Occurrences

Kūrmapurāṇa

Kūrmapurāṇa
KūPur, 1, 6, 23.2 mumoca rūpaṃ manasā dhārayitvā prajāpatiḥ //
KūPur, 1, 11, 332.2 pūtanādikṛtair doṣair grahadoṣaiśca mucyate //
KūPur, 1, 14, 55.2 na menire yayurmantrā devān muktvā svamālayam //
KūPur, 1, 14, 95.1 muktaśāpāstataḥ sarve kalpānte rauravādiṣu /
KūPur, 1, 15, 160.2 paśyāmyaśeṣamevedaṃ yastad veda sa mucyate //
KūPur, 1, 15, 163.2 pacyamānā na mucyante kalpakoṭiśatairapi //
KūPur, 1, 21, 32.2 sattvena mucyate jantuḥ sattvātmā bhagavān hariḥ //
KūPur, 1, 22, 42.2 dṛṣṭvā viśveśvaraṃ liṅgaṃ kilbiṣānmokṣyase 'khilāt //
KūPur, 1, 22, 43.2 vārāṇasyāṃ haraṃ dṛṣṭvā pāpānmukto 'bhavat tataḥ //
KūPur, 1, 24, 69.2 namo muktāṭṭahāsāya bhīmāya ca namo namaḥ //
KūPur, 1, 25, 8.2 mumucuḥ puṣpavarṣāṇi tasya mūrdhni mahātmanaḥ //
KūPur, 1, 25, 39.2 mumucuḥ puṣpavarṣāṇi vasudevasutopari //
KūPur, 1, 25, 112.2 vāsudevasya viprendrāḥ pāpaṃ muñcati mānavaḥ //
KūPur, 1, 26, 9.2 yeneme kalijaiḥ pāpairmucyante hi dvijottamāḥ //
KūPur, 1, 27, 10.1 nānyat paśyāmi jantūnāṃ muktvā vārāṇasīṃ purīm /
KūPur, 1, 27, 12.2 pālayādya paraṃ dharmaṃ svakīyaṃ mucyase bhayāt //
KūPur, 1, 28, 63.2 muktvā satyavatīsūnuṃ kṛṣṇaṃ vā devakīsutam //
KūPur, 1, 29, 40.1 janmamṛtyujarāmuktaṃ paraṃ yāti śivālayam /
KūPur, 1, 29, 56.1 yato mayā na muktaṃ tadavimuktaṃ tataḥ smṛtam /
KūPur, 1, 29, 56.2 tadeva guhyaṃ guhyānāmetad vijñāya mucyate //
KūPur, 1, 30, 3.2 asya smaraṇamātreṇa mucyate sarvapātakaiḥ //
KūPur, 1, 30, 21.2 kṛttivāsaṃ na muñcanti kṛtārthāste na saṃśayaḥ //
KūPur, 1, 31, 33.2 muñcanti vṛṣṭiṃ kusumāmbumiśrāṃ gandharvavidyādharakiṃnarādyāḥ //
KūPur, 1, 31, 48.1 śaṅkukarṇo 'tha muktātmā tadātmā sarvago 'malaḥ /
KūPur, 1, 34, 12.2 kathaya tvaṃ samāsena yena mucyeta kilbiṣaiḥ //
KūPur, 1, 34, 14.2 mucyate pātakādasmāt tad bhavān vaktumarhati //
KūPur, 1, 34, 30.1 kīrtanānmucyate pāpād dṛṣṭvā bhadrāṇi paśyati /
KūPur, 1, 35, 17.2 mucyate sarvapāpebhyaḥ śaśāṅka iva rāhuṇā //
KūPur, 1, 35, 18.2 tatra snātvā ca pītvā ca mucyate sarvapātakaiḥ //
KūPur, 1, 37, 5.2 dharmarājaṃ mahāpāpairmucyate nātra saṃśayaḥ //
KūPur, 1, 37, 17.2 mucyate sarvapāpebhyo rudralokaṃ sa gacchati //
KūPur, 1, 49, 46.2 vāsudevātmakaṃ nityametad vijñāya mucyate //
KūPur, 1, 50, 24.3 sa eva vedo vedyaśca tamevāśritya mucyate //
KūPur, 2, 7, 1.3 yaṃ jñātvā puruṣo mukto na saṃsāre patet punaḥ //
KūPur, 2, 11, 77.2 harṣāmarṣabhayodvegairmukto yaḥ sa hi me priyaḥ //
KūPur, 2, 11, 90.2 madbhāvanāsamāyuktā mucyante te 'pi bhāvataḥ //
KūPur, 2, 11, 102.2 dadāti tat paraṃ jñānaṃ yena mucyate bandhanāt //
KūPur, 2, 14, 56.2 na gāyatryāḥ paraṃ japyametad vijñāya mucyate //
KūPur, 2, 15, 23.2 sāvitrījāpyanirataḥ śrāddhakṛnmucyate gṛhī //
KūPur, 2, 15, 29.2 gṛhastho mucyate bandhāt nātra kāryā vicāraṇā //
KūPur, 2, 16, 24.2 muktvā samudrayordeśaṃ nānyatra nivased dvijaḥ //
KūPur, 2, 18, 1.3 tadācakṣvākhilaṃ karma yena mucyeta bandhanāt //
KūPur, 2, 18, 71.2 vinyasya mūrdhni tat toyaṃ mucyate sarvapātakaiḥ //
KūPur, 2, 19, 15.2 grahakāle ca nāśnīyāt snātvāśnīyāt tu muktayoḥ //
KūPur, 2, 19, 16.1 mukte śaśini bhuñjīta yadi na syānmahāniśā /
KūPur, 2, 19, 32.1 nānyo vimuktaye panthā muktvāśramavidhiṃ svakam /
KūPur, 2, 20, 27.2 daivikaṃ cāṣṭamaṃ śrāddhaṃ yatkṛtvā mucyate bhayāt //
KūPur, 2, 26, 23.2 nirdiśya dharmarājāya viprebhyo mucyate bhayāt //
KūPur, 2, 29, 16.2 purāṇaṃ puruṣaṃ śaṃbhuṃ dhyāyan mucyeta bandhanāt //
KūPur, 2, 29, 21.2 jñānaṃ samabhyased brāhmaṃ yena mucyeta bandhanāt //
KūPur, 2, 30, 26.2 tarpayitvā pitṝn snātvā mucyate brahmahatyayā //
KūPur, 2, 31, 43.2 na muñcati sadā pārśvaṃ śaṅkaro 'sāvadṛśyata //
KūPur, 2, 31, 106.2 tarpayitvā pitṝn devān mucyate brahmahatyayā //
KūPur, 2, 32, 1.3 tayā sa kāye nirdagdhe mucyate tu dvijottamaḥ //
KūPur, 2, 32, 2.2 payo ghṛtaṃ jalaṃ vātha mucyate pātakāt tataḥ //
KūPur, 2, 32, 7.1 rājā tena ca gantavyo muktakeśena dhāvatā /
KūPur, 2, 32, 14.3 adhaḥ śayīta niyato mucyate gurutalpagaḥ //
KūPur, 2, 32, 39.2 mucyate hy avakīrṇī tu brāhmaṇānumate sthitaḥ //
KūPur, 2, 33, 98.2 dṛṣṭveśaṃ prathame yāme mucyate sarvapātakaiḥ //
KūPur, 2, 33, 100.3 snātvā nadyāṃ tu pūrvāhne mucyate sarvapātakaiḥ //
KūPur, 2, 33, 102.2 brāhmaṇāṃstrīn samabhyarcya mucyate sarvapātakaiḥ //
KūPur, 2, 33, 103.2 saptamyāmarcayed bhānuṃ mucyate sarvapātakaiḥ //
KūPur, 2, 33, 104.2 pūjayet saptajanmotthairmucyate pātakairnaraḥ //
KūPur, 2, 33, 107.2 niyamena tyajet prāṇān sa mucyet sarvapātakaiḥ //
KūPur, 2, 33, 143.2 svadehaṃ puṇyatīrtheṣu tyaktvā mucyeta kilbiṣāt //
KūPur, 2, 33, 144.2 mucyate pātakaiḥ sarvaiḥ samastairapi pūruṣaḥ //
KūPur, 2, 34, 25.2 grahaṇe samupaspṛśya mucyate sarvapātakaiḥ //
KūPur, 2, 34, 32.2 taṃ dṛṣṭvā sarvapāpebhyo mucyate tatkṣaṇānnaraḥ //
KūPur, 2, 34, 36.2 mṛto 'tra pātakairmukto viṣṇusārūpyamāpnuyāt //
KūPur, 2, 34, 76.2 saṃsevya brāhmaṇo vidvān mucyate sarvapātakaiḥ //
KūPur, 2, 36, 11.2 mucyate sarvapāpaistu brahmalokaṃ labhenmṛtaḥ //
KūPur, 2, 36, 16.2 tasyāṃ snātvodakaṃ kṛtvā mucyate sarvapātakaiḥ /
KūPur, 2, 36, 40.3 ṛṇaistribhirnaraḥ snātvā mucyate kṣīṇakalmaṣaḥ //
KūPur, 2, 36, 47.1 badaryāśramamāsādya mucyate kalikalmaṣāt /
KūPur, 2, 37, 147.2 jñāyate matsvarūpaṃ tu muktvā vedaṃ sanātanam //
KūPur, 2, 37, 164.1 yaḥ paṭhecchṛṇuyānnityaṃ mucyate sarvapātakaiḥ /
KūPur, 2, 38, 34.2 ahorātropavāsena mucyate brahmahatyayā //
KūPur, 2, 39, 19.1 ṛṇatīrthaṃ tato gacchet sa ṛṇānmucyate dhruvam /
KūPur, 2, 39, 38.2 mucyante sarvapāpebhyaḥ sūryalokaṃ prayānti ca //
KūPur, 2, 39, 81.3 narmadodakasaṃmiśraṃ mucyate sarvakilbiṣaiḥ //
KūPur, 2, 39, 95.2 pitṝṇāṃ tarpaṇaṃ kṛtvā mucyate 'sāv ṇatrayāt //
KūPur, 2, 39, 96.3 ājanmajanitaiḥ pāpairmucyate nātra saṃśayaḥ //
KūPur, 2, 40, 30.2 tatra snātvā tu rājendra mucyate brahmahatyayā //
KūPur, 2, 40, 35.3 asya tīrthasya māhātmyānmucyate brahmahatyayā //
KūPur, 2, 41, 8.1 tato mumoca taccakraṃ te ca tat samanuvrajan /
KūPur, 2, 42, 15.2 bhīmeśvaramiti khyātaṃ gatvā muñcati pātakam //
KūPur, 2, 42, 16.2 tatra snātvā ca pītvā ca mucyate brahmahatyayā //
KūPur, 2, 42, 24.2 yaḥ paṭhecchṛṇuyād vāpi mucyate sarvapātakaiḥ //
KūPur, 2, 43, 40.1 tataste jaladā varṣaṃ muñcantīha mahaughavat /
KūPur, 2, 44, 130.2 idaṃ purāṇaṃ muktvaikaṃ nāstyanyat sādhanaṃ param //