Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 23, 9.1 hata vṛtraṃ sudānava indreṇa sahasā yujā /
ṚV, 1, 29, 7.1 sarvam parikrośaṃ jahi jambhayā kṛkadāśvam /
ṚV, 1, 31, 6.2 yaḥ śūrasātā paritakmye dhane dabhrebhiś cit samṛtā haṃsi bhūyasaḥ //
ṚV, 1, 32, 1.2 ahann ahim anv apas tatarda pra vakṣaṇā abhinat parvatānām //
ṚV, 1, 32, 2.1 ahann ahim parvate śiśriyāṇaṃ tvaṣṭāsmai vajraṃ svaryaṃ tatakṣa /
ṚV, 1, 32, 3.2 ā sāyakam maghavādatta vajram ahann enam prathamajām ahīnām //
ṚV, 1, 32, 4.1 yad indrāhan prathamajām ahīnām ān māyinām amināḥ prota māyāḥ /
ṚV, 1, 32, 5.1 ahan vṛtraṃ vṛtrataraṃ vyaṃsam indro vajreṇa mahatā vadhena /
ṚV, 1, 32, 7.1 apād ahasto apṛtanyad indram āsya vajram adhi sānau jaghāna /
ṚV, 1, 32, 11.2 apām bilam apihitaṃ yad āsīd vṛtraṃ jaghanvāṁ apa tad vavāra //
ṚV, 1, 32, 14.1 aher yātāraṃ kam apaśya indra hṛdi yat te jaghnuṣo bhīr agacchat /
ṚV, 1, 33, 11.2 sadhrīcīnena manasā tam indra ojiṣṭhena hanmanāhann abhi dyūn //
ṚV, 1, 36, 8.1 ghnanto vṛtram ataran rodasī apa uru kṣayāya cakrire /
ṚV, 1, 36, 16.1 ghaneva viṣvag vi jahy arāvṇas tapurjambha yo asmadhruk /
ṚV, 1, 39, 3.1 parā ha yat sthiraṃ hatha naro vartayathā guru /
ṚV, 1, 40, 8.1 upa kṣatram pṛñcīta hanti rājabhir bhaye cit sukṣitiṃ dadhe /
ṚV, 1, 41, 3.1 vi durgā vi dviṣaḥ puro ghnanti rājāna eṣām /
ṚV, 1, 41, 8.1 mā vo ghnantam mā śapantam prati voce devayantam /
ṚV, 1, 51, 9.2 vṛddhasya cid vardhato dyām inakṣata stavāno vamro vi jaghāna saṃdihaḥ //
ṚV, 1, 52, 8.1 jaghanvāṁ u haribhiḥ sambhṛtakratav indra vṛtram manuṣe gātuyann apaḥ /
ṚV, 1, 52, 15.2 vṛtrasya yad bhṛṣṭimatā vadhena ni tvam indra praty ānaṃ jaghantha //
ṚV, 1, 53, 7.1 yudhā yudham upa ghed eṣi dhṛṣṇuyā purā puraṃ sam idaṃ haṃsy ojasā /
ṚV, 1, 54, 10.2 abhīm indro nadyo vavriṇā hitā viśvā anuṣṭhāḥ pravaṇeṣu jighnate //
ṚV, 1, 56, 5.2 svarmīḍhe yan mada indra harṣyāhan vṛtraṃ nir apām aubjo arṇavam //
ṚV, 1, 59, 6.2 vaiśvānaro dasyum agnir jaghanvāṁ adhūnot kāṣṭhā ava śambaram bhet //
ṚV, 1, 63, 3.2 tvaṃ śuṣṇaṃ vṛjane pṛkṣa āṇau yūne kutsāya dyumate sacāhan //
ṚV, 1, 80, 2.2 yenā vṛtraṃ nir adbhyo jaghantha vajrinn ojasārcann anu svarājyam //
ṚV, 1, 80, 3.2 indra nṛmṇaṃ hi te śavo hano vṛtraṃ jayā apo 'rcann anu svarājyam //
ṚV, 1, 80, 4.1 nir indra bhūmyā adhi vṛtraṃ jaghantha nir divaḥ /
ṚV, 1, 80, 5.2 abhikramyāva jighnate 'paḥ sarmāya codayann arcann anu svarājyam //
ṚV, 1, 80, 6.1 adhi sānau ni jighnate vajreṇa śataparvaṇā /
ṚV, 1, 80, 10.1 indro vṛtrasya taviṣīṃ nir ahan sahasā sahaḥ /
ṚV, 1, 80, 10.2 mahat tad asya pauṃsyaṃ vṛtraṃ jaghanvāṁ asṛjad arcann anu svarājyam //
ṚV, 1, 81, 3.2 yukṣvā madacyutā harī kaṃ hanaḥ kaṃ vasau dadho 'smāṁ indra vasau dadhaḥ //
ṚV, 1, 84, 13.2 jaghāna navatīr nava //
ṚV, 1, 85, 9.2 dhatta indro nary apāṃsi kartave 'han vṛtraṃ nir apām aubjad arṇavam //
ṚV, 1, 100, 18.1 dasyūñchimyūṃś ca puruhūta evair hatvā pṛthivyāṃ śarvā ni barhīt /
ṚV, 1, 101, 2.1 yo vyaṃsaṃ jāhṛṣāṇena manyunā yaḥ śambaraṃ yo ahan piprum avratam /
ṚV, 1, 102, 7.2 amātraṃ tvā dhiṣaṇā titviṣe mahy adhā vṛtrāṇi jighnase purandara //
ṚV, 1, 103, 2.1 sa dhārayat pṛthivīm paprathac ca vajreṇa hatvā nir apaḥ sasarja /
ṚV, 1, 103, 2.2 ahann ahim abhinad rauhiṇaṃ vy ahan vyaṃsam maghavā śacībhiḥ //
ṚV, 1, 103, 2.2 ahann ahim abhinad rauhiṇaṃ vy ahan vyaṃsam maghavā śacībhiḥ //
ṚV, 1, 104, 3.2 kṣīreṇa snātaḥ kuyavasya yoṣe hate te syātām pravaṇe śiphāyāḥ //
ṚV, 1, 116, 21.2 nir ahataṃ ducchunā indravantā pṛthuśravaso vṛṣaṇāv arātīḥ //
ṚV, 1, 117, 16.2 vi jayuṣā yayathuḥ sānv adrer jātaṃ viṣvāco ahataṃ viṣeṇa //
ṚV, 1, 129, 8.3 hatem asan na vakṣati kṣiptā jūrṇir na vakṣati //
ṚV, 1, 129, 11.2 hantā pāpasya rakṣasas trātā viprasya māvataḥ /
ṚV, 1, 131, 6.2 yad indra hantave mṛdho vṛṣā vajriñciketasi /
ṚV, 1, 131, 7.2 jahi yo no aghāyati śṛṇuṣva suśravastamaḥ /
ṚV, 1, 132, 6.1 yuvaṃ tam indrāparvatā puroyudhā yo naḥ pṛtanyād apa taṃ tam iddhataṃ vajreṇa taṃ tam iddhatam /
ṚV, 1, 132, 6.1 yuvaṃ tam indrāparvatā puroyudhā yo naḥ pṛtanyād apa taṃ tam iddhataṃ vajreṇa taṃ tam iddhatam /
ṚV, 1, 133, 1.2 abhivlagya yatra hatā amitrā vailasthānam pari tṛᄆhā aśeran //
ṚV, 1, 133, 3.1 avāsām maghavañ jahi śardho yātumatīnām /
ṚV, 1, 152, 2.2 triraśriṃ hanti caturaśrir ugro devanido ha prathamā ajūryan //
ṚV, 1, 161, 5.1 hanāmaināṃ iti tvaṣṭā yad abravīc camasaṃ ye devapānam anindiṣuḥ /
ṚV, 1, 174, 6.1 jaghanvāṁ indra mitrerūñcodapravṛddho harivo adāśūn /
ṚV, 1, 176, 3.2 spāśayasva yo asmadhrug divyevāśanir jahi //
ṚV, 1, 182, 4.1 jambhayatam abhito rāyataḥ śuno hatam mṛdho vidathus tāny aśvinā /
ṚV, 1, 184, 2.1 asme ū ṣu vṛṣaṇā mādayethām ut paṇīṃr hatam ūrmyā madantā /
ṚV, 1, 191, 2.1 adṛṣṭān hanty āyaty atho hanti parāyatī /
ṚV, 1, 191, 2.1 adṛṣṭān hanty āyaty atho hanti parāyatī /
ṚV, 1, 191, 2.2 atho avaghnatī hanty atho pinaṣṭi piṃṣatī //
ṚV, 2, 11, 5.2 uto apo dyāṃ tastabhvāṃsam ahann ahiṃ śūra vīryeṇa //
ṚV, 2, 12, 3.1 yo hatvāhim ariṇāt sapta sindhūn yo gā udājad apadhā valasya /
ṚV, 2, 12, 10.1 yaḥ śaśvato mahy eno dadhānān amanyamānāñcharvā jaghāna /
ṚV, 2, 12, 10.2 yaḥ śardhate nānudadāti śṛdhyāṃ yo dasyor hantā sa janāsa indraḥ //
ṚV, 2, 12, 11.2 ojāyamānaṃ yo ahiṃ jaghāna dānuṃ śayānaṃ sa janāsa indraḥ //
ṚV, 2, 14, 2.1 adhvaryavo yo apo vavrivāṃsaṃ vṛtraṃ jaghānāśanyeva vṛkṣam /
ṚV, 2, 14, 3.1 adhvaryavo yo dṛbhīkaṃ jaghāna yo gā udājad apa hi valaṃ vaḥ /
ṚV, 2, 14, 4.1 adhvaryavo ya uraṇaṃ jaghāna nava cakhvāṃsaṃ navatiṃ ca bāhūn /
ṚV, 2, 14, 5.1 adhvaryavo yaḥ sv aśnaṃ jaghāna yaḥ śuṣṇam aśuṣaṃ yo vyaṃsam /
ṚV, 2, 14, 7.1 adhvaryavo yaḥ śatam ā sahasram bhūmyā upasthe 'vapaj jaghanvān /
ṚV, 2, 15, 1.2 trikadrukeṣv apibat sutasyāsya made ahim indro jaghāna //
ṚV, 2, 15, 9.1 svapnenābhyupyā cumuriṃ dhuniṃ ca jaghantha dasyum pra dabhītim āvaḥ /
ṚV, 2, 17, 6.2 yenā pṛthivyāṃ ni kriviṃ śayadhyai vajreṇa hatvy avṛṇak tuviṣvaṇiḥ //
ṚV, 2, 19, 4.1 so apratīni manave purūṇīndro dāśad dāśuṣe hanti vṛtram /
ṚV, 2, 20, 8.2 prati yad asya vajram bāhvor dhur hatvī dasyūn pura āyasīr ni tārīt //
ṚV, 2, 23, 17.2 sa ṛṇacid ṛṇayā brahmaṇaspatir druho hantā maha ṛtasya dhartari //
ṚV, 2, 25, 4.2 anibhṛṣṭataviṣir hanty ojasā yaṃ yaṃ yujaṃ kṛṇute brahmaṇaspatiḥ //
ṚV, 2, 27, 13.2 nakiṣ ṭaṃ ghnanty antito na dūrād ya ādityānām bhavati praṇītau //
ṚV, 2, 30, 4.2 yathā jaghantha dhṛṣatā purā cid evā jahi śatrum asmākam indra //
ṚV, 2, 30, 8.2 tyaṃ cicchardhantaṃ taviṣīyamāṇam indro hanti vṛṣabhaṃ śaṇḍikānām //
ṚV, 2, 30, 10.2 jyog abhūvann anudhūpitāso hatvī teṣām ā bharā no vasūni //
ṚV, 2, 33, 15.1 evā babhro vṛṣabha cekitāna yathā deva na hṛṇīṣe na haṃsi /
ṚV, 2, 34, 9.2 vartayata tapuṣā cakriyābhi tam ava rudrā aśaso hantanā vadhaḥ //
ṚV, 3, 30, 4.1 tvaṃ hi ṣmā cyāvayann acyutāny eko vṛtrā carasi jighnamānaḥ /
ṚV, 3, 30, 8.2 abhi vṛtraṃ vardhamānam piyārum apādam indra tavasā jaghantha //
ṚV, 3, 30, 15.2 durmāyavo durevā martyāso niṣaṅgiṇo ripavo hantvāsaḥ //
ṚV, 3, 30, 22.2 śṛṇvantam ugram ūtaye samatsu ghnantaṃ vṛtrāṇi saṃjitaṃ dhanānām //
ṚV, 3, 31, 8.1 sataḥ sataḥ pratimānam purobhūr viśvā veda janimā hanti śuṣṇam /
ṚV, 3, 31, 22.2 śṛṇvantam ugram ūtaye samatsu ghnantaṃ vṛtrāṇi saṃjitaṃ dhanānām //
ṚV, 3, 32, 6.1 tvam apo yaddha vṛtraṃ jaghanvāṁ atyāṁ iva prāsṛjaḥ sartavājau /
ṚV, 3, 32, 11.1 ahann ahim pariśayānam arṇa ojāyamānaṃ tuvijāta tavyān /
ṚV, 3, 32, 17.2 śṛṇvantam ugram ūtaye samatsu ghnantaṃ vṛtrāṇi saṃjitaṃ dhanānām //
ṚV, 3, 33, 7.2 vi vajreṇa pariṣado jaghānāyann āpo 'yanam icchamānāḥ //
ṚV, 3, 33, 13.1 ud va ūrmiḥ śamyā hantv āpo yoktrāṇi muñcata /
ṚV, 3, 34, 3.2 ahan vyaṃsam uśadhag vaneṣv āvir dhenā akṛṇod rāmyāṇām //
ṚV, 3, 34, 9.2 hiraṇyayam uta bhogaṃ sasāna hatvī dasyūn prāryaṃ varṇam āvat //
ṚV, 3, 34, 11.2 śṛṇvantam ugram ūtaye samatsu ghnantaṃ vṛtrāṇi saṃjitaṃ dhanānām //
ṚV, 3, 35, 11.2 śṛṇvantam ugram ūtaye samatsu ghnantaṃ vṛtrāṇi saṃjitaṃ dhanānām //
ṚV, 3, 36, 8.2 annā yad indraḥ prathamā vy āśa vṛtraṃ jaghanvāṁ avṛṇīta somam //
ṚV, 3, 36, 11.2 śṛṇvantam ugram ūtaye samatsu ghnantaṃ vṛtrāṇi saṃjitaṃ dhanānām //
ṚV, 3, 37, 5.1 indraṃ vṛtrāya hantave puruhūtam upa bruve /
ṚV, 3, 37, 6.2 indra vṛtrāya hantave //
ṚV, 3, 38, 10.2 śṛṇvantam ugram ūtaye samatsu ghnantaṃ vṛtrāṇi saṃjitaṃ dhanānām //
ṚV, 3, 39, 9.2 śṛṇvantam ugram ūtaye samatsu ghnantaṃ vṛtrāṇi saṃjitaṃ dhanānām //
ṚV, 3, 43, 8.2 śṛṇvantam ugram ūtaye samatsu ghnantaṃ vṛtrāṇi saṃjitaṃ dhanānām //
ṚV, 3, 47, 2.2 jahi śatrūṃr apa mṛdho nudasvāthābhayaṃ kṛṇuhi viśvato naḥ //
ṚV, 3, 47, 3.2 yāṁ ābhajo maruto ye tvānv ahan vṛtram adadhus tubhyam ojaḥ //
ṚV, 3, 48, 5.2 śṛṇvantam ugram ūtaye samatsu ghnantaṃ vṛtrāṇi saṃjitaṃ dhanānām //
ṚV, 3, 49, 5.2 śṛṇvantam ugram ūtaye samatsu ghnantaṃ vṛtrāṇi saṃjitaṃ dhanānām //
ṚV, 3, 50, 5.2 śṛṇvantam ugram ūtaye samatsu ghnantaṃ vṛtrāṇi saṃjitaṃ dhanānām //
ṚV, 3, 59, 2.2 na hanyate na jīyate tvoto nainam aṃho aśnoty antito na dūrāt //
ṚV, 4, 12, 2.2 sa idhānaḥ prati doṣām uṣāsam puṣyan rayiṃ sacate ghnann amitrān //
ṚV, 4, 17, 1.2 tvaṃ vṛtraṃ śavasā jaghanvān sṛjaḥ sindhūṃr ahinā jagrasānān //
ṚV, 4, 17, 3.2 vadhīd vṛtraṃ vajreṇa mandasānaḥ sarann āpo javasā hatavṛṣṇīḥ //
ṚV, 4, 17, 8.2 hantā yo vṛtraṃ sanitota vājaṃ dātā maghāni maghavā surādhāḥ //
ṚV, 4, 17, 10.1 ayaṃ śṛṇve adha jayann uta ghnann ayam uta pra kṛṇute yudhā gāḥ /
ṚV, 4, 17, 19.1 stuta indro maghavā yaddha vṛtrā bhūrīṇy eko apratīni hanti /
ṚV, 4, 18, 7.2 mamaitān putro mahatā vadhena vṛtraṃ jaghanvāṁ asṛjad vi sindhūn //
ṚV, 4, 18, 9.1 mamac cana te maghavan vyaṃso nivividhvāṁ apa hanū jaghāna /
ṚV, 4, 18, 11.2 athābravīd vṛtram indro haniṣyan sakhe viṣṇo vitaraṃ vi kramasva //
ṚV, 4, 19, 2.2 ahann ahim pariśayānam arṇaḥ pra vartanīr arado viśvadhenāḥ //
ṚV, 4, 19, 8.1 pūrvīr uṣasaḥ śaradaś ca gūrtā vṛtraṃ jaghanvāṁ asṛjad vi sindhūn /
ṚV, 4, 21, 10.1 evā vasva indraḥ satyaḥ samrāḍḍhantā vṛtraṃ varivaḥ pūrave kaḥ /
ṚV, 4, 22, 9.2 asmabhyaṃ vṛtrā suhanāni randhi jahi vadhar vanuṣo martyasya //
ṚV, 4, 23, 8.1 ṛtasya hi śurudhaḥ santi pūrvīr ṛtasya dhītir vṛjināni hanti /
ṚV, 4, 25, 7.2 āsya vedaḥ khidati hanti nagnaṃ vi suṣvaye paktaye kevalo bhūt //
ṚV, 4, 28, 1.2 ahann ahim ariṇāt sapta sindhūn apāvṛṇod apihiteva khāni //
ṚV, 4, 28, 3.1 ahann indro adahad agnir indo purā dasyūn madhyandinād abhīke /
ṚV, 4, 30, 5.2 tvam indra vanūṃr ahan //
ṚV, 4, 32, 3.1 dabhrebhiś cicchaśīyāṃsaṃ haṃsi vrādhantam ojasā /
ṚV, 4, 41, 2.2 sa hanti vṛtrā samitheṣu śatrūn avobhir vā mahadbhiḥ sa pra śṛṇve //
ṚV, 4, 42, 7.2 tvaṃ vṛtrāṇi śṛṇviṣe jaghanvān tvaṃ vṛtāṁ ariṇā indra sindhūn //
ṚV, 5, 2, 10.1 uta svānāso divi ṣantv agnes tigmāyudhā rakṣase hantavā u /
ṚV, 5, 3, 7.2 jahī cikitvo abhiśastim etām agne yo no marcayati dvayena //
ṚV, 5, 14, 4.1 agnir jāto arocata ghnan dasyūñ jyotiṣā tamaḥ /
ṚV, 5, 29, 2.2 ādatta vajram abhi yad ahiṃ hann apo yahvīr asṛjat sartavā u //
ṚV, 5, 29, 3.2 taddhi havyam manuṣe gā avindad ahann ahim papivāṁ indro asya //
ṚV, 5, 29, 4.2 jigartim indro apajargurāṇaḥ prati śvasantam ava dānavaṃ han //
ṚV, 5, 29, 8.2 kāraṃ na viśve ahvanta devā bharam indrāya yad ahiṃ jaghāna //
ṚV, 5, 30, 7.1 vi ṣū mṛdho januṣā dānam invann ahan gavā maghavan saṃcakānaḥ /
ṚV, 5, 31, 4.2 brahmāṇa indram mahayanto arkair avardhayann ahaye hantavā u //
ṚV, 5, 31, 7.1 tad in nu te karaṇaṃ dasma viprāhiṃ yad ghnann ojo atrāmimīthāḥ /
ṚV, 5, 32, 1.2 mahāntam indra parvataṃ vi yad vaḥ sṛjo vi dhārā ava dānavaṃ han //
ṚV, 5, 32, 2.2 ahiṃ cid ugra prayutaṃ śayānaṃ jaghanvāṁ indra taviṣīm adhatthāḥ //
ṚV, 5, 32, 3.1 tyasya cin mahato nir mṛgasya vadhar jaghāna taviṣībhir indraḥ /
ṚV, 5, 32, 4.2 vṛṣaprabharmā dānavasya bhāmaṃ vajreṇa vajrī ni jaghāna śuṣṇam //
ṚV, 5, 32, 6.2 taṃ cin mandāno vṛṣabhaḥ sutasyoccair indro apagūryā jaghāna //
ṚV, 5, 34, 2.2 yad īm mṛgāya hantave mahāvadhaḥ sahasrabhṛṣṭim uśanā vadhaṃ yamat //
ṚV, 5, 34, 5.2 jināti ved amuyā hanti vā dhunir ā devayum bhajati gomati vraje //
ṚV, 5, 37, 4.2 ā satvanair ajati hanti vṛtraṃ kṣeti kṣitīḥ subhago nāma puṣyan //
ṚV, 5, 51, 15.2 punar dadatāghnatā jānatā saṃ gamemahi //
ṚV, 5, 54, 7.1 na sa jīyate maruto na hanyate na sredhati na vyathate na riṣyati /
ṚV, 5, 83, 2.1 vi vṛkṣān hanty uta hanti rakṣaso viśvam bibhāya bhuvanam mahāvadhāt /
ṚV, 5, 83, 2.1 vi vṛkṣān hanty uta hanti rakṣaso viśvam bibhāya bhuvanam mahāvadhāt /
ṚV, 5, 83, 2.2 utānāgā īṣate vṛṣṇyāvato yat parjanya stanayan hanti duṣkṛtaḥ //
ṚV, 5, 83, 9.1 yat parjanya kanikradat stanayan haṃsi duṣkṛtaḥ /
ṚV, 5, 85, 1.2 vi yo jaghāna śamiteva carmopastire pṛthivīṃ sūryāya //
ṚV, 6, 13, 3.1 sa satpatiḥ śavasā hanti vṛtram agne vipro vi paṇer bharti vājam /
ṚV, 6, 16, 29.2 jahi rakṣāṃsi sukrato //
ṚV, 6, 17, 3.2 āviḥ sūryaṃ kṛṇuhi pīpihīṣo jahi śatrūṃr abhi gā indra tṛndhi //
ṚV, 6, 17, 9.2 ahiṃ yad indro abhy ohasānaṃ ni cid viśvāyuḥ śayathe jaghāna //
ṚV, 6, 18, 5.2 hann acyutacyud dasmeṣayantam ṛṇoḥ puro vi duro asya viśvāḥ //
ṚV, 6, 19, 13.2 ghnanto vṛtrāṇy ubhayāni śūra rāyā madema bṛhatā tvotāḥ //
ṚV, 6, 20, 2.2 ahiṃ yad vṛtram apo vavrivāṃsaṃ hann ṛjīṣin viṣṇunā sacānaḥ //
ṚV, 6, 20, 10.2 sapta yat puraḥ śarma śāradīr dard dhan dāsīḥ purukutsāya śikṣan //
ṚV, 6, 25, 3.2 tvam eṣāṃ vithurā śavāṃsi jahi vṛṣṇyāni kṛṇuhī parācaḥ //
ṚV, 6, 26, 4.2 tvaṃ tugraṃ vetasave sacāhan tvaṃ tujiṃ gṛṇantam indra tūtoḥ //
ṚV, 6, 26, 5.2 ava girer dāsaṃ śambaraṃ han prāvo divodāsaṃ citrābhir ūtī //
ṚV, 6, 26, 6.2 tvaṃ rajim piṭhīnase daśasyan ṣaṣṭiṃ sahasrā śacyā sacāhan //
ṚV, 6, 27, 5.2 vṛcīvato yaddhariyūpīyāyāṃ han pūrve ardhe bhiyasāparo dart //
ṚV, 6, 29, 6.2 evā hi jāto asamātyojāḥ purū ca vṛtrā hanati ni dasyūn //
ṚV, 6, 30, 4.2 ahann ahim pariśayānam arṇo 'vāsṛjo apo acchā samudram //
ṚV, 6, 31, 4.1 tvaṃ śatāny ava śambarasya puro jaghanthāpratīni dasyoḥ /
ṚV, 6, 44, 11.2 pūrvīṣ ṭa indra niṣṣidho janeṣu jahy asuṣvīn pra vṛhāpṛṇataḥ //
ṚV, 6, 44, 14.1 asya made puru varpāṃsi vidvān indro vṛtrāṇy apratī jaghāna /
ṚV, 6, 44, 15.1 pātā sutam indro astu somaṃ hantā vṛtraṃ vajreṇa mandasānaḥ /
ṚV, 6, 47, 2.2 purūṇi yaś cyautnā śambarasya vi navatiṃ nava ca dehyo han //
ṚV, 6, 47, 21.2 ahan dāsā vṛṣabho vasnayantodavraje varcinaṃ śambaraṃ ca //
ṚV, 6, 51, 14.2 jahī ny atriṇam paṇiṃ vṛko hi ṣaḥ //
ṚV, 6, 53, 4.1 vi patho vājasātaye cinuhi vi mṛdho jahi /
ṚV, 6, 56, 2.2 indro vṛtrāṇi jighnate //
ṚV, 6, 57, 3.2 tābhyāṃ vṛtrāṇi jighnate //
ṚV, 6, 59, 1.2 hatāso vām pitaro devaśatrava indrāgnī jīvatho yuvam //
ṚV, 6, 60, 6.1 hato vṛtrāṇy āryā hato dāsāni satpatī /
ṚV, 6, 60, 6.1 hato vṛtrāṇy āryā hato dāsāni satpatī /
ṚV, 6, 60, 6.2 hato viśvā apa dviṣaḥ //
ṚV, 6, 63, 10.2 bharadvājāya vīra nū gire dād dhatā rakṣāṃsi purudaṃsasā syuḥ //
ṚV, 6, 68, 3.2 vajreṇānyaḥ śavasā hanti vṛtraṃ siṣakty anyo vṛjaneṣu vipraḥ //
ṚV, 6, 72, 1.2 yuvaṃ sūryaṃ vividathur yuvaṃ svar viśvā tamāṃsy ahataṃ nidaś ca //
ṚV, 6, 72, 3.1 indrāsomāv ahim apaḥ pariṣṭhāṃ hatho vṛtram anu vāṃ dyaur amanyata /
ṚV, 6, 73, 2.2 ghnan vṛtrāṇi vi puro dardarīti jayañchatrūṃr amitrān pṛtsu sāhan //
ṚV, 6, 73, 3.2 apaḥ siṣāsan svar apratīto bṛhaspatir hanty amitram arkaiḥ //
ṚV, 6, 75, 13.1 ā jaṅghanti sānv eṣāṃ jaghanāṁ upa jighnate /
ṚV, 7, 9, 6.1 tvām agne samidhāno vasiṣṭho jarūthaṃ han yakṣi rāye purandhim /
ṚV, 7, 18, 17.1 ādhreṇa cit tad v ekaṃ cakāra siṃhyaṃ cit petvenā jaghāna /
ṚV, 7, 18, 18.2 martāṁ ena stuvato yaḥ kṛṇoti tigmaṃ tasmin ni jahi vajram indra //
ṚV, 7, 18, 20.2 devakaṃ cin mānyamānaṃ jaghanthāva tmanā bṛhataḥ śambaram bhet //
ṚV, 7, 19, 4.1 tvaṃ nṛbhir nṛmaṇo devavītau bhūrīṇi vṛtrā haryaśva haṃsi /
ṚV, 7, 19, 5.2 niveśane śatatamāviveṣīr ahañca vṛtraṃ namucim utāhan //
ṚV, 7, 19, 5.2 niveśane śatatamāviveṣīr ahañca vṛtraṃ namucim utāhan //
ṚV, 7, 20, 2.1 hantā vṛtram indraḥ śūśuvānaḥ prāvīn nu vīro jaritāram ūtī /
ṚV, 7, 20, 3.2 vy āsa indraḥ pṛtanāḥ svojā adhā viśvaṃ śatrūyantaṃ jaghāna //
ṚV, 7, 20, 8.2 vayaṃ te asyāṃ sumatau caniṣṭhāḥ syāma varūthe aghnato nṛpītau //
ṚV, 7, 21, 4.2 indraḥ puro jarhṛṣāṇo vi dūdhod vi vajrahasto mahinā jaghāna //
ṚV, 7, 21, 6.2 svenā hi vṛtraṃ śavasā jaghantha na śatrur antaṃ vividad yudhā te //
ṚV, 7, 22, 2.1 yas te mado yujyaś cārur asti yena vṛtrāṇi haryaśva haṃsi /
ṚV, 7, 23, 3.2 vi bādhiṣṭa sya rodasī mahitvendro vṛtrāṇy apratī jaghanvān //
ṚV, 7, 25, 3.2 jahi vadhar vanuṣo martyasyāsme dyumnam adhi ratnaṃ ca dhehi //
ṚV, 7, 32, 7.2 vi tvāhatasya vedanam bhajemahy ā dūṇāśo bharā gayam //
ṚV, 7, 33, 3.1 even nu kaṃ sindhum ebhis tatāreven nu kam bhedam ebhir jaghāna /
ṚV, 7, 55, 6.2 teṣāṃ saṃ hanmo akṣāṇi yathedaṃ harmyaṃ tathā //
ṚV, 7, 56, 22.1 saṃ yaddhananta manyubhir janāsaḥ śūrā yahvīṣv oṣadhīṣu vikṣu /
ṚV, 7, 58, 4.2 yuṣmotaḥ samrāᄆ uta hanti vṛtram pra tad vo astu dhūtayo deṣṇam //
ṚV, 7, 59, 8.2 druhaḥ pāśān prati sa mucīṣṭa tapiṣṭhena hanmanā hantanā tam //
ṚV, 7, 83, 1.2 dāsā ca vṛtrā hatam āryāṇi ca sudāsam indrāvaruṇāvasāvatam //
ṚV, 7, 83, 9.1 vṛtrāṇy anyaḥ samitheṣu jighnate vratāny anyo abhi rakṣate sadā /
ṚV, 7, 85, 2.2 yuvaṃ tāṁ indrāvaruṇāv amitrān hatam parācaḥ śarvā viṣūcaḥ //
ṚV, 7, 85, 3.2 kṛṣṭīr anyo dhārayati praviktā vṛtrāṇy anyo apratīni hanti //
ṚV, 7, 92, 4.2 ghnanto vṛtrāṇi sūribhiḥ ṣyāma sāsahvāṃso yudhā nṛbhir amitrān //
ṚV, 7, 93, 5.2 adevayuṃ vidathe devayubhiḥ satrā hataṃ somasutā janena //
ṚV, 7, 94, 12.2 ābhogaṃ hanmanā hatam udadhiṃ hanmanā hatam //
ṚV, 7, 94, 12.2 ābhogaṃ hanmanā hatam udadhiṃ hanmanā hatam //
ṚV, 7, 99, 4.2 dāsasya cid vṛṣaśiprasya māyā jaghnathur narā pṛtanājyeṣu //
ṚV, 7, 99, 5.2 śataṃ varcinaḥ sahasraṃ ca sākaṃ hatho apraty asurasya vīrān //
ṚV, 7, 104, 1.2 parā śṛṇītam acito ny oṣataṃ hataṃ nudethāṃ ni śiśītam atriṇaḥ //
ṚV, 7, 104, 7.1 prati smarethāṃ tujayadbhir evair hataṃ druho rakṣaso bhaṅgurāvataḥ /
ṚV, 7, 104, 12.2 tayor yat satyaṃ yatarad ṛjīyas tad it somo 'vati hanty āsat //
ṚV, 7, 104, 13.2 hanti rakṣo hanty āsad vadantam ubhāv indrasya prasitau śayāte //
ṚV, 7, 104, 13.2 hanti rakṣo hanty āsad vadantam ubhāv indrasya prasitau śayāte //
ṚV, 7, 104, 16.2 indras taṃ hantu mahatā vadhena viśvasya jantor adhamas padīṣṭa //
ṚV, 7, 104, 17.2 vavrāṁ anantāṁ ava sā padīṣṭa grāvāṇo ghnantu rakṣasa upabdaiḥ //
ṚV, 7, 104, 19.2 prāktād apāktād adharād udaktād abhi jahi rakṣasaḥ parvatena //
ṚV, 7, 104, 22.1 ulūkayātuṃ śuśulūkayātuṃ jahi śvayātum uta kokayātum /
ṚV, 7, 104, 24.1 indra jahi pumāṃsaṃ yātudhānam uta striyam māyayā śāśadānām /
ṚV, 8, 2, 32.1 hantā vṛtraṃ dakṣiṇenendraḥ purū puruhūtaḥ /
ṚV, 8, 2, 36.1 sanitā vipro arvadbhir hantā vṛtraṃ nṛbhiḥ śūraḥ /
ṚV, 8, 6, 14.1 ni śuṣṇa indra dharṇasiṃ vajraṃ jaghantha dasyavi /
ṚV, 8, 12, 1.2 yenā haṃsi ny atriṇaṃ tam īmahe //
ṚV, 8, 12, 22.1 indraṃ vṛtrāya hantave devāso dadhire puraḥ /
ṚV, 8, 15, 3.1 sa rājasi puruṣṭutaṃ eko vṛtrāṇi jighnase /
ṚV, 8, 17, 8.2 indro vṛtrāṇi jighnate //
ṚV, 8, 17, 9.2 vṛtrāṇi vṛtrahañ jahi //
ṚV, 8, 21, 12.2 nṛbhir vṛtraṃ hanyāma śūśuyāma cāver indra pra ṇo dhiyaḥ //
ṚV, 8, 25, 12.1 aghnate viṣṇave vayam ariṣyantaḥ sudānave /
ṚV, 8, 29, 4.1 vajram eko bibharti hasta āhitaṃ tena vṛtrāṇi jighnate //
ṚV, 8, 31, 9.2 sam ūdho romaśaṃ hato deveṣu kṛṇuto duvaḥ //
ṚV, 8, 32, 26.1 ahan vṛtram ṛcīṣama aurṇavābham ahīśuvam /
ṚV, 8, 35, 12.1 hataṃ ca śatrūn yatataṃ ca mitriṇaḥ prajāṃ ca dhattaṃ draviṇaṃ ca dhattam /
ṚV, 8, 35, 16.1 brahma jinvatam uta jinvataṃ dhiyo hataṃ rakṣāṃsi sedhatam amīvāḥ /
ṚV, 8, 35, 17.1 kṣatraṃ jinvatam uta jinvataṃ nṝn hataṃ rakṣāṃsi sedhatam amīvāḥ /
ṚV, 8, 35, 18.1 dhenūr jinvatam uta jinvataṃ viśo hataṃ rakṣāṃsi sedhatam amīvāḥ /
ṚV, 8, 43, 23.2 agne ghnantam apa dviṣaḥ //
ṚV, 8, 43, 26.1 ghnan mṛdhrāṇy apa dviṣo dahan rakṣāṃsi viśvahā /
ṚV, 8, 43, 32.2 śardhan tamāṃsi jighnase //
ṚV, 8, 45, 40.1 bhinddhi viśvā apa dviṣaḥ paribādho jahī mṛdhaḥ /
ṚV, 8, 49, 2.1 śatānīkeva pra jigāti dhṛṣṇuyā hanti vṛtrāṇi dāśuṣe /
ṚV, 8, 53, 4.1 viśvā dveṣāṃsi jahi cāva cā kṛdhi viśve sanvantv ā vasu /
ṚV, 8, 61, 13.2 maghavañchagdhi tava tan na ūtibhir vi dviṣo vi mṛdho jahi //
ṚV, 8, 62, 8.2 yaddhaṃsi vṛtram ojasā śacīpate bhadrā indrasya rātayaḥ //
ṚV, 8, 64, 1.2 ava brahmadviṣo jahi //
ṚV, 8, 67, 15.2 asmad etv ajaghnuṣī //
ṚV, 8, 84, 9.1 kṣeti kṣemebhiḥ sādhubhir nakir yaṃ ghnanti hanti yaḥ /
ṚV, 8, 84, 9.1 kṣeti kṣemebhiḥ sādhubhir nakir yaṃ ghnanti hanti yaḥ /
ṚV, 8, 89, 3.2 vṛtraṃ hanati vṛtrahā śatakratur vajreṇa śataparvaṇā //
ṚV, 8, 89, 4.2 arṣantv āpo javasā vi mātaro hano vṛtraṃ jayā svaḥ //
ṚV, 8, 90, 5.2 tvaṃ vṛtrāṇi haṃsy apratīny eka id anuttā carṣaṇīdhṛtā //
ṚV, 8, 93, 7.1 tam indraṃ vājayāmasi mahe vṛtrāya hantave /
ṚV, 8, 95, 9.2 śuddho vṛtrāṇi jighnase śuddho vājaṃ siṣāsasi //
ṚV, 8, 96, 5.1 ā yad vajram bāhvor indra dhatse madacyutam ahaye hantavā u /
ṚV, 8, 96, 17.1 tvaṃ ha tyad apratimānam ojo vajreṇa vajrin dhṛṣito jaghantha /
ṚV, 8, 98, 6.2 hantā dasyor manor vṛdhaḥ patir divaḥ //
ṚV, 8, 100, 12.2 hanāva vṛtraṃ riṇacāva sindhūn indrasya yantu prasave visṛṣṭāḥ //
ṚV, 9, 1, 2.1 rakṣohā viśvacarṣaṇir abhi yonim ayohatam /
ṚV, 9, 1, 10.1 asyed indro madeṣv ā viśvā vṛtrāṇi jighnate /
ṚV, 9, 4, 3.1 sanā dakṣam uta kratum apa soma mṛdho jahi /
ṚV, 9, 8, 7.1 maghona ā pavasva no jahi viśvā apa dviṣaḥ /
ṚV, 9, 13, 8.2 viśvā apa dviṣo jahi //
ṚV, 9, 14, 4.2 atrā saṃ jighnate yujā //
ṚV, 9, 17, 1.1 pra nimneneva sindhavo ghnanto vṛtrāṇi bhūrṇayaḥ /
ṚV, 9, 23, 7.2 jaghāna jaghanac ca nu //
ṚV, 9, 23, 7.2 jaghāna jaghanac ca nu //
ṚV, 9, 27, 1.2 punāno ghnann apa sridhaḥ //
ṚV, 9, 41, 1.2 ghnantaḥ kṛṣṇām apa tvacam //
ṚV, 9, 55, 4.1 yo jināti na jīyate hanti śatrum abhītya /
ṚV, 9, 61, 22.1 sa pavasva ya āvithendraṃ vṛtrāya hantave /
ṚV, 9, 61, 26.1 maho no rāya ā bhara pavamāna jahī mṛdhaḥ /
ṚV, 9, 61, 28.2 viśvā apa dviṣo jahi //
ṚV, 9, 63, 26.2 ghnanto viśvā apa dviṣaḥ //
ṚV, 9, 63, 28.2 jahi rakṣāṃsi sukrato //
ṚV, 9, 67, 21.2 pavamāna vi taj jahi //
ṚV, 9, 78, 5.2 jahi śatrum antike dūrake ca ya urvīṃ gavyūtim abhayaṃ ca nas kṛdhi //
ṚV, 9, 79, 3.2 dhanvan na tṛṣṇā sam arīta tāṁ abhi soma jahi pavamāna durādhyaḥ //
ṚV, 9, 80, 2.1 yaṃ tvā vājinn aghnyā abhy anūṣatāyohataṃ yonim ā rohasi dyumān /
ṚV, 9, 85, 2.2 jahi śatrūṃr abhy ā bhandanāyataḥ pibendra somam ava no mṛdho jahi //
ṚV, 9, 85, 2.2 jahi śatrūṃr abhy ā bhandanāyataḥ pibendra somam ava no mṛdho jahi //
ṚV, 9, 86, 48.2 jahi viśvān rakṣasa indo atriṇo bṛhad vadema vidathe suvīrāḥ //
ṚV, 9, 97, 10.2 hanti rakṣo bādhate pary arātīr varivaḥ kṛṇvan vṛjanasya rājā //
ṚV, 9, 100, 8.2 śardhan tamāṃsi jighnase viśvāni dāśuṣo gṛhe //
ṚV, 9, 101, 13.2 apa śvānam arādhasaṃ hatā makhaṃ na bhṛgavaḥ //
ṚV, 9, 109, 14.1 bibharti cārv indrasya nāma yena viśvāni vṛtrā jaghāna //
ṚV, 10, 8, 8.2 triśīrṣāṇaṃ saptaraśmiṃ jaghanvān tvāṣṭrasya cin niḥ sasṛje trito gāḥ //
ṚV, 10, 22, 7.2 tat tvā yācāmahe 'vaḥ śuṣṇaṃ yaddhann amānuṣam //
ṚV, 10, 23, 5.1 yo vācā vivāco mṛdhravācaḥ purū sahasrāśivā jaghāna /
ṚV, 10, 27, 3.1 nāhaṃ taṃ veda ya iti bravīty adevayūn samaraṇe jaghanvān /
ṚV, 10, 40, 13.2 kṛtaṃ tīrthaṃ suprapāṇaṃ śubhas patī sthāṇum patheṣṭhām apa durmatiṃ hatam //
ṚV, 10, 42, 5.2 tasmai śatrūn sutukān prātar ahno ni svaṣṭrān yuvati hanti vṛtram //
ṚV, 10, 48, 6.2 āhvayamānāṁ ava hanmanāhanaṃ dṛḍhā vadann anamasyur namasvinaḥ //
ṚV, 10, 48, 7.2 khale na parṣān prati hanmi bhūri kim mā nindanti śatravo 'nindrāḥ //
ṚV, 10, 67, 12.2 ahann ahim ariṇāt sapta sindhūn devair dyāvāpṛthivī prāvataṃ naḥ //
ṚV, 10, 73, 6.2 ṛṣvair agacchaḥ sakhibhir nikāmaiḥ sākam pratiṣṭhā hṛdyā jaghantha //
ṚV, 10, 73, 7.1 tvaṃ jaghantha namucim makhasyuṃ dāsaṃ kṛṇvāna ṛṣaye vimāyam /
ṚV, 10, 76, 4.1 apa hata rakṣaso bhaṅgurāvata skabhāyata nirṛtiṃ sedhatāmatim /
ṚV, 10, 83, 6.2 manyo vajrinn abhi mām ā vavṛtsva hanāva dasyūṃr uta bodhy āpeḥ //
ṚV, 10, 84, 2.2 hatvāya śatrūn vi bhajasva veda ojo mimāno vi mṛdho nudasva //
ṚV, 10, 85, 13.2 aghāsu hanyante gāvo 'rjunyoḥ pary uhyate //
ṚV, 10, 86, 18.1 ayam indra vṛṣākapiḥ parasvantaṃ hataṃ vidat /
ṚV, 10, 87, 5.1 agne tvacaṃ yātudhānasya bhinddhi hiṃsrāśanir harasā hantv enam /
ṚV, 10, 87, 11.1 trir yātudhānaḥ prasitiṃ ta etv ṛtaṃ yo agne anṛtena hanti /
ṚV, 10, 89, 2.2 atiṣṭhantam apasyaṃ na sargaṃ kṛṣṇā tamāṃsi tviṣyā jaghāna //
ṚV, 10, 89, 7.1 jaghāna vṛtraṃ svadhitir vaneva ruroja puro aradan na sindhūn /
ṚV, 10, 89, 18.2 śṛṇvantam ugram ūtaye samatsu ghnantaṃ vṛtrāṇi saṃjitaṃ dhanānām //
ṚV, 10, 99, 3.2 anarvā yacchatadurasya vedo ghnañchiśnadevāṁ abhi varpasā bhūt //
ṚV, 10, 99, 6.2 asya trito nv ojasā vṛdhāno vipā varāham ayoagrayā han //
ṚV, 10, 99, 8.2 upa yat sīdad induṃ śarīraiḥ śyeno 'yopāṣṭir hanti dasyūn //
ṚV, 10, 102, 7.1 uta pradhim ud ahann asya vidvān upāyunag vaṃsagam atra śikṣan /
ṚV, 10, 104, 11.2 śṛṇvantam ugram ūtaye samatsu ghnantaṃ vṛtrāṇi saṃjitaṃ dhanānām //
ṚV, 10, 108, 4.2 na taṃ gūhanti sravato gabhīrā hatā indreṇa paṇayaḥ śayadhve //
ṚV, 10, 111, 5.1 indro divaḥ pratimānam pṛthivyā viśvā veda savanā hanti śuṣṇam /
ṚV, 10, 111, 6.2 vi dhṛṣṇo atra dhṛṣatā jaghanthāthābhavo maghavan bāhvojāḥ //
ṚV, 10, 112, 1.2 harṣasva hantave śūra śatrūn ukthebhiṣ ṭe vīryā pra bravāma //
ṚV, 10, 113, 2.2 devebhir indro maghavā sayāvabhir vṛtraṃ jaghanvāṁ abhavad vareṇyaḥ //
ṚV, 10, 113, 7.2 dhvāntaṃ tamo 'va dadhvase hata indro mahnā pūrvahūtāv apatyata //
ṚV, 10, 116, 1.1 pibā somam mahata indriyāya pibā vṛtrāya hantave śaviṣṭha /
ṚV, 10, 118, 1.1 agne haṃsi ny atriṇaṃ dīdyan martyeṣv ā /
ṚV, 10, 124, 6.2 hanāva vṛtraṃ nirehi soma haviṣ ṭvā santaṃ haviṣā yajāma //
ṚV, 10, 125, 6.1 ahaṃ rudrāya dhanur ā tanomi brahmadviṣe śarave hantavā u /
ṚV, 10, 132, 5.1 asmin sv etacchakapūta eno hite mitre nigatān hanti vīrān /
ṚV, 10, 133, 2.1 tvaṃ sindhūṁ avāsṛjo 'dharāco ahann ahim /
ṚV, 10, 146, 5.1 na vā araṇyānir hanty anyaś cen nābhigacchati /
ṚV, 10, 147, 1.1 śrat te dadhāmi prathamāya manyave 'han yad vṛtraṃ naryaṃ viver apaḥ /
ṚV, 10, 152, 1.2 na yasya hanyate sakhā na jīyate kadācana //
ṚV, 10, 152, 3.1 vi rakṣo vi mṛdho jahi vi vṛtrasya hanū ruja /
ṚV, 10, 152, 4.1 vi na indra mṛdho jahi nīcā yaccha pṛtanyataḥ /
ṚV, 10, 155, 4.2 hatā indrasya śatravaḥ sarve budbudayāśavaḥ //
ṚV, 10, 157, 4.1 hatvāya devā asurān yad āyan devā devatvam abhirakṣamāṇāḥ //
ṚV, 10, 160, 4.2 nir aratnau maghavā taṃ dadhāti brahmadviṣo hanty anānudiṣṭaḥ //
ṚV, 10, 162, 3.1 yas te hanti patayantaṃ niṣatsnuṃ yaḥ sarīsṛpam /
ṚV, 10, 182, 1.2 kṣipad aśastim apa durmatiṃ hann athā karad yajamānāya śaṃ yoḥ //
ṚV, 10, 182, 2.2 kṣipad aśastim apa durmatiṃ hann athā karad yajamānāya śaṃ yoḥ //
ṚV, 10, 182, 3.1 tapurmūrdhā tapatu rakṣaso ye brahmadviṣaḥ śarave hantavā u /
ṚV, 10, 182, 3.2 kṣipad aśastim apa durmatiṃ hann athā karad yajamānāya śaṃ yoḥ //