Occurrences

Kāṭhakasaṃhitā

Kāṭhakasaṃhitā
KS, 6, 6, 53.0 na sambhavan vadet //
KS, 6, 7, 2.0 te yan manuṣyā avadaṃs tad evābhavan //
KS, 6, 7, 8.0 etad vai vāco 'nṛtaṃ yan manuṣyā vadanti //
KS, 7, 8, 8.0 yad etad yajur vadati //
KS, 7, 10, 47.0 sa yad vācāvadat tad abhavat //
KS, 7, 10, 48.0 yad vai vācā vadati tad bhavati //
KS, 7, 10, 49.0 yadyad eva vācā vadati tattad bhavati tattat sṛjate //
KS, 8, 7, 37.0 tasmād āmantraṇe nānṛtaṃ vadet //
KS, 9, 15, 19.0 yac caturhotṝn hotā vadati //
KS, 9, 15, 26.0 yac caturhotṝn hotā vadati //
KS, 11, 5, 35.0 manur vai yat kiṃ cāvadat tad bheṣajam āsīt //
KS, 11, 6, 15.0 so 'ntar eva garbho 'vadat //
KS, 12, 10, 17.0 tasmāt sa nitatatapam iva vadati //
KS, 14, 5, 40.0 tasmād brāhmaṇa ubhe vācau vadati daivīṃ ca mānuṣīṃ ca //
KS, 14, 6, 58.0 pūrvam evoditam anuvadati //
KS, 19, 3, 30.0 ā tvā jigharmi vacasā ghṛteneti pūrvam evoditam anuvadati //
KS, 19, 3, 53.0 tasmān madhyato vāg vadati //
KS, 19, 4, 32.0 tam u tvā pāthyo vṛṣeti pūrvam evoditam anuvadati //
KS, 19, 10, 13.0 tasmād vāk prāṇānām uttamā vihitaṃ vadati //
KS, 20, 5, 36.0 yajur eva vadet //
KS, 20, 9, 31.0 tasmāt prāṇan paśyañ śṛṇvan vadan paśur jāyate //
KS, 20, 9, 52.0 tasmān madhyato vāg vadati //
KS, 21, 2, 27.0 tasmāt paśumān uttamāṃ vācaṃ vadati //