Occurrences

Rasendracūḍāmaṇi

Rasendracūḍāmaṇi
RCūM, 3, 27.1 adeśikaḥ kṛpāmukto lubdho yuktivivarjitaḥ /
RCūM, 3, 35.3 jarāmukto jagatpūjyo divyakāntiḥ sadā sukhī //
RCūM, 4, 43.2 muktavaṅgaṃ hi tattāmraṃ ghoṣākṛṣṭam udāhṛtam //
RCūM, 5, 28.1 tribhirevordhvapātaiśca kasmāddoṣānna mucyate /
RCūM, 10, 60.3 etairyuktāḥ śilāśmānaḥ sattvaṃ muñcantyaśeṣataḥ //
RCūM, 10, 77.2 tāmrarūpaṃ paridhmātaṃ sattvaṃ muñcati sasyakam //
RCūM, 10, 78.2 nalikādhmānayogena sattvaṃ muñcati niścitam //
RCūM, 10, 90.2 sattvaṃ muñcati tadyukto rasaḥ syāttu rasāyanaḥ //
RCūM, 10, 108.1 sattvaṃ muñcecchilādhātuḥ svakhanerlohasannibham /
RCūM, 10, 136.2 dhmātaṃ prakaṭamūṣāyāṃ sattvaṃ muñcati mākṣikam //
RCūM, 11, 53.2 kṣārāmlairmarditā dhmātā sattvaṃ muñcati niścitam //
RCūM, 11, 59.2 koṣṭhyāṃ ruddhvā dṛḍhaṃ dhmātā sattvaṃ muñcenmanaḥśilā //
RCūM, 14, 154.2 tanmṛtaṃ sīsakaṃ sarvadoṣamuktaṃ rasāyanam //
RCūM, 14, 169.1 talliptaṃ kharpare dagdhaṃ drutiṃ muñcati śobhanām /
RCūM, 15, 39.2 mūrchitastridinaṃ sūto madaṃ muñcati durdharam //
RCūM, 15, 41.2 darpaṃ muñcati ca kṣipramiti doṣaviśodhanam //
RCūM, 15, 47.2 kañcukāmāyasīṃ muñceccapalaḥ sauhṛdaṃ yathā //
RCūM, 15, 48.2 muñcet kañculikāṃ śīghraṃ nāgavaṅgasamudbhavām //
RCūM, 15, 66.1 sarvairyuktā vividhavidhibhiḥ saṃskṛtībhiḥ suramyaiḥ sūto muñcatyakhilavikṛtīn śvitrarogapramāthī /
RCūM, 16, 35.2 śaśadharaparipāṭyā grāsayogena sa syāt sasukhahitaśatāyurmuktavārdhakyadoṣaḥ //
RCūM, 16, 53.1 sa pakṣacchinna ityuktaḥ sa mukto'khiladurguṇaiḥ /
RCūM, 16, 89.3 kuryādbhīmasamaṃ martyaṃ mukte ca bhuji vikramam //
RCūM, 16, 97.2 bahuvidhagadamuktaṃ hanti vārdhakyamuccaiḥ vṛkajaṭharadṛḍhāśauddāmam agniṃ ca kuryāt //