Occurrences

Kauśikasūtra

Kauśikasūtra
KauśS, 1, 5, 1.0 agnīṣomā savedasā sahūtī vanataṃ giraḥ sa devatrā babhūvathuḥ yuvam etāni divi rocanāny agniś ca soma sakratū adhattam yuvaṃ sindhūṃr abhiśaster avadyād agnīṣomāv amuñcataṃ gṛbhītān agnīṣomā ya āhutiṃ yo vāṃ dāśāddhaviṣkṛtim sa prajayā suvīryaṃ viśvam āyur vyaśnavat //
KauśS, 1, 6, 11.0 vi muñcāmi brahmaṇā jātavedasam agniṃ hotāram ajaraṃ rathaspṛtam sarvā devānāṃ janimāni vidvān yathābhāgaṃ vahatu havyam agniḥ agnaye svāhā iti samidham ādadhāti //
KauśS, 4, 3, 32.0 muñcāmi tvā iti grāmye pūtiśapharībhir odanam //
KauśS, 4, 3, 34.0 mṛgārair muñcetyāplāvayati //
KauśS, 4, 8, 3.0 agnāviṣṇū somārudrā sinīvāli vi te muñcāmi śumbhanīti mauñjaiḥ parvasu baddhvā piñjūlībhir āplāvayati //
KauśS, 5, 3, 15.0 yaṣṭibhiścarma pinahya praiṣakṛt parikramya bandhān muñcati saṃdaṃśena //
KauśS, 5, 8, 17.3 agnir mā tasmād enaso viśvān muñcatv aṃhasa iti //
KauśS, 6, 1, 16.6 nirṛte nirṛtyā naḥ pāśebhyo muñca /
KauśS, 7, 9, 1.4 tad asmad aśvinā yuvam apriye prati muñcatam /
KauśS, 7, 9, 11.1 ghṛtād ulluptam ā tvā cṛtatv ṛtubhiṣ ṭvā muñcāmi tvota devā āvatas ta upa priyam antakāya mṛtyava ā rabhasva prāṇāya namo viṣāsahim ity abhimantrayate //
KauśS, 10, 1, 23.0 pra tvā muñcāmīti veṣṭaṃ vicṛtati //
KauśS, 10, 2, 28.1 ahaṃ vi ṣyāmi pra tvā muñcāmīti yoktraṃ vicṛtati //
KauśS, 13, 5, 8.8 tebhyo asmān varuṇaḥ soma indro viśve muñcantu marutaḥ svarkāḥ /