Occurrences

Ānandakanda

Ānandakanda
ĀK, 1, 2, 236.1 yastvāṃ nāstīti ca vadet tasya siddhirna kutracit /
ĀK, 1, 2, 236.2 yastvāmastīti ca vadettasya siddhirbhavetsadā //
ĀK, 1, 3, 46.2 bhairavānasitāṅgādīn tataḥ siddhatrayaṃ vadet //
ĀK, 1, 4, 43.1 pūrvoditauṣadharasaiḥ pūrvavat śulbasaṃyutam /
ĀK, 1, 4, 60.2 athāto dīpanaṃ karma vadāmi tava pārvati //
ĀK, 1, 4, 68.2 svedanādīni karmāṇi śrutāni vada śaṅkara /
ĀK, 1, 4, 97.2 cāraṇārhābhrakasyāham abhiṣekaṃ vadāmi te //
ĀK, 1, 4, 154.2 athābhracāraṇe śreṣṭhā divyamūlīrvadāmi te //
ĀK, 1, 4, 185.1 tadabhrasattvaṃ śubhraṃ syānmṛdu syāccāraṇoditam /
ĀK, 1, 4, 436.2 tasmādrañjakabījānāṃ rañjanaṃ ca vadāmi te //
ĀK, 1, 8, 3.2 puruṣaṃ rasasevārhaṃ vadāmi śṛṇu pārvati //
ĀK, 1, 9, 1.2 rasāyanārhāṃ sūtasya saṃskṛtiṃ vada me vibho /
ĀK, 1, 10, 6.2 tasmājjāraṇabījāni ghanādīnāṃ vadāmi te //
ĀK, 1, 12, 116.2 evaṃvidhaṃ mahānāgaṃ huṃhuṃkāraṃ vadanmuhuḥ //
ĀK, 1, 12, 117.2 vadatyevaṃ mahānāgas tvadṛśyatvaṃ dadāmi te //
ĀK, 1, 14, 1.3 viṣotpattiṃ ca jātiṃ ca sevāṃ vada ca tatphalam //
ĀK, 1, 15, 258.2 mayoditā surendrasya daityānāṃ vijayāya ca //
ĀK, 1, 15, 300.2 bahunātra kimuktena tvatpriyārthaṃ mayoditam //
ĀK, 1, 19, 1.3 svāminnaimittikācāraṃ śrotuṃ vāñchāsti me vada //
ĀK, 1, 20, 190.1 mayoditamidaṃ sarvaṃ divyavāyurasāyanam /
ĀK, 2, 5, 66.3 pāke dugdhaṃ bhavati śikharākāratā naiva bhūmau kāntaṃ lohaṃ tadidamuditaṃ lakṣaṇoktaṃ na cānyat //
ĀK, 2, 9, 44.1 nāginītyuditā vallī nāgabhogasamāṅgikā /
ĀK, 2, 9, 50.1 yā padmapatrākṛtipatravallī sā patravallītyuditā rasajñaiḥ /
ĀK, 2, 9, 61.1 tumbinītyuditā vallī tatpatrakusumānvitā /
ĀK, 2, 9, 63.2 gandharvetyuditā sā hi tayā bandhaṃ raso vrajet //
ĀK, 2, 9, 93.1 mādhavītyuditā vallī tanmūlairbadhyate rasaḥ /
ĀK, 2, 9, 97.3 sā citravallītyuditā rasendro nibadhyate tatphalamadhyasaṃsthaḥ //