Occurrences

Kauśikasūtra

Kauśikasūtra
KauśS, 2, 6, 4.0 ekeṣvā hatasyādahana upasamādhāya dīrghadaṇḍeṇa sruveṇa rathacakrasya khena samayā juhoti //
KauśS, 2, 6, 17.0 agreṣūtkucatsu mukhyā hanyante madhyeṣu madhyā anteṣvavare //
KauśS, 4, 3, 22.0 sūktānte te hatā iti //
KauśS, 4, 7, 18.0 antarikṣeṇeti pakṣahataṃ mantroktaṃ caṅkramayā //
KauśS, 4, 12, 15.0 bhagam asyā varca iti mālāniṣpramandadantadhāvanakeśam īśānahatāyā anustaraṇyā vā kośam ulūkhaladaraṇe triśile nikhanati //
KauśS, 6, 1, 21.0 yat pātram āhanti phaḍḍhato 'sāviti //
KauśS, 6, 1, 39.0 lohitaśirasaṃ kṛkalāsam amūn hanmīti hatvā sadyaḥ kāryo bhāṅge śayane //
KauśS, 6, 1, 39.0 lohitaśirasaṃ kṛkalāsam amūn hanmīti hatvā sadyaḥ kāryo bhāṅge śayane //
KauśS, 6, 3, 12.0 brāhmaṇād vajram udyacchamānācchaṅkante māṃ haniṣyasi māṃ haniṣyasīti tebhyo 'bhayaṃ vadeccham agnaye śaṃ pṛthivyai śam antarikṣāya śaṃ vāyave śaṃ dive śaṃ sūryāya śaṃ candrāya śaṃ nakṣatrebhyaḥ śaṃ gandharvāpsarobhyaḥ śaṃ sarpetarajanebhyaḥ śivam mahyam iti //
KauśS, 6, 3, 12.0 brāhmaṇād vajram udyacchamānācchaṅkante māṃ haniṣyasi māṃ haniṣyasīti tebhyo 'bhayaṃ vadeccham agnaye śaṃ pṛthivyai śam antarikṣāya śaṃ vāyave śaṃ dive śaṃ sūryāya śaṃ candrāya śaṃ nakṣatrebhyaḥ śaṃ gandharvāpsarobhyaḥ śaṃ sarpetarajanebhyaḥ śivam mahyam iti //
KauśS, 7, 2, 17.0 hataṃ tardaṃ iti ayasā sīsaṃ karṣann urvarāṃ parikrāmati //
KauśS, 9, 2, 1.5 uddīpyasva jātavedo 'va sediṃ tṛṣṇāṃ kṣudhaṃ jahi /
KauśS, 9, 2, 1.6 apāsmat tama ucchatv apa hrītamukho jahy apa durhārddiśo jahi /
KauśS, 9, 2, 1.6 apāsmat tama ucchatv apa hrītamukho jahy apa durhārddiśo jahi /
KauśS, 10, 1, 5.0 maghāsu hanyante gāvaḥ phalgunīṣu vyuhyata iti vijñāyate maṅgalaṃ ca //
KauśS, 12, 3, 19.1 pāpmānaṃ me 'pa jahīti kartāram anumantrayate //
KauśS, 13, 5, 8.3 ye te pāśā ekaśataṃ mṛtyo martyāya hantave /
KauśS, 13, 7, 2.4 ṛtena satyavākena tena sarvaṃ tamo jahi /
KauśS, 13, 8, 2.1 rāhū rājānaṃ tsarati svarantam ainam iha hanti pūrvaḥ /
KauśS, 13, 24, 7.2 indro vaḥ sarvāsāṃ sākaṃ garbhān āṇḍāni bhetsyati phaḍḍhatāḥ pipīlikā iti //