Occurrences

Pañcaviṃśabrāhmaṇa

Pañcaviṃśabrāhmaṇa
PB, 1, 3, 9.0 saṃ varcasā payasā saṃ tapobhir aganmahi manasā saṃ śivena saṃ vijñānena manasaś ca satyair yathā vo 'haṃ cārutamaṃ vadānīndro vo dṛśe bhūyāsaṃ sūryaś cakṣuṣe vātaḥ prāṇāya somo gandhāya brahma kṣatrāya //
PB, 2, 17, 4.0 etām evābhiśasyamānāya kuryācchamalaṃ vā etam ṛcchati yam aślīlā vāg ṛcchati yaivainam asāv aślīlaṃ vāg vadati tām asya trivṛtau niṣṭapatas tejasvī bhavati ya etayā stute //
PB, 4, 3, 13.0 brahmavādino vadanti yātayāmāḥ saṃvvatsarā3 ayātayāmā3 iti tenāyātayāmeti vaktavyaṃ punar anyāni stotrāṇi nivartanta ūrdhvam eva brahmasāmaiti //
PB, 4, 8, 11.0 brahmavādino vadanti yataḥ sattrād udasthātā3 sthitā3d iti //
PB, 4, 9, 12.0 brahmodyaṃ vadanti brahmavarcasa eva pratitiṣṭhanti //
PB, 5, 4, 5.0 vasiṣṭhasya nihavena cātvālam upatiṣṭhante svargam eva tallokam āptvā śriyaṃ vadante //
PB, 5, 5, 18.0 sarvāsu sraktiṣu dundubhayo vadanti yā vanaspatiṣu vāk tām eva taj jayanti //
PB, 5, 5, 20.0 sarvā vāco vadanti yeṣu lokeṣu vāk tām eva taj jayanti //
PB, 5, 7, 3.0 rasavad vācā vadati ya evaṃ vedeti //
PB, 6, 4, 15.0 brahmavādino vadanti kasmāt satyāt prāñco 'nya ṛtvija ārtvijyaṃ kurvantīti viparikramyodgātāra iti diśām abhīṣṭyai diśām abhiprītyā iti brūyāt tasmāt sarvāsu dikṣv annaṃ vidyate sarvā hy abhīṣṭāḥ prītāḥ //
PB, 7, 8, 15.0 sarve 'smin ghoṣāḥ sarvāḥ puṇyā vāco vadanti ya evaṃ veda //
PB, 11, 1, 3.0 manas tat pūrvaṃ vāco yujyate mano hi pūrvaṃ vāco yaddhi manasābhigacchati tad vācā vadati //
PB, 11, 11, 3.0 evā hy asi vīrayur iti samānaṃ vadantīdam ittham asad iti //
PB, 11, 11, 7.0 āmahīyavaṃ bhavati kᄆptiś cānnādyaṃ ca samānaṃ vadantīṣu kriyata idam ittham asad iti //
PB, 11, 11, 10.0 tad u samānaṃ vadantīṣu kriyate samṛddhyai //
PB, 12, 5, 11.0 paṣṭhavāḍvā etenāṅgirasaś caturthasyāhno vācaṃ vadantīm upāśṛṇot sa ho vāg iti nidhanam upait tad asyābhyuditaṃ tad ahar avasat //
PB, 12, 6, 8.0 indraś ca vai namuciś cāsuraḥ samadadhātāṃ na no naktaṃ na divā hanan nārdreṇa na śuṣkeṇeti tasya vyuṣṭāyām anudita āditye 'pāṃ phenena śiro 'chinad etad vai na naktaṃ na divā yat vyuṣṭāyām anudita āditya etan nārdraṃ na śuṣkaṃ yad apāṃ phenas tad enaṃ pāpīyaṃ vācaṃ vadad anvavartata vīrahannadruho 'druha iti tan narcā na sāmnāpahantum aśaknot //
PB, 12, 10, 24.0 annaṃ vai devāḥ pṛśnīti vadanty annādyasyāvaruddhyai //
PB, 12, 11, 11.0 sa ait kalyāṇaḥ so 'bravīd āpto vai naḥ spṛtaḥ svargo lokaḥ panthānaṃ tu devayānaṃ na prajānīma idaṃ sāma svargyaṃ tena stutvā svargaṃ lokam eṣyāma iti kas te 'vocad ity aham evādarśam iti tena stutvā svargaṃ lokam āyann ahīyata kalyāṇo 'nṛtaṃ hi so 'vadat sa eṣaḥ śvitraḥ //
PB, 13, 10, 15.0 brahmavādino vadanti yad bṛhadāyatanāni pṛṣṭhāny athaite dve gāyatryau dve jagatyau kva tarhi bṛhatyo bhavantīti //
PB, 13, 12, 1.0 brahmavādino vadanti prāyaṇato dvipadāḥ kāryā udayanatā3 iti //
PB, 13, 12, 3.0 vācā vai sarvaṃ yajñaṃ tanvate tasmāt sarvāṃ vācaṃ puruṣo vadati sarvā hy asmin saṃstutā pratitiṣṭhati //
PB, 13, 12, 14.0 ūhuṣīva vā etarhi vāg yadā ṣaḍahaḥ saṃtiṣṭhate na bahu vaden nānyaṃ pṛcchen nānyasmai prabrūyāt //
PB, 14, 5, 8.0 brahmavādino vadanti yat ṣaḍahe stomāś chandāṃsy āpyante kiṃchandasaś chandomā ity etacchandaso yad etā akṣarapaṅktaya iti brūyāt //
PB, 14, 5, 26.0 brahmavādino vadanti yat ṣaḍahe stomāś chandāṃsy āpyante kiṃchandasaś chandomā iti puruṣaś chandasa iti brūyāt puruṣo vai pāṅktaḥ puruṣo dvipadā chandomānām ayātayāmatāyai //
PB, 14, 9, 12.0 devaṃ vā etaṃ mṛgayur iti vadanty etena vai sa ubhayeṣāṃ paśūnām ādhipatyam āśnutobhayeṣāṃ paśūnām ādhipatyam aśnute mārgīyaveṇa tuṣṭuvānaḥ //
PB, 14, 11, 5.0 pavasva soma mahān samudra ity akṣarapaṅktiḥ stomānāṃ prabhūtir atho etaddhyevaitarhi chando 'yātayāma yad akṣarapaṅktis tena chandomā ayātayāmānaḥ kriyante brahmavādino vadanti yat ṣaḍahe stomāśchandāṃsyāpyante kiṃchandasaś chandomā ity etacchandaso yad etā akṣarapaṅktaya iti brūyāt //
PB, 14, 11, 34.0 brahmavādino vadanti yat ṣaḍahe stomāś chandāṃsy āpyante kiṃchandasaś chandomā iti puruṣachandasa iti brūyāt puruṣo vai pāṅktaḥ puruṣo dvipadāś chandomānām ayātayāmatāyai //
PB, 15, 3, 23.0 annaṃ vai devā arka iti vadanti rasam asya puṣpam iti sarasam evānnādyam avarunddhe 'rkapuṣpeṇa tuṣṭuvānaḥ //
PB, 15, 5, 5.0 pavasva soma mahe dakṣāyetyakṣarapaṅktiḥ stomānāṃ prabhūtir atho etaddhyevaitarhi chando 'yātayāma yad akṣarapaṅktis tena chandomā ayātayāmāḥ kriyante brahmavādino vadanti yat ṣaḍahe stomāś chandāṃsy āpyante kiṃchandasaś chandomā ity etacchandaso yad etā akṣarapaṅktaya iti brūyāt //
PB, 15, 5, 32.0 brahmavādino vadanti yat ṣaḍahe stomāś chandāṃsyāpyante kiṃchandasaśchandomā iti puruṣacchandasa iti brūyāt puruṣo vai pāṅktaḥ puruṣo dvipadā chandomānām ayātayāmatāyai //
PB, 15, 7, 3.0 prajāpatiṃ vā etenāhnā pariveviṣati tanna vyavavadyaṃ yad vai śreṣṭhe pariviṣyamāṇo vadaty annādyasya so 'vagrahas tasmān na vyavavadyam annādyasyānavagrāhāya //