Occurrences

Rasaratnākara

Rasaratnākara
RRĀ, R.kh., 6, 3.2 muñcatyagnau vinikṣipte pināko dalasaṃcayam //
RRĀ, R.kh., 7, 42.0 muñcanti drutasattvāṃśca mataṃ sādhāraṇaṃ smṛtam //
RRĀ, R.kh., 10, 23.2 ātape mucyate tailaṃ sādhyāsādhyaṃ na saṃśayaḥ //
RRĀ, R.kh., 10, 75.2 śītoṣaṇe śiśire ca guggulurasaṃ muñcanti te pañcadhā //
RRĀ, R.kh., 10, 85.1 bhaumikaṃ jalam ādāya muktāṃ ca vyuṣitāmapi /
RRĀ, Ras.kh., 3, 72.2 valīpalitamukto 'sau jīvedācandratārakam //
RRĀ, Ras.kh., 6, 81.2 mucyate baddhaṣaṇḍho'pi kṣīrairvahniṃ pibedanu //
RRĀ, Ras.kh., 7, 11.2 naro nārīsahasraikaṃ gacchanvīryaṃ na muñcati //
RRĀ, Ras.kh., 7, 16.2 na muñcati naro vīryaṃ śayyāṃ pādena na spṛśet //
RRĀ, Ras.kh., 7, 17.2 tasyāsthi dhārayetkaṭyāṃ naro vīryaṃ na muñcati //
RRĀ, Ras.kh., 7, 18.1 tanmukte muñcate vīryaṃ siddhayoga udāhṛtaḥ /
RRĀ, Ras.kh., 7, 18.1 tanmukte muñcate vīryaṃ siddhayoga udāhṛtaḥ /
RRĀ, Ras.kh., 7, 24.1 jihvopari sthite tasminnaro vīryaṃ na muñcati /
RRĀ, Ras.kh., 7, 26.1 na muñcati naro vīryaṃ karṣaikena pṛthakpṛthak /
RRĀ, Ras.kh., 7, 27.2 sarvaṃ baddhvā kaṭau vīryaṃ cirakālaṃ na muñcati //
RRĀ, Ras.kh., 7, 30.1 bhāvayettena lepena naro vīryaṃ na muñcati /
RRĀ, Ras.kh., 7, 37.2 vāmahaste kaniṣṭhāyāṃ naro vīryaṃ na muñcati //
RRĀ, Ras.kh., 8, 54.2 adṛśyo jāyate samyakpaṭe mukte tu dṛśyate //
RRĀ, Ras.kh., 8, 91.2 yadā na muñcase bhūmau tadā siddhyaṣṭakaṃ tava //
RRĀ, V.kh., 13, 15.2 muñcanti sattvasaṃghātaṃ grāhayettatpṛthak pṛthak //
RRĀ, V.kh., 13, 55.3 dhāmite muñcate sattvaṃ kīratuṇḍasamaprabham //
RRĀ, V.kh., 13, 66.2 tatraiva muñcate sattvaṃ vaikrāṃtaṃ rasabandhakam //
RRĀ, V.kh., 13, 71.3 tadvaṭī koṣṭhikāyaṃtre sattvaṃ muñcati nirmalam //
RRĀ, V.kh., 13, 72.3 dhamanānmuñcate sattvaṃ krāmakaṃ koṣṭhiyaṃtrake //
RRĀ, V.kh., 13, 74.2 iṃdragopakasaṃkāśaṃ sattvaṃ muñcati śobhanam //
RRĀ, V.kh., 15, 12.2 mucyate yatra yatraiva tattad dravati tatkṣaṇāt //
RRĀ, V.kh., 20, 119.2 muñcatyasau drute nāge guhyādguhyaṃ prakāśitam //