Occurrences

Manusmṛti

Manusmṛti
ManuS, 2, 102.2 paścimām tu samāsīno malaṃ hanti divākṛtam //
ManuS, 3, 33.1 hatvā chittvā ca bhittvā ca krośantīṃ rudantīṃ gṛhāt /
ManuS, 3, 126.2 pañcaitān vistaro hanti tasmān neheta vistaram //
ManuS, 3, 241.1 ghrāṇena sūkaro hanti pakṣavātena kukkuṭaḥ /
ManuS, 4, 114.1 amāvāsyā guruṃ hanti śiṣyaṃ hanti caturdaśī /
ManuS, 4, 114.1 amāvāsyā guruṃ hanti śiṣyaṃ hanti caturdaśī /
ManuS, 4, 156.2 ācārād dhanam akṣayyam ācāro hanty alakṣaṇam //
ManuS, 4, 219.1 kārukānnaṃ prajāṃ hanti balaṃ nirṇejakasya ca /
ManuS, 4, 225.2 śraddhāpūtaṃ vadānyasya hatam aśraddhayetarat //
ManuS, 4, 243.1 dharmapradhānaṃ puruṣaṃ tapasā hatakilbiṣam /
ManuS, 5, 37.2 na tv eva tu vṛthā hantuṃ paśum icchet kadācana //
ManuS, 5, 95.1 ḍimbhāhavahatānāṃ ca vidyutā pārthivena ca /
ManuS, 5, 98.1 udyatair āhave śastraiḥ kṣatradharmahatasya ca /
ManuS, 5, 131.1 śvabhir hatasya yan māṃsaṃ śuci tan manur abravīt /
ManuS, 5, 131.2 kravyādbhiś ca hatasyānyaiś caṇḍālādyaiś ca dasyubhiḥ //
ManuS, 7, 28.2 dharmād vicalitaṃ hanti nṛpam eva sabāndhavam //
ManuS, 7, 90.1 na kūṭair āyudhair hanyād yudhyamāno raṇe ripūn /
ManuS, 7, 91.1 na ca hanyāt sthalārūḍhaṃ na klībaṃ na kṛtāñjalim /
ManuS, 7, 94.1 yas tu bhītaḥ parāvṛttaḥ saṃgrāme hanyate paraiḥ /
ManuS, 7, 95.2 bhartā tat sarvam ādatte parāvṛttahatasya tu //
ManuS, 7, 98.2 asmād dharmān na cyaveta kṣatriyo ghnan raṇe ripūn //
ManuS, 7, 110.2 tathā rakṣen nṛpo rāṣṭraṃ hanyāc ca paripanthinaḥ //
ManuS, 8, 14.2 hanyate prekṣamāṇānāṃ hatās tatra sabhāsadaḥ //
ManuS, 8, 14.2 hanyate prekṣamāṇānāṃ hatās tatra sabhāsadaḥ //
ManuS, 8, 15.1 dharma eva hato hanti dharmo rakṣati rakṣitaḥ /
ManuS, 8, 15.1 dharma eva hato hanti dharmo rakṣati rakṣitaḥ /
ManuS, 8, 15.2 tasmād dharmo na hantavyo mā no dharmo hato 'vadhīt //
ManuS, 8, 15.2 tasmād dharmo na hantavyo mā no dharmo hato 'vadhīt //
ManuS, 8, 97.1 yāvato bāndhavān yasmin hanti sākṣye 'nṛtaṃ vadan /
ManuS, 8, 98.1 pañca paśvanṛte hanti daśa hanti gavānṛte /
ManuS, 8, 98.1 pañca paśvanṛte hanti daśa hanti gavānṛte /
ManuS, 8, 98.2 śatam aśvānṛte hanti sahasraṃ puruṣānṛte //
ManuS, 8, 99.1 hanti jātān ajātāṃś ca hiraṇyārthe 'nṛtaṃ vadan /
ManuS, 8, 99.2 sarvaṃ bhūmyanṛte hanti mā sma bhūmyanṛtaṃ vadīḥ //
ManuS, 8, 193.2 sasahāyaḥ sa hantavyaḥ prakāśaṃ vividhair vadhaiḥ //
ManuS, 8, 232.1 naṣṭaṃ vinaṣṭaṃ kṛmibhiḥ śvahataṃ viṣame mṛtam /
ManuS, 8, 235.2 yāṃ prasahya vṛko hanyāt pāle tat kilbiṣaṃ bhavet //
ManuS, 8, 236.2 yām utplutya vṛko hanyān na pālas tatra kilbiṣī //
ManuS, 8, 349.2 strīviprābhyupapattau ca ghnan dharmeṇa na duṣyati //
ManuS, 8, 350.2 ātatāyinam āyāntaṃ hanyād evāvicārayan //
ManuS, 8, 380.1 na jātu brāhmaṇaṃ hanyāt sarvapāpeṣv api sthitam /
ManuS, 9, 63.2 anyasmin hi niyuñjānā dharmaṃ hanyuḥ sanātanam //
ManuS, 9, 227.1 ye niyuktās tu kāryeṣu hanyuḥ kāryāṇi kāryiṇām /
ManuS, 9, 228.2 strībālabrāhmaṇaghnāṃś ca hanyād dviṭsevinas tathā //
ManuS, 9, 244.2 hanyāc citrair vadhopāyair udvejanakarair nṛpaḥ //
ManuS, 9, 266.1 tān prasahya nṛpo hanyāt samitrajñātibāndhavān //
ManuS, 9, 275.2 saṃnidhātṝṃś ca moṣasya hanyāc cauram iveśvaraḥ //
ManuS, 9, 276.1 taḍāgabhedakaṃ hanyād apsu śuddhavadhena vā /
ManuS, 9, 277.2 hastyaśvarathahartṝṃś ca hanyād evāvicārayan //
ManuS, 9, 310.2 te hy enaṃ kupitā hanyuḥ sadyaḥ sabalavāhanam //
ManuS, 10, 56.1 vadhyāṃś ca hanyuḥ satataṃ yathāśāstraṃ nṛpājñayā /
ManuS, 10, 84.2 bhūmiṃ bhūmiśayāṃś caiva hanti kāṣṭham ayomukham //
ManuS, 10, 105.1 ajīgartaḥ sutaṃ hantum upāsarpad bubhukṣitaḥ /
ManuS, 11, 33.2 vākśastraṃ vai brāhmaṇasya tena hanyād arīn dvijaḥ //
ManuS, 11, 40.2 hanty alpadakṣiṇo yajñas tasmān nālpadhano yajet //
ManuS, 11, 87.1 hatvā garbham avijñātam etad eva vrataṃ caret /
ManuS, 11, 100.1 gṛhītvā musalaṃ rājā sakṛddhanyāt tu taṃ svayam //
ManuS, 11, 132.1 mārjāranakulau hatvā cāṣaṃ maṇḍūkam eva ca /
ManuS, 11, 134.1 abhriṃ kārṣṇāyasīṃ dadyāt sarpaṃ hatvā dvijottamaḥ /
ManuS, 11, 135.2 śuke dvihāyanaṃ vatsaṃ krauñcaṃ hatvā trihāyanam //
ManuS, 11, 136.1 hatvā haṃsaṃ balākāṃ ca bakaṃ barhiṇam eva ca /
ManuS, 11, 137.1 vāso dadyāddhayaṃ hatvā pañca nīlān vṛṣān gajam /
ManuS, 11, 137.2 ajameṣāv anaḍvāhaṃ kharaṃ hatvaikahāyanam //
ManuS, 11, 138.1 kravyādāṃs tu mṛgān hatvā dhenuṃ dadyāt payasvinīm /
ManuS, 11, 138.2 akravyādān vatsatarīm uṣṭraṃ hatvā tu kṛṣṇalam //
ManuS, 11, 139.2 caturṇām api varṇānāṃ nārīr hatvānavasthitāḥ //
ManuS, 11, 262.1 hatvā lokān apīmāṃs trīn aśnann api yatas tataḥ /
ManuS, 12, 104.2 tapasā kilbiṣaṃ hanti vidyayāmṛtam aśnute //