Occurrences

Aṣṭāṅgahṛdayasaṃhitā

Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 1.2 autsukyamohāratidāñ jaghāna yo 'pūrvavaidyāya namo 'stu tasmai //
AHS, Sū., 1, 7.1 vikṛtāvikṛtā dehaṃ ghnanti te vartayanti ca /
AHS, Sū., 1, 15.2 tatrādyā mārutaṃ ghnanti trayas tiktādayaḥ kapham //
AHS, Sū., 3, 18.2 hatvāgniṃ kurute rogān atas taṃ tvarayā tyajet //
AHS, Sū., 5, 71.2 hanti gulmakṛmiplīhnaḥ kaṣāyakaṭuvātalaḥ //
AHS, Sū., 6, 20.1 kāsārśaḥkaphavātāṃś ca ghnanti pittāsradāḥ param /
AHS, Sū., 6, 39.1 ghnanti saṃtarpaṇāḥ pānāt sadya eva balapradāḥ /
AHS, Sū., 6, 68.1 māṃsaṃ sadyohataṃ śuddhaṃ vayaḥsthaṃ ca bhajet tyajet /
AHS, Sū., 6, 68.2 mṛtaṃ kṛśaṃ bhṛśaṃ medyaṃ vyādhivāriviṣair hatam //
AHS, Sū., 6, 74.1 hanti doṣatrayaṃ kuṣṭhaṃ vṛṣyā soṣṇā rasāyanī /
AHS, Sū., 6, 98.1 dīpanaṃ bhedanaṃ hanti garaśophakaphānilān /
AHS, Sū., 6, 111.2 sahidhmāpīnasaśvāsakāsān hanti rasāyanam //
AHS, Sū., 13, 30.2 hanty āśu yuktaṃ vaktreṇa dravyam āmāśayān malān //
AHS, Sū., 15, 11.2 yaṣṭī parūṣakaṃ hanti dāhapittāsratṛḍjvarān //
AHS, Sū., 15, 12.2 stanyakarā ghnantīraṇapittaṃ prīṇanajīvanabṛṃhaṇavṛṣyāḥ //
AHS, Sū., 15, 25.1 vargo vīratarādyo 'yaṃ hanti vātakṛtān gadān /
AHS, Sū., 15, 34.1 jīrakahiṅguviḍaṅgaṃ paśugandhā pañcakolakaṃ hanti /
AHS, Sū., 15, 44.4 śyāmādyo hanti gulmaṃ viṣamarucikaphau hṛdrujaṃ mūtrakṛcchram //
AHS, Sū., 15, 46.2 pāne nasye 'nvāsane 'ntar bahir vā lepābhyaṅgair ghnanti rogān sukṛcchrān //
AHS, Sū., 18, 52.1 kleśayanti ciraṃ te hi hanyur vainam anirhṛtāḥ /
AHS, Sū., 20, 1.2 nāsā hi śiraso dvāraṃ tena tad vyāpya hanti tān //
AHS, Sū., 22, 18.1 arocake jāgarite sa tu hanti suyojitaḥ /
AHS, Sū., 28, 41.2 kṣiped adhomukhaṃ karṇaṃ hanyād vā cūṣayeta vā //
AHS, Śār., 2, 22.1 yogyaiśca vastibhir hanyāt sagarbhāṃ sa hi garbhiṇīm /
AHS, Śār., 2, 51.2 sūtikābālamarmāsthihatakṣīṇeṣu pūjitam //
AHS, Śār., 4, 7.2 ūrumūle lohitākṣaṃ hanti pakṣam asṛkkṣayāt //
AHS, Śār., 4, 28.2 pṛthak catasras tāḥ sadyo ghnantyasūn mātṛkāhvayāḥ //
AHS, Śār., 4, 56.2 śalyāpāye vinirgacchan śvāsāt kāsācca hantyasūn //
AHS, Śār., 5, 47.1 vātād rajo'ruṇā śyāvā bhasmarūkṣā hataprabhā /
AHS, Śār., 5, 72.1 sapralāpabhramaśvāsaḥ kṣīṇaṃ śūnaṃ hatānalam /
AHS, Śār., 5, 90.1 mūrchāchardyatisāraiśca jaṭharaṃ hanti durbalam /
AHS, Śār., 5, 93.1 nārīṃ śopho mukhāddhanti kukṣiguhyād ubhāvapi /
AHS, Śār., 5, 98.1 kuṣṭhaṃ viśīryamāṇāṅgaṃ raktanetraṃ hatasvaram /
AHS, Śār., 5, 98.2 mandāgniṃ jantubhir juṣṭaṃ hanti tṛṣṇātisāriṇam //
AHS, Śār., 5, 101.1 ghnanti sarvāmayāḥ kṣīṇasvaradhātubalānalam /
AHS, Śār., 5, 119.2 muhur hasan muhuḥ kṣveḍan śayyāṃ pādena hanti yaḥ //
AHS, Śār., 5, 130.2 ghnadbhirauṣadhavīryāṇi tasmāt taṃ parivarjayet //
AHS, Śār., 6, 18.2 hatāniṣṭapravādāśca dūṣaṇaṃ bhasmapāṃsubhiḥ //
AHS, Nidānasthāna, 2, 77.2 vepate pralapatyuṣṇaiḥ śītaiścāṅgair hataprabhaḥ //
AHS, Nidānasthāna, 6, 4.2 durvikalpahato mūḍhaḥ sukham ityadhimucyate //
AHS, Nidānasthāna, 7, 23.1 kṛśo bhṛśaṃ hatotsāho dīnaḥ kṣāmo 'tiniṣprabhaḥ /
AHS, Nidānasthāna, 7, 45.2 hīnavarṇabalotsāho hataujāḥ kaluṣendriyaḥ //
AHS, Nidānasthāna, 8, 3.2 visraṃsayatyadho 'bdhātuṃ hatvā tenaiva cānalam //
AHS, Nidānasthāna, 12, 45.1 kṛcchraṃ yathottaraṃ pakṣāt paraṃ prāyo 'pare hataḥ /
AHS, Nidānasthāna, 13, 6.2 annadviṭ śiśiradveṣī śīrṇaromā hatānalaḥ //
AHS, Nidānasthāna, 15, 11.2 gurvaṅgaṃ cātiruk stabdhaṃ muṣṭidaṇḍahatopamam //
AHS, Nidānasthāna, 15, 39.1 pakṣam anyataraṃ hanti saṃdhibandhān vimokṣayan /
AHS, Nidānasthāna, 15, 41.1 śuddhavātahataḥ pakṣaḥ kṛcchrasādhyatamo mataḥ /
AHS, Nidānasthāna, 15, 42.2 asādhyaṃ hatasarvehaṃ daṇḍavad daṇḍakaṃ marut //
AHS, Cikitsitasthāna, 1, 1.3 āmāśayastho hatvāgniṃ sāmo mārgān pidhāya yat /
AHS, Cikitsitasthāna, 1, 109.1 vibhajya kāle yuñjīta jvariṇaṃ hantyato 'nyathā /
AHS, Cikitsitasthāna, 1, 177.2 prītikarā manaso viṣayāśca ghnantyapi viṣṇukṛtaṃ jvaram ugram //
AHS, Cikitsitasthāna, 2, 39.1 hantyāśu raktaṃ sarujaṃ viśeṣān mūtramārgagam /
AHS, Cikitsitasthāna, 3, 82.1 madhunā guṭikā ghnanti tā vṛṣyāḥ pittaśoṇitam /
AHS, Cikitsitasthāna, 3, 111.1 līḍhaṃ nirvāpayet pittam alpatvāddhanti nānalam /
AHS, Cikitsitasthāna, 3, 131.1 tad valīpalitaṃ hanyād varṇāyurbalavardhanam /
AHS, Cikitsitasthāna, 3, 164.2 rasakalkair ghṛtaṃ pakvaṃ hanti kāsajvarārucīḥ //
AHS, Cikitsitasthāna, 5, 32.1 medhyaṃ cakṣuṣyam āyuṣyaṃ dīpanaṃ hanti cācirāt /
AHS, Cikitsitasthāna, 6, 7.1 hanti mārutajāṃ chardiṃ sarpiḥ pītaṃ sasaindhavam /
AHS, Cikitsitasthāna, 8, 56.1 pakvāt khādet samadhunī dve dve hanti kaphodbhavān /
AHS, Cikitsitasthāna, 8, 60.1 hate gudāśraye doṣe gudajā yānti saṃkṣayam /
AHS, Cikitsitasthāna, 8, 64.1 ekaikenāpi saṃyuktā pāṭhā hantyarśasāṃ rujam /
AHS, Cikitsitasthāna, 8, 78.2 hantyājyaṃ siddham ānāhaṃ mūtrakṛcchraṃ pravāhikām //
AHS, Cikitsitasthāna, 8, 152.2 darvīm ālimpan hanti līḍho guḍo 'yaṃ gulmaplīhārśaḥkuṣṭhamehāgnisādān //
AHS, Cikitsitasthāna, 8, 155.2 arśāṃsi hanti guṭikā tvagvikāraṃ ca śīlitā //
AHS, Cikitsitasthāna, 9, 1.4 hatvāgniṃ vātaje 'pyasmāt prāk tasmiṃllaṅghanaṃ hitam //
AHS, Cikitsitasthāna, 9, 25.2 dadhnaḥ saro 'mlaḥ sasnehaḥ khalo hanti pravāhikām //
AHS, Cikitsitasthāna, 9, 40.1 kṣīrāvaśiṣṭaṃ tat pītaṃ hanyād āmaṃ savedanam /
AHS, Cikitsitasthāna, 9, 81.2 sakṣaudrā hantyatīsāraṃ balavantam api drutam //
AHS, Cikitsitasthāna, 9, 89.2 raktātīsāraṃ hantyāśu tayā vā sādhitaṃ ghṛtam //
AHS, Cikitsitasthāna, 9, 121.2 sa balī sahasā hanyāt tasmāt taṃ tvarayā jayet //
AHS, Cikitsitasthāna, 10, 33.1 hatvā tiktalaghugrāhidīpanairavidāhibhiḥ /
AHS, Cikitsitasthāna, 10, 56.1 vātaśleṣmāmayān sarvān hanyād viṣagarāṃśca saḥ /
AHS, Cikitsitasthāna, 13, 10.2 dattāvāpo yathādoṣam apakvaṃ hanti vidradhim //
AHS, Cikitsitasthāna, 14, 27.2 vātagulme kapho vṛddho hatvāgnim aruciṃ yadi //
AHS, Cikitsitasthāna, 14, 58.2 śvitraṃ plīhānam unmādaṃ hantyetan nīlinīghṛtam //
AHS, Cikitsitasthāna, 14, 97.2 ghnanti dantīharītakyaḥ pāṇḍutāṃ ca sakāmalām //
AHS, Cikitsitasthāna, 15, 12.2 hanti sarvodarāṇyetaccūrṇaṃ jātodakānyapi //
AHS, Cikitsitasthāna, 15, 31.1 hantyetat kuṣṭham unmādam apasmāraṃ ca pānataḥ /
AHS, Cikitsitasthāna, 16, 13.2 kvāthaḥ kṣaudrayuto hanti pāṇḍupittāsrakāmalāḥ //
AHS, Cikitsitasthāna, 16, 23.1 viśeṣāddhantyapasmāraṃ kāmalāṃ gudajāni ca /
AHS, Cikitsitasthāna, 16, 29.1 mehavardhmabhramān hanyuḥ sarvadoṣaharāḥ śivāḥ /
AHS, Cikitsitasthāna, 17, 32.2 taiḥ kvāthaḥ saghṛtaḥ pīto hantyantastāpatṛḍbhramān //
AHS, Cikitsitasthāna, 19, 20.2 kuṣṭhaśvitraplīhavardhmāśmagulmān hanyāt kṛcchrāṃs tan mahāvajrakākhyam //
AHS, Cikitsitasthāna, 19, 31.2 guḍasya ca dvādaśa māsam eṣa jitātmanāṃ hantyupayujyamānaḥ //
AHS, Cikitsitasthāna, 19, 36.2 hanti vṛkṣakaniryūhaḥ pānāt sarvāṃs tvagāmayān //
AHS, Cikitsitasthāna, 19, 52.2 vardhmabhagandarapiṭikākaṇḍūkoṭhāpacīr hanti //
AHS, Cikitsitasthāna, 19, 69.2 lepād vicarcikāṃ hanti rāgavega iva trapām //
AHS, Cikitsitasthāna, 19, 95.2 doṣe hyatimātrahṛte vāyur hanyād abalam āśu //
AHS, Cikitsitasthāna, 20, 9.2 ghnantyālepācchvitradurnāmadadrūpāmākoṭhān duṣṭanāḍīvraṇāṃśca //
AHS, Cikitsitasthāna, 20, 10.2 pūtiḥ kīṭo rājavṛkṣodbhavena kṣāreṇāktaḥ śvitram eko 'pi hanti //
AHS, Cikitsitasthāna, 21, 30.1 sa hanti vātaṃ te te ca snehasvedāḥ suyojitāḥ /
AHS, Cikitsitasthāna, 21, 33.1 dadhnaḥ pātre yāvaśūkāt tribilvaiḥ sarpiḥprasthaṃ hanti tat sevyamānam /
AHS, Cikitsitasthāna, 21, 40.2 khañjaḥ kuṇiḥ pakṣahataḥ paṅgulo vikalo 'thavā //
AHS, Cikitsitasthāna, 21, 69.1 tulyakṣīraṃ pālikais tailapātraṃ siddhaṃ kṛcchrāñchīlitaṃ hanti vātān /
AHS, Cikitsitasthāna, 22, 27.2 sparśaśītāḥ sukhasparśā ghnanti dāhaṃ rujaṃ klamam //
AHS, Cikitsitasthāna, 22, 71.1 rasāyanavidhānena laśuno hanti śīlitaḥ /
AHS, Kalpasiddhisthāna, 2, 20.2 grahaṇīpāṇḍurogāṃśca hanti puṃsavanaśca saḥ //
AHS, Kalpasiddhisthāna, 4, 11.2 saśarkarākṣaudraghṛtaṃ suśītaṃ pittāmayān hanti sajīvanīyam //
AHS, Kalpasiddhisthāna, 4, 42.2 hanyād asṛgdaronmādaśophakāsāśmakuṇḍalān //
AHS, Kalpasiddhisthāna, 4, 66.1 ānāham aśmarīṃ cāśu hanyāt tad anuvāsanam /
AHS, Utt., 2, 42.2 kṣīramastuyutaṃ hanti śīghraṃ dantodbhavodbhavān //
AHS, Utt., 3, 6.2 hataikapakṣaḥ stabdhāṅgaḥ sasvedo natakandharaḥ //
AHS, Utt., 3, 33.1 tṛṣṇāgṛhītaḥ kṣāmākṣo hanti taṃ śuṣkarevatī /
AHS, Utt., 3, 36.1 hastau codyamya saṃrabdho hantyātmānaṃ tathā param /
AHS, Utt., 3, 44.1 rakṣoghnatailajvalitapradīpahatapāpmani /
AHS, Utt., 4, 25.2 ātmānaṃ kāṣṭhaśastrādyair ghnantaṃ bhoḥśabdavādinam //
AHS, Utt., 5, 20.4 vidhivinihitam āśu sarvaiḥ kramair yojitaṃ hanti sarvagrahonmādakuṣṭhajvarāṃs tan mahābhūtarāvaṃ smṛtam //
AHS, Utt., 5, 49.2 savaidyam āturaṃ ghnanti kruddhās te hi mahaujasaḥ //
AHS, Utt., 7, 2.2 hate sattve hṛdi vyāpte saṃjñāvāhiṣu kheṣu ca //
AHS, Utt., 8, 6.1 vimuktasaṃdhi niśceṣṭaṃ hīnaṃ vātahataṃ hi tat /
AHS, Utt., 11, 33.1 prasādayanti pittāsraṃ ghnanti ca kṣataśukrakam /
AHS, Utt., 12, 11.2 spaṣṭāruṇābhāṃ vistīrṇāṃ sūkṣmāṃ vā hatadarśanām //
AHS, Utt., 12, 21.2 liṅganāśe 'pi tādṛg dṛṅniṣprabhā hatadarśanā //
AHS, Utt., 13, 6.1 hanti tat kācatimiraraktarājīśirorujaḥ /
AHS, Utt., 13, 30.2 hanti kācārmanaktāndhyaraktarājīḥ suśīlitaḥ //
AHS, Utt., 13, 35.2 taimiryārmasrāvapaicchilyapaillaṃ kaṇḍūṃ jāḍyaṃ raktarājīṃ ca hanti //
AHS, Utt., 13, 53.2 vātapittāmayān hanti tad viśeṣād dṛgāśrayān //
AHS, Utt., 15, 24.2 raktotpanno hanti tadvat trirātrān mithyācārāt paittikaḥ sadya eva //
AHS, Utt., 16, 27.1 hanti rāgarujāgharṣān sadyo dṛṣṭiṃ prasādayet /
AHS, Utt., 16, 35.2 netre yuktaṃ hanti saṃdhāvasaṃjñaṃ kṣipraṃ gharṣaṃ vedanāṃ cātitīvrām //
AHS, Utt., 16, 38.1 ghṛtena dhūpito hanti śophagharṣāśruvedanāḥ /
AHS, Utt., 18, 4.1 mahāsneho drutaṃ hanti sutīvrām api vedanām /
AHS, Utt., 21, 57.1 śleṣmaruddhānilagatiḥ śuṣkakaṇṭho hatasvaraḥ /
AHS, Utt., 22, 83.1 tā dhāritā ghnanti mukhena nityaṃ kaṇṭhauṣṭhatālvādigadān sukṛcchrān /
AHS, Utt., 22, 86.2 hatvāsye sarvagadān janayati gārdhrīṃ dṛśaṃ śrutiṃ ca vārāhīm //
AHS, Utt., 22, 89.2 rogān sarvān hanti vaktre viśeṣāt sthairyaṃ dhatte dantapaṅkteścalāyāḥ //
AHS, Utt., 23, 17.2 trirātrājjīvitaṃ hanti sidhyatyapyāśu sādhitaḥ //
AHS, Utt., 24, 45.2 sarvān mūrdhagadān hanti palitāni ca śīlitam //
AHS, Utt., 26, 29.1 mastuluṅgasruteḥ kruddho hanyād enaṃ calo 'nyathā /
AHS, Utt., 26, 57.2 viśliṣṭadehaṃ mathitaṃ kṣīṇaṃ marmāhataṃ hatam /
AHS, Utt., 28, 42.2 hanti tulyamahiṣākṣamākṣikaṃ kuṣṭhamehapiṭikābhagandarān //
AHS, Utt., 30, 38.2 snugarkadugdhānvita eṣa kalko vartīkṛto hantyacireṇa nāḍīm //
AHS, Utt., 31, 15.2 pañcāhāt saptarātrād vā pakṣād vā hanti jīvitam //
AHS, Utt., 32, 30.2 hanti tan nasyam abhyastaṃ mukhopacayavarṇakṛt //
AHS, Utt., 33, 11.1 te 'rśāṃsyupekṣayā ghnanti meḍhrapuṃstvaṃ bhagārtavaṃ /
AHS, Utt., 33, 34.2 jātaṃ jātaṃ sutaṃ hanti raukṣyād duṣṭārtavodbhavam //
AHS, Utt., 34, 44.1 vātapittāmayān hatvā pānād garbhaṃ dadhāti tat /
AHS, Utt., 35, 6.2 hanti yogavaśenāśu cirācciratarācca tat //
AHS, Utt., 35, 33.1 jīrṇaṃ viṣaghnauṣadhibhir hataṃ vā dāvāgnivātātapaśoṣitaṃ vā /
AHS, Utt., 36, 64.1 sakṣaudro himavān nāma hanti maṇḍalināṃ viṣam /
AHS, Utt., 36, 67.1 piṣṭo govāriṇāṣṭāṅgo hanti gonasajaṃ viṣam /
AHS, Utt., 36, 68.1 sakṣaudravyoṣatagarā ghnanti rājīmatāṃ viṣam /
AHS, Utt., 36, 83.2 hanti sarvaviṣāṇyetad vajraṃ vajram ivāsurān //
AHS, Utt., 37, 35.1 saśaivaloṣṭradaṃṣṭrā ca hanti vṛścikajaṃ viṣam /
AHS, Utt., 37, 43.2 eṣo 'gado hanti viṣāṇi kīṭabhujaṅgalūtonduravṛścikānām //
AHS, Utt., 37, 54.2 tīkṣṇamadhyāvaratvena sā tridhā hantyupekṣitā //
AHS, Utt., 37, 65.1 ṣaṣṭhe vyāpnoti marmāṇi saptame hanti jīvitam /
AHS, Utt., 37, 86.2 kāntāpuṣpaṃ dugdhinīkā mṛṇālaṃ lūtāḥ sarvā ghnanti sarvakriyābhiḥ //
AHS, Utt., 38, 32.2 jalapiṣṭo 'gado hanti nasyādyairākhujaṃ viṣam //
AHS, Utt., 39, 65.1 tailena līḍho māsena vātān hanti sudustarān /
AHS, Utt., 39, 82.2 yaṃ na bhallātakaṃ hanyāc chīghram agnibalapradam //
AHS, Utt., 39, 102.2 ghnanti śophaṃ vamiṃ hidhmāṃ plīhānaṃ vātaśoṇitam //
AHS, Utt., 40, 53.1 navanītakhaṇḍamarditam auṣṭraṃ mūtraṃ payaśca hantyudaram /