Occurrences

Carakasaṃhitā

Carakasaṃhitā
Ca, Sū., 7, 66.2 navegāndhāraṇe 'dhyāye sarvamevāvadanmuniḥ //
Ca, Sū., 16, 41.2 cikitsāprābhṛte'dhyāye tat sarvamavadanmuniḥ //
Ca, Sū., 25, 27.1 vādān saprativādān hi vadanto niścitāniva /
Ca, Sū., 26, 75.2 vidāhāccāsyakaṇṭhasya prāśyaivāmlaṃ rasaṃ vadet //
Ca, Sū., 26, 113.2 ātreyabhadrakāpyīye tat sarvamavadanmuniḥ //
Ca, Sū., 29, 9.1 teṣāmidaṃ viśeṣavijñānaṃ bhavati atyarthaṃ vaidyaveṣena ślāghamānā viśikhāntaramanucaranti karmalobhāt śrutvā ca kasyacid āturyam abhitaḥ paripatanti saṃśravaṇe cāsyātmano vaidyaguṇānuccairvadanti yaścāsya vaidyaḥ pratikarma karoti tasya ca doṣānmuhurmuhurudāharanti āturamitrāṇi ca praharṣaṇopajāpopasevādibhir icchantyātmīkartuṃ svalpecchutāṃ cātmanaḥ khyāpayanti karma cāsādya muhurmuhuravalokayanti dākṣyeṇājñānamātmanaḥ pracchādayitukāmāḥ vyādhiṃ cāpāvartayitum aśaknuvato vyādhitam evānupakaraṇam aparicārakam anātmavantam upadiśanti antagataṃ cainam abhisamīkṣyānyam āśrayanti deśam apadeśam ātmanaḥ kṛtvā prākṛtajanasannipāte cātmanaḥ kauśalamakuśalavadvarṇayanti adhīravacca dhairyam apavadanti dhīrāṇāṃ vidvajjanasannipātaṃ cābhisamīkṣya pratibhayamiva kāntāramadhvagāḥ pariharanti dūrāt yaścaiṣāṃ kaścit sūtrāvayavo bhavatyupayuktastam aprakṛte prakṛtāntare vā satatamudāharanti na cānuyogamicchantyanuyoktuṃ vā mṛtyoriva cānuyogādudvijante na caiṣāmācāryaḥ śiṣyaḥ sabrahmacārī vaivādiko vā kaścit prajñāyata iti //
Ca, Vim., 3, 7.0 tatra vātam evaṃvidham anārogyakaraṃ vidyāt tadyathā yathartuviṣamam atistimitam aticalam atiparuṣam atiśītam atyuṣṇam atirūkṣam atyabhiṣyandinam atibhairavārāvam atipratihataparasparagatim atikuṇḍalinam asātmyagandhabāṣpasikatāpāṃśudhūmopahatam iti udakaṃ tu khalvatyarthavikṛtagandhavarṇarasasparśaṃ kledabahulam apakrāntajalacaravihaṅgam upakṣīṇajaleśayam aprītikaram apagataguṇaṃ vidyāt deśaṃ punaḥ prakṛtivikṛtavarṇagandharasasparśaṃ kledabahulam upasṛṣṭaṃ sarīsṛpavyālamaśakaśalabhamakṣikāmūṣakolūkaśmāśānikaśakunijambūkādibhis tṛṇolūpopavanavantaṃ pratānādibahulam apūrvavadavapatitaśuṣkanaṣṭaśasyaṃ dhūmrapavanaṃ pradhmātapatatrigaṇam utkruṣṭaśvagaṇam udbhrāntavyathitavividhamṛgapakṣisaṅgham utsṛṣṭanaṣṭadharmasatyalajjācāraśīlaguṇajanapadaṃ śaśvatkṣubhitodīrṇasalilāśayaṃ pratatolkāpātanirghātabhūmikampam atibhayārāvarūpaṃ rūkṣatāmrāruṇasitābhrajālasaṃvṛtārkacandratārakam abhīkṣṇaṃ sasaṃbhramodvegam iva satrāsaruditamiva satamaskam iva guhyakācaritam ivākranditaśabdabahulaṃ cāhitaṃ vidyāt kālaṃ tu khalu yathartuliṅgādviparītaliṅgam atiliṅgaṃ hīnaliṅgaṃ cāhitaṃ vyavasyet imān evaṃdoṣayuktāṃścaturo bhāvāñjanapadoddhvaṃsakarān vadanti kuśalāḥ ato'nyathābhūtāṃstu hitān ācakṣate //
Ca, Śār., 1, 5.2 vadanty ātmānam ātmajñāḥ kṣetrajñaṃ sākṣiṇaṃ tathā //
Ca, Śār., 1, 44.1 yo vadet sa vadeddehaṃ sambhūya karaṇaiḥ kṛtam /
Ca, Śār., 1, 44.1 yo vadet sa vadeddehaṃ sambhūya karaṇaiḥ kṛtam /
Ca, Śār., 1, 86.2 yayā yuktyā vadantyeke sā yuktirupadhāryatām //
Ca, Śār., 2, 9.2 dṛṣṭvāsṛgekaṃ na ca garbhasaṃjñaṃ kecin narā bhūtahṛtaṃ vadanti //
Ca, Śār., 2, 20.2 īrṣyābhibhūtāvapi mandaharṣāv īrṣyārater eva vadanti hetum //
Ca, Śār., 2, 34.1 bhūtāni mātāpitṛsaṃbhavāni rajaśca śukraṃ ca vadanti garbhe /
Ca, Cik., 5, 3.2 cikitsitaṃ gulmanibarhaṇārthaṃ provāca siddhaṃ vadatāṃ variṣṭhaḥ //
Ca, Cik., 23, 132.1 vyāmiśraliṅgairetaistu klībadaṣṭaṃ naraṃ vadet /