Occurrences

Sātvatatantra

Sātvatatantra
SātT, 1, 6.3 yad ahaṃ noditaḥ samyagbhagavadvīryavarṇane //
SātT, 1, 13.2 yaḥ kālas taṃ vadanty eke hareś ceṣṭāṃ duranvayām //
SātT, 2, 13.1 nābher abhūd ṛṣabhasaṃjñasadāptakāmo yogeśvaraḥ sutaśatair avadat prajābhyaḥ /
SātT, 2, 28.2 kalpārṇave 'py avadad acyuta ātmatattvaṃ bhūrūpanāvivasate viharan dvijebhyaḥ //
SātT, 3, 5.2 pūrṇam aṃśakalābhāgaṃ vadanti jagadīśituḥ //
SātT, 3, 11.2 eṣāṃ jñānaṃ vadanty aṅga jñānaṃ ṣaḍvidham uttamam //
SātT, 3, 43.2 vadanti śāśvataṃ satyaṃ svabhaktagaṇasevitam //
SātT, 3, 44.2 vadanti brahma paramaṃ prakāśātmakam avyayam //
SātT, 3, 48.1 vadanti karmaparamāḥ sthityutpattyantabhāvanam /
SātT, 4, 43.1 kiṃ bhūyaḥ kathayāmy adya vada māṃ dvijasattama /
SātT, 4, 56.2 kṛṣṇapādābjaśaraṇaṃ vada me bahuvittama /
SātT, 5, 2.1 adhunā vada deveśa janānāṃ hitakāmyayā /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 222.2 na śaknomi tadā deva kiṃ karomi vada prabho //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 223.3 tadā kṛṣṇeti kṛṣṇeti kṛṣṇeti pratyahaṃ vada //
SātT, 7, 24.2 taraty eva na saṃdehaḥ satyam eva vadāmy aham //
SātT, 9, 22.1 dṛṣṭvā tatpadapaṅkajaṃ hṛdi dadhe govindadāmodaraśrīkṛṣṇeti mukhair vadan trijagato bhartur mudāhaṃ tadā /