Occurrences

Manusmṛti

Manusmṛti
ManuS, 1, 6.2 mahābhūtādivṛttaujāḥ prādurāsīt tamonudaḥ //
ManuS, 1, 70.2 ekāpāyena vartante sahasrāṇi śatāni ca //
ManuS, 2, 5.1 teṣu samyag vartamāno gacchaty amaralokatām /
ManuS, 2, 15.2 sarvathā vartate yajña itīyaṃ vaidikī śrutiḥ //
ManuS, 3, 77.1 yathā vāyuṃ samāśritya vartante sarvajantavaḥ /
ManuS, 3, 77.2 tathā gṛhastham āśritya vartante sarva āśramāḥ //
ManuS, 4, 11.1 na lokavṛttaṃ varteta vṛttihetoḥ kathaṃcana /
ManuS, 5, 167.1 evaṃ vṛttāṃ savarṇāṃ strīṃ dvijātiḥ pūrvamāriṇīm /
ManuS, 6, 56.2 vṛtte śarāvasampāte bhikṣāṃ nityaṃ yatiś caret //
ManuS, 7, 32.1 svarāṣṭre nyāyavṛttaḥ syād bhṛśadaṇḍaś ca śatruṣu /
ManuS, 7, 80.2 syāc cāmnāyaparo loke varteta pitṛvan nṛṣu //
ManuS, 7, 104.1 amāyayaiva varteta na kathaṃcana māyayā /
ManuS, 8, 173.2 varteta yāmyayā vṛttyā jitakrodho jitendriyaḥ //
ManuS, 8, 187.2 vicārya tasya vā vṛttaṃ sāmnaiva parisādhayet //
ManuS, 8, 346.1 sāhase vartamānaṃ tu yo marṣayati pārthivaḥ /
ManuS, 8, 397.2 ato 'nyathā vartamāno dāpyo dvādaśakaṃ damam //
ManuS, 9, 61.2 guruvac ca snuṣāvac ca varteyātāṃ parasparam //
ManuS, 9, 62.1 niyuktau yau vidhiṃ hitvā varteyātāṃ tu kāmataḥ /
ManuS, 9, 107.2 putravac cāpi varteran jyeṣṭhe bhrātari dharmataḥ //
ManuS, 9, 191.2 patyau jīvati vṛttāyāḥ prajāyās tad dhanaṃ bhavet //
ManuS, 9, 213.2 mātary api ca vṛttāyāṃ pitur mātā hared dhanam //
ManuS, 9, 222.1 ete rāṣṭre vartamānā rājñaḥ pracchannataskarāḥ /
ManuS, 9, 240.2 śrutavṛttopapanne vā brāhmaṇe pratipādayet //
ManuS, 9, 249.1 rakṣaṇād āryavṛttānāṃ kaṇṭakānāṃ ca śodhanāt /
ManuS, 9, 316.1 evaṃ yady apy aniṣṭeṣu vartante sarvakarmasu /
ManuS, 10, 31.1 pratikūlaṃ vartamānā bāhyā bāhyatarān punaḥ /
ManuS, 11, 30.1 prabhuḥ prathamakalpasya yo 'nukalpena vartate /