Occurrences

Mātṛkābhedatantra

Mātṛkābhedatantra
MBhT, 1, 3.2 tad vadasva viśeṣeṇa yathā ratnādikaṃ bhavet //
MBhT, 1, 4.1 yan noktaṃ sarvatantreṣu tad vadasva dayānidhe //
MBhT, 1, 17.3 tatprakāraṃ mahādeva kṛpayā vada śaṅkara //
MBhT, 2, 1.2 vada īśāna sarvajña sarvatattvavidāṃ vara /
MBhT, 3, 1.3 bhogena mokṣam āpnoti kathaṃ vadasi yogabhṛt //
MBhT, 3, 17.3 vada me parameśāna homakuṇḍaṃ tu kīdṛśam //
MBhT, 4, 2.2 mṛṣā vākyaṃ mahādeva kathaṃ vadasi yogabhṛt //
MBhT, 4, 6.2 vada me parameśāna iti me saṃśayo hṛdi //
MBhT, 5, 27.4 sarvakālodbhavaṃ nātha kīdṛśaṃ vada śaṃkara //
MBhT, 6, 1.2 vada īśāna sarvajña sarvatattvavidāṃ vara /
MBhT, 6, 3.2 kenopāyena deveśa mucyate vada śaṃkara //
MBhT, 6, 21.3 ārādhanaṃ kīdṛśaṃ vā tad vadasva dayānidhe //
MBhT, 7, 2.2 tathaiva bhairavī devī nityātantre mayoditā /
MBhT, 7, 3.3 prātaḥkṛtyādi deveśa ārādhanakramaṃ vada //
MBhT, 7, 47.2 snānakarma tataḥ kṛtvā saṃdhyāṃ kuryāt puroditām //
MBhT, 7, 48.2 saṃdhyāyāḥ kīdṛśaṃ dhyānaṃ vada me parameśvara /
MBhT, 7, 57.2 kimādhāre yajec chambhuṃ kṛpayā vada śaṃkara /
MBhT, 7, 60.2 pārthive pūjanaṃ devi toḍalākhye mayoditam //
MBhT, 8, 3.3 liṅgarūpaṃ kathaṃ deva tad vadasva mayi prabho //
MBhT, 10, 1.3 dhyānānurūpiṇaṃ devam ekatvaṃ vā kathaṃ vada //
MBhT, 10, 8.2 paśupradāne vākyaṃ tu kīdṛśaṃ vada śaṃkara /
MBhT, 11, 1.3 vidhānaṃ tasya māhātmyaṃ vada me parameśvara //
MBhT, 11, 2.2 vidhānaṃ tasya māhātmyaṃ vada me parameśvara //
MBhT, 11, 25.1 tato yaṣṭiṃ samuccārya potayāmi vadet sudhīḥ /
MBhT, 12, 50.3 yadi daivād bhaved deva tasyopāyaṃ vadasva me //
MBhT, 12, 64.2 bhogayogyaṃ pradātavyaṃ madhuparkaṃ yathoditam //
MBhT, 13, 1.4 kā mālā kasya devasya tad vadasva samāhitaḥ //
MBhT, 14, 11.2 vada me parameśāna divyavīrasya lakṣaṇam /
MBhT, 14, 17.2 gaṅgātoyaṃ paraṃ brahma prasādaṃ kasya tad vada //