Occurrences

Kathāsaritsāgara

Kathāsaritsāgara
KSS, 1, 2, 10.1 purā kalpakṣaye vṛtte jātaṃ jalamayaṃ jagat /
KSS, 1, 3, 67.1 athālāpe kṛte vṛtte gāndharvodvāhakarmaṇi /
KSS, 1, 4, 123.2 eko 'pi kṛcchrād varteta bahūnāṃ tu kathaiva kā //
KSS, 1, 5, 61.1 varṣadvayaṃ praviṣṭasya vartate 'ntaḥpure 'tra me /
KSS, 1, 6, 135.2 akāraṇaṃ kathaṃ deva vartase vimanā iti //
KSS, 2, 2, 210.1 śṛṇvan virahavṛttāni priyāyā varṇayaṃś ca saḥ /
KSS, 2, 4, 137.1 tacchrutvā sa ca tadvṛttaṃ tamuvāca vibhīṣaṇaḥ /
KSS, 2, 4, 159.1 kasmādevaṃvidhaṃ putri vartase kathyatāṃ tvayā /
KSS, 2, 6, 26.1 tato yathāvadvavṛte tasyā vatseśvarasya ca /
KSS, 3, 1, 123.2 deva lāvāṇake 'smākaṃ gatānāṃ vartate śivam //
KSS, 3, 4, 229.1 nāriṣṭaśaṅkā kartavyā sa hi te vartate patiḥ /
KSS, 3, 4, 269.2 mama cākṛtapuṇyāyā ekaḥ putro 'tra vartate //
KSS, 3, 4, 306.1 vṛttenaiva ca muktena drutaṃ pravahaṇena saḥ /
KSS, 3, 4, 316.1 madvarācca tavedānīṃ kṣuttṛṣṇā ca na vartsyati /
KSS, 3, 6, 187.2 etacca matpitur deśe vṛttaṃ sarvatra viśrutam //
KSS, 4, 1, 17.1 evaṃ sukhopabhogeṣu vartamānaṃ tam ekadā /
KSS, 4, 1, 77.2 kopasyāyaṃ na kālo me sādhyam anyaddhi vartate //
KSS, 4, 2, 108.2 mamāvartata tatkālaṃ na jāne hṛdayaṃ katham //
KSS, 4, 3, 59.1 iti teṣu ca jāteṣu vartamāne mahotsave /
KSS, 5, 1, 137.1 mama tāvaccharīre 'smin vartate viṣamā daśā /
KSS, 6, 1, 59.2 kuto 'pi hetostridive vartate sma mahotsavaḥ //
KSS, 6, 1, 116.2 saṃbhāvayāmastaccheṣair āpatkālo hi vartate //