Occurrences

Yājñavalkyasmṛti

Yājñavalkyasmṛti
YāSmṛ, 1, 180.2 saṃmitāni durācāro yo hanty avidhinā paśūn //
YāSmṛ, 1, 264.2 śastreṇa tu hatā ye vai tebhyas tatra pradīyate //
YāSmṛ, 1, 283.2 lalāṭe karṇayor akṣṇor āpas tad ghnantu sarvadā //
YāSmṛ, 1, 326.2 rājā sukṛtam ādatte hatānāṃ vipalāyinām //
YāSmṛ, 1, 327.2 na hanyād vinivṛttaṃ ca yuddhaprekṣaṇakādikam //
YāSmṛ, 2, 212.1 asākṣikahate cihnair yuktibhiś cāgamena ca /
YāSmṛ, 2, 219.2 madhyo daṇḍo vraṇodbhede mṛtakalpahate tathā //
YāSmṛ, 2, 221.1 ekaṃ ghnatāṃ bahūnāṃ ca yathoktād dviguṇo damaḥ /
YāSmṛ, 2, 280.1 avijñātahatasyāśu kalahaṃ sutabāndhavāḥ /
YāSmṛ, 3, 21.1 hatānāṃ nṛpagoviprair anvakṣaṃ cātmaghātinām /
YāSmṛ, 3, 27.1 mahīpatīnāṃ nāśaucaṃ hatānāṃ vidyutā tathā /
YāSmṛ, 3, 213.2 patraśākaṃ śikhī hatvā gandhān chucchundarī śubhān //
YāSmṛ, 3, 248.1 saṃgrāme vā hato lakṣyabhūtaḥ śuddhim avāpnuyāt /
YāSmṛ, 3, 252.1 cared vratam ahatvāpi ghātārthaṃ cet samāgataḥ /
YāSmṛ, 3, 257.2 svakarma vyākhyāyaṃs tena hato mukto 'pi vāśuciḥ //
YāSmṛ, 3, 269.1 apraduṣṭāṃ striyaṃ hatvā śūdrahatyāvrataṃ caret /
YāSmṛ, 3, 270.2 hatvā tryahaṃ pibet kṣīraṃ kṛcchraṃ vā pādikaṃ caret //
YāSmṛ, 3, 272.2 bhāsaṃ ca hatvā dadyād gām akravyādas tu vatsikām //