Occurrences

Manusmṛti

Manusmṛti
ManuS, 3, 225.1 ubhayor hastayor muktaṃ yad annam upanīyate /
ManuS, 6, 44.2 samatā caiva sarvasminn etan muktasya lakṣaṇam //
ManuS, 6, 58.2 abhipūjitalābhaiś ca yatir mukto 'pi badhyate //
ManuS, 7, 91.2 na muktakeśaṃ nāsīnaṃ na tavāsmīti vādinam //
ManuS, 8, 19.1 rājā bhavaty anenās tu mucyante ca sabhāsadaḥ /
ManuS, 8, 150.2 tenārdhavṛddhir moktavyā tasya bhogasya niṣkṛtiḥ //
ManuS, 8, 202.2 adaṇḍyo mucyate rājñā nāṣṭiko labhate dhanam //
ManuS, 11, 79.2 mucyate brahmahatyāyā goptā gor brāhmaṇasya ca //
ManuS, 11, 90.2 tayā sa kāye nirdagdhe mucyate kilbiṣāt tataḥ //
ManuS, 11, 195.2 māsaṃ goṣṭhe payaḥ pītvā mucyate 'satpratigrahāt //
ManuS, 11, 228.2 pāpakṛnmucyate pāpāt tathā dānena cāpadi //
ManuS, 11, 229.2 tathā tathā tvacevāhis tenādharmeṇa mucyate //
ManuS, 11, 230.2 tathā tathā śarīraṃ tat tenādharmeṇa mucyate //
ManuS, 11, 240.2 tapasaiva sutaptena mucyante kilbiṣāt tataḥ //
ManuS, 11, 252.2 japitvā pauruṣaṃ sūktaṃ mucyate gurutalpagaḥ //
ManuS, 11, 259.2 mucyate pātakaiḥ sarvaiḥ parākaiḥ śodhitas tribhiḥ //
ManuS, 11, 260.2 mucyate pātakaiḥ sarvais trir japitvāghamarṣaṇam //