Occurrences

Rasaratnasamuccaya

Rasaratnasamuccaya
RRS, 1, 33.2 sa mukto duṣkṛtādghorātprayāti paramaṃ padam //
RRS, 2, 81.2 dhmātaṃ prakaṭamūṣāyāṃ sattvaṃ muñcati mākṣikam //
RRS, 2, 83.3 mūṣāyāṃ muñcati dhmātaṃ sattvaṃ śulbanibhaṃ mṛdu //
RRS, 2, 95.2 sattvaṃ muñcati tadyukto rasaḥ syātsa rasāyanaḥ //
RRS, 2, 116.3 sattvaṃ muñcecchilādhātuḥ śvasanairlohasaṃnibham //
RRS, 2, 128.2 tāmrarūpaṃ paridhmātaṃ sattvaṃ muñcati sasyakam //
RRS, 2, 129.2 nānāvidhānayogena sattvaṃ muñcati niścitam //
RRS, 3, 68.0 kṣārāmlair marditā dhmātā sattvaṃ muñcati niścitam //
RRS, 3, 98.2 koṣṭhyāṃ ruddhvā dṛḍhaṃ dhmātā sattvaṃ muñcenmanaḥśilā //
RRS, 3, 120.2 śudhyanti rasoparasā dhmātā muñcanti sattvāni //
RRS, 3, 165.2 dhmāpitaṃ khadirāṅgāraiḥ sattvaṃ muñcati śobhanam //
RRS, 5, 179.2 tanmṛtaṃ sīsakaṃ sarvadoṣamuktaṃ rasāyanam //
RRS, 5, 203.1 talliptaṃ kharpare dagdhaṃ drutiṃ muñcati śobhanām /
RRS, 7, 29.1 adeśikaḥ kṛpāmukto lubdho guruvivarjitaḥ /
RRS, 7, 37.2 jarāmukto jagatpūjyo divyakāntiḥ sadā sukhī //
RRS, 8, 40.2 muktaraṅgaṃ hi tattāmraṃ ghoṣākṛṣṭam udāhṛtam //
RRS, 11, 67.1 puṭito yo raso yāti yogaṃ muktvā svabhāvatām /
RRS, 11, 92.2 cūrṇatvaṃ paṭuvat prayāti nihato ghṛṣṭo na muñcenmalaṃ nirgandho dravati kṣaṇāt sa hi mahābandhābhidhāno rasaḥ //
RRS, 12, 76.1 tato 'rdhapraharād ūrdhvaṃ muktamūtrapurīṣakam /
RRS, 12, 84.1 śvāsocchvāsayutaṃ cānyair muktajīvanalakṣaṇaiḥ /
RRS, 12, 135.1 takrabhaktaṃ bhavetpathyaṃ jvaramuktasya dehinaḥ /
RRS, 16, 84.2 ādhmāne grahaṇībhave rucihate vāte ca mandānale mukte cāpi male punaścalamalāśaṅkāsu hikkāsu ca //