Occurrences

Atharvaveda (Paippalāda)

Atharvaveda (Paippalāda)
AVP, 1, 9, 4.2 sajātān ugra ā vada brahma cāpa cikīhi naḥ //
AVP, 1, 11, 4.1 ud asau sūryo agād uditaṃ māmakaṃ vacaḥ /
AVP, 1, 23, 1.1 idaṃ janāso vidathaṃ mahad brahma vadiṣyati /
AVP, 1, 29, 1.2 etam apsarasāṃ vrātaṃ brahmaṇāchā vadāmasi //
AVP, 1, 66, 3.2 yena viśvāḥ pṛtanāḥ saṃjayāny atho dyumat samitim ā vadāni //
AVP, 1, 92, 1.1 āganmemāṃ samitiṃ viśvarūpāṃ yasyāṃ pūrvam avadad deva ekaḥ /
AVP, 1, 92, 3.1 agniṃ sāmityam upa saṃ sadema vācā priyaṃ madhumatyā vadantaḥ /
AVP, 1, 93, 2.2 taṃ tvāmṛtasyeśānaṃ rājan kuṣṭhā vadāmasi //
AVP, 1, 96, 2.2 grāvā vaded abhi somasyāṃśūn endraṃ śikṣemendunā sutena //
AVP, 4, 40, 4.1 satyāt sambhūto vadati taṇḍulān kṣīra āvapan /
AVP, 5, 1, 6.2 sadānvāghnīṃ tvā vayaṃ jaitrāyācchā vadāmasi //
AVP, 5, 19, 2.2 jāyā patye madhumatīṃ vācaṃ vadatu śantivām //
AVP, 5, 19, 3.2 samyañcaḥ savratā bhūtvā vācaṃ vadata bhadrayā //
AVP, 5, 19, 5.2 anyo anyasmai valgu vadanta eta samagrā stha sadhrīcīnāḥ //
AVP, 10, 3, 7.2 sa indra iva deveṣu tviṣīmān viśa ā vada //
AVP, 10, 4, 10.2 satyaṃ vadantaḥ samitiṃ caranto mitraṃ gṛhṇānā jaraso yantu sakhyam //
AVP, 10, 6, 4.1 bhagena vācam iṣitāṃ vadāni sarasvatīṃ madhumatīṃ suvarcāḥ /
AVP, 12, 9, 2.1 dakṣiṇāṃ sūryām aditiṃ vadanti vaśāṃ vācaṃ kalpayantaḥ samānīm /
AVP, 12, 15, 6.2 vayaṃ ta indra viśvaha priyāsaḥ suvīrāso vidatham ā vadema //