Occurrences

Bodhicaryāvatāra

Bodhicaryāvatāra
BoCA, 1, 28.2 sukhecchayaiva sammohāt svasukhaṃ ghnanti śatruvat //
BoCA, 3, 8.1 kṣutpipāsāvyathāṃ hanyām annapānapravarṣaṇaiḥ /
BoCA, 3, 12.2 ghnantu nindantu vā nityamākirantu ca pāṃsubhiḥ //
BoCA, 4, 10.1 ekasyāpi hi sattvasya hitaṃ hatvā hato bhavet /
BoCA, 4, 10.1 ekasyāpi hi sattvasya hitaṃ hatvā hato bhavet /
BoCA, 4, 19.2 hataḥ sugataśabdo'pi kalpakoṭiśatairapi //
BoCA, 4, 29.1 maccittāvasthitā eva ghnanti māmeva susthitāḥ /
BoCA, 5, 17.1 duḥkhaṃ hantuṃ sukhaṃ prāptuṃ te bhramanti mudhāmbare /
BoCA, 5, 28.2 prāpyāvatāraṃ muṣṇāti hanti sadgatijīvitam //
BoCA, 5, 45.2 kautūhaleṣu sarveṣu hanyādautsukyamāgatam //
BoCA, 6, 4.2 te 'pyenaṃ hantumicchanti svāminaṃ dveṣadurbhagam //
BoCA, 6, 6.2 yaḥ krodhaṃ hanti nirbandhāt sa sukhīha paratra ca //
BoCA, 6, 37.1 yadaivaṃ kleśavaśyatvād ghnantyātmānamapi priyam /
BoCA, 6, 47.2 yena yāsyanti narakān mayaivāmī hatā nanu //
BoCA, 6, 52.1 mano hantumamūrtatvān na śakyaṃ kenacit kvacit /
BoCA, 6, 78.2 bhṛtidānādivirater dṛṣṭādṛṣṭaṃ hataṃ bhavet //
BoCA, 7, 8.2 akasmānmṛtyurāyāto hā hato'smīti cintayan //
BoCA, 7, 23.2 tasmād bahūni duḥkhāni hantuṃ soḍhavyamalpakam //
BoCA, 7, 33.1 aprameyā mayā doṣā hantavyāḥ svaparātmanoḥ /
BoCA, 7, 57.1 mānena durgatiṃ nītā mānuṣye'pi hatotsavāḥ /
BoCA, 8, 78.2 dṛśyante dahyamānāśca hanyamānāś ca śaktibhiḥ //
BoCA, 8, 81.2 hatā daivahateneyaṃ kṣaṇasampat sudurlabhā //
BoCA, 8, 81.2 hatā daivahateneyaṃ kṣaṇasampat sudurlabhā //
BoCA, 8, 94.1 mayānyaduḥkhaṃ hantavyaṃ duḥkhatvādātmaduḥkhavat /
BoCA, 8, 122.2 pakṣimatsyamṛgān hanti paripanthaṃ ca tiṣṭhati //
BoCA, 8, 186.1 tasmādāvaraṇaṃ hantuṃ samādhānaṃ karomyaham /
BoCA, 10, 30.2 prāpnuvantu ca tāṃ nīcā hatamānā bhavantu ca //