Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kaṭhopaniṣad
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyopaniṣad
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Ṣaḍviṃśabrāhmaṇa
Arthaśāstra
Aṣṭasāhasrikā
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Mūlamadhyamakārikāḥ
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Abhidharmakośa
Agnipurāṇa
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Sūryasiddhānta
Tantrākhyāyikā
Vaikhānasadharmasūtra
Varāhapurāṇa
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Ṛtusaṃhāra
Ṭikanikayātrā
Ayurvedarasāyana
Aṣṭāvakragīta
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Gītagovinda
Gṛhastharatnākara
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Madanapālanighaṇṭu
Maṇimāhātmya
Mṛgendratantra
Mṛgendraṭīkā
Narmamālā
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Ratnadīpikā
Rājanighaṇṭu
Sarvāṅgasundarā
Skandapurāṇa
Sūryaśatakaṭīkā
Tantrāloka
Vetālapañcaviṃśatikā
Vātūlanāthasūtravṛtti
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śivapurāṇa
Śukasaptati
Śyainikaśāstra
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Bhāvaprakāśa
Dhanurveda
Gokarṇapurāṇasāraḥ
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṃsadūta
Haṭhayogapradīpikā
Janmamaraṇavicāra
Kaiyadevanighaṇṭu
Kaṭhāraṇyaka
Kokilasaṃdeśa
Mugdhāvabodhinī
Nāḍīparīkṣā
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra
Yogaratnākara

Aitareya-Āraṇyaka
AĀ, 1, 1, 1, 3.0 indro vai vṛtraṃ hatvā mahān abhavad yan mahān abhavat tan mahāvratam abhavat tan mahāvratasya mahāvratatvam //
AĀ, 2, 3, 6, 14.0 sa yat sarvaṃ neti brūyāt pāpikāsya kīrtir jāyeta sainaṃ tatraiva hanyāt //
Aitareyabrāhmaṇa
AB, 1, 4, 7.0 vṛtraṃ vā eṣa hanti yaṃ yajña upanamati tasmād vārtraghnāv eva kartavyau //
AB, 1, 16, 10.0 agne haṃsi ny atriṇam ity etāḥ //
AB, 1, 25, 11.0 ghnanto vā etābhir devāḥ puro bhindanta āyan yad upasadaḥ //
AB, 1, 26, 3.0 tad āhuḥ krūram iva vā etat somasya rājño 'nte caranti yad asya ghṛtenānte caranti ghṛtena hi vajreṇendro vṛtram ahan //
AB, 2, 3, 12.0 tat tan nādṛtyaṃ vārtraghnaṃ vā etaddhavir yad agnīṣomīyo 'gnīṣomābhyāṃ vā indro vṛtram ahaṃs tāv enam abrūtām āvābhyāṃ vai vṛtram avadhīr varaṃ te vṛṇāvahā iti vṛṇāthām iti tāv etam eva varam avṛṇātāṃ śvaḥsutyāyām paśuṃ sa enayor eṣo 'cyuto varavṛto hy enayos tasmāt tasyāśitavyaṃ caiva līpsitavyaṃ ca //
AB, 2, 16, 4.0 te devā abibhayur ādātāro vai na imam prātaryajñam asurā yathaujīyāṃso balīyāṃsa evam iti tān abravīd indro mā bibhīta triṣamṛddham ebhyo 'ham prātar vajram prahartāsmīty etāṃ vāva tad ṛcam abravīd vajras tena yad aponaptrīyā vajras tena yat triṣṭub vajras tena yad vāk tam ebhyaḥ prāharat tenainān ahaṃs tato vai devā abhavan parā asurāḥ //
AB, 2, 17, 7.0 apa pāpmānaṃ hate ya evaṃ veda //
AB, 2, 19, 1.0 ṛṣayo vai sarasvatyāṃ satram āsata te kavaṣam ailūṣaṃ somād anayan dāsyāḥ putraḥ kitavo 'brāhmaṇaḥ kathaṃ no madhye 'dīkṣiṣṭeti tam bahir dhanvodavahann atrainam pipāsā hantu sarasvatyā udakam mā pād iti sa bahir dhanvodūᄆhaḥ pipāsayā vitta etad aponaptrīyam apaśyat pra devatrā brahmaṇe gātur etv iti tenāpām priyaṃ dhāmopāgacchat tam āpo 'nūdāyaṃs taṃ sarasvatī samantam paryadhāvat //
AB, 2, 23, 6.0 tad āhur yato ghṛtenānaktaṃ syāt tataḥ puroᄆāśasya prāśnīyāt somapīthasya guptyai ghṛtena hi vajreṇendro vṛtram ahann iti //
AB, 2, 31, 2.0 devā vai yaṃ yam eva vajram asurebhya udayacchaṃs taṃ tam eṣām asurāḥ pratyabudhyanta tato vai devā etaṃ tūṣṇīṃśaṃsaṃ vajram apaśyaṃs tam ebhya udayacchaṃs tam eṣām asurā na pratyabudhyanta tam ebhyaḥ prāharaṃs tenainān apratibuddhenāghnaṃs tato vai devā abhavan parāsurāḥ //
AB, 3, 15, 1.0 indro vai vṛtraṃ hatvā nāstṛṣīti manyamānaḥ parāḥ parāvato 'gacchat sa paramām eva parāvatam agacchad anuṣṭub vai paramā parāvad vāg vā anuṣṭup sa vācam praviśyāśayat taṃ sarvāṇi bhūtāni vibhajyānvaicchaṃs tam pūrvedyuḥ pitaro 'vindann uttaram ahar devās tasmāt pūrvedyuḥ pitṛbhyaḥ kriyata uttaram ahar devān yajante //
AB, 3, 16, 1.0 indraṃ vai vṛtraṃ jaghnivāṃsaṃ nāstṛteti manyamānāḥ sarvā devatā ajahus tam maruta eva svāpayo nājahuḥ prāṇā vai marutaḥ svāpayaḥ prāṇā haivainam tan nājahus tasmād eṣo 'cyutaḥ svāpimān pragāthaḥ śasyata ā svāpe svāpibhir iti //
AB, 3, 19, 8.0 athābhicarato yaḥ kāmayeta kṣatreṇa viśaṃ hanyām iti tris tarhi nividā sūktaṃ viśaṃset kṣatraṃ vai nivid viṭ sūktaṃ kṣatreṇaiva tad viśaṃ hanti //
AB, 3, 19, 8.0 athābhicarato yaḥ kāmayeta kṣatreṇa viśaṃ hanyām iti tris tarhi nividā sūktaṃ viśaṃset kṣatraṃ vai nivid viṭ sūktaṃ kṣatreṇaiva tad viśaṃ hanti //
AB, 3, 19, 9.0 yaḥ kāmayeta viśā kṣatraṃ hanyām iti tris tarhi sūktena nividaṃ viśaṃset kṣatraṃ vai nivid viṭ sūktaṃ viśaiva tat kṣatraṃ hanti //
AB, 3, 19, 9.0 yaḥ kāmayeta viśā kṣatraṃ hanyām iti tris tarhi sūktena nividaṃ viśaṃset kṣatraṃ vai nivid viṭ sūktaṃ viśaiva tat kṣatraṃ hanti //
AB, 3, 20, 1.0 indro vai vṛtraṃ haniṣyan sarvā devatā abravīd anu mopatiṣṭhadhvam upa mā hvayadhvam iti tatheti taṃ haniṣyanta ādravan so 'ven māṃ vai haniṣyanta ādravanti hantemān bhīṣayā iti tān abhi prāśvasīt tasya śvasathād īṣamāṇā viśve devā adravan maruto hainaṃ nājahuḥ prahara bhagavo jahi vīrayasvety evainam etāṃ vācaṃ vadanta upātiṣṭhanta tad etad ṛṣiḥ paśyann abhyanūvāca vṛtrasya tvā śvasathād īṣamāṇā viśve devā ajahur ye sakhāyaḥ marudbhir indra sakhyaṃ te astv athemā viśvāḥ pṛtanā jayāsīti so 'ved ime vai kila me sacivā ime mākāmayanta hantemān asminn uktha ābhajā iti tān etasminn uktha ābhajad atha haite tarhy ubhe eva niṣkevalye ukthe āsatuḥ //
AB, 3, 20, 1.0 indro vai vṛtraṃ haniṣyan sarvā devatā abravīd anu mopatiṣṭhadhvam upa mā hvayadhvam iti tatheti taṃ haniṣyanta ādravan so 'ven māṃ vai haniṣyanta ādravanti hantemān bhīṣayā iti tān abhi prāśvasīt tasya śvasathād īṣamāṇā viśve devā adravan maruto hainaṃ nājahuḥ prahara bhagavo jahi vīrayasvety evainam etāṃ vācaṃ vadanta upātiṣṭhanta tad etad ṛṣiḥ paśyann abhyanūvāca vṛtrasya tvā śvasathād īṣamāṇā viśve devā ajahur ye sakhāyaḥ marudbhir indra sakhyaṃ te astv athemā viśvāḥ pṛtanā jayāsīti so 'ved ime vai kila me sacivā ime mākāmayanta hantemān asminn uktha ābhajā iti tān etasminn uktha ābhajad atha haite tarhy ubhe eva niṣkevalye ukthe āsatuḥ //
AB, 3, 20, 1.0 indro vai vṛtraṃ haniṣyan sarvā devatā abravīd anu mopatiṣṭhadhvam upa mā hvayadhvam iti tatheti taṃ haniṣyanta ādravan so 'ven māṃ vai haniṣyanta ādravanti hantemān bhīṣayā iti tān abhi prāśvasīt tasya śvasathād īṣamāṇā viśve devā adravan maruto hainaṃ nājahuḥ prahara bhagavo jahi vīrayasvety evainam etāṃ vācaṃ vadanta upātiṣṭhanta tad etad ṛṣiḥ paśyann abhyanūvāca vṛtrasya tvā śvasathād īṣamāṇā viśve devā ajahur ye sakhāyaḥ marudbhir indra sakhyaṃ te astv athemā viśvāḥ pṛtanā jayāsīti so 'ved ime vai kila me sacivā ime mākāmayanta hantemān asminn uktha ābhajā iti tān etasminn uktha ābhajad atha haite tarhy ubhe eva niṣkevalye ukthe āsatuḥ //
AB, 3, 20, 1.0 indro vai vṛtraṃ haniṣyan sarvā devatā abravīd anu mopatiṣṭhadhvam upa mā hvayadhvam iti tatheti taṃ haniṣyanta ādravan so 'ven māṃ vai haniṣyanta ādravanti hantemān bhīṣayā iti tān abhi prāśvasīt tasya śvasathād īṣamāṇā viśve devā adravan maruto hainaṃ nājahuḥ prahara bhagavo jahi vīrayasvety evainam etāṃ vācaṃ vadanta upātiṣṭhanta tad etad ṛṣiḥ paśyann abhyanūvāca vṛtrasya tvā śvasathād īṣamāṇā viśve devā ajahur ye sakhāyaḥ marudbhir indra sakhyaṃ te astv athemā viśvāḥ pṛtanā jayāsīti so 'ved ime vai kila me sacivā ime mākāmayanta hantemān asminn uktha ābhajā iti tān etasminn uktha ābhajad atha haite tarhy ubhe eva niṣkevalye ukthe āsatuḥ //
AB, 3, 21, 1.0 indro vai vṛtraṃ hatvā sarvā vijitīr vijityābravīt prajāpatim aham etad asāni yat tvam aham mahān asānīti sa prajāpatir abravīd atha ko 'ham iti yad evaitad avoca ity abravīt tato vai ko nāma prajāpatir abhavat ko vai nāma prajāpatir yan mahān indro 'bhavat tan mahendrasya mahendratvam //
AB, 3, 32, 2.0 ghnanti vā etat somaṃ yad abhiṣuṇvanti tasyaitām anustaraṇīṃ kurvanti yat saumyaḥ pitṛbhyo vā anustaraṇī tasmāt saumyasya pitṛmatyā yajati //
AB, 4, 1, 1.0 devā vai prathamenāhnendrāya vajraṃ samabharaṃs taṃ dvitīyenāhnāsiñcaṃs taṃ tṛtīyenāhnā prāyacchaṃs taṃ caturthe 'han prāharat tasmāccaturthe 'han ṣoᄆaśinaṃ śaṃsati //
AB, 4, 4, 5.0 sa yo vyāpto gataśrīr iva manyetāvihṛtaṃ ṣoᄆaśinaṃ śaṃsayen nec chandasāṃ kṛcchrād avapadyā ity atha yaḥ pāpmānam apajighāṃsuḥ syād vihṛtaṃ ṣoᄆaśinaṃ śaṃsayed vyatiṣakta iva vai puruṣaḥ pāpmanā vyatiṣaktam evāsmai tat pāpmānaṃ śamalaṃ hanti //
AB, 4, 4, 6.0 apa pāpmānaṃ hate ya evaṃ veda //
AB, 4, 22, 7.0 apa saṃvatsareṇa pāpmānaṃ hate 'pa viṣuvatā ya evaṃ veda //
AB, 4, 22, 9.0 indro vai vṛtraṃ hatvā viśvakarmābhavat prajāpatiḥ prajāḥ sṛṣṭvā viśvakarmābhavat saṃvatsaro viśvakarmendram eva tadātmānam prajāpatiṃ saṃvatsaraṃ viśvakarmāṇam āpnuvantīndra eva tadātmani prajāpatau saṃvatsare viśvakarmaṇy antataḥ pratitiṣṭhanti pratitiṣṭhati ya evaṃ veda ya evaṃ veda //
AB, 4, 25, 4.0 apa pāpmānaṃ hate ya evaṃ veda //
AB, 4, 32, 1.0 yā ta ūtir avamā yā parameti sūktaṃ jahi vṛṣṇyāni kṛṇuhī parāca iti vṛṣaṇvad dvitīye 'hani dvitīyasyāhno rūpam //
AB, 5, 1, 10.0 apa pāpmānaṃ hate ya evaṃ veda //
AB, 5, 25, 22.0 atha brahmodyam vadanty agnir gṛhapatir iti haika āhuḥ so 'sya lokasya gṛhapatir vāyur gṛhapatir iti haika āhuḥ so 'ntarikṣalokasya gṛhapatir asau vai gṛhapatir yo 'sau tapaty eṣa patir ṛtavo gṛhā yeṣāṃ vai gṛhapatiṃ devaṃ vidvān gṛhapatir bhavati rādhnoti sa gṛhapatī rādhnuvanti te yajamānā yeṣāṃ vā apahatapāpmānaṃ devaṃ vidvān gṛhapatir bhavaty apa sa gṛhapatiḥ pāpmānaṃ hate 'pa te yajamānāḥ pāpmānaṃ ghnate 'dhvaryo arātsmārātsma //
AB, 5, 25, 22.0 atha brahmodyam vadanty agnir gṛhapatir iti haika āhuḥ so 'sya lokasya gṛhapatir vāyur gṛhapatir iti haika āhuḥ so 'ntarikṣalokasya gṛhapatir asau vai gṛhapatir yo 'sau tapaty eṣa patir ṛtavo gṛhā yeṣāṃ vai gṛhapatiṃ devaṃ vidvān gṛhapatir bhavati rādhnoti sa gṛhapatī rādhnuvanti te yajamānā yeṣāṃ vā apahatapāpmānaṃ devaṃ vidvān gṛhapatir bhavaty apa sa gṛhapatiḥ pāpmānaṃ hate 'pa te yajamānāḥ pāpmānaṃ ghnate 'dhvaryo arātsmārātsma //
AB, 6, 1, 7.0 apa pāpmānaṃ hate ya evaṃ veda //
AB, 6, 4, 5.0 apa pāpmānaṃ hate ya evaṃ veda //
AB, 6, 4, 7.0 apa pāpmānaṃ hate ya evaṃ veda //
AB, 6, 4, 10.0 te devā evaṃ kᄆptena yajñenāpāsurān pāpmānam aghnatājayan svargaṃ lokam //
AB, 6, 4, 11.0 apa ha vai dviṣantam pāpmānam bhrātṛvyaṃ hate jayati svargaṃ lokaṃ ya evaṃ veda yaś caivaṃ vidvān savanāni kalpayati //
AB, 7, 15, 2.0 caraiveti vai mā brāhmaṇo 'vocad iti ha dvitīyaṃ saṃvatsaram araṇye cacāra so 'raṇyād grāmam eyāya tam indraḥ puruṣarūpeṇa paryetyovāca puṣpiṇyau carato jaṅghe bhūṣṇur ātmā phalagrahiḥ śere 'sya sarve pāpmānaḥ śrameṇa prapathe hatāś caraiveti //
AB, 8, 23, 10.0 sa hovāca vāsiṣṭhaḥ sātyahavyo 'jaiṣīr vai samantaṃ sarvataḥ pṛthivīm mahan mā gamayeti sa hovācātyarātir jānaṃtapir yadā brāhmaṇottarakurūñ jayeyam atha tvam u haiva pṛthivyai rājā syāḥ senāpatir eva te 'haṃ syām iti sa hovāca vāsiṣṭhaḥ sātyahavyo devakṣetraṃ vai tan na vai tan martyo jetum arhaty adrukṣo vai ma āta idaṃ dada iti tato hātyarātiṃ jānaṃtapim āttavīryaṃ niḥśukram amitratapanaḥ śuṣmiṇaḥ śaibyo rājā jaghāna //
Atharvaveda (Paippalāda)
AVP, 1, 3, 4.1 indrasya vajro apa hantu rakṣasa ārād visṛṣṭā iṣavaḥ patantv asmat //
AVP, 1, 10, 4.1 yadi haṁsy aśvaṃ yadi gāṃ yadi pūruṣam /
AVP, 1, 47, 3.2 pratīcīḥ kṛtyā ākṛtyāmuṃ kṛtyākṛtaṃ jahi //
AVP, 1, 47, 4.2 indras tu sarvāṃs tān hantu saptaghnena ruvām iva //
AVP, 1, 49, 3.2 kalir enaṃ yathā hanad āsya vedo bharāmahai //
AVP, 1, 58, 1.2 apasthānasya kṛtyā yās teṣāṃ tvaṃ khṛgale jahi //
AVP, 1, 63, 4.2 yo 'smān dveṣṭi yaṃ vayaṃ dviṣmas taṃ jahi taṃ mṛṇa tasmai mā mīmṛḍas tasmai durāhā //
AVP, 1, 72, 3.2 vyāghro jaghnivāṁ ivot tiṣṭhādhidevanāt //
AVP, 1, 72, 4.2 vṛkṣam ivāśanyā jahi yo asmān pratidīvyati //
AVP, 1, 74, 3.1 mṛdhas te samrāḍ ava hantu sarvāṁ amitrān rājā varuṇo viṣūcaḥ /
AVP, 1, 79, 2.2 indra iva vi mṛdho hanat tasmād rāṣṭram anapacyutam //
AVP, 1, 87, 2.2 haniṣyāmi vāṃ nir ataḥ paretaṃ tṛṇāny attam avaśīriṇām iva //
AVP, 1, 87, 3.2 haniṣyāmi vāṃ nir ataḥ paretaṃ stāyad eyathuḥ prati vām abhutsi //
AVP, 1, 89, 2.1 śataṃ jahy apsarasāṃ śataṃ śvanvatīnām /
AVP, 1, 89, 3.2 cetantīm aśmalāṃ palām indro apsaraso hanat //
AVP, 4, 4, 9.1 yātudhānasya somapa jahi prajāṃ nayasva ca /
AVP, 4, 16, 1.1 udyann ādityo ghuṇān hantu sūryo nimrocan raśmibhir hantu /
AVP, 4, 16, 1.1 udyann ādityo ghuṇān hantu sūryo nimrocan raśmibhir hantu /
AVP, 4, 16, 3.1 ghuṇān hantv āyatī ghuṇān hantu parāyatī /
AVP, 4, 16, 3.1 ghuṇān hantv āyatī ghuṇān hantu parāyatī /
AVP, 4, 16, 3.2 ghuṇān avaghnatī hantu ghuṇān pinaṣṭi piṃṣatī //
AVP, 4, 16, 5.2 hatā vaḥ sarve jñātayo hatā mātā hataḥ pitā //
AVP, 4, 16, 5.2 hatā vaḥ sarve jñātayo hatā mātā hataḥ pitā //
AVP, 4, 16, 5.2 hatā vaḥ sarve jñātayo hatā mātā hataḥ pitā //
AVP, 4, 19, 7.1 na ropayati na mādayati na viṣaṃ hanti pūruṣam /
AVP, 4, 24, 8.1 bṛhat tvam agne rakṣo adhamaṃ jahi madhyamaṃ ny uttamaṃ śṛṇīhi /
AVP, 4, 25, 3.2 śaṅkhena hatvā rakṣāṃsy atriṇo vi ṣahāmahe //
AVP, 4, 32, 3.1 abhīhi manyo tavasas tavīyān tapasā yujā vi jahi śatrūn /
AVP, 4, 32, 6.2 manyo vajrinn upa na ā vavṛtsva hanāva dasyūṁ uta bodhy āpeḥ //
AVP, 4, 37, 6.1 yaḥ kṛtyākṛd yātudhāno mahālo ni tasmin hatam adhi vajram ugrau /
AVP, 5, 3, 1.2 udāyan raśmibhir hantūdāyann arasāṁ akaḥ //
AVP, 5, 3, 2.2 nimrocan raśmibhir hantu nimrocann arasāṁ akaḥ //
AVP, 5, 3, 4.2 cukākaṇi tvaṃ jajñiṣe sādṛṣṭāñ jātaśo jahi //
AVP, 5, 3, 5.1 jahi jyeṣṭham adṛṣṭānāṃ sarpāṇāṃ moghacāriṇām /
AVP, 5, 3, 8.2 bṛhaspater medine jātavedā adṛṣṭān hantu dṛṣadeva māṣān //
AVP, 5, 4, 13.2 tvaṃ taṃ vṛtrahañ jahi vasv asmabhyam ā bhara //
AVP, 5, 10, 7.2 hatāso anye yodhayanty anyāṃs tam ic chaṃsa mahimānaṃ surāyāḥ //
AVP, 5, 14, 5.2 apa mṛdhrāṇi maj jahi mukṣīya duritād aham //
AVP, 5, 15, 7.2 parjanyasya maruta udadhiṃ sānv ā hata bhadraṃ sasyaṃ pacyatāṃ modatāṃ jagat //
AVP, 5, 19, 7.1 yena devā haviṣā yajatrā apa pāpmānam aghnata /
AVP, 5, 23, 6.2 āme māṃse kṛtyāṃ yāṃ cakrus tayā kṛtyākṛto jahi //
AVP, 5, 25, 7.2 pratīcīḥ kṛtyā ākṛtyāmuṃ kṛtyākṛtaṃ jahi //
AVP, 5, 26, 3.2 arātim indra tvaṃ jahi tām agnir ivasā dahāt //
AVP, 5, 26, 4.2 arātiṃ hatvā santokām ugro devo 'bhi dāsatu //
AVP, 5, 26, 5.2 arātiṃ viśvā bhūtāni ghnantu dāsīm ivāgasi //
AVP, 5, 26, 6.2 arātiṃ sarve gandharvā ghnantv apsarasaś ca yāḥ //
AVP, 5, 26, 7.2 tvaṣṭā me adhyakṣaḥ pūṣā te 'rātiṃ ghnantu sarvadā //
AVP, 5, 26, 8.2 ye antarikṣasyeśate te 'rātiṃ ghnantu savratāḥ //
AVP, 5, 26, 9.2 atho yā manyor jāyate 'rātiṃ hanmi brahmaṇā //
AVP, 5, 27, 7.2 madhyāt svasrām anu jaghāna sarvaṃ na devānām asuryaṃ sam āpa //
AVP, 10, 1, 4.2 yo vo na veda taṃ hata tasyātta pariśiśnyam //
AVP, 10, 4, 1.2 asmai ṣaḍ urvīr upa saṃ namantu saptahotrā hata śatrūn sacittāḥ //
AVP, 10, 4, 2.1 ime rājāna iṣubhir ghnantu śatrūn ime rājānaḥ samityānyān vadheyuḥ /
AVP, 10, 4, 2.2 ime rājānaḥ pṛtanāḥ sahantām ahaṃ brahmā vi mṛdho hanmi sarvāḥ //
AVP, 10, 4, 12.2 idaṃ rāṣṭraṃ hataśatru jiṣṇu //
AVP, 10, 10, 2.1 udyann adya mitramahaḥ sapatnān me 'va jahi /
AVP, 10, 10, 2.2 divainān raśmibhir jahi rātryaināṃs tamasā vadhīs te yantv adhamaṃ tamaḥ //
AVP, 10, 12, 4.2 indraś ca tasyāgniś ca prāṇaṃ prāṇahanau hatām //
AVP, 10, 12, 5.2 agastyena medinendraś cāgniś ca taṃ hatām //
AVP, 10, 12, 10.1 pratyagvadha pratyag jahi bhrātṛvyān dviṣato mama /
AVP, 10, 12, 11.2 agne ye mopatapyante teṣāṃ priyatamaṃ jahi //
AVP, 12, 5, 5.1 ut tanuṣva dhanuḥ prati muñcasva varma jahi śatrūn vīryā te kṛṇomi /
AVP, 12, 7, 1.1 tvayā pūrvam atharvāṇo jaghnū rakṣāṃsy oṣadhe /
AVP, 12, 7, 1.2 tvayā jaghāna kaśyapas tvayā kaṇvo agastyaḥ //
AVP, 12, 12, 1.2 ahann ahim anv apas tatarda pra vakṣaṇā abhinat parvatānām //
AVP, 12, 12, 2.1 ahann ahiṃ parvate śiśriyāṇaṃ tvaṣṭāsmai vajraṃ svaryaṃ tatakṣa /
AVP, 12, 12, 3.2 ā sāyakaṃ maghavādatta vajram ahann enaṃ prathamajām ahīnām //
AVP, 12, 12, 4.1 yad indrāhan prathamajām ahīnām ān māyinām amināḥ prota māyāḥ /
AVP, 12, 12, 5.1 ahan vṛtraṃ vṛtrataraṃ vyaṃsam indro vajreṇa mahatā vadhena /
AVP, 12, 12, 7.1 apād ahasto apṛtanyad indram āsya vajram adhi sānau jaghāna /
AVP, 12, 13, 1.2 apāṃ bilam apihitaṃ yad āsīd vṛtraṃ jaghanvāṁ apa tad vavāra //
AVP, 12, 13, 4.1 aher yātāraṃ kam apaśya indra hṛdi yat te jaghnuṣo bhīr agacchat /
AVP, 12, 14, 3.1 yo hatvāhim ariṇāt sapta sindhūn yo gā udājad apadhā valasya /
AVP, 12, 14, 10.1 yaḥ śaśvato mahy eno dadhānān abudhyamānāñ charvā jaghāna /
AVP, 12, 15, 1.2 ojāyamānaṃ yo ahiṃ jaghāna dānuṃ śayānaṃ sa janāsa indraḥ //
AVP, 12, 15, 8.2 yo jaghāna śambaraṃ yaś ca śuṣṇaṃ ya ekavīraḥ sa janāsa indraḥ //
AVP, 12, 18, 9.2 tam indro vājī vajreṇa hantu bhinattu somaḥ śiro asya dhṛṣṇuḥ //
AVP, 12, 19, 2.1 kravyādam agne rudhiraṃ piśācaṃ manohanaṃ jahi jātavedaḥ sahobhiḥ /
AVP, 12, 19, 10.2 balavad indrasya vajreṇāvācīnān ava hanmi tān //
AVP, 12, 22, 9.1 jahi darbha sapatnān me jahi me pṛtanāyataḥ /
AVP, 12, 22, 9.1 jahi darbha sapatnān me jahi me pṛtanāyataḥ /
AVP, 12, 22, 9.2 jahi me sarvān durhārdo jahi me dviṣato maṇe //
AVP, 12, 22, 9.2 jahi me sarvān durhārdo jahi me dviṣato maṇe //
AVP, 12, 22, 10.2 tenemaṃ varmiṇaṃ kṛtvā sapatnāñ jahi vīryaiḥ //
Atharvaveda (Śaunaka)
AVŚ, 1, 7, 1.2 tvaṃ hi deva vandito hantā dasyor babhūvitha //
AVŚ, 1, 8, 3.1 yātudhānasya somapa jahi prajāṃ nayasva ca /
AVŚ, 1, 8, 4.2 tāṃs tvaṃ brahmaṇā vāvṛdhāno jahy eṣāṃ śatatarham agne //
AVŚ, 1, 16, 4.1 yadi no gāṃ haṃsi yady aśvaṃ yadi pūruṣam /
AVŚ, 1, 17, 1.2 abhrātara iva jāmayas tiṣṭhantu hatavarcasaḥ //
AVŚ, 1, 18, 3.2 sarvaṃ tad vācāpa hanmo vayaṃ devas tvā savitā sūdayatu //
AVŚ, 1, 20, 4.2 na yasya hanyate sakhā na jīyate kadācana //
AVŚ, 1, 21, 2.1 vi na indra mṛdho jahi nīcā yaccha pṛtanyataḥ /
AVŚ, 1, 28, 4.2 adhā mitho vikeśyo vi ghnatāṃ yātudhānyo vi tṛhyantām arāyyaḥ //
AVŚ, 2, 3, 6.2 indrasya vajro apa hantu rakṣasa ārād visṛṣṭā iṣavaḥ patantu rakṣasām //
AVŚ, 2, 5, 3.1 indras turāṣāṇ mitro vṛtraṃ yo jaghāna yatīr na /
AVŚ, 2, 5, 5.2 ahann ahim anu apas tatarda pra vakṣaṇā abhinat parvatānām //
AVŚ, 2, 5, 6.1 ahann ahiṃ parvate śiśriyāṇaṃ tvaṣṭāsmai vajraṃ svaryaṃ tatakṣa /
AVŚ, 2, 5, 7.2 ā sāyakaṃ maghavādatta vajram ahann enaṃ prathamajām ahīnām //
AVŚ, 2, 27, 1.2 prāśaṃ pratiprāśo jahy arasān kṛṇv oṣadhe //
AVŚ, 2, 27, 2.2 prāśaṃ pratiprāśo jahy arasān kṛṇv oṣadhe //
AVŚ, 2, 27, 3.2 prāśaṃ pratiprāśo jahy arasān kṛṇv oṣadhe //
AVŚ, 2, 27, 4.2 prāśaṃ pratiprāśo jahy arasān kṛṇv oṣadhe //
AVŚ, 2, 27, 5.2 prāśaṃ pratiprāśo jahy arasān kṛṇv oṣadhe //
AVŚ, 2, 27, 6.2 prāśaṃ pratiprāśo jahy arasān kṛṇv oṣadhe //
AVŚ, 2, 27, 7.1 tasya prāśaṃ tvaṃ jahi yo na indrābhidāsati /
AVŚ, 2, 31, 3.1 algaṇḍūn hanmi mahatā vadhena dūnā adūnā arasā abhūvan /
AVŚ, 2, 31, 5.2 ye asmākaṃ tanvam āviviśuḥ sarvaṃ taddhanmi janima krimīṇām //
AVŚ, 2, 32, 1.1 udyann ādityaḥ krimīn hantu nimrocan hantu raśmibhiḥ /
AVŚ, 2, 32, 1.1 udyann ādityaḥ krimīn hantu nimrocan hantu raśmibhiḥ /
AVŚ, 2, 32, 3.1 atrivad vaḥ krimayo hanmi kaṇvavaj jamadagnivat /
AVŚ, 2, 32, 4.1 hato rājā krimīṇām utaiṣāṃ sthapatir hataḥ /
AVŚ, 2, 32, 4.1 hato rājā krimīṇām utaiṣāṃ sthapatir hataḥ /
AVŚ, 2, 32, 4.2 hato hatamātā krimir hatabhrātā hatasvasā //
AVŚ, 2, 32, 4.2 hato hatamātā krimir hatabhrātā hatasvasā //
AVŚ, 2, 32, 4.2 hato hatamātā krimir hatabhrātā hatasvasā //
AVŚ, 2, 32, 4.2 hato hatamātā krimir hatabhrātā hatasvasā //
AVŚ, 2, 32, 5.1 hatāso asya veśaso hatāsaḥ pariveśasaḥ /
AVŚ, 2, 32, 5.1 hatāso asya veśaso hatāsaḥ pariveśasaḥ /
AVŚ, 2, 32, 5.2 atho ye kṣullakā iva sarve te krimayo hatāḥ //
AVŚ, 3, 1, 4.2 jahi pratīco anūcaḥ parāco viṣvak satyaṃ kṛṇuhi cittam eṣām //
AVŚ, 3, 1, 6.1 indraḥ senāṃ mohayatu maruto ghnantv ojasā /
AVŚ, 3, 2, 4.2 atho yad adyaiṣāṃ hṛdi tad eṣāṃ pari nir jahi //
AVŚ, 3, 6, 1.2 sa hantu śatrūn māmakān yān ahaṃ dveṣmi ye ca mām //
AVŚ, 3, 13, 1.1 yad adaḥ saṃprayatīr ahāv anadatā hate /
AVŚ, 3, 15, 5.2 tan me bhūyo bhavatu mā kanīyo 'gne sātaghno devān haviṣā ni ṣedha //
AVŚ, 3, 19, 7.2 tīkṣṇeṣavo 'baladhanvano hatogrāyudhā abalān ugrabāhavaḥ //
AVŚ, 3, 19, 8.2 jaya amitrān pra padyasva jahy eṣāṃ varaṃ varaṃ māmīṣāṃ moci kaścana //
AVŚ, 4, 3, 5.2 pathām apadhvaṃsenaitv indro vajreṇa hantu tam //
AVŚ, 4, 10, 2.2 śaṅkhena hatvā rakṣāṃsy attriṇo vi ṣahāmahe //
AVŚ, 4, 12, 7.1 yadi kartaṃ patitvā saṃśaśre yadi vāśmā prahṛto jaghāna /
AVŚ, 4, 17, 4.2 āme māṃse kṛtyāṃ yāṃ cakrus tayā kṛtyākṛto jahi //
AVŚ, 4, 30, 5.1 ahaṃ rudrāya dhanur ā tanomi brahmadviṣe śarave hantavā u /
AVŚ, 4, 31, 2.2 hatvāya śatrūn vi bhajasva veda ojo mimāno vi mṛdho nudasva //
AVŚ, 4, 32, 6.2 manyo vajrinn abhi na ā vavṛtsva hanāva dasyūṃr uta bodhy āpeḥ //
AVŚ, 4, 36, 4.2 sarvān durasyato hanmi saṃ ma ākūtir ṛdhyatām //
AVŚ, 4, 37, 1.1 tvayā pūrvam atharvāṇo jaghnū rakṣāṃsy oṣadhe /
AVŚ, 4, 37, 1.2 tvayā jaghāna kaśyapas tvayā kaṇvo agastyaḥ //
AVŚ, 4, 40, 1.2 agnim ṛtvā te parāñco vyathantāṃ pratyag enān pratisareṇa hanmi //
AVŚ, 4, 40, 2.2 yamaṃ ṛtvā te parāñco vyathantāṃ pratyag enān pratisareṇa hanmi //
AVŚ, 4, 40, 3.2 varuṇam ṛtvā te parāñco vyathantāṃ pratyag enān pratisareṇa hanmi //
AVŚ, 4, 40, 4.2 somam ṛtvā te parāñco vyathantāṃ pratyag enān pratisareṇa hanmi //
AVŚ, 4, 40, 5.2 bhūmim ṛtvā te parāñco vyathantāṃ pratyag enān pratisareṇa hanmi //
AVŚ, 4, 40, 6.2 vāyum ṛtvā te parāñco vyathantāṃ pratyag enān pratisareṇa hanmi //
AVŚ, 4, 40, 7.2 sūryam ṛtvā te parāñco vyathantāṃ pratyag enān pratisareṇa hanmi //
AVŚ, 4, 40, 8.2 brahmartvā te parāñco vyathantāṃ pratyag enān pratisareṇa hanmi //
AVŚ, 5, 8, 4.1 ati dhāvatātisarā indrasya vacasā hata /
AVŚ, 5, 13, 4.1 cakṣuṣā te cakṣur hanmi viṣeṇa hanmi te viṣam /
AVŚ, 5, 13, 4.1 cakṣuṣā te cakṣur hanmi viṣeṇa hanmi te viṣam /
AVŚ, 5, 14, 1.2 dipsauṣadhe tvaṃ dipsantam ava kṛtyākṛtaṃ jahi //
AVŚ, 5, 14, 2.1 ava jahi yātudhānān ava kṛtyākṛtaṃ jahi /
AVŚ, 5, 14, 2.1 ava jahi yātudhānān ava kṛtyākṛtaṃ jahi /
AVŚ, 5, 14, 2.2 atho yo asmān dipsati tam u tvaṃ jahy oṣadhe //
AVŚ, 5, 14, 4.2 samakṣam asmā ā dhehi yathā kṛtyākṛtam hanat //
AVŚ, 5, 18, 4.1 nir vai kṣatraṃ nayati hanti varco 'gnir ivārabdho vi dunoti sarvam /
AVŚ, 5, 18, 5.1 ya enaṃ hanti mṛduṃ manyamāno devapīyur dhanakāmo na cittāt /
AVŚ, 5, 18, 11.1 gaur eva tān hanyamānā vaitahavyāṁ avātirat /
AVŚ, 5, 19, 4.2 tejo rāṣṭrasya nir hanti na vīro jāyate vṛṣā //
AVŚ, 5, 19, 8.2 brahmāṇaṃ yatra hiṃsanti tad rāṣṭraṃ hanti ducchunā //
AVŚ, 5, 21, 1.2 vidveṣaṃ kaśmaśaṃ bhayam amitreṣu ni dadhmasy ava enān dundubhe jahi //
AVŚ, 5, 23, 2.1 asyendra kumārasya krimīn dhanapate jahi /
AVŚ, 5, 23, 2.2 hatā viśvā arātaya ugreṇa vacasā mama //
AVŚ, 5, 23, 4.2 babhruś ca babhrukarṇaś ca gṛdhraḥ kokaś ca te hatāḥ //
AVŚ, 5, 23, 6.2 dṛṣṭāṃś ca ghnann adṛṣṭāṃś ca sarvāṃś ca pramṛṇan krimīn //
AVŚ, 5, 23, 7.2 dṛṣṭaś ca hanyatāṃ krimir utādṛṣṭaś ca hanyatām //
AVŚ, 5, 23, 7.2 dṛṣṭaś ca hanyatāṃ krimir utādṛṣṭaś ca hanyatām //
AVŚ, 5, 23, 8.1 hato yevāṣaḥ krimīṇāṃ hato nadanimota /
AVŚ, 5, 23, 8.1 hato yevāṣaḥ krimīṇāṃ hato nadanimota /
AVŚ, 5, 23, 10.1 atrivad vaḥ krimayo hanmi kaṇvavaj jamadagnivat /
AVŚ, 5, 23, 11.1 hato rājā krimīṇām utaiṣāṃ sthapatir hataḥ /
AVŚ, 5, 23, 11.1 hato rājā krimīṇām utaiṣāṃ sthapatir hataḥ /
AVŚ, 5, 23, 11.2 hato hatamātā krimir hatabhrātā hatasvasā //
AVŚ, 5, 23, 11.2 hato hatamātā krimir hatabhrātā hatasvasā //
AVŚ, 5, 23, 11.2 hato hatamātā krimir hatabhrātā hatasvasā //
AVŚ, 5, 23, 11.2 hato hatamātā krimir hatabhrātā hatasvasā //
AVŚ, 5, 23, 12.1 hatāso asya veśaso hatāsaḥ pariveśasaḥ /
AVŚ, 5, 23, 12.1 hatāso asya veśaso hatāsaḥ pariveśasaḥ /
AVŚ, 5, 23, 12.2 atho ye kṣullakā iva sarve te krimayo hatāḥ //
AVŚ, 5, 29, 10.1 kravyādam agne rudhiraṃ piśācaṃ manohanaṃ jahi jātavedaḥ /
AVŚ, 5, 29, 10.2 tam indro vājī vajreṇa hantu chinattu somaḥ śiro asya dhṛṣṇuḥ //
AVŚ, 5, 31, 12.2 indras taṃ hantu mahatā vadhenāgnir vidhyatv astayā //
AVŚ, 6, 2, 2.2 virapśin vi mṛdho jahi rakṣasvinīḥ //
AVŚ, 6, 6, 2.2 vajreṇāsya mukhe jahi sa sampiṣṭo apāyati //
AVŚ, 6, 8, 2.2 evā ni hanmi te mano yathā māṃ kāminy aso yathā man nāpagā asaḥ //
AVŚ, 6, 26, 3.2 yaṃ dveṣāma tam ṛcchatu yam u dviṣmas tam ij jahi //
AVŚ, 6, 37, 2.2 śaptāram atra no jahi divo vṛkṣam ivāśaniḥ //
AVŚ, 6, 50, 1.1 hataṃ tardaṃ samaṅkam ākhum aśvinā chintaṃ śiro api pṛṣṭīḥ śṛṇītam /
AVŚ, 6, 56, 3.1 saṃ te hanmi datā dataḥ sam u te hanvā hanū /
AVŚ, 6, 67, 2.2 teṣāṃ vo agnimūḍhānām indro hantu varaṃ varam //
AVŚ, 6, 70, 1.3 evā te aghnye mano 'dhi vatse ni hanyatām //
AVŚ, 6, 70, 2.3 evā te aghnye mano 'dhi vatse ni hanyatām //
AVŚ, 6, 70, 3.3 evā te aghnye mano 'dhi vatse ni hanyatām //
AVŚ, 6, 76, 4.1 nainaṃ ghnanti paryāyiṇo na sannāṁ ava gacchati /
AVŚ, 6, 101, 1.2 yathāṅgaṃ vardhatāṃ śepas tena yoṣitam ij jahi //
AVŚ, 6, 134, 1.1 ayaṃ vajras tarpayatām ṛtasyāvāsya rāṣṭram apa hantu jīvitam /
AVŚ, 6, 134, 3.1 yo jināti tam anviccha yo jināti tam ij jahi /
AVŚ, 7, 18, 2.1 na ghraṃs tatāpa na himo jaghāna pra nabhatāṃ pṛthivī jīradānuḥ /
AVŚ, 7, 50, 1.1 yathā vṛkṣam aśanir viśvāhā hanty aprati /
AVŚ, 7, 59, 1.2 vṛkṣa iva vidyutā hata ā mūlād anu śuṣyatu //
AVŚ, 7, 70, 1.2 tan mṛtyunā nirṛtiḥ saṃvidānā purā satyād āhutiṃ hantv asya //
AVŚ, 7, 70, 2.1 yātudhānā nirṛtir ād u rakṣas te asya ghnantv anṛtena satyam /
AVŚ, 7, 70, 3.2 ājyaṃ pṛtanyato hatāṃ yo naḥ kaścābhyaghāyati //
AVŚ, 7, 76, 5.2 kathaṃ ha tatra tvam hano yasya kṛṇmo havir gṛhe //
AVŚ, 7, 77, 2.2 druhaḥ pāśān prati muñcatāṃ sas tapiṣṭhena tapasā hantanā tam //
AVŚ, 7, 88, 1.2 ahim evābhyapehi taṃ jahi //
AVŚ, 7, 93, 1.2 ghnanto vṛtrāṇy aprati //
AVŚ, 7, 109, 4.2 vṛkṣam ivāśanyā jahi yo asmān pratidīvyati //
AVŚ, 7, 110, 1.1 agna indraś ca dāśuṣe hato vṛtrāṇy aprati /
AVŚ, 7, 114, 2.2 agnī rakṣasvinīr hantu somo hantu durasyatīḥ //
AVŚ, 7, 114, 2.2 agnī rakṣasvinīr hantu somo hantu durasyatīḥ //
AVŚ, 8, 2, 12.2 rakṣo yat sarvaṃ durbhūtaṃ tat tama ivāpa hanmasi //
AVŚ, 8, 3, 4.1 agne tvacaṃ yātudhānasya bhinddhi hiṃsrāśanir harasā hantv enam /
AVŚ, 8, 3, 7.2 agne pūrvo ni jahi śośucāna āmādaḥ kṣviṅkās tam adantv enīḥ //
AVŚ, 8, 3, 11.1 trir yātudhānaḥ prasitiṃ ta etv ṛtaṃ yo agne anṛtena hanti /
AVŚ, 8, 3, 23.1 viṣeṇa bhaṅgurāvataḥ prati sma rakṣaso jahi /
AVŚ, 8, 4, 1.2 parā śṛṇītam acito ny oṣataṃ hataṃ nudethāṃ ni śiśītam attriṇaḥ //
AVŚ, 8, 4, 7.1 prati smarethāṃ tujayadbhir evair hataṃ druho rakṣaso bhaṅgurāvataḥ /
AVŚ, 8, 4, 12.2 tayor yat satyaṃ yatarad ṛjīyas tad it somo 'vati hanty asat //
AVŚ, 8, 4, 13.2 hanti rakṣo hanty āsad vadantam ubhāv indrasya prasitau śayāte //
AVŚ, 8, 4, 13.2 hanti rakṣo hanty āsad vadantam ubhāv indrasya prasitau śayāte //
AVŚ, 8, 4, 16.2 indras taṃ hantu mahatā vadhena viśvasya jantor adhamas padīṣṭa //
AVŚ, 8, 4, 17.2 vavram anantam ava sā padīṣṭa grāvāṇo ghnantu rakṣasa upabdaiḥ //
AVŚ, 8, 4, 19.2 prākto apākto adharād udakto 'bhi jahi rakṣasaḥ parvatena //
AVŚ, 8, 4, 22.1 ulūkayātuṃ śuśulūkayātuṃ jahi śvayātum uta kokayātum /
AVŚ, 8, 4, 24.1 indra jahi pumāṃsaṃ yātudhānam uta striyaṃ māyayā śāśadānām /
AVŚ, 8, 5, 3.1 anenendro maṇinā vṛtram ahann anenāsurān parābhāvayan manīṣī /
AVŚ, 8, 5, 8.2 ajaiṣaṃ sarvāḥ pṛtanā vi mṛdho hanmi rakṣasaḥ //
AVŚ, 8, 5, 13.1 nainaṃ ghnanty apsaraso na gandharvā na martyāḥ /
AVŚ, 8, 5, 15.2 pratyak tvam indra taṃ jahi vajreṇa śataparvaṇā //
AVŚ, 8, 6, 4.2 arāyān apa hanmaḥ sunāmā straiṇam icchatām //
AVŚ, 8, 6, 5.2 arāyān asyā muṣkābhyāṃ bhaṃsaso 'pa hanmasi //
AVŚ, 8, 7, 14.2 amīvāḥ sarvā rakṣāṃsy apa hantv adhi dūram asmat //
AVŚ, 8, 8, 1.2 yathā hanāma senā amitrāṇāṃ sahasraśaḥ //
AVŚ, 8, 8, 3.2 tājadbhaṅga iva bhajantāṃ hantv enān vadhako vadhaiḥ //
AVŚ, 8, 8, 4.1 paruṣān amūn paruṣāhvaḥ kṛṇotu hantv enān vadhako vadhaiḥ /
AVŚ, 8, 8, 7.2 tena śataṃ sahasram ayutaṃ nyarbudaṃ jaghāna śakro dasyūnām abhidhāya senayā //
AVŚ, 8, 8, 11.2 paraḥsahasrā hanyantāṃ tṛṇeḍhv enān matyaṃ bhavasya //
AVŚ, 8, 8, 13.2 madhyena ghnanto yantu senām aṅgiraso mahīm //
AVŚ, 8, 8, 14.2 dvipāc catuṣpād iṣṇāmi yathā senām amūṃ hanan //
AVŚ, 8, 8, 15.2 dṛṣṭān adṛṣṭān iṣṇāmi yathā senām amūṃ hanan //
AVŚ, 8, 8, 16.2 amuṣyā hantu senāyā idaṃ kūṭaṃ sahasraśaḥ //
AVŚ, 8, 8, 17.2 bhavaś ca pṛśnibāhuś ca śarva senām amūṃ hatam //
AVŚ, 8, 8, 18.2 indraś cākṣujālābhyāṃ śarva senām amūṃ hatam //
AVŚ, 8, 8, 20.2 athaiṣāṃ bahu bibhyatām iṣavaḥ ghnantu marmaṇi //
AVŚ, 8, 10, 18.1 sodakrāmat sā vanaspatīn āgacchat tāṃ vanaspatayo 'ghnata sā saṃvatsare samabhavat /
AVŚ, 8, 10, 19.1 sodakrāmat sā pitṝn āgacchat tāṃ pitaro 'ghnata sā māsi samabhavat /
AVŚ, 8, 10, 20.1 sodakrāmat sā devān āgacchat tāṃ devā aghnata sārdhamāse samabhavat /
AVŚ, 8, 10, 21.1 sodakrāmat sā manuṣyān āgacchat tāṃ manuṣyā aghnata sā sadyaḥ samabhavat /
AVŚ, 9, 2, 10.1 jahi tvam kāma mama ye sapatnā andhā tamāṃsy ava pādayainān /
AVŚ, 9, 4, 17.1 śṛṅgābhyāṃ rakṣa ṛṣaty avartim hanti cakṣuṣā /
AVŚ, 9, 5, 7.2 ajas tamāṃsy apa hanti dūram asmiṃl loke śraddadhānena dattaḥ //
AVŚ, 9, 5, 11.2 ajas tamāṃsy apa hanti dūram asmiṃl loke śraddadhānena dattaḥ //
AVŚ, 10, 1, 5.2 pratyak pratiprahiṇmo yathā kṛtyākṛtaṃ hanat //
AVŚ, 10, 1, 6.2 pratīcīḥ kṛtyā ākṛtyāmūn kṛtyākṛto jahi //
AVŚ, 10, 1, 19.2 tad etu yata ābhṛtaṃ tatrāśva iva vi vartatāṃ hantu kṛtyākṛtaḥ prajām //
AVŚ, 10, 1, 27.1 uta hanti pūrvāsinaṃ pratyādāyāpara iṣvā /
AVŚ, 10, 1, 27.2 uta pūrvasya nighnato ni hanty aparaḥ prati //
AVŚ, 10, 1, 31.2 mṛṇīhi kṛtye mocchiṣo 'mūn kṛtyākṛto jahi //
AVŚ, 10, 4, 3.1 ava śveta padā jahi pūrveṇa cāpareṇa ca /
AVŚ, 10, 4, 5.1 paidvo hanti kasarṇīlaṃ paidvaḥ śvitram utāsitam /
AVŚ, 10, 4, 9.2 ghanena hanmi vṛścikam ahiṃ daṇḍenāgatam //
AVŚ, 10, 4, 12.1 naṣṭāsavo naṣṭaviṣā hatā indreṇa vajriṇā /
AVŚ, 10, 4, 12.2 jaghānendro jaghnimā vayam //
AVŚ, 10, 4, 12.2 jaghānendro jaghnimā vayam //
AVŚ, 10, 4, 13.1 hatās tiraścirājayo nipiṣṭāsaḥ pṛdākavaḥ /
AVŚ, 10, 4, 13.2 darviṃ karikrataṃ śvitraṃ darbheṣv asitaṃ jahi //
AVŚ, 10, 4, 18.1 indro jaghāna prathamaṃ janitāram ahe tava /
AVŚ, 10, 4, 20.2 hatās tiraścirājayo nipiṣṭāsaḥ pṛdākavaḥ //
AVŚ, 10, 6, 6.2 tam agniḥ praty amuñcata so asmai duha ājyaṃ bhūyo bhūyaḥ śvaḥ śvas tena tvaṃ dviṣato jahi //
AVŚ, 10, 6, 7.3 so asmai balam id duhe bhūyo bhūyaḥ śvaḥ śvas tena tvaṃ dviṣato jahi //
AVŚ, 10, 6, 8.3 so asmai varca id duhe bhūyo bhūyaḥ śvaḥ śvas tena tvam dviṣato jahi //
AVŚ, 10, 6, 9.3 so asmai bhūtim id duhe bhūyo bhūyaḥ śvaḥ śvas tena tvaṃ dviṣato jahi //
AVŚ, 10, 6, 10.3 so asmai śriyam id duhe bhūyo bhūyaḥ śvaḥ śvas tena tvaṃ dviṣato jahi //
AVŚ, 10, 6, 11.2 so asmai vājinam id duhe bhūyo bhūyaḥ śvaḥ śvas tena tvaṃ dviṣato jahi //
AVŚ, 10, 6, 12.3 sa bhiṣagbhyāṃ maho duhe bhūyo bhūyaḥ śvaḥ śvas tena tvaṃ dviṣato jahi //
AVŚ, 10, 6, 13.3 so asmai sūnṛtāṃ duhe bhūyo bhūyaḥ śvaḥ śvas tena tvaṃ dviṣato jahi //
AVŚ, 10, 6, 14.3 sa ābhyo 'mṛtam id duhe bhūyo bhūyaḥ śvaḥ śvas tena tvaṃ dviṣato jahi //
AVŚ, 10, 6, 15.3 so asmai satyam id duhe bhūyo bhūyaḥ śvaḥ śvas tena tvaṃ dviṣato jahi //
AVŚ, 10, 6, 16.3 sa ebhyo jitim id duhe bhūyo bhūyaḥ śvaḥ śvas tena tvaṃ dviṣato jahi //
AVŚ, 10, 6, 17.3 sa ābhyo viśvam id duhe bhūyo bhūyaḥ śvaḥ śvas tena tvaṃ dviṣato jahi //
AVŚ, 10, 6, 20.2 tair medino aṅgiraso dasyūnāṃ bibhiduḥ puras tena tvam dviṣato jahi //
AVŚ, 10, 6, 21.2 tena tvaṃ dviṣato jahi //
AVŚ, 10, 7, 40.1 apa tasya hataṃ tamo vyāvṛttaḥ sa pāpmanā /
AVŚ, 10, 8, 24.2 tad asya ghnanty abhipaśyata eva tasmād devo rocat eṣa etat //
AVŚ, 11, 1, 9.2 avaghnatī ni jahi ya imāṃ pṛtanyava ūrdhvaṃ prajām udbharanty ud ūha //
AVŚ, 11, 2, 21.2 anyatrogra vi vartaya piyārūṇāṃ prajāṃ jahi //
AVŚ, 11, 2, 25.2 na te dūraṃ na pariṣṭhāsti te bhava sadyaḥ sarvāṃ pari paśyasi bhūmiṃ pūrvasmāddhaṃsyuttarasmint samudre //
AVŚ, 11, 3, 39.2 rājayakṣmas tvā haniṣyatīty enam āha /
AVŚ, 11, 3, 40.2 vidyut tvā haniṣyatīty enam āha /
AVŚ, 11, 3, 42.2 udaradāras tvā haniṣyatīty enam āha /
AVŚ, 11, 3, 47.2 sarpas tvā haniṣyatīty enam āha /
AVŚ, 11, 3, 48.2 brāhmaṇaṃ haniṣyasīty enam āha /
AVŚ, 11, 9, 7.2 vikeśī puruṣe hate radite arbude tava //
AVŚ, 11, 9, 14.2 aghāriṇīr vikeśyo rudatyaḥ puruṣe hate radite arbude tava //
AVŚ, 11, 9, 19.1 prablīno mṛditaḥ śayāṃ hato 'mitro nyarbude /
AVŚ, 11, 9, 20.1 tayārbude praṇuttānām indro hantu varaṃ varam /
AVŚ, 11, 9, 23.2 yathaiṣām indra vṛtrahan hanāma śacīpate 'mitrāṇāṃ sahasraśaḥ //
AVŚ, 11, 10, 13.2 tenāham amūṃ senāṃ nilimpāmi bṛhaspate 'mitrān hanmy ojasā //
AVŚ, 11, 10, 21.1 mūḍhā amitrā nyarbude jahy eṣāṃ varaṃ varam /
AVŚ, 11, 10, 21.2 anayā jahi senayā //
AVŚ, 11, 10, 23.2 sarvāṃs tāṁ arbude hatāṁ chvāno 'dantu bhūmyām //
AVŚ, 11, 10, 24.2 sarvān adantu tān hatān gṛdhrāḥ śyenāḥ patatriṇaḥ //
AVŚ, 11, 10, 27.2 tayendro hantu vṛtrahā vajreṇa triṣandhinā //
AVŚ, 12, 1, 11.3 ajīto 'hato akṣato 'dhyaṣṭhām pṛthivīm aham //
AVŚ, 12, 1, 58.2 tviṣīmān asmi jūtimān avānyān hanmi dodhataḥ //
AVŚ, 12, 2, 37.1 ayajñiyo hatavarcā bhavati nainena havir attave /
AVŚ, 12, 5, 25.0 śaravyā mukhe 'pinahyamānartir hanyamānā //
AVŚ, 12, 5, 60.0 aghnye pra śiro jahi brahmajyasya kṛtāgaso devapīyor arādhasaḥ //
AVŚ, 12, 5, 67.0 pra skandhān pra śiro jahi //
AVŚ, 13, 1, 28.2 abhīṣāṭ viśvāṣāḍ agniḥ sapatnān hantu ye mama //
AVŚ, 13, 1, 29.1 hantv enān pradahatv arir yo naḥ pṛtanyati /
AVŚ, 13, 1, 32.1 udyaṃs tvaṃ deva sūrya sapatnān ava me jahi /
AVŚ, 13, 1, 32.2 avainān aśmanā jahi te yantv adhamaṃ tamaḥ //
AVŚ, 14, 1, 13.2 maghāsu hanyante gāvaḥ phalgunīṣu vyuhyate //
AVŚ, 14, 1, 59.1 udyacchadhvam apa rakṣo hanāthemāṃ nārīṃ sukṛte dadhāta /
AVŚ, 14, 2, 6.2 sugaṃ tīrthaṃ suprapāṇaṃ śubhas patī sthāṇuṃ pathiṣṭhām apa durmatiṃ hatam //
AVŚ, 14, 2, 16.1 ud va ūrmiḥ śamyā hantv āpo yoktrāṇi muñcata /
AVŚ, 14, 2, 24.1 āroha carmopasīdāgnim eṣa devo hanti rakṣāṃsi sarvā /
AVŚ, 14, 2, 41.2 yo brahmaṇe cikituṣe dadāti sa id rakṣāṃsi talpāni hanti //
AVŚ, 16, 7, 12.0 taṃ jahi tena mandasva tasya pṛṣṭīr apiśṛṇīhi //
AVŚ, 18, 2, 31.2 yas tvā jaghāna vadhyaḥ so astu mā so anyad vidata bhāgadheyam //
Baudhāyanadharmasūtra
BaudhDhS, 1, 10, 6.2 hatam aśraddadhānasya śraddhāpūtaṃ viśiṣyate /
BaudhDhS, 1, 18, 13.2 adhyāpakaṃ kule jātaṃ yo hanyād ātatāyinam /
BaudhDhS, 1, 19, 12.1 trīn eva ca pitṝn hanti trīn eva ca pitāmahān /
BaudhDhS, 1, 19, 13.1 hiraṇyārthe anṛte hanti trīn eva ca pitāmahān /
BaudhDhS, 1, 19, 13.2 pañca paśvanṛte hanti daśa hanti gavānṛte //
BaudhDhS, 1, 19, 13.2 pañca paśvanṛte hanti daśa hanti gavānṛte //
BaudhDhS, 1, 19, 14.1 śatam aśvānṛte hanti sahasraṃ puruṣānṛte /
BaudhDhS, 1, 19, 14.2 sarvaṃ bhūmyanṛte hanti sākṣī sākṣyaṃ mṛṣā vadan //
BaudhDhS, 1, 21, 4.1 patanti narake ghore ghnanti cāsaptamaṃ kulam /
BaudhDhS, 1, 21, 23.2 hantyaṣṭamī hy upādhyāyaṃ hanti śiṣyaṃ caturdaśī /
BaudhDhS, 1, 21, 23.2 hantyaṣṭamī hy upādhyāyaṃ hanti śiṣyaṃ caturdaśī /
BaudhDhS, 1, 21, 23.3 hanti pañcadaśī vidyāṃ tasmāt parvaṇi varjayet /
BaudhDhS, 2, 1, 6.2 amatyā brāhmaṇaṃ hatvā duṣṭo bhavati dharmataḥ /
BaudhDhS, 2, 1, 6.4 matipūrvaṃ ghnatas tasya niṣkṛtir nopalabhyate //
BaudhDhS, 2, 1, 16.1 stenaḥ prakīrya keśān saidhrakam musalam ādāya skandhena rājānaṃ gacched anena māṃ jahīti /
BaudhDhS, 2, 1, 16.2 tenainaṃ hanyāt //
BaudhDhS, 2, 15, 11.2 pañcaitān vistaro hanti tasmāt taṃ parivarjayet //
BaudhDhS, 3, 3, 6.1 retovasiktā nāma māṃsaṃ vyāghravṛkaśyenādibhir anyatamena vā hatam ānayitvā śrapayitvā sāyamprātaragnihotraṃ hutvā yatyatithivratibhyaś ca dattvāthetaraccheṣabhakṣāḥ //
BaudhDhS, 3, 6, 5.7 śvasūkarāvadhūtaṃ ca kākocchiṣṭahataṃ ca yat /
BaudhDhS, 4, 5, 21.1 yathodyaṃś candramā hanti jagatas tamaso bhayam /
BaudhDhS, 4, 5, 21.2 evaṃ pāpād bhayaṃ hanti dvijaś cāndrāyaṇaṃ caran //
BaudhDhS, 4, 5, 23.1 yāvakaḥ saptarātreṇa vṛjinaṃ hanti dehinām /
Baudhāyanagṛhyasūtra
BaudhGS, 2, 2, 8.2 punar dadatāghnatā jānatā saṃgamemahi //
BaudhGS, 2, 5, 14.2 ṛtasya gauptrī tapasaḥ paraspī ghnatī rakṣaḥ sahamānā arātīḥ /
BaudhGS, 4, 2, 14.3 sthāṇuṃ patheṣṭhām apa durmatiṃ hanat iti //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 8, 4.0 gārhapatyam abhimantrayate 'pāgne 'gnim āmādaṃ jahīti //
BaudhŚS, 2, 6, 6.0 uddhanyamānam asyā amedhyam apa pāpmānaṃ yajamānasya hantu śivā naḥ santu pradiśaś catasraḥ śaṃ no mātā pṛthivī tokasāteti //
BaudhŚS, 16, 9, 5.0 tad u vā āhur yo vā apathena pratipadyate sthāṇuṃ vā hanti gartaṃ vā patati bhreṣaṃ sa nyeti //
BaudhŚS, 18, 13, 12.0 te hatā vidṛḍhāḥ śiśyire //
Bhāradvājagṛhyasūtra
BhārGS, 1, 23, 8.4 etān ghnataitān gṛhṇītety ayaṃ brāhmaṇo dūtaḥ /
BhārGS, 2, 1, 10.1 tato yāvantaṃ deśaṃ kāmayata imaṃ sarpā nāgaccheyuriti taṃ saṃtatayodadhārayānupariṣiñcaty apa śveta padā jahi pūrveṇa cāpareṇa ca /
BhārGS, 2, 7, 5.10 saṃ takṣā hanti cakrī vo na sīsarīdata /
BhārGS, 2, 24, 12.1 tāṃ pratimantrayate gaur asy apahatapāpmāpa pāpmānaṃ jahi pāpmānaṃ mama cāmuṣya ca jahi dviṣantaṃ hanīthā mama dviṣaṃ kuruteti //
BhārGS, 2, 24, 12.1 tāṃ pratimantrayate gaur asy apahatapāpmāpa pāpmānaṃ jahi pāpmānaṃ mama cāmuṣya ca jahi dviṣantaṃ hanīthā mama dviṣaṃ kuruteti //
BhārGS, 2, 24, 12.1 tāṃ pratimantrayate gaur asy apahatapāpmāpa pāpmānaṃ jahi pāpmānaṃ mama cāmuṣya ca jahi dviṣantaṃ hanīthā mama dviṣaṃ kuruteti //
Bhāradvājaśrautasūtra
BhārŚS, 7, 1, 14.0 svadhite mainaṃ hiṃsīr iti paraśunā hanti //
Bṛhadāraṇyakopaniṣad
BĀU, 2, 4, 7.1 sa yathā dundubher hanyamānasya na bāhyāñchabdāñchaknuyād grahaṇāya /
BĀU, 4, 3, 20.2 atha yatrainaṃ ghnantīva jinantīva hastīva vicchāyayati gartam iva patati yad eva jāgrad bhayaṃ paśyati tad atrāvidyayā manyate /
BĀU, 4, 3, 33.6 yaś ca śrotriyo 'vṛjino 'kāmahataḥ /
BĀU, 4, 3, 33.8 yaś ca śrotriyo 'vṛjino 'kāmahataḥ /
BĀU, 4, 3, 33.10 yaś ca śrotriyo 'vṛjino 'kāmahataḥ /
BĀU, 4, 5, 8.1 sa yathā dundubher hanyamānasya na bāhyāñchabdāñchaknuyād grahaṇāya /
BĀU, 5, 5, 3.8 hanti pāpmānaṃ jahāti ca ya evaṃ veda //
BĀU, 5, 5, 4.8 hanti pāpmānaṃ jahāti ca ya evaṃ veda //
BĀU, 6, 3, 1.2 yāvanto devās tvayi jātavedas tiryañco ghnanti puruṣasya kāmān /
Chāndogyopaniṣad
ChU, 1, 10, 1.1 maṭacīhateṣu kuruṣv āṭikyā saha jāyayoṣastir ha cākrāyaṇa ibhyagrāme pradrāṇaka uvāsa //
ChU, 5, 11, 2.3 taṃ hantābhyāgacchāmeti /
ChU, 5, 11, 4.3 taṃ hantābhyāgacchāmeti /
ChU, 6, 16, 1.6 atha hanyate //
ChU, 8, 1, 5.2 nāsya jarayaitaj jīryati na vadhenāsya hanyate /
ChU, 8, 10, 2.1 na vadhenāsya hanyate /
ChU, 8, 10, 2.3 ghnanti tv evainam /
ChU, 8, 10, 4.1 na vadhenāsya hanyate /
ChU, 8, 10, 4.3 ghnanti tv ivainam /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 10, 2, 13.0 taṃ brūyāt pradakṣiṇaṃ devayajanaṃ parīyāḥ pūrvaṃ carmāgamaneṣu vidhyer ekaikenottarottary anatipātayann aparasmā itare yathābhipretam asyeyus tṛtīyena viddhvodaṅ prayāyās tadā caturtham iṣuṃ yāṃ diśaṃ manyethās tām asyer ava brahmadviṣo jahīti gā dṛṣṭvāvatiṣṭhethās tatra tvā visrambhayeyuḥ //
DrāhŚS, 10, 3, 5.0 anyaṃ vā ghnantam anumantrayeta //
DrāhŚS, 13, 1, 22.0 ājyabhāgayor hatayor dakṣiṇenāgniṃ parikramya purastāt pratyaṅmukha upaviśed yajamānaśca //
Gautamadharmasūtra
GautDhS, 1, 2, 44.1 anyena ghnan rājñā śāsyaḥ //
GautDhS, 2, 4, 14.1 kṣudrapaśvanṛte sākṣī daśa hanti //
GautDhS, 2, 5, 9.1 gobrāhmaṇahatānām anvakṣam //
GautDhS, 2, 8, 38.1 vyālahatādṛṣṭadoṣavākpraśastān abhyukṣyopayuñjītopayuñjīta //
GautDhS, 3, 4, 11.1 sṛṣṭaś ced brāhmaṇavadhe 'hatvāpi //
GautDhS, 3, 4, 20.1 asthanvatām sahasraṃ hatvā //
GautDhS, 3, 5, 31.1 sapta puruṣānitaś ca parataś ca hanti manasāpiguror anṛtaṃ vadann alpeṣv apy artheṣu //
GautDhS, 3, 9, 16.1 evam āptvā vipāpo vipāpmā sarvam eno hanti //
Gobhilagṛhyasūtra
GobhGS, 4, 9, 19.0 hatas te atriṇā kṛmir iti kṛmimantaṃ deśam adbhir abhyukṣan japet //
GobhGS, 4, 10, 19.0 muñca gāṃ varuṇapāśād dviṣantaṃ me 'bhidhehīti taṃ jahy amuṣya cobhayor utsṛja gām attu tṛṇāni pibatūdakam iti brūyāt //
Gopathabrāhmaṇa
GB, 1, 2, 20, 4.0 hantāhaṃ yan mayi teja indriyaṃ vīryaṃ tad darśayāmy uta vai mā bibhṛyād iti //
GB, 1, 2, 21, 47.0 taṃ vā etam āglāhataṃ santam āglāgṛdha ity ācakṣate parokṣeṇa //
GB, 2, 2, 4, 1.0 ghṛtaṃ vai devā vajraṃ kṛtvā somam aghnan //
GB, 2, 3, 9, 4.0 hiṃkāreṇa vā etat prajāpatir hatam abhijighrati yajñasyāhatatāyai yajñasyāptyai yajñasya vīryavattāyā iti //
GB, 2, 3, 9, 4.0 hiṃkāreṇa vā etat prajāpatir hatam abhijighrati yajñasyāhatatāyai yajñasyāptyai yajñasya vīryavattāyā iti //
GB, 2, 3, 17, 1.0 ghnanti vā etat somaṃ yad abhiṣuṇvanti //
GB, 2, 3, 17, 2.0 yajñaṃ vā etaddhanti yad dakṣiṇā nīyante //
GB, 2, 5, 6, 1.0 viśvarūpaṃ vai tvāṣṭram indro 'han //
GB, 2, 5, 6, 2.0 sa tvaṣṭā hataputro 'bhicaraṇīyam apendraṃ somam āharat //
GB, 2, 5, 10, 18.0 yatra hatas tat prajā aśanāyantīḥ pipāsantīḥ saṃruddhā sthitā āsan //
GB, 2, 5, 10, 23.0 yatra hatas tat prajā aśanāyantīḥ pipāsantīḥ saṃruddhā sthitā babhūvuḥ //
GB, 2, 6, 6, 34.0 devān ha yajñaṃ tanvānān asurarakṣāṃsy abhicerire yajñaparvaṇi yajñam eṣāṃ haniṣyāmas tṛtīyasavanaṃ prati //
GB, 2, 6, 6, 36.0 pratanumeṣāṃ yajñaṃ haniṣyāma iti //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 11, 8.1 vega vejayāsmad dviṣatas taskarān sarīsṛpāñchvāpadān rakṣāṃsi piśācān pauruṣeyād bhayānno daṇḍa rakṣa viśvasmād bhayād rakṣa sarvato jahi taskarān /
HirGS, 1, 11, 8.3 jahi śatrugaṇānsarvānsamantaṃ maghavāniva /
HirGS, 1, 13, 13.1 gaur asy apahatapāpmāpa pāpmānaṃ jahi mama cāmuṣya ca hataṃ me dviṣantaṃ hato me dviṣan /
HirGS, 1, 13, 13.1 gaur asy apahatapāpmāpa pāpmānaṃ jahi mama cāmuṣya ca hataṃ me dviṣantaṃ hato me dviṣan /
HirGS, 1, 13, 13.1 gaur asy apahatapāpmāpa pāpmānaṃ jahi mama cāmuṣya ca hataṃ me dviṣantaṃ hato me dviṣan /
HirGS, 1, 15, 6.4 rudra nīlaśikhaṇḍa vīra karmaṇi karmaṇīmaṃ me pratisaṃvādinaṃ vṛkṣam ivāśaninā jahi /
HirGS, 1, 19, 7.17 devakṛtaṃ brāhmaṇaṃ kalpamānaṃ tena hanmi yoniṣadaḥ piśācān /
HirGS, 2, 3, 7.17 etān hataitān badhnītety ayaṃ brahmaṇo dūtas tānagniḥ paryasarat /
HirGS, 2, 7, 2.19 saṃ takṣā hanti cakriṇo na sīsaridataḥ /
HirGS, 2, 16, 8.2 apa śveta padā jahi pūrveṇa cāpareṇa ca /
HirGS, 2, 16, 8.4 na vai śvetasyābhyācareṇāhir jaghāna kaṃcana /
Jaiminigṛhyasūtra
JaimGS, 1, 12, 32.3 ṛtasya goptrī tapasaḥ paraspī ghnatī rakṣaḥ sahamānā arātīḥ /
JaimGS, 2, 3, 3.2 tvayā vayaṃ sumatau yajñiyānāṃ jyog ajītā ahatāḥ syāma svāheti //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 3, 4.3 annenāśanayāṃ ghnanti //
JUB, 1, 3, 5.1 tāṃ tām aśanayām annena hatvom ity etam evādityaṃ samayātimucyate /
JUB, 2, 11, 1.1 sa yathā hatvā pramṛdyātīyād evam evaitam mṛtyum atyāyan //
JUB, 3, 27, 2.3 samīco manuṣyān aroṣī ruṣatas ta ṛṣiḥ pāpmānaṃ hanti /
Jaiminīyabrāhmaṇa
JB, 1, 49, 2.0 tāṃ prokṣya trir apasalī paryāṇāyya kūṭena hanyāt //
JB, 1, 82, 1.0 krūram iva vā etad yajñasya kurvanti yaddhavirdhāne grāvabhiḥ somaṃ rājānaṃ hatvā bahiṣpavamānaṃ sarpanti //
JB, 1, 83, 2.0 tān īśvaro rakṣo vā hantor anyā vā naṃṣṭrā //
JB, 1, 89, 19.0 atho araṇye hataṃ grāmam abhyavaharanti //
JB, 1, 92, 7.0 viśvā apa dviṣo jahīti //
JB, 1, 95, 14.0 hanti śatrum abhītyeti //
JB, 1, 95, 15.0 anyatoghāty evābhītya śatruṃ hanti //
JB, 1, 96, 3.0 apa pāpīr mṛdho hate //
JB, 1, 116, 3.0 marutvān vā indro vṛtram ahan vārtrahatyāya //
JB, 1, 121, 1.0 devā vā asurān hatvāpūtā ivāmedhyā amanyanta //
JB, 1, 129, 11.0 athānumantrayeta prāṇair amuṣya prāṇān vṛṅkṣva takṣaṇena tekṣṇīyasāyur asya prāṇān vṛṅkṣva kruddha enaṃ manyunā daṇḍena jahi dhanur enam ātatyeṣvā vidhyeti //
JB, 1, 136, 2.0 annenāśanayāṃ ghnanti //
JB, 1, 136, 3.0 tāṃ tām aśanayām annena hatvā svargaṃ lokam ārohan //
JB, 1, 150, 2.0 vasiṣṭho vai jīto hataputro 'kāmayata bahuḥ prajayā paśubhiḥ prajāyeyeti //
JB, 1, 152, 5.0 sa hekṣāṃcakre kathaṃ nv aham eṣāṃ sapta saptaikāhani grāmyāṇāṃ paśūnāṃ hanyām iti //
JB, 1, 152, 8.0 tato vai sa teṣāṃ sapta saptaikāhani grāmyāṇāṃ paśūnām ahan //
JB, 1, 152, 9.0 tatho evaiṣām etad ghnanti //
JB, 1, 152, 11.0 hanti dviṣantaṃ bhrātṛvyaṃ ya evaṃ veda //
JB, 1, 156, 15.0 rakṣohā viśvacarṣaṇir abhi yonim ayohata iti pūrvayor evaiṣa savanayor abhisaṃkramaḥ //
JB, 1, 158, 12.0 tam ahan //
JB, 1, 158, 13.0 hanti dviṣantaṃ bhrātṛvyaṃ ya evaṃ veda //
JB, 1, 163, 17.0 hanti dviṣantaṃ bhrātṛvyam apa rakṣaḥ pāpmānaṃ hata etābhir ṛgbhis tuṣṭuvānaḥ //
JB, 1, 163, 17.0 hanti dviṣantaṃ bhrātṛvyam apa rakṣaḥ pāpmānaṃ hata etābhir ṛgbhis tuṣṭuvānaḥ //
JB, 1, 182, 13.0 sa yadaiva prety apaśyad athainam ahan //
JB, 1, 182, 14.0 hanti dviṣantaṃ bhrātṛvyaṃ ya evaṃ veda //
JB, 1, 183, 3.0 te 'kāmayantāpa rakṣāṃsi hanīmahīti //
JB, 1, 193, 9.0 sa prajāpatim upādhāvaddhanāni vṛtram iti //
JB, 1, 193, 11.0 taṃ nāśaknoddhantum //
JB, 1, 193, 12.0 taṃ punar upādhāvaddhanāny eva vṛtram iti //
JB, 1, 194, 2.0 tato vā indro vṛtram ahan //
JB, 1, 194, 3.0 hanti dviṣantaṃ bhrātṛvyaṃ ya evaṃ veda //
JB, 1, 195, 10.0 sendreṇa vajreṇa vṛtraṃ pāpmānaṃ hanānīti //
JB, 1, 195, 11.0 sendreṇa haiva vajreṇa dviṣantaṃ pāpmānaṃ bhrātṛvyaṃ hanti ya evaṃ veda //
JB, 1, 195, 16.0 so 'nuṣṭhātā so 'bhigoptā so 'bhivādayitā prahara jahi māpakramīr iti //
JB, 1, 195, 17.0 sendreṇa vajreṇa saprajāpatikena vṛtraṃ pāpmānaṃ hanānīti //
JB, 1, 195, 18.0 sendreṇa haiva vajreṇa saprajāpatikena dviṣantaṃ pāpmānaṃ bhrātṛvyaṃ hanti ya evaṃ veda //
JB, 1, 195, 22.0 tenendro vṛtram ahan //
JB, 1, 195, 23.0 hanti dviṣantaṃ bhrātṛvyaṃ ya evaṃ veda //
JB, 1, 203, 11.0 sa prajāpatim upādhāvaddhanāni vṛtram iti //
JB, 1, 203, 17.0 taṃ punar upādhāvaddhanāny eva vṛtram iti //
JB, 1, 203, 21.0 tenendro vṛtram ahan //
JB, 1, 203, 22.0 hanti dviṣantaṃ bhrātṛvyaṃ ya evaṃ veda //
JB, 1, 205, 8.0 etābhir vā indro vṛtram ahann etābhiḥ śriyam āśnutauṣam eva //
JB, 1, 205, 9.0 dviṣantaṃ bhrātṛvyaṃ hanty oṣaṃ śriyam aśnute ya evaṃ veda //
JB, 1, 208, 4.0 tān paryāyam aghnan //
JB, 1, 208, 5.0 yat paryāyam aghnaṃs tat paryāyāṇāṃ paryāyatvam //
JB, 1, 208, 6.0 paryāyam eva dviṣantaṃ bhrātṛvyaṃ hanti ya evaṃ veda //
JB, 1, 208, 7.0 ye prathamarātreṇa channā āsaṃs tān prathamena paryāyeṇāghnan //
JB, 1, 208, 8.0 yat prathamasya paryāyasya prathamāni padāni punarādīni bhavanti ye prathamarātreṇa channā bhavanti tān eva tena ghnanti //
JB, 1, 208, 9.0 ye madhyarātreṇa channā āsaṃs tān madhyamena paryāyeṇāghnan //
JB, 1, 208, 10.0 yan madhyamasya paryāyasya madhyamāni padāni punarādīni bhavanti ye madhyarātreṇa channā bhavanti tān eva tena ghnanti //
JB, 1, 208, 11.0 ye 'pararātreṇa channā āsaṃs tān uttamena paryāyeṇāghnan //
JB, 1, 208, 12.0 yad uttamasya paryāyasyottamāni padāni punarādīni bhavanti ye 'pararātreṇa channā bhavanti tān eva tena ghnanti //
JB, 1, 208, 13.0 punarabhighātaṃ vāvaināṃs tad aghnan //
JB, 1, 208, 14.0 yathā vai hatvā punar hanyāt tādṛk tat //
JB, 1, 208, 14.0 yathā vai hatvā punar hanyāt tādṛk tat //
JB, 1, 208, 15.0 punarabhighātam eva dviṣantaṃ bhrātṛvyaṃ hanti ya evaṃ veda //
JB, 1, 220, 10.0 sākāmayatāpa pāpaṃ varṇaṃ hanīyeti //
JB, 1, 223, 5.0 te 'kāmayantāpemān garān gīrṇān hanīmahīti //
JB, 1, 223, 12.0 apa haiva taṃ garaṃ gīrṇaṃ hate //
JB, 1, 227, 2.0 devā vā asurān hatvāpūtā ivāmedhyā amanyanta //
JB, 1, 232, 14.0 apa pāpmānaṃ hate ya evaṃ veda //
JB, 1, 254, 70.0 yady enaṃ mādhyaṃdinasya pavamānasya gāyatryām anuvyāhared yajñasyāvāñcaṃ prāṇam acīkᄆpaṃ yajñamāro vighātas tvā haniṣyatīty enaṃ brūyāt //
JB, 1, 254, 71.0 atho ha brūyād avasravas tvā haniṣyatīti //
JB, 1, 254, 72.0 yady enaṃ bṛhatyām anuvyāhared yajñasya śiśnam acīkᄆpaṃ yajñamāro mūtragrāhas tvā haniṣyatīty enaṃ brūyāt //
JB, 1, 254, 74.0 yady enaṃ triṣṭubhy anuvyāhared yajñasya nābhim acīkᄆpaṃ yajñamāra udāvartas tvā haniṣyatīty enaṃ brūyāt //
JB, 1, 254, 75.0 yady enaṃ pṛṣṭheṣv anuvyāhared yajñasyendriyaṃ vīryam acīkᄆpaṃ yajñamāro vajras tvā haniṣyatīty enaṃ brūyāt //
JB, 1, 254, 76.0 atho ha brūyād anājñātavadhas tvā haniṣyatīti //
JB, 1, 301, 13.0 yad ṛksame saha kuryāt patnī vāsya pramāyukā syād antyo vā mṛtyur yajamānaṃ hanyāt //
JB, 1, 305, 24.0 sa yan nidhanenābhyārohed vajro vai nidhanaṃ yathopatāpinaṃ daṇḍena hanyāt tādṛk tat //
JB, 1, 323, 20.0 te devā etena satyenābhigīyom om ity etair yaudhājayasya nidhanair asurān pāpmānaṃ bhrātṛvyān aghnan //
JB, 1, 323, 21.0 evam evaivaṃ vidvān etena satyenābhigīyom om ity etair yaudhājayasya nidhanair dviṣantaṃ pāpmānaṃ bhrātṛvyaṃ hanti //
JB, 1, 324, 4.0 te devā etayā triḥ stutvāsurān pāpmānaṃ bhrātṛvyān aghnan //
JB, 1, 324, 5.0 evam evaivaṃ vidvān etayā triḥ stutvā dviṣantaṃ pāpmānaṃ bhrātṛvyaṃ hanti //
JB, 1, 344, 10.0 so 'kāmayatāpa rakṣāṃsi hanīyeti //
JB, 1, 354, 6.0 somavikrayiṇe tu kiṃcit kaṃ deyaṃ nen no 'bhiṣavo hato 'sad iti //
JB, 1, 354, 8.0 indro vṛtraṃ vajreṇāhan //
JB, 1, 358, 3.0 te devā anena trayeṇa vedena yajamānā apa pāpmānam aghnata pra svargaṃ lokam ajānan //
JB, 1, 362, 17.0 āpnotīmāṃs trīn lokān sarvam āyur ety ava pāpmānaṃ hate gacchati svargaṃ lokam //
JB, 2, 153, 12.0 hantainaṃ hanānīti //
JB, 2, 154, 12.0 sa tvaṣṭā hataputro 'pendraṃ somam ājahre //
JB, 2, 154, 13.0 sa indra īkṣāṃcakre 'smācced vai mā yajñād antarety antarito vai tathā yajñād bhavāni hantainaṃ hanānīti //
JB, 2, 155, 5.0 tasmād u patnīḥ prapannaṃ na hanyāt //
JB, 2, 155, 23.0 tasmād u hainam indra eva jaghāna yad indraśatrur vardhasva svāheti pravartayāṃcakāra atha yaddha prāvartayiṣyad indrasya śatrur vardhasva svāheti //
JB, 2, 298, 6.0 ghnanta ākrośanto yanti //
JB, 2, 298, 7.0 etad vai balasya rūpaṃ yaddhatam ākruṣṭam //
Jaiminīyaśrautasūtra
JaimŚS, 2, 22.0 tām upāṣṭāṃ hate pāpmānam eva taddhate //
JaimŚS, 2, 22.0 tām upāṣṭāṃ hate pāpmānam eva taddhate //
Kauśikasūtra
KauśS, 2, 6, 4.0 ekeṣvā hatasyādahana upasamādhāya dīrghadaṇḍeṇa sruveṇa rathacakrasya khena samayā juhoti //
KauśS, 2, 6, 17.0 agreṣūtkucatsu mukhyā hanyante madhyeṣu madhyā anteṣvavare //
KauśS, 4, 3, 22.0 sūktānte te hatā iti //
KauśS, 4, 7, 18.0 antarikṣeṇeti pakṣahataṃ mantroktaṃ caṅkramayā //
KauśS, 4, 12, 15.0 bhagam asyā varca iti mālāniṣpramandadantadhāvanakeśam īśānahatāyā anustaraṇyā vā kośam ulūkhaladaraṇe triśile nikhanati //
KauśS, 6, 1, 21.0 yat pātram āhanti phaḍḍhato 'sāviti //
KauśS, 6, 1, 39.0 lohitaśirasaṃ kṛkalāsam amūn hanmīti hatvā sadyaḥ kāryo bhāṅge śayane //
KauśS, 6, 1, 39.0 lohitaśirasaṃ kṛkalāsam amūn hanmīti hatvā sadyaḥ kāryo bhāṅge śayane //
KauśS, 6, 3, 12.0 brāhmaṇād vajram udyacchamānācchaṅkante māṃ haniṣyasi māṃ haniṣyasīti tebhyo 'bhayaṃ vadeccham agnaye śaṃ pṛthivyai śam antarikṣāya śaṃ vāyave śaṃ dive śaṃ sūryāya śaṃ candrāya śaṃ nakṣatrebhyaḥ śaṃ gandharvāpsarobhyaḥ śaṃ sarpetarajanebhyaḥ śivam mahyam iti //
KauśS, 6, 3, 12.0 brāhmaṇād vajram udyacchamānācchaṅkante māṃ haniṣyasi māṃ haniṣyasīti tebhyo 'bhayaṃ vadeccham agnaye śaṃ pṛthivyai śam antarikṣāya śaṃ vāyave śaṃ dive śaṃ sūryāya śaṃ candrāya śaṃ nakṣatrebhyaḥ śaṃ gandharvāpsarobhyaḥ śaṃ sarpetarajanebhyaḥ śivam mahyam iti //
KauśS, 7, 2, 17.0 hataṃ tardaṃ iti ayasā sīsaṃ karṣann urvarāṃ parikrāmati //
KauśS, 9, 2, 1.5 uddīpyasva jātavedo 'va sediṃ tṛṣṇāṃ kṣudhaṃ jahi /
KauśS, 9, 2, 1.6 apāsmat tama ucchatv apa hrītamukho jahy apa durhārddiśo jahi /
KauśS, 9, 2, 1.6 apāsmat tama ucchatv apa hrītamukho jahy apa durhārddiśo jahi /
KauśS, 10, 1, 5.0 maghāsu hanyante gāvaḥ phalgunīṣu vyuhyata iti vijñāyate maṅgalaṃ ca //
KauśS, 12, 3, 19.1 pāpmānaṃ me 'pa jahīti kartāram anumantrayate //
KauśS, 13, 5, 8.3 ye te pāśā ekaśataṃ mṛtyo martyāya hantave /
KauśS, 13, 7, 2.4 ṛtena satyavākena tena sarvaṃ tamo jahi /
KauśS, 13, 8, 2.1 rāhū rājānaṃ tsarati svarantam ainam iha hanti pūrvaḥ /
KauśS, 13, 24, 7.2 indro vaḥ sarvāsāṃ sākaṃ garbhān āṇḍāni bhetsyati phaḍḍhatāḥ pipīlikā iti //
Kauṣītakibrāhmaṇa
KauṣB, 1, 3, 4.0 te devā hatvā asurān vijityāgnim anvaicchan //
KauṣB, 2, 8, 21.0 atho devasenā ha vā eṣādhvagā haniṣyantī yad ahorātre //
KauṣB, 3, 2, 5.0 vajreṇa eva tad yajamānasya pāpmānaṃ hanti //
KauṣB, 3, 2, 20.0 vajreṇaiva tad yajamānasya pāpmānaṃ hanti //
KauṣB, 3, 5, 16.0 paurṇamāsena vā indro vṛtram ahan //
KauṣB, 4, 6, 7.0 vasiṣṭho 'kāmayata hataputraḥ prajāyeya prajayā paśubhir abhi saudāsān bhaveyam iti //
KauṣB, 11, 1, 8.0 vajreṇaiva tad yajamānasya pāpmānaṃ hanti //
KauṣB, 12, 1, 8.0 tad ye ke cāpo 'ccha jagmus tad eva tānt sarvān jaghnuḥ //
Kaṭhopaniṣad
KaṭhUp, 2, 19.2 ajo nityaḥ śāśvato 'yaṃ purāṇo na hanyate hanyamāne śarīre //
KaṭhUp, 2, 19.2 ajo nityaḥ śāśvato 'yaṃ purāṇo na hanyate hanyamāne śarīre //
KaṭhUp, 2, 20.1 hantā cen manyate hantuṃ hataś cen manyate hatam /
KaṭhUp, 2, 20.1 hantā cen manyate hantuṃ hataś cen manyate hatam /
KaṭhUp, 2, 20.1 hantā cen manyate hantuṃ hataś cen manyate hatam /
KaṭhUp, 2, 20.2 ubhau tau na vijānīto nāyaṃ hanti na hanyate //
KaṭhUp, 2, 20.2 ubhau tau na vijānīto nāyaṃ hanti na hanyate //
Khādiragṛhyasūtra
KhādGS, 4, 4, 3.0 hatasta iti krimivantaṃ deśam adbhir abhyukṣan japet //
Kātyāyanaśrautasūtra
KātyŚS, 15, 7, 5.0 abhibhūr ity asmai pañcākṣān pāṇāv ādhāya paścād enaṃ yajñiyavṛkṣadaṇḍaiḥ śanais tūṣṇīṃ ghnanti //
KātyŚS, 15, 7, 20.0 gām asyānīya ghnanti //
KātyŚS, 20, 1, 40.0 sidhrakamusalenainaṃ hanti //
KātyŚS, 20, 7, 16.0 sarvahutena mahimnā carati yas te 'hann iti juhoti //
Kāṭhakagṛhyasūtra
KāṭhGS, 24, 16.0 tāṃ śāsti mama cāmuṣya ca pāpmānaṃ jahi hato me pāpmā pāpmānaṃ me hatoṃ kuruteti //
KāṭhGS, 24, 16.0 tāṃ śāsti mama cāmuṣya ca pāpmānaṃ jahi hato me pāpmā pāpmānaṃ me hatoṃ kuruteti //
KāṭhGS, 24, 16.0 tāṃ śāsti mama cāmuṣya ca pāpmānaṃ jahi hato me pāpmā pāpmānaṃ me hatoṃ kuruteti //
KāṭhGS, 26, 11.3 kṛtaṃ tīrthaṃ supramāṇaṃ śubhaspatī sthāṇuṃ patheṣṭhām apa durmatiṃ hatam /
KāṭhGS, 41, 11.3 ṛtasya goptrī tapastarutrī ghnatī rakṣaḥ sahamānā arātim /
Kāṭhakasaṃhitā
KS, 6, 2, 25.0 tasmāddhanyamāno hastau pratigṛhṇāti //
KS, 6, 2, 38.0 yat prāpayeddhatena yajeta //
KS, 6, 6, 57.0 avratyo hi sa hanti //
KS, 8, 2, 69.0 yad vṛkṣasyāśanihatasya bhavati //
KS, 8, 7, 10.0 savitāraṃ dhārayitāraṃ gāṃ ghnanti //
KS, 10, 6, 12.0 paśupatir gā hanti //
KS, 10, 6, 42.0 agnaye surabhimate 'ṣṭākapālaṃ nirvaped yam ajaghnivāṃsam abhiśaṃseyuḥ //
KS, 10, 6, 43.0 śamalagṛhīto vā eṣa yam ajaghnivāṃsam abhiśaṃsanti //
KS, 10, 7, 16.0 yān devānām aghnaṃs tad eva te 'bhavan //
KS, 10, 7, 19.0 ye vai na ime ke ca mriyante 'gnir vāvaitān hantīti //
KS, 10, 7, 29.0 ye vā ime ke ca mriyante 'gnir vāvaitān hanti //
KS, 10, 9, 35.0 indraṃ vai vṛtraṃ jaghnivāṃsaṃ mṛdho 'sacanta //
KS, 10, 9, 41.0 hanti vṛtram //
KS, 10, 9, 45.0 indraṃ vai vṛtraṃ jaghnivāṃsaṃ taṃ samantaṃ mṛdhas samprākampanta //
KS, 11, 5, 81.0 taṃ hanyāt //
KS, 12, 3, 27.0 indro vai vṛtraṃ hatvā taṃ śave mānave prauhat //
KS, 12, 3, 32.0 hato vṛtro 'stṛtas tv iti //
KS, 12, 5, 62.0 etayā yajeta yam ajaghnivāṃsam abhiśaṃseyuḥ //
KS, 12, 5, 63.0 devatā vā etasyānnaṃ nādanti yam ajaghnivāṃsam abhiśaṃsanti //
KS, 12, 10, 18.0 sa tvaṣṭā putrahato vīndraṃ somam āharat //
KS, 12, 10, 41.0 vṛtraṃ hi hanti //
KS, 13, 4, 28.0 indro vai vṛtram ahan //
KS, 13, 4, 29.0 taṃ hatas saptabhir bhogaiḥ paryahan //
KS, 13, 5, 88.0 te anyānyāṃ ghnatī carataḥ //
KS, 13, 6, 49.0 sārasvatīṃ dhenuṣṭarīm ālabheta yam ajaghnivāṃsam abhiśaṃseyuḥ //
KS, 13, 6, 50.0 aśāntā vā etaṃ vāg ṛcchati yam ajaghnivāṃsam abhiśaṃsanti //
KS, 15, 2, 19.0 hataṃ rakṣaḥ //
KS, 19, 3, 18.0 rakṣāṃsi yajñaṃ ghnanti //
KS, 19, 3, 24.0 na rakṣāṃsi yajñaṃ ghnanti //
KS, 19, 5, 11.0 yan na vaṣaṭkuryād rakṣāṃsi yajñaṃ hanyuḥ //
KS, 19, 5, 14.0 na rakṣāṃsi yajñaṃ ghnanti //
KS, 19, 6, 41.0 yad vā eṣā purā paktor bhidyetārtiṃ yajamāna ārcheddhanyetāsya yajñaḥ //
KS, 19, 7, 25.0 yad vā eṣā bhidyetārtiṃ yajamāna ārcheddhanyetāsya yajñaḥ //
KS, 20, 3, 27.0 yat pratīco rakṣāṃsi hanyuḥ //
KS, 20, 5, 46.0 digbhya eva rakṣāṃsi hanti //
KS, 21, 6, 7.0 ghnanti vā etad agner yad asyātra na kriyate yan na cīyate //
Maitrāyaṇīsaṃhitā
MS, 1, 1, 8, 1.5 apāgne 'gnim āmādaṃ jahi /
MS, 1, 3, 12, 3.2 ghnatā vṛtrāny aprati //
MS, 1, 3, 23, 1.2 jahi śatrūṃr apa mṛdho nudasvāthābhayaṃ kṛṇuhi viśvato naḥ //
MS, 1, 6, 9, 4.0 grīṣme vā indro vṛtram ahan //
MS, 1, 6, 10, 33.0 te 'bruvan yad eva tvaṃ kiṃca karavo yaddhanā yaj jinā yad vindāsai tat te 'gnihotraṃ kurmo 'thehīti //
MS, 1, 6, 10, 36.1 yaddhyevaiṣa kiṃca karoti yaddhanti yaj jināti yad vindate yad enaṃ viśa upatiṣṭhante tad rājanyasyāgnihotram /
MS, 1, 8, 2, 22.0 yaddhanyamāno hastau pratiprasārayati agnau vā etan nyañcanam icchate //
MS, 1, 8, 2, 34.0 yad abhiprokṣeddhatena yajñena yajeta //
MS, 1, 10, 5, 10.0 atirātrāt sākamedhān yajñakratuṃ nirmāyendro vṛtram ahan //
MS, 1, 10, 5, 42.0 agninā vā anīkenendro vṛtram ahan somena rājñā savitṛprasūtaḥ sarasvatyā cetrā //
MS, 1, 10, 5, 45.0 indro vai vṛtram ahan //
MS, 1, 10, 14, 1.0 prajāḥ sṛṣṭvāṃho 'vayajya so 'kāmayata vṛtraṃ hanyām iti //
MS, 1, 10, 14, 9.0 agninā vā anīkenendro vṛtram ahan //
MS, 1, 10, 15, 1.0 te vai śvobhūte vṛtraṃ haniṣyantā upāvasan //
MS, 1, 10, 16, 17.0 sa vai śvobhūte vṛtraṃ hantum upaplāyata //
MS, 1, 10, 16, 30.0 devā vai vṛtraṃ hataṃ na vyajānan //
MS, 1, 10, 16, 38.1 uddhāraṃ vā etam indrā udaharad vṛtraṃ hatvā /
MS, 1, 10, 16, 41.0 viśvāni me karmāṇi kṛtāny āsann iti viśvakarmā hi so 'bhavad vṛtraṃ hatvā //
MS, 1, 10, 17, 1.0 prajāḥ sṛṣṭvāṃho 'vayajya vṛtraṃ hatvā te devā amṛtatvam evākāmayanta //
MS, 1, 10, 20, 31.0 tasmāccharadi bhūyiṣṭhaṃ hanti //
MS, 1, 10, 20, 34.0 taddhyarakṣohatam //
MS, 2, 1, 3, 35.0 agnīṣomābhyāṃ vai vīryeṇendro vṛtram ahan //
MS, 2, 1, 3, 36.0 vṛtraṃ khalu vā eṣa hanti yaḥ saṃgrāmaṃ jayati nṛjyāyaṃ vā jināti //
MS, 2, 1, 3, 46.0 agnīṣomābhyāṃ vai vīryeṇendro vṛtram ahan //
MS, 2, 1, 6, 27.0 taṃ ghnīta //
MS, 2, 1, 9, 29.0 na vai viśā prattaṃ ghnanti //
MS, 2, 2, 2, 13.0 devā asurān hatvā mṛtyor abibhayuḥ //
MS, 2, 2, 10, 21.0 abhimātīr vā eṣa hanti yaḥ saṃgrāmaṃ jayati //
MS, 2, 2, 10, 22.0 abhimātīr eva hate //
MS, 2, 2, 10, 29.0 tato vai so 'bhimātīr ahan //
MS, 2, 2, 10, 30.0 vṛtram ahan //
MS, 2, 2, 10, 31.0 vṛtraṃ khalu vā eṣa hanti yaḥ saṃgrāmaṃ jayati //
MS, 2, 2, 11, 19.0 hanty evainam //
MS, 2, 4, 1, 17.0 sa vai tvaṣṭā putre hate somam āharad ṛta indram //
MS, 2, 5, 3, 17.0 indro vai vṛtram ahan //
MS, 2, 5, 9, 46.0 devā asurān hatvaibhyo lokebhyaḥ prāṇudanta //
MS, 2, 6, 3, 10.0 hataṃ rakṣaḥ //
MS, 2, 7, 5, 1.2 vyasyan viśvā anirā amīvā niṣīdan no apa durmatiṃ jahi //
MS, 2, 9, 3, 15.0 namaḥ sūtāyāhantvāya //
MS, 2, 13, 1, 7.1 yad adaḥ saṃprayatīr ahā anadatā hate /
MS, 2, 13, 6, 1.2 jaghāna navatīr nava //
MS, 2, 13, 6, 8.1 tam indraṃ vājayāmasi mahe vṛtrāya hantave /
MS, 3, 11, 1, 1.2 tribhir devais triṃśatā vajrabāhur jaghāna vṛtraṃ vi duro vavāra //
Mānavagṛhyasūtra
MānGS, 1, 9, 20.1 hato me pāpmā pāpmānaṃ me hata oṃ kuruteti preṣyati //
MānGS, 1, 9, 20.1 hato me pāpmā pāpmānaṃ me hata oṃ kuruteti preṣyati //
MānGS, 1, 19, 4.3 jahi me deva daurbhāgyaṃ saubhāgyena māṃ saṃyojayasva /
MānGS, 1, 22, 7.1 ṛtasya goptrī tapasas tarutrī ghnatī rakṣaḥ sahamānā arātīḥ /
MānGS, 2, 7, 1.7 na vai śvetasyābhyācāre ahir jaghāna kiṃcana /
MānGS, 2, 14, 26.7 lalāṭe karṇayor akṣṇor āpas tad ghnantu te sadā /
MānGS, 2, 14, 31.3 jahi me deva daurbhāgyaṃ saubhāgyena māṃ saṃyojayasva /
MānGS, 2, 18, 2.6 yas te hanti patayantaṃ niṣatsnuṃ yaḥ sarīsṛpam /
MānGS, 2, 18, 2.12 ye te ghnanty apsaraso gandharvā goṣṭhāś ca ye /
Pañcaviṃśabrāhmaṇa
PB, 4, 7, 3.0 vasiṣṭho vā etaṃ putrahato 'paśyat sa prajayā paśubhiḥ prājāyata yad eṣa pragātho bhavati prajātyai //
PB, 6, 6, 5.0 yaḥ kāmayeta viśā rāṣṭraṃ hanyām iti vyūhya grāvṇo 'dho droṇakalaśaṃ sādayitvopāṃśusavanam upariṣṭād abhinidadhyād idam aham amuyā viśā 'do rāṣṭraṃ hanmīti viśaiva tad rāṣṭraṃ hanti //
PB, 6, 6, 5.0 yaḥ kāmayeta viśā rāṣṭraṃ hanyām iti vyūhya grāvṇo 'dho droṇakalaśaṃ sādayitvopāṃśusavanam upariṣṭād abhinidadhyād idam aham amuyā viśā 'do rāṣṭraṃ hanmīti viśaiva tad rāṣṭraṃ hanti //
PB, 6, 6, 5.0 yaḥ kāmayeta viśā rāṣṭraṃ hanyām iti vyūhya grāvṇo 'dho droṇakalaśaṃ sādayitvopāṃśusavanam upariṣṭād abhinidadhyād idam aham amuyā viśā 'do rāṣṭraṃ hanmīti viśaiva tad rāṣṭraṃ hanti //
PB, 6, 9, 7.0 yāṃ samāṃ mahādevaḥ paśūn hanyāt sa naḥ pavasva śaṃ gava iti catuṣpade bheṣajaṃ karoti //
PB, 6, 9, 9.0 viṣeṇa vai tāṃ samām oṣadhayo 'ktā bhavanti yāṃ samāṃ mahādevaḥ paśūn hanti yacchaṃ rājann oṣadhībhya ity āhauṣadhīr evāsmai svadayaty ubhayyo 'smai svaditāḥ pacyante 'kṛṣṭapacyāś ca kṛṣṭapacyāś ca //
PB, 7, 1, 11.0 iḍāṃ paśukāmāya nidhanaṃ kuryāt svaḥ svargakāmāya yaśo brahmavarcasakāmāyāyur āmayāvine haṃsīty abhicarate //
PB, 7, 7, 16.0 prajananaṃ vai rathantaraṃ yat tasthuṣa ity āhāsthāyukodgātur vāg bhavaty api prajananaṃ hanty asthuṣa iti vaktavyaṃ susthuṣa iti vā sthāyukodgātur vāg bhavati na prajananam api hanti //
PB, 7, 7, 16.0 prajananaṃ vai rathantaraṃ yat tasthuṣa ity āhāsthāyukodgātur vāg bhavaty api prajananaṃ hanty asthuṣa iti vaktavyaṃ susthuṣa iti vā sthāyukodgātur vāg bhavati na prajananam api hanti //
PB, 8, 2, 4.0 vasiṣṭho vā etat putrahataḥ sāmāpaśyat sa prajayā paśubhiḥ prājāyata yad etat sāma bhavati prajātyai //
PB, 9, 5, 7.0 indro vṛtram ahaṃs tasya yo nastaḥ somaḥ samadhāvat tāni babhrutūlāny arjunāni yo vapāyā utkhinnāyās tāni lohitatūlāni yāni babhrutūlāny arjunāni tāny abhiṣuṇuyād etad vai brahmaṇo rūpaṃ sākṣād eva somam abhiṣuṇoti //
PB, 11, 8, 10.0 ayāsyo vā āṅgirasa ādityānāṃ dīkṣitānām annādyam āśnāt taṃ śug ārchat sa tapo 'tapyata sa ete āyāsye apaśyat tābhyāṃ śucam apāhatāpa śucaṃ hata āyāsyābhyāṃ tuṣṭuvānaḥ //
PB, 11, 11, 12.0 aiyāhā iti vā indro vṛtram ahann aiyādohoveti nyagṛhṇād vārtraghne sāmanī vīryavatī //
PB, 12, 3, 13.0 ahar vā etad avlīyamānaṃ tad rakṣāṃsy anvasacanta tasmād devāḥ paurūmadgena rakṣāṃsyapāghnann apa pāpmānaṃ hate paurūmadgena tuṣṭuvānaḥ //
PB, 12, 5, 23.0 devāś ca vā asurāś cāspardhanta yaṃ devānām aghnan na sa samabhavad yam asurāṇāṃ saṃ so 'bhavat te devās tapo 'tapyanta ta etad ariṣṭam apaśyaṃs tato yaṃ devānām aghnat saṃ so 'bhavad yam asurāṇāṃ na sa samabhavad anenāriṣāmeti tad ariṣṭasyāriṣṭatvam ariṣṭyā evāriṣṭam antataḥ kriyate //
PB, 12, 5, 23.0 devāś ca vā asurāś cāspardhanta yaṃ devānām aghnan na sa samabhavad yam asurāṇāṃ saṃ so 'bhavat te devās tapo 'tapyanta ta etad ariṣṭam apaśyaṃs tato yaṃ devānām aghnat saṃ so 'bhavad yam asurāṇāṃ na sa samabhavad anenāriṣāmeti tad ariṣṭasyāriṣṭatvam ariṣṭyā evāriṣṭam antataḥ kriyate //
PB, 12, 6, 8.0 indraś ca vai namuciś cāsuraḥ samadadhātāṃ na no naktaṃ na divā hanan nārdreṇa na śuṣkeṇeti tasya vyuṣṭāyām anudita āditye 'pāṃ phenena śiro 'chinad etad vai na naktaṃ na divā yat vyuṣṭāyām anudita āditya etan nārdraṃ na śuṣkaṃ yad apāṃ phenas tad enaṃ pāpīyaṃ vācaṃ vadad anvavartata vīrahannadruho 'druha iti tan narcā na sāmnāpahantum aśaknot //
PB, 12, 6, 10.0 apa śucaṃ hate hārivarṇasya nidhanena śriyaṃ ca haraś copaiti tuṣṭuvānaḥ //
PB, 12, 6, 12.0 aṅgirasaḥ svargaṃ lokaṃ yanto rakṣāṃsy anvasacanta tāny etena tiraścyāṅgirasas tiryaṅ paryavaid yat tiryaṅ paryavait tasmāt tairaścyaṃ pāpmā vāva sa tān asacata taṃ tairaścyenāpāghnatāpa pāpmānaṃ hate tairaścyena tuṣṭuvānaḥ //
PB, 12, 10, 22.0 diveti nidhanam upayanti pāpmano 'pahatyā apa pāpmānaṃ hate traiśokena tuṣṭuvānaḥ //
PB, 12, 13, 4.0 indraḥ prajāpatim upādhāvad vṛtraṃ hanānīti tasmā etām anuṣṭubham apaharasaṃ prāyacchat tayā nāstṛṇuta yad astṛto vyanadat tan nānadasya nānadatvam //
PB, 12, 13, 23.0 etābhir vā indro vṛtram ahan kṣipraṃ vā etābhiḥ pāpmānaṃ hanti kṣipraṃ vasīyān bhavati //
PB, 12, 13, 23.0 etābhir vā indro vṛtram ahan kṣipraṃ vā etābhiḥ pāpmānaṃ hanti kṣipraṃ vasīyān bhavati //
PB, 13, 4, 1.0 indraḥ prajāpatim upādhāvad vṛtraṃ hanānīti tasmā etacchandobhya indriyaṃ vīryaṃ nirmāya prāyacchad etena śaknuhīti tacchakvarīṇāṃ śakvarītvaṃ sīmānam abhinat tat simā mahnyām akarot tan mahnyā mahān ghoṣa āsīt tan mahānāmnyaḥ //
PB, 13, 5, 23.0 pāpmā vāva sa tam agṛhṇāt taṃ padastobhenāpāhatāpa pāpmānaṃ hate padastobhena tuṣṭuvānaḥ //
PB, 13, 6, 9.0 dīrghajihvī vā idaṃ rakṣo yajñahā yajñiyān avalihaty acarat tām indraḥ kayācana māyayā hantuṃ nāśaṃsatātha ha sumitraḥ kutsaḥ kalyāṇa āsa tam abravīd imām acchābrūṣveti tām acchābrūta sainam abravīn nāhaitanna śuśruva priyam iva tu me hṛdayasyeti tām ajñapayat tāṃ saṃskṛte 'hatāṃ tad vāva tau tarhy akāmayetāṃ kāmasani sāma saumitraṃ kāmam evaitenāvarunddhe //
PB, 13, 6, 9.0 dīrghajihvī vā idaṃ rakṣo yajñahā yajñiyān avalihaty acarat tām indraḥ kayācana māyayā hantuṃ nāśaṃsatātha ha sumitraḥ kutsaḥ kalyāṇa āsa tam abravīd imām acchābrūṣveti tām acchābrūta sainam abravīn nāhaitanna śuśruva priyam iva tu me hṛdayasyeti tām ajñapayat tāṃ saṃskṛte 'hatāṃ tad vāva tau tarhy akāmayetāṃ kāmasani sāma saumitraṃ kāmam evaitenāvarunddhe //
PB, 13, 6, 10.0 sumitraḥ san krūram akar ity enaṃ vāg abhyavadat taṃ śug ārchat sa tapo 'tapyata sa etat saumitram apaśyat tena śucam apāhatāpa śucaṃ hate saumitreṇa tuṣṭuvānaḥ //
PB, 13, 6, 12.0 pāpmānaṃ hatvā yad amahīyanta tan mahāvaiśvāmitrasya mahāvaiśvāmitratvam //
PB, 13, 11, 10.0 vidanvān vai bhārgava indrasya pratyahaṃs taṃ śug ārchat sa tapo 'tapyata sa etāni vaidanvatāny apaśyat taiḥ śucam apāhatāpa śucaṃ hate vaidanvatais tuṣṭuvānaḥ //
PB, 14, 5, 23.0 apa pāpmānaṃ hate kārtayaśena tuṣṭuvānaḥ //
PB, 14, 8, 6.0 aṣṭamena vai devā ahnendram avājayan navamena pāpmānam aghnann ahar evaitena vājayanti //
PB, 14, 12, 7.0 devānāṃ vai yajñaṃ rakṣāṃsyajighāṃsaṃs tānyetena indraḥ saṃvartam apāvapad yat saṃvartam apāvapat tasmāt sāṃvartaṃ pāpmā vāva sa tān asacata taṃ sāṃvartenāpāghnatāpa pāpmānaṃ hate sāṃvartena tuṣṭuvānaḥ //
PB, 15, 2, 7.0 mahāṃ indro ya ojasetyaindram aṣṭamena vai devā ahnendram avājayan navamena pāpmānam aghnann ahar evaitena mahayanti //
PB, 15, 3, 1.0 pavamānasya jighnato hareś candrā asṛkṣateti harivatyo gāyatryo bhavanti chandomānām ayātayāmatāyai //
PB, 15, 3, 2.0 pavamānasya jighnata iti vai bṛhato rūpaṃ hareś candrā asṛkṣateti jagatyā ubhayoḥ saharūpam upaiti sāmnaś ca chandasaś ca //
PB, 15, 5, 20.0 viśvamanasaṃ vā ṛṣim adhyāyam udvrajitaṃ rakṣo 'gṛhṇāt tam indro 'cāyad ṛṣiṃ vai rakṣo 'grahīd iti tam abhyavadad ṛṣe kas tvaiṣa iti sthāṇur iti brūhīti rakṣo 'bravīt sa sthāṇur ity abravīt tasmai vā etena praharety asmā iṣīkāṃ vajraṃ prayacchann abravīt tenāsya sīmānam abhinat saiṣendreṇateṣīkā pāpmā vāva sa tam agṛhṇāt taṃ vaiśvamanasenāpāhatāpa pāpmānaṃ hate vaiśvamanasena tuṣṭuvānaḥ //
Pāraskaragṛhyasūtra
PārGS, 1, 3, 27.4 mama cāmuṣya ca pāpmānaṃ hanomīti yadyālabheta //
PārGS, 1, 3, 28.0 atha yady utsisṛkṣen mama cāmuṣya ca pāpmā hata omutsṛjata tṛṇānyattviti brūyāt //
PārGS, 2, 14, 4.1 apa śveta padā jahi pūrveṇa cāpareṇa ca /
PārGS, 2, 14, 19.0 sa yāvat kāmayeta na sarpā abhyupeyuriti tāvat saṃtatayodadhārayā niveśanaṃ triḥ pariṣiñcan parīyād apa śveta padā jahīti dvābhyām //
PārGS, 3, 2, 2.7 teṣāṃ vayaṃ sumatau yajñiyānāṃ jyogjītā ahatāḥ syāma svāhā /
PārGS, 3, 10, 49.0 pretāyoddiśya gāmapyeke ghnanti //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 5, 15.6 pūrṇe saṃvatsare tailaṃ lavaṇaṃ kṣuram agniṃ gāṃ bījānīty ālabdhavantaṃ brāhmaṇā brūyuś caritaṃ tavety om bho iti brūyāt saptāvarān sapta parān hanty anṛtaṃ caritaṃ tava sucaritaṃ tavety om bho iti brūyāt /
SVidhB, 1, 6, 3.0 gurudārān hatvā surāpakalpenākrān ity etad gāyet //
SVidhB, 1, 7, 5.0 rājanyavaiśyau savanagatau hatvā brāhmaṇasvakalpena śuddhāśuddhīyam uttaram //
SVidhB, 1, 7, 6.0 śūdraṃ hatvā dvādaśarātram upavāsa udake ca vāso 'yaṃ ta indra soma iti dvitīyam //
SVidhB, 1, 7, 7.0 gāṃ hatvā dvādaśarātram upavāsa udake ca vāso vayaṃ gha tvā sutāvanta iti dvitīyam //
SVidhB, 1, 7, 8.0 anyat prāṇi hatvaikarātram upavasann agnis tigmeneti dvitīyam //
SVidhB, 2, 2, 2.1 atha yo rakṣasā gṛhītaḥ syād aśanihatasya vṛkṣasyedhmaḥ śuklāyā goḥ sarūpavatsāyā anyasyā vājyaṃ bailvaṃ maṇim utthāpya tadahas trivṛtaṃ kārayen maṇim /
SVidhB, 3, 6, 12.3 taṃ brūyād amuṃ jahīti /
SVidhB, 3, 6, 12.4 hanty enam //
Taittirīyabrāhmaṇa
TB, 1, 1, 3, 12.12 yad aśanihatasya vṛkṣasya sambhāro bhavati /
TB, 1, 2, 1, 1.2 apa pāpmānaṃ yajamānasya hantu /
TB, 1, 2, 3, 3.5 indro vṛtraṃ hatvā /
TB, 2, 2, 8, 1.9 ghnanti khalu vā etat somam /
TB, 2, 2, 8, 6.3 tam aghnan /
Taittirīyasaṃhitā
TS, 1, 1, 7, 1.2 apāgne 'gnim āmādaṃ jahi niṣ kravyādaṃ sedhā devayajaṃ vaha /
TS, 1, 5, 2, 48.1 yaṃ caiva hanti yaś cāsyarṇayāt tau bhāgadheyena prīṇāti //
TS, 1, 6, 7, 36.0 yad anāśvān upavasati vajreṇaiva sākṣāt kṣudham bhrātṛvyaṃ hanti //
TS, 1, 6, 9, 24.0 ava ca hanti //
TS, 1, 6, 11, 54.0 agnīṣomābhyāṃ vā indro vṛtram ahan //
TS, 1, 7, 2, 12.1 yām pitṛbhyo ghnanti sāpānena pitṝn //
TS, 1, 8, 7, 20.1 hataṃ rakṣaḥ //
TS, 2, 1, 4, 5.4 indro vṛtram ahan /
TS, 2, 1, 4, 5.5 taṃ vṛtro hataḥ ṣoḍaśabhir bhogair asināt /
TS, 2, 1, 10, 2.2 vāyavyaṃ gomṛgam ālabheta yam ajaghnivāṃsam abhiśaṃseyuḥ /
TS, 2, 1, 10, 2.3 apūtā vā etaṃ vāg ṛcchati yam ajaghnivāṃsam abhiśaṃsanti /
TS, 2, 1, 10, 2.5 nevaiṣa grāme nāraṇye yam ajaghnivāṃsam abhiśaṃsanti /
TS, 2, 1, 10, 3.6 pratīcy asmai vyucchantī vyucchaty apa tamaḥ pāpmānaṃ hate //
TS, 2, 1, 11, 4.5 nakiṣ ṭaṃ ghnanty antito na dūrād ya ādityānām bhavati praṇītau /
TS, 2, 2, 2, 3.2 samprerṇāny evaināni hanti /
TS, 2, 2, 4, 6.3 dhāvati vājaṃ hanti vṛtraṃ jayati taṃ saṃgrāmam /
TS, 2, 2, 5, 1.2 yad vaiśvānaro dvādaśakapālo bhavati saṃvatsaro vā agnir vaiśvānaraḥ saṃvatsareṇaivainaṃ svadayaty apa pāpaṃ varṇaṃ hate vāruṇenaivainaṃ varuṇapāśān muñcati dadhikrāvṇā punāti /
TS, 2, 2, 8, 3.2 etām eva nirvaped yo hatamanāḥ svayampāpa iva syāt /
TS, 2, 2, 8, 3.4 athaiṣa hatamanāḥ svayampāpa indram eva manyumantam manasvantaṃ svena bhāgadheyenopadhāvati /
TS, 2, 2, 8, 3.6 na hatamanāḥ svayampāpo bhavati /
TS, 2, 5, 2, 1.1 tvaṣṭā hataputro vīndraṃ somam āharat /
TS, 2, 5, 2, 2.10 etena jahīti tenābhyāyata /
TS, 2, 5, 2, 4.1 nainaṃ śītarūrau hataḥ /
TS, 2, 5, 2, 4.11 ghnanti vā enam pūrṇamāsa ā //
TS, 2, 5, 2, 6.2 sa ābhyām eva prasūta indro vṛtram ahan /
TS, 2, 5, 2, 6.3 te devā vṛtraṃ hatvāgnīṣomāv abruvan /
TS, 4, 5, 2, 1.8 namaḥ sūtāyāhantyāya vanānām pataye namaḥ /
TS, 5, 1, 3, 14.1 yad adhvaryur anagnāv āhutiṃ juhuyād andho 'dhvaryuḥ syād rakṣāṃsi yajñaṃ hanyuḥ //
TS, 5, 1, 3, 17.1 nāndho 'dhvaryur bhavati na yajñaṃ rakṣāṃsi ghnanti //
TS, 5, 1, 5, 15.1 yan na vaṣaṭkuryād rakṣāṃsi yajñaṃ hanyuḥ //
TS, 5, 1, 5, 19.1 na yajñaṃ rakṣāṃsi ghnanti //
TS, 5, 1, 5, 93.1 niṣīdan no apa durmatiṃ hanad iti āha //
TS, 5, 1, 9, 27.1 sā yad bhidyetārtim ārchet yajamāno hanyetāsya yajñaḥ //
TS, 5, 1, 9, 31.1 nārtim ārcchati yajamāno nāsya yajño hanyate //
TS, 5, 4, 5, 6.0 yan na vaṣaṭkuryād rakṣāṃsi yajñaṃ hanyuḥ //
TS, 5, 4, 5, 9.0 nāsya yātayāmā vaṣaṭkāro bhavati na yajñaṃ rakṣāṃsi ghnanti //
TS, 5, 4, 5, 31.0 indro vṛtram ahan //
TS, 5, 4, 5, 32.0 taṃ vṛtro hataḥ ṣoḍaśabhir bhogair asināt //
TS, 6, 1, 1, 51.0 indro vṛtram ahan //
TS, 6, 1, 1, 69.0 indro vṛtram ahan //
TS, 6, 1, 7, 24.0 eṣa khalu vā arakṣohataḥ panthā yo 'gneś ca sūryasya ca //
TS, 6, 1, 7, 26.0 ya evārakṣohataḥ panthās taṃ samārohati //
TS, 6, 1, 8, 3.3 yad adhvaryur anagnāv āhutiṃ juhuyād andho 'dhvaryuḥ syād rakṣāṃsi yajñaṃ hanyuḥ /
TS, 6, 1, 8, 3.4 hiraṇyam upāsya juhoty agnivaty eva juhoti nāndho 'dhvaryuḥ bhavati na yajñaṃ rakṣāṃsi ghnanti /
TS, 6, 1, 10, 37.0 yad anupagrathya hanyād dandaśūkās tāṃ samāṃ sarpāḥ syuḥ //
TS, 6, 1, 11, 58.0 atho khalv āhur agnīṣomābhyāṃ vā indro vṛtram ahann iti //
TS, 6, 2, 2, 42.0 ghṛtaṃ vai devā vajraṃ kṛtvā somam aghnan //
TS, 6, 2, 4, 19.0 saptānāṃ girīṇām parastād vittaṃ vedyam asurāṇām bibharti taṃ jahi yadi durge hantāsīti //
TS, 6, 2, 4, 20.0 sa darbhapuñjīlam udvṛhya saptagirīn bhittvā tam ahan //
TS, 6, 2, 5, 44.0 tasmād yad dīkṣitaḥ pravaset sa enam īśvaro 'nūtthāya hantoḥ //
TS, 6, 2, 9, 19.0 yad adhvaryur anagnāv āhutiṃ juhuyād andho 'dhvaryuḥ syād rakṣāṃsi yajñaṃ hanyuḥ //
TS, 6, 2, 9, 22.0 nāndho 'dhvaryur bhavati na yajñaṃ rakṣāṃsi ghnanti //
TS, 6, 3, 7, 5.5 vajro vai svadhitir vajro yūpaśakalo ghṛtaṃ khalu vai devā vajraṃ kṛtvā somam aghnan ghṛtenāktau paśuṃ trāyethām ity āha vajreṇaivainaṃ vaśe kṛtvā labhate //
TS, 6, 3, 11, 1.4 ghnanti //
TS, 6, 3, 11, 6.3 ghnanti vā etat paśuṃ yat saṃjñapayanti prāṇāpānau khalu vā etau paśūnāṃ yat pṛṣadājyaṃ yat pṛṣadājyenānūyājān yajati prāṇāpānāv eva paśuṣu dadhāti //
TS, 6, 4, 2, 21.0 indro vṛtram ahan //
TS, 6, 4, 4, 34.0 ghnanti vā etat somaṃ yad abhiṣuṇvanti //
TS, 6, 4, 5, 58.0 yady abhicared amuṃ jahy atha tvā hoṣyāmīti brūyāt //
TS, 6, 4, 5, 59.0 āhutim evainam prepsan hanti //
TS, 6, 4, 5, 61.0 prāṇam evāsyānugatya hanti //
TS, 6, 4, 7, 3.0 vāyuṃ devā abruvan somaṃ rājānaṃ hanāmeti //
TS, 6, 4, 7, 8.0 tam aghnan //
TS, 6, 4, 8, 1.0 mitraṃ devā abruvan somaṃ rājānaṃ hanāmeti //
TS, 6, 4, 8, 3.0 tam abruvan hanāmaiveti //
TS, 6, 4, 8, 16.0 varuṇaṃ devā abruvaṃs tvayāṃśabhuvā somaṃ rājānaṃ hanāmeti //
TS, 6, 4, 8, 21.0 tasmād rājñā rājānam aṃśabhuvā ghnanti vaiśyena vaiśyaṃ śūdreṇa śūdram //
TS, 6, 5, 1, 16.0 jahīti so 'bravīt //
TS, 6, 5, 1, 21.0 taṃ nirmāyam bhūtam ahan //
TS, 6, 5, 1, 27.0 yad eva viṣṇur anvatiṣṭhata jahīti tasmād viṣṇum anvābhajati //
TS, 6, 5, 5, 1.0 indro marudbhiḥ sāṃvidyena mādhyaṃdine savane vṛtram ahan //
TS, 6, 5, 5, 3.0 tasya vṛtraṃ jaghnuṣa ṛtavo 'muhyan //
TS, 6, 5, 5, 12.0 indro vṛtraṃ hatvā parām parāvatam agacchad apārādham iti manyamānaḥ //
TS, 6, 5, 5, 19.0 indro vṛtram ahan //
TS, 6, 5, 5, 22.0 sa etam mahendram uddhāram udaharata vṛtraṃ hatvānyāsu devatāsv adhi //
TS, 6, 5, 8, 15.0 taṃ ghṛtaṃ vajraṃ kṛtvāghnan //
TS, 6, 5, 9, 1.0 indro vṛtram ahan //
TS, 6, 5, 9, 31.0 vikramya hīndro vṛtram ahan samṛddhyai //
TS, 6, 6, 7, 1.1 ghnanti vā etat somaṃ yad abhiṣuṇvanti /
TS, 6, 6, 7, 1.2 yat saumyo bhavati yathā mṛtāyānustaraṇīṃ ghnanti tādṛg eva tat /
TS, 6, 6, 9, 10.0 ghnanti vā etat somaṃ yad abhiṣuṇvanti //
TS, 6, 6, 9, 11.0 some hanyamāne yajño hanyate yajñe yajamānaḥ //
TS, 6, 6, 9, 11.0 some hanyamāne yajño hanyate yajñe yajamānaḥ //
TS, 6, 6, 11, 58.0 etasmin vai loka indro vṛtram ahan //
Taittirīyopaniṣad
TU, 2, 8, 2.1 sa eko manuṣyagandharvāṇāmānandaḥ śrotriyasya cākāmahatasya /
TU, 2, 8, 2.2 te ye śataṃ manuṣyagandharvāṇāmānandāḥ sa eko devagandharvāṇāmānandaḥ śrotriyasya cākāmahatasya /
TU, 2, 8, 2.3 te ye śataṃ devagandharvāṇāmānandāḥ sa ekaḥ pitṝṇāṃ ciralokalokānāmānandaḥ śrotriyasya cākāmahatasya /
TU, 2, 8, 3.1 śrotriyasya cākāmahatasya /
TU, 2, 8, 3.2 te ye śataṃ ājānajānāṃ devānāmānandāḥ sa ekaḥ karmadevānāṃ devānāmānandaḥ ye karmaṇā devānapiyanti śrotriyasya cākāmahatasya /
TU, 2, 8, 3.3 te ye śataṃ karmadevānāṃ devānāmānandāḥ sa eko devānāmānandaḥ śrotriyasya cākāmahatasya /
TU, 2, 8, 4.1 śrotriyasya cākāmahatasya /
TU, 2, 8, 4.2 te ye śatamindrasyānandāḥ sa eko bṛhaspaterānandaḥ śrotriyasya cākāmahatasya /
TU, 2, 8, 4.3 te ye śataṃ bṛhaspaterānandāḥ sa ekaḥ prajāpaterānandaḥ śrotriyasya cākāmahatasya /
TU, 2, 8, 4.4 te ye śataṃ prajāpaterānandāḥ sa eko brahmaṇa ānandaḥ śrotriyasya cākāmahatasya //
Taittirīyāraṇyaka
TĀ, 5, 7, 6.6 rakṣāṃsi yajñam hanyuḥ /
TĀ, 5, 7, 6.10 na yajñaṃ rakṣāṃsi ghnanti //
Vaikhānasagṛhyasūtra
VaikhGS, 2, 8, 8.0 coditātikrame daṇḍena na hanyādduṣṭavākyairna śapaty atikramānurūpaṃ kṛcchramādiśati //
VaikhGS, 3, 15, 4.0 dvārasya dakṣiṇato nidhāyāṅgāravarṇe paristīrya kaṇasarṣapair hastena śaṇḍe ratho 'yaḥ śaṇḍo marka ālikhanvilikhannaryamṇa āntrīmukhaḥ keśinīretān ghnataitān pūrva eṣāṃ miśravāsaso naktaṃcāriṇo niśīthacāriṇī tāsāṃ tvam ayaṃ te yonir mama nāmeti vyāhṛtīśca hutvā prakṣālya pāṇimavanīmālabhya yatte susīma iti medhāyai ghṛtaṃ karoti //
VaikhGS, 3, 17, 6.0 miśravāsasa etān ghnataitāniti dvau kauberau //
Vaitānasūtra
VaitS, 3, 4, 1.10 vaiśvānaraḥ śītarūre vasānaḥ sapatnān me dviṣato hantu sarvān /
VaitS, 3, 4, 1.15 sapatnān sarvān me sūryo hantu vaiśvānaro hariḥ /
VaitS, 3, 4, 1.17 udyan me śukra ādityo vimṛdho hantu sūryaḥ /
VaitS, 6, 2, 12.1 ṣaṣṭhe imā nu kaṃ bhuvanā sīṣadhāma hatvāya devā asurān yad āyan iti dvaipadau pacchaḥ //
VaitS, 6, 4, 1.1 prādurbhūteṣu nakṣatreṣu niṣkramya japanti yuvaṃ tam indrāparvatā puroyodhā yo naḥ pṛtanyād apa taṃ tam iddhataṃ vajrena taṃ tam iddhatam /
VaitS, 6, 4, 1.1 prādurbhūteṣu nakṣatreṣu niṣkramya japanti yuvaṃ tam indrāparvatā puroyodhā yo naḥ pṛtanyād apa taṃ tam iddhataṃ vajrena taṃ tam iddhatam /
VaitS, 7, 2, 18.1 yasya strī sambhāṣeta tasya sarvasvam ādāya tām abrāhmaṇīṃ haniṣya ity uccaiḥ śrāvayet //
Vasiṣṭhadharmasūtra
VasDhS, 3, 15.1 ātatāyinaṃ hatvā nātra prāṇachettuḥ kiṃcit kilbiṣam āhuḥ //
VasDhS, 3, 18.1 svādhyāyinaṃ kule jātaṃ yo hanyād ātatāyinam /
VasDhS, 3, 45.1 śvahatāś ca mṛgā vanyāḥ pātitaṃ ca khagaiḥ phalam /
VasDhS, 5, 8.2 indras triśīrṣāṇaṃ tvāṣṭraṃ hatvā pāpmagṛhīto mahattamādharmasambaddho 'ham ity evam ātmānam amanyata /
VasDhS, 6, 7.2 ācārācchriyam āpnoti ācāro hanty alakṣaṇam //
VasDhS, 10, 3.2 hanti jātān ajātāṃśca dravyāṇi pratigṛhya ca //
VasDhS, 11, 28.2 pañcaitān vistaro hanti tasmāt taṃ parivarjayet //
VasDhS, 16, 34.1 pañca kanyānṛte hanti daśa hanti gavānṛte /
VasDhS, 16, 34.1 pañca kanyānṛte hanti daśa hanti gavānṛte /
VasDhS, 16, 34.2 śatam aśvānṛte hanti sahasraṃ puruṣānṛte //
VasDhS, 17, 69.3 sā hanti dātāram udīkṣamāṇā kālātiriktā gurudakṣiṇeva //
VasDhS, 17, 71.2 bhrūṇāni tāvanti hatāni tābhyāṃ mātāpitṛbhyām iti dharmavādaḥ //
VasDhS, 17, 86.2 viṣam ekākinaṃ hanti brahmasvaṃ putrapautrakam iti //
VasDhS, 19, 46.2 taṃ ced vā ghātayed rājā hanti dharmeṇa duṣkṛtam iti //
VasDhS, 20, 23.1 bhrūṇahanaṃ vakṣyāmo brāhmaṇaṃ hatvā bhrūṇahā bhavaty avijñātaṃ ca garbham //
VasDhS, 20, 31.1 evaṃ rājanyaṃ hatvāṣṭau varṣāṇi caret //
VasDhS, 20, 34.1 brāhmaṇīṃ cātreyīṃ hatvā savanagatau ca rājanyavaiśyau //
VasDhS, 20, 40.1 śūdrāṃ hatvā saṃvatsaram //
VasDhS, 21, 18.1 gāṃ ceddhanyāt tasyāś carmaṇārdreṇa pariveṣṭitaḥ ṣaṇmāsān kṛcchraṃ taptakṛcchraṃ vātiṣṭhet //
VasDhS, 21, 24.3 pṛṣaddhastanayaṃ hatvā aṣṭānavatim āhared iti //
VasDhS, 21, 25.1 śvamārjāranakulasarpadarduramūṣakān hatvā kṛcchraṃ dvādaśarātraṃ caret kiṃcid dadyāt //
VasDhS, 21, 26.1 anasthimatāṃ tu sattvānāṃ gomātraṃ rāśiṃ hatvā kṛcchraṃ dvādaśarātraṃ caret kiṃcid dadyāt //
VasDhS, 27, 3.1 hatvāpi sa imāṃllokān bhuñjāno 'pi yatas tataḥ /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 1, 17.2 apāgne agnim āmādaṃ jahi niṣ kravyādaṃ sedha /
VSM, 6, 35.2 pāpmā hato na somaḥ //
VSM, 7, 3.3 devāṃśo yasmai tveḍe tat satyam upariprutā bhaṅgena hato 'sau phaṭ /
VSM, 7, 37.2 jahi śatrūṃr apa mṛdho nudasvāthābhayaṃ kṛṇuhi viśvato naḥ /
VSM, 8, 44.1 vi na indra mṛdho jahi nīcā yaccha pṛtanyataḥ /
VSM, 8, 53.1 yuvaṃ tam indrāparvatā puroyudhā yo naḥ pṛtanyād apa taṃ tam iddhataṃ vajreṇa taṃ tam iddhatam /
VSM, 8, 53.1 yuvaṃ tam indrāparvatā puroyudhā yo naḥ pṛtanyād apa taṃ tam iddhataṃ vajreṇa taṃ tam iddhatam /
VSM, 9, 38.2 upāṃśor vīryeṇa juhomi hataṃ rakṣaḥ svāhā /
VSM, 9, 38.4 avadhiṣma rakṣo 'vadhiṣmāmum asau hataḥ //
VSM, 11, 47.4 vyasyan viśvā anirā amīvā niṣīdan no apa durmatiṃ jahi //
Vārāhagṛhyasūtra
VārGS, 5, 7.3 ṛtasya goptrī tapasas tarutrī ghnatī rakṣaḥ sahamānā arātīḥ /
VārGS, 11, 21.1 hato me pāpmā pāpmānaṃ me hata /
VārGS, 11, 21.1 hato me pāpmā pāpmānaṃ me hata /
Vārāhaśrautasūtra
VārŚS, 1, 3, 1, 1.1 dhṛṣṭir asi brahma yacchety upaveṣam ādāya gārhapatyād aṅgārau nirvartayaty apāgne 'gnim āmādaṃ jahīti //
VārŚS, 1, 4, 2, 8.3 ity ākhukiriṃ nyupya pipīlikākiriṃ goṣṭhāt karīṣāṇi lohaśakalāny aśvattham udumbaraṃ vikaṅkataṃ śamīm aśanihataṃ vṛkṣaṃ palāśam iti nyupya saṃsṛjati /
VārŚS, 1, 5, 5, 7.7 teṣāṃ vayaṃ sumatau yajñiyānāṃ jyog ajītā ahatāḥ syāma svāhā /
VārŚS, 1, 7, 3, 18.0 odanān prativeśān pacante gāś ca ghnate //
VārŚS, 2, 1, 1, 49.1 vaiśyasya rājanyabandhor vā śira āharatīṣuhatasyāśanihatasya vā //
VārŚS, 2, 1, 1, 49.1 vaiśyasya rājanyabandhor vā śira āharatīṣuhatasyāśanihatasya vā //
VārŚS, 2, 2, 3, 26.1 yadi kāmayeta viśā kṣatraṃ hanyām iti brāhmaṇavyākhyātam //
VārŚS, 3, 2, 2, 36.2 yuvaṃ tam indrāparvatā puroyudhā yo naḥ pṛtanyād apa taṃ tam iddhataṃ vajreṇa taṃ tam iddhatam /
VārŚS, 3, 2, 2, 36.2 yuvaṃ tam indrāparvatā puroyudhā yo naḥ pṛtanyād apa taṃ tam iddhataṃ vajreṇa taṃ tam iddhatam /
VārŚS, 3, 2, 7, 45.2 etat te agne anṛṇo bhavāmy ahatau pitarau mayā /
VārŚS, 3, 2, 8, 3.2 etat te agne anṛṇo bhavāmy ahatau pitarau mayā /
VārŚS, 3, 3, 1, 19.0 hataṃ rakṣo 'vadhiṣma rakṣa iti hutvānunigadati //
VārŚS, 3, 4, 1, 24.1 yo arvantaṃ jighāṃsatīti pauṃścaleyo musalena śvānaṃ hanti //
VārŚS, 3, 4, 5, 4.1 vi rakṣo vi mṛdho jahīti mukhaṃ vimṛṣṭe //
Āpastambadharmasūtra
ĀpDhS, 1, 9, 26.0 vadhyānāṃ ca yāvatā hanyante //
ĀpDhS, 1, 22, 4.2 ahanyamānasya vikalmaṣasya /
ĀpDhS, 1, 24, 1.0 kṣatriyaṃ hatvā gavāṃ sahasraṃ vairayātanārthaṃ dadyāt //
ĀpDhS, 1, 24, 6.0 pūrvayor varṇayor vedādhyāyaṃ hatvā savanagataṃ vābhiśastaḥ //
ĀpDhS, 1, 24, 24.0 guruṃ hatvā śrotriyaṃ vā karmasamāptam etenaiva vidhinottamād ucchvāsāc caret //
ĀpDhS, 1, 25, 4.2 tenainaṃ hanyād vadhe mokṣaḥ //
ĀpDhS, 1, 25, 11.1 prathamaṃ varṇaṃ parihāpya prathamaṃ varṇaṃ hatvā saṃgrāmaṃ gatvāvatiṣṭheta /
ĀpDhS, 1, 25, 11.2 tatrainaṃ hanyuḥ //
ĀpDhS, 1, 29, 2.0 yaḥ pramatto hanti prāptam doṣaphalam //
ĀpDhS, 1, 29, 7.0 yo hiṃsārtham abhikrāntaṃ hanti manyur eva manyuṃ spṛśati na tasmin doṣa iti purāṇe //
ĀpDhS, 2, 26, 2.0 brāhmaṇasvāny apajigīṣamāṇo rājā yo hanyate tam āhur ātmayūpo yajño 'nantadakṣiṇa iti //
Āpastambaśrautasūtra
ĀpŚS, 16, 6, 2.0 saptaikaviṃśatiṃ vā māṣān ādāya puruṣaśiro 'cchaiti vaiśyasya rājanyasya veṣuhatasyāśanihatasya vā //
ĀpŚS, 16, 6, 2.0 saptaikaviṃśatiṃ vā māṣān ādāya puruṣaśiro 'cchaiti vaiśyasya rājanyasya veṣuhatasyāśanihatasya vā //
ĀpŚS, 16, 16, 1.5 ye te pāśā ekaśataṃ mṛtyo martyāya hantave /
ĀpŚS, 18, 9, 18.1 hataṃ rakṣa iti sruvam anuprahṛtyāvadhiṣma rakṣa ity upatiṣṭhate //
ĀpŚS, 20, 3, 11.1 yatra śuno 'pratiṣṭhā tad adhvaryuḥ prasauti jahīti //
ĀpŚS, 20, 6, 14.1 sāyaṃ dhṛtiṣu hūyamānāsu rājanyo vīṇāgāthī gāyatīty ajinā ity ayudhyathā ity amuṃ saṃgrāmam ahann iti tisraḥ //
ĀpŚS, 20, 8, 1.1 yad amitrā aśvaṃ vinderan hanyetāsya yajñaḥ //
ĀpŚS, 20, 20, 7.1 vi na indra mṛdho jahi nīcā yaccha pṛtanyataḥ /
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 6, 8.1 hatvā bhittvā ca śīrṣāṇi rudatīṃ rudadbhyo haret sa rākṣasaḥ //
ĀśvGS, 1, 24, 31.1 hato me pāpmā pāpmā me hata iti japitvoṃ kuruteti kārayiṣyan //
ĀśvGS, 1, 24, 31.1 hato me pāpmā pāpmā me hata iti japitvoṃ kuruteti kārayiṣyan //
ĀśvGS, 2, 3, 3.1 niveśanaṃ punarnavīkṛtya lepanastaraṇopastaraṇair astamite pāyasasya juhuyur apa śveta padā jahi pūrveṇa cāpareṇa ca /
ĀśvGS, 2, 3, 3.3 na vai śvetaś cābhyāgāre 'hir jaghāna kiṃcana /
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 13, 7.4 pra vo vājā upasadyāya tam agne yajñānām iti tisra uttamā uddhared agne haṃsy agniṃ hinvantu naḥ prāgnaye vācam iti sūkte imāṃ me agne samidham imām iti trayāṇām uttamām uddhared iti gāyatram /
Śatapathabrāhmaṇa
ŚBM, 1, 1, 3, 5.1 tamindro jaghāna /
ŚBM, 1, 1, 3, 5.2 sa hataḥ pūtiḥ sarvata evāpo 'bhiprasusrāva sarvata iva hyayaṃ samudras tasmād u haikā āpo bībhatsāṃcakrire tā uparyupary atipupruvire 'ta ime darbhās tā haitā anāpūyitā āpo 'sti vā itarāsu saṃsṛṣṭam iva yad enā vṛtraḥ pūtir abhiprāsravat tad evāsām etābhyām pavitrābhyām apahanty atha medhyābhir evādbhiḥ prokṣati tasmād vā etābhyām utpunāti //
ŚBM, 1, 1, 3, 8.2 etā u hīndro 'vṛṇīta vṛtreṇa spardhamāna etābhirhyenamahaṃstasmād āha yuṣmā indro 'vṛṇīta vṛtratūrya iti //
ŚBM, 1, 1, 3, 9.2 etā u hīndramavṛṇata vṛtreṇa spardhamānam etābhirhyenamahaṃs tasmād āha yūyamindramavṛṇīdhvaṃ vṛtratūrya iti //
ŚBM, 1, 2, 1, 20.2 jīvaṃ vai devānāṃ havir amṛtam amṛtānām athaitad ulūkhalamusalābhyāṃ dṛṣadupalābhyāṃ haviryajñaṃ ghnanti //
ŚBM, 1, 2, 3, 2.2 yathedam brāhmaṇo rājānamanucarati sa yatra triśīrṣāṇaṃ tvāṣṭraṃ viśvarūpaṃ jaghāna tasya haite 'pi vadhyasya vidāṃcakruḥ śaśvaddhainaṃ trita eva jaghānāty aha tadindro 'mucyata devo hi saḥ //
ŚBM, 1, 2, 3, 2.2 yathedam brāhmaṇo rājānamanucarati sa yatra triśīrṣāṇaṃ tvāṣṭraṃ viśvarūpaṃ jaghāna tasya haite 'pi vadhyasya vidāṃcakruḥ śaśvaddhainaṃ trita eva jaghānāty aha tadindro 'mucyata devo hi saḥ //
ŚBM, 1, 2, 5, 19.2 purā krūrasya visṛpo virapśinn iti saṃgrāmo vai krūraṃ saṃgrāme hi krūraṃ kriyate hataḥ puruṣo hato 'śvaḥ śete purā hyetat saṃgrāmān nyadadhata tasmād āha purā krūrasya visṛpo virapśinnity udādāya pṛthivīṃ jīvadānum ity udādāya hi yadasyai pṛthivyai jīvam āsīt taccandramasi nyadadhata tasmād āhodādāya pṛthivīṃ jīvadānum iti yām airayaṃścandramasi svadhābhir iti yām candramasi brahmaṇādadhur ityevaitad āha tām u dhīrāso 'nudiśya yajanta ity eteno ha tām anudiśya yajante 'pi ha vā asyaitasmin devayajana iṣṭaṃ bhavati ya evam etad veda //
ŚBM, 1, 2, 5, 19.2 purā krūrasya visṛpo virapśinn iti saṃgrāmo vai krūraṃ saṃgrāme hi krūraṃ kriyate hataḥ puruṣo hato 'śvaḥ śete purā hyetat saṃgrāmān nyadadhata tasmād āha purā krūrasya visṛpo virapśinnity udādāya pṛthivīṃ jīvadānum ity udādāya hi yadasyai pṛthivyai jīvam āsīt taccandramasi nyadadhata tasmād āhodādāya pṛthivīṃ jīvadānum iti yām airayaṃścandramasi svadhābhir iti yām candramasi brahmaṇādadhur ityevaitad āha tām u dhīrāso 'nudiśya yajanta ity eteno ha tām anudiśya yajante 'pi ha vā asyaitasmin devayajana iṣṭaṃ bhavati ya evam etad veda //
ŚBM, 1, 8, 1, 18.2 etaddha vai manurbibhayāṃcakāredaṃ vai me taniṣṭhaṃ yajñasya yadiyamiḍā pākayajñiyā yadvai ma iha rakṣāṃsi yajñaṃ na hanyuriti tāmetatpurā rakṣobhyaḥ purā rakṣobhya ityevopāṃśūpāhvayata tatho evaināmeṣa etatpurā rakṣobhyaḥ purā rakṣobhya ityevopāṃśūpahvayate //
ŚBM, 2, 1, 2, 17.4 hanti sapatnān hanti dviṣantaṃ bhrātṛvyaṃ ya evaṃ vidvāṃś citrāyām ādhatte /
ŚBM, 2, 1, 2, 17.4 hanti sapatnān hanti dviṣantaṃ bhrātṛvyaṃ ya evaṃ vidvāṃś citrāyām ādhatte /
ŚBM, 2, 1, 3, 4.1 sa yatrodag āvartate tarhy agnī ādadhītāpahatapāpmāno devā apa pāpmānaṃ hate /
ŚBM, 2, 1, 4, 9.7 apa pāpmānaṃ hate /
ŚBM, 2, 2, 2, 1.1 ghnanti vā etad yajñaṃ yad enaṃ tanvate /
ŚBM, 2, 2, 2, 1.2 yan nv eva rājānam abhiṣuṇvanti tat taṃ ghnanti /
ŚBM, 2, 2, 2, 1.3 yat paśuṃ saṃjñapayanti viśāsati tat taṃ ghnanti /
ŚBM, 2, 2, 2, 1.4 ulūkhalamusalābhyāṃ dṛṣadupalābhyāṃ haviryajñaṃ ghnanti //
ŚBM, 2, 2, 2, 2.1 sa eṣa yajño hato na dadakṣe /
ŚBM, 2, 2, 2, 2.4 tad yad evātra yajñasya hatasya vyathate tad evāsyaitad dakṣiṇābhir dakṣayati /
ŚBM, 2, 2, 2, 8.7 sa yaṃ ha smaiṣāṃ ghnanti taddha sma vai sa bhavati //
ŚBM, 3, 1, 3, 11.2 asurarakṣasāni jaghnus tacchuṣṇo dānavaḥ pratyaṅ patitvā manuṣyāṇāmakṣīṇi praviveśa sa eṣa kanīnakaḥ kumāraka iva paribhāsate tasmā evaitadyajñam upaprayantsarvato 'śmapurām paridadhātyaśmā hyāñjanam //
ŚBM, 3, 1, 3, 12.2 yatra vā indro vṛtramahaṃs tasya yadakṣyāsīt taṃ giriṃ trikakudam akarot tadyattraikakudam bhavati cakṣuṣyevaitaccakṣur dadhāti tasmāt traikakudam bhavati yadi traikakudaṃ na vinded apyatraikakudam eva syāt samānī hyevāñjanasya bandhutā //
ŚBM, 3, 2, 1, 40.2 anaddheva vā asyātaḥ purā jānam bhavatīdaṃ hyāhū rakṣāṃsi yoṣitam anusacante taduta rakṣāṃsyeva reta ādadhatīty athātrāddhā jāyate yo brahmaṇo yo yajñājjāyate tasmādapi rājanyaṃ vā vaiśyaṃ vā brāhmaṇa ityeva brūyād brahmaṇo hi jāyate yo yajñājjāyate tasmādāhur na savanakṛtaṃ hanyād enasvī haiva savanakṛteti //
ŚBM, 3, 8, 1, 15.2 nedasya saṃjñapyamānasyādhyakṣā asāmeti tasya na kūṭena praghnanti mānuṣaṃ hi tan no eva paścākarṇaṃ pitṛdevatyaṃ hi tad apigṛhya vaiva mukhaṃ tamayanti veṣkaṃ vā kurvanti tannāha jahi mārayeti mānuṣaṃ hi tat saṃjñapayānvaganniti taddhi devatrā sa yad āhānvagannityetarhi hyeṣa devān anugacchati tasmād āhānvaganniti //
ŚBM, 3, 8, 2, 4.2 tadyadadbhiḥ prāṇānupaspṛśati jīvaṃ vai devānāṃ havir amṛtam amṛtānām athaitat paśuṃ ghnanti yatsaṃjñapayanti yad viśāsaty āpo vai prāṇās tad asminn etān prāṇān dadhāti tathaitajjīvameva devānāṃ havirbhavatyamṛtamamṛtānām //
ŚBM, 3, 8, 2, 27.2 ghnanti vā etat paśuṃ yad agnau juhvaty amṛtam āyurhiraṇyaṃ tad amṛta āyuṣi pratitiṣṭhati tathāta udeti tathā saṃjīvati tasmāddhiraṇyaśakalāvabhito bhavata āśrāvyāhāgnīṣomābhyāṃ chāgasya vapām medaḥ preṣyeti na prasthitam ityāha prasute prasthitamiti vaṣaṭkṛte juhoti //
ŚBM, 3, 8, 3, 26.2 ghnanti vā etat paśuṃ yadagnau juhvaty amṛtam āyur hiraṇyaṃ tad amṛta āyuṣi pratitiṣṭhati tathāta udeti tathā saṃjīvati tasmāddhiraṇyaśakalāv abhito bhavataḥ //
ŚBM, 4, 1, 3, 2.2 na vai hataṃ vṛtraṃ vidma na jīvaṃ hanta na eko vettu yadi hato vā vṛtro jīvati veti //
ŚBM, 4, 1, 3, 2.2 na vai hataṃ vṛtraṃ vidma na jīvaṃ hanta na eko vettu yadi hato vā vṛtro jīvati veti //
ŚBM, 4, 1, 3, 3.2 ayaṃ vai vāyuryo 'yam pavate vāyo tvamidaṃ viddhi yadi hato vā vṛtro jīvati vā tvaṃ vai na āśiṣṭo 'si yadi jīviṣyati tvameva kṣipram punarāgamiṣyasīti //
ŚBM, 4, 1, 3, 4.2 kim me tataḥ syāditi prathamavaṣaṭkāra eva te somasya rājña iti tathetyeyāya vāyur eddhataṃ vṛtraṃ sa hovāca hato vṛtro yaddhate kuryāta tatkuruteti //
ŚBM, 4, 1, 3, 4.2 kim me tataḥ syāditi prathamavaṣaṭkāra eva te somasya rājña iti tathetyeyāya vāyur eddhataṃ vṛtraṃ sa hovāca hato vṛtro yaddhate kuryāta tatkuruteti //
ŚBM, 4, 1, 3, 4.2 kim me tataḥ syāditi prathamavaṣaṭkāra eva te somasya rājña iti tathetyeyāya vāyur eddhataṃ vṛtraṃ sa hovāca hato vṛtro yaddhate kuryāta tatkuruteti //
ŚBM, 4, 6, 4, 4.2 sarvā vai teṣām mṛdho hatā bhavanti sarvaṃ jitaṃ ye saṃvatsaram āsate /
ŚBM, 4, 6, 4, 4.4 vi na indra mṛdho jahi nīcā yaccha pṛtanyataḥ /
ŚBM, 4, 6, 9, 14.2 yuvaṃ tam indrāparvatā puroyudhā yo naḥ pṛtanyād apa taṃ tam iddhataṃ /
ŚBM, 4, 6, 9, 14.3 vajreṇa taṃ tam iddhatam /
ŚBM, 5, 2, 3, 7.2 agnīṣomīyam ekādaśakapālam puroḍāśaṃ nirvapati tena yatheṣṭyaivaṃ yajata etena vā indro vṛtram ahann eteno eva vyajayata yāsyeyaṃ vijitis tāṃ tatho evaiṣa etena pāpmānaṃ dviṣantam bhrātṛvyaṃ hanti tatho eva vijayate vijite 'bhaye 'nāṣṭre sūyā iti tasmād agnīṣomīya ekādaśakapālaḥ puroḍāśo bhavati tasyotsṛṣṭo gaur dakṣiṇotsarjaṃ vā amuṃ candramasaṃ ghnanti paurṇamāsenāha ghnanty āmāvāsyenotsṛjanti tasmād utsṛṣṭo gaur dakṣiṇā //
ŚBM, 5, 2, 3, 7.2 agnīṣomīyam ekādaśakapālam puroḍāśaṃ nirvapati tena yatheṣṭyaivaṃ yajata etena vā indro vṛtram ahann eteno eva vyajayata yāsyeyaṃ vijitis tāṃ tatho evaiṣa etena pāpmānaṃ dviṣantam bhrātṛvyaṃ hanti tatho eva vijayate vijite 'bhaye 'nāṣṭre sūyā iti tasmād agnīṣomīya ekādaśakapālaḥ puroḍāśo bhavati tasyotsṛṣṭo gaur dakṣiṇotsarjaṃ vā amuṃ candramasaṃ ghnanti paurṇamāsenāha ghnanty āmāvāsyenotsṛjanti tasmād utsṛṣṭo gaur dakṣiṇā //
ŚBM, 5, 2, 3, 7.2 agnīṣomīyam ekādaśakapālam puroḍāśaṃ nirvapati tena yatheṣṭyaivaṃ yajata etena vā indro vṛtram ahann eteno eva vyajayata yāsyeyaṃ vijitis tāṃ tatho evaiṣa etena pāpmānaṃ dviṣantam bhrātṛvyaṃ hanti tatho eva vijayate vijite 'bhaye 'nāṣṭre sūyā iti tasmād agnīṣomīya ekādaśakapālaḥ puroḍāśo bhavati tasyotsṛṣṭo gaur dakṣiṇotsarjaṃ vā amuṃ candramasaṃ ghnanti paurṇamāsenāha ghnanty āmāvāsyenotsṛjanti tasmād utsṛṣṭo gaur dakṣiṇā //
ŚBM, 5, 2, 3, 7.2 agnīṣomīyam ekādaśakapālam puroḍāśaṃ nirvapati tena yatheṣṭyaivaṃ yajata etena vā indro vṛtram ahann eteno eva vyajayata yāsyeyaṃ vijitis tāṃ tatho evaiṣa etena pāpmānaṃ dviṣantam bhrātṛvyaṃ hanti tatho eva vijayate vijite 'bhaye 'nāṣṭre sūyā iti tasmād agnīṣomīya ekādaśakapālaḥ puroḍāśo bhavati tasyotsṛṣṭo gaur dakṣiṇotsarjaṃ vā amuṃ candramasaṃ ghnanti paurṇamāsenāha ghnanty āmāvāsyenotsṛjanti tasmād utsṛṣṭo gaur dakṣiṇā //
ŚBM, 5, 2, 3, 8.2 aindrāgnaṃ dvādaśakapālam puroḍāśaṃ nirvapati tena yatheṣṭyaivaṃ yajate yatra vā indro vṛtram ahaṃs tad asya bhītasyendriyaṃ vīryam apacakrāma sa etena haviṣendriyaṃ vīryam punar ātmann adhatta tatho evaiṣa etena haviṣendriyaṃ vīryam ātman dhatte tejo vā agnir indriyaṃ vīryam indra ubhe vīrye parigṛhya sūyā iti tasmād aindrāgno dvādaśakapālaḥ puroḍāśo bhavati tasyarṣabho 'naḍvān dakṣiṇā sa hi vahenāgneya āṇḍābhyām aindras tasmād ṛṣabho 'naḍvān dakṣiṇā //
ŚBM, 5, 2, 4, 3.2 sākamedhair vai devā vṛtram aghnaṃs tair v eva vyajayanta yeyameṣāṃ vijitistāṃ tatho evaiṣa etaiḥ pāpmānaṃ dviṣantam bhrātṛvyaṃ hanti tatho eva vijayate vijite 'bhaye 'nāṣṭre sūyā iti //
ŚBM, 5, 2, 4, 3.2 sākamedhair vai devā vṛtram aghnaṃs tair v eva vyajayanta yeyameṣāṃ vijitistāṃ tatho evaiṣa etaiḥ pāpmānaṃ dviṣantam bhrātṛvyaṃ hanti tatho eva vijayate vijite 'bhaye 'nāṣṭre sūyā iti //
ŚBM, 5, 2, 4, 17.2 devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyām upāṃśorvīryeṇa juhomīti yajñamukhaṃ vā upāṃśur yajñamukhenaivaitan nāṣṭrā rakṣāṃsi hanti hataṃ rakṣaḥ svāheti tannāṣṭrā rakṣāṃsi hanti //
ŚBM, 5, 2, 4, 17.2 devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyām upāṃśorvīryeṇa juhomīti yajñamukhaṃ vā upāṃśur yajñamukhenaivaitan nāṣṭrā rakṣāṃsi hanti hataṃ rakṣaḥ svāheti tannāṣṭrā rakṣāṃsi hanti //
ŚBM, 5, 2, 4, 17.2 devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyām upāṃśorvīryeṇa juhomīti yajñamukhaṃ vā upāṃśur yajñamukhenaivaitan nāṣṭrā rakṣāṃsi hanti hataṃ rakṣaḥ svāheti tannāṣṭrā rakṣāṃsi hanti //
ŚBM, 5, 2, 4, 18.2 brahma vai palāśo brahmaṇaivaitan nāṣṭrā rakṣāṃsi hanti yady u vaikaṅkato vajro vai vikaṅkato vajreṇaivaitan nāṣṭrā rakṣāṃsi hanti rakṣasāṃ tvā vadhāyeti tannāṣṭrā rakṣāṃsi hanti //
ŚBM, 5, 2, 4, 18.2 brahma vai palāśo brahmaṇaivaitan nāṣṭrā rakṣāṃsi hanti yady u vaikaṅkato vajro vai vikaṅkato vajreṇaivaitan nāṣṭrā rakṣāṃsi hanti rakṣasāṃ tvā vadhāyeti tannāṣṭrā rakṣāṃsi hanti //
ŚBM, 5, 2, 4, 18.2 brahma vai palāśo brahmaṇaivaitan nāṣṭrā rakṣāṃsi hanti yady u vaikaṅkato vajro vai vikaṅkato vajreṇaivaitan nāṣṭrā rakṣāṃsi hanti rakṣasāṃ tvā vadhāyeti tannāṣṭrā rakṣāṃsi hanti //
ŚBM, 5, 2, 4, 19.2 prāñcaṃ sruvam asyati yady udaṅṅ itvā juhoty udañcaṃ sruvam asyaty avadhiṣma rakṣa iti tan nāṣṭrā rakṣāṃsi hanti //
ŚBM, 5, 2, 4, 20.2 sa haitenāpi pratisaraṃ kurvīta sa yasyāṃ tato diśi bhavati tat pratītya juhoti pratīcīnaphalo vā apāmārgaḥ sa yo hāsmai tatra kiṃcit karoti tameva tat pratyag dhūrvati tasya nāmādiśed avadhiṣmāmum asau hata iti tannāṣṭrā rakṣāṃsi hanti //
ŚBM, 5, 2, 4, 20.2 sa haitenāpi pratisaraṃ kurvīta sa yasyāṃ tato diśi bhavati tat pratītya juhoti pratīcīnaphalo vā apāmārgaḥ sa yo hāsmai tatra kiṃcit karoti tameva tat pratyag dhūrvati tasya nāmādiśed avadhiṣmāmum asau hata iti tannāṣṭrā rakṣāṃsi hanti //
ŚBM, 5, 3, 1, 10.2 akṣāvāpasya ca gṛhebhyo govikartasya ca gavedhukāḥ saṃbhṛtya sūyamānasya gṛhe raudraṃ gāvedhukaṃ caruṃ nirvapati te vā ete dve satī ratne ekaṃ karoti sampadaḥ kāmāya tadyadetena yajate yāṃ vā imāṃ sabhāyāṃ ghnanti rudro haitām abhimanyate 'gnir vai rudro 'dhidevanaṃ vā agnis tasyaite 'ṅgārā yad akṣās tamevaitena prīṇāti tasya ha vā eṣānumatā gṛheṣu hanyate yo vā rājasūyena yajate yo vaitadevaṃ vedaitadvā asyaikaṃ ratnaṃ yadakṣāvāpaśca govikartaśca tābhyām evaitena sūyate tau svāvanapakramiṇau kurute tasya dvirūpo gaurdakṣiṇā śitibāhur vā śitivālo vāsirnakharo vāladāmnākṣāvapanam prabaddham etad u hi tayorbhavati //
ŚBM, 5, 3, 1, 10.2 akṣāvāpasya ca gṛhebhyo govikartasya ca gavedhukāḥ saṃbhṛtya sūyamānasya gṛhe raudraṃ gāvedhukaṃ caruṃ nirvapati te vā ete dve satī ratne ekaṃ karoti sampadaḥ kāmāya tadyadetena yajate yāṃ vā imāṃ sabhāyāṃ ghnanti rudro haitām abhimanyate 'gnir vai rudro 'dhidevanaṃ vā agnis tasyaite 'ṅgārā yad akṣās tamevaitena prīṇāti tasya ha vā eṣānumatā gṛheṣu hanyate yo vā rājasūyena yajate yo vaitadevaṃ vedaitadvā asyaikaṃ ratnaṃ yadakṣāvāpaśca govikartaśca tābhyām evaitena sūyate tau svāvanapakramiṇau kurute tasya dvirūpo gaurdakṣiṇā śitibāhur vā śitivālo vāsirnakharo vāladāmnākṣāvapanam prabaddham etad u hi tayorbhavati //
ŚBM, 5, 4, 4, 7.1 athainam pṛṣṭhatastūṣṇīmeva daṇḍairghnanti /
ŚBM, 5, 4, 4, 7.2 taṃ daṇḍairghnanto daṇḍavadhamatinayanti tasmād rājādaṇḍyo yadenaṃ daṇḍavadhamatinayanti //
ŚBM, 5, 4, 4, 23.2 svāhākṛtāḥ sūryasya raśmibhiryatadhvaṃ sajātānām madhyameṣṭhyāyety eṣa vā agniḥ pṛthur yad adhidevanaṃ tasyaite 'ṅgārā yad akṣās tamevaitena prīṇāti tasya ha vā eṣānumatā gṛheṣu hanyate yo vā rājasūyena yajate yo vaitadevaṃ vedaiteṣvakṣeṣvāha gāṃ dīvyadhvamiti pūrvāgnivāhau dakṣiṇā //
ŚBM, 6, 1, 3, 14.2 tadyadasya tannāmākarod vidyut tad rūpamabhavad vidyudvā aśanis tasmādyaṃ vidyuddhanty aśanir avadhīd ityāhuḥ so 'bravīj jyāyānvā ato 'smi dhehyeva me nāmeti //
ŚBM, 6, 2, 1, 6.2 nānā vā idaṃ devatābhya ālipse 'gner v ahaṃ rūpāṇi kāmaye hantainān agnibhyaḥ kāmāyālabhā iti tānagnibhyaḥ kāmāyālabhata tadyadagnibhya iti bahūni hyagnirūpāṇyabhyadhyāyad atha yatkāmāyeti kāmena hyālabhata tān āprītān paryagnikṛtān udīco nītvā samajñapayat //
ŚBM, 6, 2, 2, 19.2 atha paśumālabheta paurṇamāsena vā indro vṛtram pāpmānaṃ hatvāpahatapāpmaitat karmārabhata tathaivaitad yajamānaḥ paurṇamāsenaiva vṛtram pāpmānaṃ hatvāpahatapāpmaitat karmārabhate //
ŚBM, 6, 2, 2, 19.2 atha paśumālabheta paurṇamāsena vā indro vṛtram pāpmānaṃ hatvāpahatapāpmaitat karmārabhata tathaivaitad yajamānaḥ paurṇamāsenaiva vṛtram pāpmānaṃ hatvāpahatapāpmaitat karmārabhate //
ŚBM, 6, 3, 1, 29.2 etad vai devā abibhayur yad vai no yajñaṃ dakṣiṇato rakṣāṃsi nāṣṭrā na hanyuriti ta etaṃ vajram apaśyann amum evādityam asau vā āditya eṣo 'śvas ta etena vajreṇa dakṣiṇato rakṣāṃsi nāṣṭrā apahatyābhaye 'nāṣṭra etaṃ yajñam atanvata tathaivaitad yajamāna etena vajreṇa dakṣiṇato rakṣāṃsi nāṣṭrā apahatyābhaye 'nāṣṭra etaṃ yajñaṃ tanute //
ŚBM, 6, 3, 3, 10.2 etadvai devā abibhayuryadvai na imamiha rakṣāṃsi nāṣṭrā na hanyuriti tasmā etaṃ vajram upariṣṭād abhigoptāram akurvann amumevādityam asau vā āditya eṣo 'śvas tathaivāsmā ayametaṃ vajramupariṣṭād abhigoptāraṃ karoti //
ŚBM, 6, 3, 3, 24.2 etadvai devā abibhayuryadvai na imamiha rakṣāṃsi nāṣṭrā na hanyuriti tasmā etām puram paryaśrayaṃs tathaivāsmā ayametām puram pariśrayatyabhryā vajro vā abhrir vajram evāsmā etad abhigoptāraṃ karoti sarvataḥ parilikhati sarvata evāsmā etaṃ vajram abhigoptāraṃ karoti triṣkṛtvaḥ parilikhati trivṛtam evāsmā etaṃ vajram abhigoptāraṃ karoti //
ŚBM, 6, 3, 3, 26.2 etadvai devā abibhayur yad vai na imamiha rakṣāṃsi nāṣṭrā na hanyuriti tasmā imāmevātmānamakurvanguptyā ātmātmānaṃ gopsyatīti sā samambilā syāt tad asyeyamātmā bhavati yad v eva samambilā yonirvā iyaṃ reta idaṃ yadvai retaso yonimatiricyate 'muyā tadbhavatyatha yannyūnaṃ vyṛddhaṃ tad etadvai retasaḥ samṛddhaṃ yat samaṃbilaṃ catuḥsraktir eṣa kūpo bhavati catasro vai diśaḥ sarvābhya evainam etad digbhyaḥ khanati //
ŚBM, 6, 4, 4, 16.2 oṣadhayaḥ pratimodadhvamagnimetaṃ śivamāyantamabhyatra yuṣmā ityetaddhaitasmādāyata oṣadhayo bibhyati yadvai no 'yaṃ na hiṃsyāditi tābhya evainametacchamayati pratyenam modadhvaṃ śivo vo 'bhyaiti na vo hiṃsiṣyatīti vyasyanviśvā anirā amīvā niṣīdanno apa durmatiṃ jahīti vyasyanviśvā anirāścāmīvāśca niṣīdanno 'pa sarvaṃ pāpmānaṃ jahītyetat //
ŚBM, 6, 4, 4, 16.2 oṣadhayaḥ pratimodadhvamagnimetaṃ śivamāyantamabhyatra yuṣmā ityetaddhaitasmādāyata oṣadhayo bibhyati yadvai no 'yaṃ na hiṃsyāditi tābhya evainametacchamayati pratyenam modadhvaṃ śivo vo 'bhyaiti na vo hiṃsiṣyatīti vyasyanviśvā anirā amīvā niṣīdanno apa durmatiṃ jahīti vyasyanviśvā anirāścāmīvāśca niṣīdanno 'pa sarvaṃ pāpmānaṃ jahītyetat //
ŚBM, 6, 4, 4, 19.2 etadvai devā abibhayuryadvai na imamiha rakṣāṃsi nāṣṭrā na hanyuriti tasmā etām puram paryaśrayaṃstathaivāsmā ayametām puram pariśrayaty atho yonirvā iyaṃ reta idaṃ tira iva vai yonau retaḥ sicyate yonirūpam etat kriyate tasmādapi svayā jāyayā tira ivaiva cicariṣati //
ŚBM, 6, 5, 4, 1.2 etadvai devā abibhayur yadvai na imamiha rakṣāṃsi nāṣṭrā na hanyuriti tasmā imām evātmānamakurvanguptyā ātmātmānaṃ gopsyatīti //
ŚBM, 6, 7, 1, 5.2 etadvai devā abibhayuryadvai na imam iha rakṣāṃsi nāṣṭrā na hanyur iti tasmā etam antikād goptāram akurvann amum evādityam asau vā āditya eṣa rukmas tathaivāsmā ayam etam antikād goptāraṃ karoti //
ŚBM, 6, 7, 2, 13.2 sapatnaheti sapatnān hātra hanti /
ŚBM, 6, 7, 2, 14.2 abhimātihety abhimātīr hātra hanti /
ŚBM, 6, 7, 2, 15.2 arātīyato hantety arātīyato hātra hanti /
ŚBM, 6, 7, 2, 16.2 śatrūyato hanteti śatrūyato hātra hanti /
ŚBM, 10, 2, 5, 1.3 etad vai devā abibhayur yad vai na imam iha rakṣāṃsi nāṣṭrā na hanyur iti /
ŚBM, 10, 2, 5, 2.2 etad vai devā abibhayur yad vai na imam iha rakṣāṃsi nāṣṭrā na hanyur iti /
ŚBM, 13, 1, 2, 9.2 yat prājāpatyo 'śvo 'tha kathāpyanyābhyo devatābhyaḥ prokṣatīti sarvā vai devatā aśvamedhe'nvāyattā yadāha sarvebhyastvā devebhyaḥ prokṣāmīti sarvā evāsmindevatā anvāyātayati tasmādaśvamedhe sarvā devatā anvāyattāḥ pāpmā vā etam bhrātṛvya īpsati yo 'śvamedhena yajeta vajro 'śvaḥ paro martaḥ paraḥ śveti śvānaṃ caturakṣaṃ hatvādhaspadam aśvasyopaplāvayati vajreṇaivainam avakrāmati nainaṃ pāpmā bhrātṛvya āpnoti //
ŚBM, 13, 2, 2, 12.0 tadāhuḥ apāhaivaitaiḥ pāpmānaṃ hatā ity akṛtsnaṃ ca tvai prajāpatiṃ saṃskaroti na cedaṃ sarvamavarunddhe //
ŚBM, 13, 2, 8, 2.0 ghnanti vā etatpaśum yadenaṃ saṃjñapayanti prāṇāya svāhāpānāya svāhā vyānāya svāheti saṃjñapyamāna āhutīrjuhoti prāṇānevāsminnetaddadhāti tatho hāsyaitena jīvataiva paśuneṣṭaṃ bhavati //
ŚBM, 13, 3, 3, 7.0 ekaviṃśo'gnirbhavati ekaviṃśa stoma ekaviṃśatiryūpā yathā vā ṛṣabhā vā vṛṣāṇo vā saṃsphurerann evam ete stomāḥ samṛcchante yad ekaviṃśās tān yat samarpayed ārtimārchedyajamāno hanyetāsya yajñaḥ //
ŚBM, 13, 3, 5, 4.0 etāṃ ha vai muṇḍibha audanyaḥ brahmahatyāyai prāyaścittiṃ vidāṃcakāra yad brahmahatyāyā āhutiṃ juhoti mṛtyumevāhutyā tarpayitvā paripāṇaṃ kṛtvā brahmaghne bheṣajaṃ karoti tasmād yasyaiṣāśvamedha āhutir hūyate'pi yo 'syāparīṣu prajāyām brāhmaiṇaṃ hanti tasmai bheṣajaṃ karoti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 4, 18, 1.3 apa śveta padā jahi pūrveṇa cāpareṇa ca /
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 5, 1, 11.0 triśīrṣāṇaṃ tvāṣṭram ahanam arurmukhān yatīn sālāvṛkebhyaḥ prāyaccham //
ŚāṅkhĀ, 6, 20, 14.0 sa yadā vijajñe 'tha hatvāsurān vijitya sarveṣāṃ ca devānāṃ śraiṣṭhyaṃ svārājyam ādhipatyaṃ paryait //
ŚāṅkhĀ, 11, 1, 5.0 hantāsmāccharīrād utkramāmeti //
ŚāṅkhĀ, 11, 4, 2.0 puruṣaṃ kṛṣṇaṃ kṛṣṇadantaṃ paśyati sa enaṃ hanti varāha enaṃ hanti markaṭa enaṃ hanti enaṃ hanti bisāni khādayati suvarṇaṃ bhakṣayitvāvagiraty ekapauṇḍarīkaṃ dhārayati gāṃ savatsāṃ dakṣiṇāmukho naladamālī vrājayati //
ŚāṅkhĀ, 11, 4, 2.0 puruṣaṃ kṛṣṇaṃ kṛṣṇadantaṃ paśyati sa enaṃ hanti varāha enaṃ hanti markaṭa enaṃ hanti enaṃ hanti bisāni khādayati suvarṇaṃ bhakṣayitvāvagiraty ekapauṇḍarīkaṃ dhārayati gāṃ savatsāṃ dakṣiṇāmukho naladamālī vrājayati //
ŚāṅkhĀ, 11, 4, 2.0 puruṣaṃ kṛṣṇaṃ kṛṣṇadantaṃ paśyati sa enaṃ hanti varāha enaṃ hanti markaṭa enaṃ hanti enaṃ hanti bisāni khādayati suvarṇaṃ bhakṣayitvāvagiraty ekapauṇḍarīkaṃ dhārayati gāṃ savatsāṃ dakṣiṇāmukho naladamālī vrājayati //
ŚāṅkhĀ, 11, 4, 2.0 puruṣaṃ kṛṣṇaṃ kṛṣṇadantaṃ paśyati sa enaṃ hanti varāha enaṃ hanti markaṭa enaṃ hanti enaṃ hanti bisāni khādayati suvarṇaṃ bhakṣayitvāvagiraty ekapauṇḍarīkaṃ dhārayati gāṃ savatsāṃ dakṣiṇāmukho naladamālī vrājayati //
ŚāṅkhĀ, 12, 3, 1.1 jayendra śatrūñ jahi śūra dasyūn vṛtraṃ hatveva kuliśenā vivṛśca /
ŚāṅkhĀ, 12, 5, 1.1 na sa śaptam aśnāti kilbiṣaṃ kṛtaṃ nainaṃ divyo varuṇo hanti bhītam /
ŚāṅkhĀ, 12, 5, 2.1 nāsya tvacaṃ hiṃsati jātavedā na māṃsam aśnāti na hanti tāni /
ŚāṅkhĀ, 12, 6, 5.2 anenendro vṛtram ahann ṛṣiṇā ca manīṣiṇā //
Ṛgveda
ṚV, 1, 23, 9.1 hata vṛtraṃ sudānava indreṇa sahasā yujā /
ṚV, 1, 29, 7.1 sarvam parikrośaṃ jahi jambhayā kṛkadāśvam /
ṚV, 1, 31, 6.2 yaḥ śūrasātā paritakmye dhane dabhrebhiś cit samṛtā haṃsi bhūyasaḥ //
ṚV, 1, 32, 1.2 ahann ahim anv apas tatarda pra vakṣaṇā abhinat parvatānām //
ṚV, 1, 32, 2.1 ahann ahim parvate śiśriyāṇaṃ tvaṣṭāsmai vajraṃ svaryaṃ tatakṣa /
ṚV, 1, 32, 3.2 ā sāyakam maghavādatta vajram ahann enam prathamajām ahīnām //
ṚV, 1, 32, 4.1 yad indrāhan prathamajām ahīnām ān māyinām amināḥ prota māyāḥ /
ṚV, 1, 32, 5.1 ahan vṛtraṃ vṛtrataraṃ vyaṃsam indro vajreṇa mahatā vadhena /
ṚV, 1, 32, 7.1 apād ahasto apṛtanyad indram āsya vajram adhi sānau jaghāna /
ṚV, 1, 32, 11.2 apām bilam apihitaṃ yad āsīd vṛtraṃ jaghanvāṁ apa tad vavāra //
ṚV, 1, 32, 14.1 aher yātāraṃ kam apaśya indra hṛdi yat te jaghnuṣo bhīr agacchat /
ṚV, 1, 33, 11.2 sadhrīcīnena manasā tam indra ojiṣṭhena hanmanāhann abhi dyūn //
ṚV, 1, 36, 8.1 ghnanto vṛtram ataran rodasī apa uru kṣayāya cakrire /
ṚV, 1, 36, 16.1 ghaneva viṣvag vi jahy arāvṇas tapurjambha yo asmadhruk /
ṚV, 1, 39, 3.1 parā ha yat sthiraṃ hatha naro vartayathā guru /
ṚV, 1, 40, 8.1 upa kṣatram pṛñcīta hanti rājabhir bhaye cit sukṣitiṃ dadhe /
ṚV, 1, 41, 3.1 vi durgā vi dviṣaḥ puro ghnanti rājāna eṣām /
ṚV, 1, 41, 8.1 mā vo ghnantam mā śapantam prati voce devayantam /
ṚV, 1, 51, 9.2 vṛddhasya cid vardhato dyām inakṣata stavāno vamro vi jaghāna saṃdihaḥ //
ṚV, 1, 52, 8.1 jaghanvāṁ u haribhiḥ sambhṛtakratav indra vṛtram manuṣe gātuyann apaḥ /
ṚV, 1, 52, 15.2 vṛtrasya yad bhṛṣṭimatā vadhena ni tvam indra praty ānaṃ jaghantha //
ṚV, 1, 53, 7.1 yudhā yudham upa ghed eṣi dhṛṣṇuyā purā puraṃ sam idaṃ haṃsy ojasā /
ṚV, 1, 54, 10.2 abhīm indro nadyo vavriṇā hitā viśvā anuṣṭhāḥ pravaṇeṣu jighnate //
ṚV, 1, 56, 5.2 svarmīḍhe yan mada indra harṣyāhan vṛtraṃ nir apām aubjo arṇavam //
ṚV, 1, 59, 6.2 vaiśvānaro dasyum agnir jaghanvāṁ adhūnot kāṣṭhā ava śambaram bhet //
ṚV, 1, 63, 3.2 tvaṃ śuṣṇaṃ vṛjane pṛkṣa āṇau yūne kutsāya dyumate sacāhan //
ṚV, 1, 80, 2.2 yenā vṛtraṃ nir adbhyo jaghantha vajrinn ojasārcann anu svarājyam //
ṚV, 1, 80, 3.2 indra nṛmṇaṃ hi te śavo hano vṛtraṃ jayā apo 'rcann anu svarājyam //
ṚV, 1, 80, 4.1 nir indra bhūmyā adhi vṛtraṃ jaghantha nir divaḥ /
ṚV, 1, 80, 5.2 abhikramyāva jighnate 'paḥ sarmāya codayann arcann anu svarājyam //
ṚV, 1, 80, 6.1 adhi sānau ni jighnate vajreṇa śataparvaṇā /
ṚV, 1, 80, 10.1 indro vṛtrasya taviṣīṃ nir ahan sahasā sahaḥ /
ṚV, 1, 80, 10.2 mahat tad asya pauṃsyaṃ vṛtraṃ jaghanvāṁ asṛjad arcann anu svarājyam //
ṚV, 1, 81, 3.2 yukṣvā madacyutā harī kaṃ hanaḥ kaṃ vasau dadho 'smāṁ indra vasau dadhaḥ //
ṚV, 1, 84, 13.2 jaghāna navatīr nava //
ṚV, 1, 85, 9.2 dhatta indro nary apāṃsi kartave 'han vṛtraṃ nir apām aubjad arṇavam //
ṚV, 1, 100, 18.1 dasyūñchimyūṃś ca puruhūta evair hatvā pṛthivyāṃ śarvā ni barhīt /
ṚV, 1, 101, 2.1 yo vyaṃsaṃ jāhṛṣāṇena manyunā yaḥ śambaraṃ yo ahan piprum avratam /
ṚV, 1, 102, 7.2 amātraṃ tvā dhiṣaṇā titviṣe mahy adhā vṛtrāṇi jighnase purandara //
ṚV, 1, 103, 2.1 sa dhārayat pṛthivīm paprathac ca vajreṇa hatvā nir apaḥ sasarja /
ṚV, 1, 103, 2.2 ahann ahim abhinad rauhiṇaṃ vy ahan vyaṃsam maghavā śacībhiḥ //
ṚV, 1, 103, 2.2 ahann ahim abhinad rauhiṇaṃ vy ahan vyaṃsam maghavā śacībhiḥ //
ṚV, 1, 104, 3.2 kṣīreṇa snātaḥ kuyavasya yoṣe hate te syātām pravaṇe śiphāyāḥ //
ṚV, 1, 116, 21.2 nir ahataṃ ducchunā indravantā pṛthuśravaso vṛṣaṇāv arātīḥ //
ṚV, 1, 117, 16.2 vi jayuṣā yayathuḥ sānv adrer jātaṃ viṣvāco ahataṃ viṣeṇa //
ṚV, 1, 129, 8.3 hatem asan na vakṣati kṣiptā jūrṇir na vakṣati //
ṚV, 1, 129, 11.2 hantā pāpasya rakṣasas trātā viprasya māvataḥ /
ṚV, 1, 131, 6.2 yad indra hantave mṛdho vṛṣā vajriñciketasi /
ṚV, 1, 131, 7.2 jahi yo no aghāyati śṛṇuṣva suśravastamaḥ /
ṚV, 1, 132, 6.1 yuvaṃ tam indrāparvatā puroyudhā yo naḥ pṛtanyād apa taṃ tam iddhataṃ vajreṇa taṃ tam iddhatam /
ṚV, 1, 132, 6.1 yuvaṃ tam indrāparvatā puroyudhā yo naḥ pṛtanyād apa taṃ tam iddhataṃ vajreṇa taṃ tam iddhatam /
ṚV, 1, 133, 1.2 abhivlagya yatra hatā amitrā vailasthānam pari tṛᄆhā aśeran //
ṚV, 1, 133, 3.1 avāsām maghavañ jahi śardho yātumatīnām /
ṚV, 1, 152, 2.2 triraśriṃ hanti caturaśrir ugro devanido ha prathamā ajūryan //
ṚV, 1, 161, 5.1 hanāmaināṃ iti tvaṣṭā yad abravīc camasaṃ ye devapānam anindiṣuḥ /
ṚV, 1, 174, 6.1 jaghanvāṁ indra mitrerūñcodapravṛddho harivo adāśūn /
ṚV, 1, 176, 3.2 spāśayasva yo asmadhrug divyevāśanir jahi //
ṚV, 1, 182, 4.1 jambhayatam abhito rāyataḥ śuno hatam mṛdho vidathus tāny aśvinā /
ṚV, 1, 184, 2.1 asme ū ṣu vṛṣaṇā mādayethām ut paṇīṃr hatam ūrmyā madantā /
ṚV, 1, 191, 2.1 adṛṣṭān hanty āyaty atho hanti parāyatī /
ṚV, 1, 191, 2.1 adṛṣṭān hanty āyaty atho hanti parāyatī /
ṚV, 1, 191, 2.2 atho avaghnatī hanty atho pinaṣṭi piṃṣatī //
ṚV, 2, 11, 5.2 uto apo dyāṃ tastabhvāṃsam ahann ahiṃ śūra vīryeṇa //
ṚV, 2, 12, 3.1 yo hatvāhim ariṇāt sapta sindhūn yo gā udājad apadhā valasya /
ṚV, 2, 12, 10.1 yaḥ śaśvato mahy eno dadhānān amanyamānāñcharvā jaghāna /
ṚV, 2, 12, 10.2 yaḥ śardhate nānudadāti śṛdhyāṃ yo dasyor hantā sa janāsa indraḥ //
ṚV, 2, 12, 11.2 ojāyamānaṃ yo ahiṃ jaghāna dānuṃ śayānaṃ sa janāsa indraḥ //
ṚV, 2, 14, 2.1 adhvaryavo yo apo vavrivāṃsaṃ vṛtraṃ jaghānāśanyeva vṛkṣam /
ṚV, 2, 14, 3.1 adhvaryavo yo dṛbhīkaṃ jaghāna yo gā udājad apa hi valaṃ vaḥ /
ṚV, 2, 14, 4.1 adhvaryavo ya uraṇaṃ jaghāna nava cakhvāṃsaṃ navatiṃ ca bāhūn /
ṚV, 2, 14, 5.1 adhvaryavo yaḥ sv aśnaṃ jaghāna yaḥ śuṣṇam aśuṣaṃ yo vyaṃsam /
ṚV, 2, 14, 7.1 adhvaryavo yaḥ śatam ā sahasram bhūmyā upasthe 'vapaj jaghanvān /
ṚV, 2, 15, 1.2 trikadrukeṣv apibat sutasyāsya made ahim indro jaghāna //
ṚV, 2, 15, 9.1 svapnenābhyupyā cumuriṃ dhuniṃ ca jaghantha dasyum pra dabhītim āvaḥ /
ṚV, 2, 17, 6.2 yenā pṛthivyāṃ ni kriviṃ śayadhyai vajreṇa hatvy avṛṇak tuviṣvaṇiḥ //
ṚV, 2, 19, 4.1 so apratīni manave purūṇīndro dāśad dāśuṣe hanti vṛtram /
ṚV, 2, 20, 8.2 prati yad asya vajram bāhvor dhur hatvī dasyūn pura āyasīr ni tārīt //
ṚV, 2, 23, 17.2 sa ṛṇacid ṛṇayā brahmaṇaspatir druho hantā maha ṛtasya dhartari //
ṚV, 2, 25, 4.2 anibhṛṣṭataviṣir hanty ojasā yaṃ yaṃ yujaṃ kṛṇute brahmaṇaspatiḥ //
ṚV, 2, 27, 13.2 nakiṣ ṭaṃ ghnanty antito na dūrād ya ādityānām bhavati praṇītau //
ṚV, 2, 30, 4.2 yathā jaghantha dhṛṣatā purā cid evā jahi śatrum asmākam indra //
ṚV, 2, 30, 8.2 tyaṃ cicchardhantaṃ taviṣīyamāṇam indro hanti vṛṣabhaṃ śaṇḍikānām //
ṚV, 2, 30, 10.2 jyog abhūvann anudhūpitāso hatvī teṣām ā bharā no vasūni //
ṚV, 2, 33, 15.1 evā babhro vṛṣabha cekitāna yathā deva na hṛṇīṣe na haṃsi /
ṚV, 2, 34, 9.2 vartayata tapuṣā cakriyābhi tam ava rudrā aśaso hantanā vadhaḥ //
ṚV, 3, 30, 4.1 tvaṃ hi ṣmā cyāvayann acyutāny eko vṛtrā carasi jighnamānaḥ /
ṚV, 3, 30, 8.2 abhi vṛtraṃ vardhamānam piyārum apādam indra tavasā jaghantha //
ṚV, 3, 30, 15.2 durmāyavo durevā martyāso niṣaṅgiṇo ripavo hantvāsaḥ //
ṚV, 3, 30, 22.2 śṛṇvantam ugram ūtaye samatsu ghnantaṃ vṛtrāṇi saṃjitaṃ dhanānām //
ṚV, 3, 31, 8.1 sataḥ sataḥ pratimānam purobhūr viśvā veda janimā hanti śuṣṇam /
ṚV, 3, 31, 22.2 śṛṇvantam ugram ūtaye samatsu ghnantaṃ vṛtrāṇi saṃjitaṃ dhanānām //
ṚV, 3, 32, 6.1 tvam apo yaddha vṛtraṃ jaghanvāṁ atyāṁ iva prāsṛjaḥ sartavājau /
ṚV, 3, 32, 11.1 ahann ahim pariśayānam arṇa ojāyamānaṃ tuvijāta tavyān /
ṚV, 3, 32, 17.2 śṛṇvantam ugram ūtaye samatsu ghnantaṃ vṛtrāṇi saṃjitaṃ dhanānām //
ṚV, 3, 33, 7.2 vi vajreṇa pariṣado jaghānāyann āpo 'yanam icchamānāḥ //
ṚV, 3, 33, 13.1 ud va ūrmiḥ śamyā hantv āpo yoktrāṇi muñcata /
ṚV, 3, 34, 3.2 ahan vyaṃsam uśadhag vaneṣv āvir dhenā akṛṇod rāmyāṇām //
ṚV, 3, 34, 9.2 hiraṇyayam uta bhogaṃ sasāna hatvī dasyūn prāryaṃ varṇam āvat //
ṚV, 3, 34, 11.2 śṛṇvantam ugram ūtaye samatsu ghnantaṃ vṛtrāṇi saṃjitaṃ dhanānām //
ṚV, 3, 35, 11.2 śṛṇvantam ugram ūtaye samatsu ghnantaṃ vṛtrāṇi saṃjitaṃ dhanānām //
ṚV, 3, 36, 8.2 annā yad indraḥ prathamā vy āśa vṛtraṃ jaghanvāṁ avṛṇīta somam //
ṚV, 3, 36, 11.2 śṛṇvantam ugram ūtaye samatsu ghnantaṃ vṛtrāṇi saṃjitaṃ dhanānām //
ṚV, 3, 37, 5.1 indraṃ vṛtrāya hantave puruhūtam upa bruve /
ṚV, 3, 37, 6.2 indra vṛtrāya hantave //
ṚV, 3, 38, 10.2 śṛṇvantam ugram ūtaye samatsu ghnantaṃ vṛtrāṇi saṃjitaṃ dhanānām //
ṚV, 3, 39, 9.2 śṛṇvantam ugram ūtaye samatsu ghnantaṃ vṛtrāṇi saṃjitaṃ dhanānām //
ṚV, 3, 43, 8.2 śṛṇvantam ugram ūtaye samatsu ghnantaṃ vṛtrāṇi saṃjitaṃ dhanānām //
ṚV, 3, 47, 2.2 jahi śatrūṃr apa mṛdho nudasvāthābhayaṃ kṛṇuhi viśvato naḥ //
ṚV, 3, 47, 3.2 yāṁ ābhajo maruto ye tvānv ahan vṛtram adadhus tubhyam ojaḥ //
ṚV, 3, 48, 5.2 śṛṇvantam ugram ūtaye samatsu ghnantaṃ vṛtrāṇi saṃjitaṃ dhanānām //
ṚV, 3, 49, 5.2 śṛṇvantam ugram ūtaye samatsu ghnantaṃ vṛtrāṇi saṃjitaṃ dhanānām //
ṚV, 3, 50, 5.2 śṛṇvantam ugram ūtaye samatsu ghnantaṃ vṛtrāṇi saṃjitaṃ dhanānām //
ṚV, 3, 59, 2.2 na hanyate na jīyate tvoto nainam aṃho aśnoty antito na dūrāt //
ṚV, 4, 12, 2.2 sa idhānaḥ prati doṣām uṣāsam puṣyan rayiṃ sacate ghnann amitrān //
ṚV, 4, 17, 1.2 tvaṃ vṛtraṃ śavasā jaghanvān sṛjaḥ sindhūṃr ahinā jagrasānān //
ṚV, 4, 17, 3.2 vadhīd vṛtraṃ vajreṇa mandasānaḥ sarann āpo javasā hatavṛṣṇīḥ //
ṚV, 4, 17, 8.2 hantā yo vṛtraṃ sanitota vājaṃ dātā maghāni maghavā surādhāḥ //
ṚV, 4, 17, 10.1 ayaṃ śṛṇve adha jayann uta ghnann ayam uta pra kṛṇute yudhā gāḥ /
ṚV, 4, 17, 19.1 stuta indro maghavā yaddha vṛtrā bhūrīṇy eko apratīni hanti /
ṚV, 4, 18, 7.2 mamaitān putro mahatā vadhena vṛtraṃ jaghanvāṁ asṛjad vi sindhūn //
ṚV, 4, 18, 9.1 mamac cana te maghavan vyaṃso nivividhvāṁ apa hanū jaghāna /
ṚV, 4, 18, 11.2 athābravīd vṛtram indro haniṣyan sakhe viṣṇo vitaraṃ vi kramasva //
ṚV, 4, 19, 2.2 ahann ahim pariśayānam arṇaḥ pra vartanīr arado viśvadhenāḥ //
ṚV, 4, 19, 8.1 pūrvīr uṣasaḥ śaradaś ca gūrtā vṛtraṃ jaghanvāṁ asṛjad vi sindhūn /
ṚV, 4, 21, 10.1 evā vasva indraḥ satyaḥ samrāḍḍhantā vṛtraṃ varivaḥ pūrave kaḥ /
ṚV, 4, 22, 9.2 asmabhyaṃ vṛtrā suhanāni randhi jahi vadhar vanuṣo martyasya //
ṚV, 4, 23, 8.1 ṛtasya hi śurudhaḥ santi pūrvīr ṛtasya dhītir vṛjināni hanti /
ṚV, 4, 25, 7.2 āsya vedaḥ khidati hanti nagnaṃ vi suṣvaye paktaye kevalo bhūt //
ṚV, 4, 28, 1.2 ahann ahim ariṇāt sapta sindhūn apāvṛṇod apihiteva khāni //
ṚV, 4, 28, 3.1 ahann indro adahad agnir indo purā dasyūn madhyandinād abhīke /
ṚV, 4, 30, 5.2 tvam indra vanūṃr ahan //
ṚV, 4, 32, 3.1 dabhrebhiś cicchaśīyāṃsaṃ haṃsi vrādhantam ojasā /
ṚV, 4, 41, 2.2 sa hanti vṛtrā samitheṣu śatrūn avobhir vā mahadbhiḥ sa pra śṛṇve //
ṚV, 4, 42, 7.2 tvaṃ vṛtrāṇi śṛṇviṣe jaghanvān tvaṃ vṛtāṁ ariṇā indra sindhūn //
ṚV, 5, 2, 10.1 uta svānāso divi ṣantv agnes tigmāyudhā rakṣase hantavā u /
ṚV, 5, 3, 7.2 jahī cikitvo abhiśastim etām agne yo no marcayati dvayena //
ṚV, 5, 14, 4.1 agnir jāto arocata ghnan dasyūñ jyotiṣā tamaḥ /
ṚV, 5, 29, 2.2 ādatta vajram abhi yad ahiṃ hann apo yahvīr asṛjat sartavā u //
ṚV, 5, 29, 3.2 taddhi havyam manuṣe gā avindad ahann ahim papivāṁ indro asya //
ṚV, 5, 29, 4.2 jigartim indro apajargurāṇaḥ prati śvasantam ava dānavaṃ han //
ṚV, 5, 29, 8.2 kāraṃ na viśve ahvanta devā bharam indrāya yad ahiṃ jaghāna //
ṚV, 5, 30, 7.1 vi ṣū mṛdho januṣā dānam invann ahan gavā maghavan saṃcakānaḥ /
ṚV, 5, 31, 4.2 brahmāṇa indram mahayanto arkair avardhayann ahaye hantavā u //
ṚV, 5, 31, 7.1 tad in nu te karaṇaṃ dasma viprāhiṃ yad ghnann ojo atrāmimīthāḥ /
ṚV, 5, 32, 1.2 mahāntam indra parvataṃ vi yad vaḥ sṛjo vi dhārā ava dānavaṃ han //
ṚV, 5, 32, 2.2 ahiṃ cid ugra prayutaṃ śayānaṃ jaghanvāṁ indra taviṣīm adhatthāḥ //
ṚV, 5, 32, 3.1 tyasya cin mahato nir mṛgasya vadhar jaghāna taviṣībhir indraḥ /
ṚV, 5, 32, 4.2 vṛṣaprabharmā dānavasya bhāmaṃ vajreṇa vajrī ni jaghāna śuṣṇam //
ṚV, 5, 32, 6.2 taṃ cin mandāno vṛṣabhaḥ sutasyoccair indro apagūryā jaghāna //
ṚV, 5, 34, 2.2 yad īm mṛgāya hantave mahāvadhaḥ sahasrabhṛṣṭim uśanā vadhaṃ yamat //
ṚV, 5, 34, 5.2 jināti ved amuyā hanti vā dhunir ā devayum bhajati gomati vraje //
ṚV, 5, 37, 4.2 ā satvanair ajati hanti vṛtraṃ kṣeti kṣitīḥ subhago nāma puṣyan //
ṚV, 5, 51, 15.2 punar dadatāghnatā jānatā saṃ gamemahi //
ṚV, 5, 54, 7.1 na sa jīyate maruto na hanyate na sredhati na vyathate na riṣyati /
ṚV, 5, 83, 2.1 vi vṛkṣān hanty uta hanti rakṣaso viśvam bibhāya bhuvanam mahāvadhāt /
ṚV, 5, 83, 2.1 vi vṛkṣān hanty uta hanti rakṣaso viśvam bibhāya bhuvanam mahāvadhāt /
ṚV, 5, 83, 2.2 utānāgā īṣate vṛṣṇyāvato yat parjanya stanayan hanti duṣkṛtaḥ //
ṚV, 5, 83, 9.1 yat parjanya kanikradat stanayan haṃsi duṣkṛtaḥ /
ṚV, 5, 85, 1.2 vi yo jaghāna śamiteva carmopastire pṛthivīṃ sūryāya //
ṚV, 6, 13, 3.1 sa satpatiḥ śavasā hanti vṛtram agne vipro vi paṇer bharti vājam /
ṚV, 6, 16, 29.2 jahi rakṣāṃsi sukrato //
ṚV, 6, 17, 3.2 āviḥ sūryaṃ kṛṇuhi pīpihīṣo jahi śatrūṃr abhi gā indra tṛndhi //
ṚV, 6, 17, 9.2 ahiṃ yad indro abhy ohasānaṃ ni cid viśvāyuḥ śayathe jaghāna //
ṚV, 6, 18, 5.2 hann acyutacyud dasmeṣayantam ṛṇoḥ puro vi duro asya viśvāḥ //
ṚV, 6, 19, 13.2 ghnanto vṛtrāṇy ubhayāni śūra rāyā madema bṛhatā tvotāḥ //
ṚV, 6, 20, 2.2 ahiṃ yad vṛtram apo vavrivāṃsaṃ hann ṛjīṣin viṣṇunā sacānaḥ //
ṚV, 6, 20, 10.2 sapta yat puraḥ śarma śāradīr dard dhan dāsīḥ purukutsāya śikṣan //
ṚV, 6, 25, 3.2 tvam eṣāṃ vithurā śavāṃsi jahi vṛṣṇyāni kṛṇuhī parācaḥ //
ṚV, 6, 26, 4.2 tvaṃ tugraṃ vetasave sacāhan tvaṃ tujiṃ gṛṇantam indra tūtoḥ //
ṚV, 6, 26, 5.2 ava girer dāsaṃ śambaraṃ han prāvo divodāsaṃ citrābhir ūtī //
ṚV, 6, 26, 6.2 tvaṃ rajim piṭhīnase daśasyan ṣaṣṭiṃ sahasrā śacyā sacāhan //
ṚV, 6, 27, 5.2 vṛcīvato yaddhariyūpīyāyāṃ han pūrve ardhe bhiyasāparo dart //
ṚV, 6, 29, 6.2 evā hi jāto asamātyojāḥ purū ca vṛtrā hanati ni dasyūn //
ṚV, 6, 30, 4.2 ahann ahim pariśayānam arṇo 'vāsṛjo apo acchā samudram //
ṚV, 6, 31, 4.1 tvaṃ śatāny ava śambarasya puro jaghanthāpratīni dasyoḥ /
ṚV, 6, 44, 11.2 pūrvīṣ ṭa indra niṣṣidho janeṣu jahy asuṣvīn pra vṛhāpṛṇataḥ //
ṚV, 6, 44, 14.1 asya made puru varpāṃsi vidvān indro vṛtrāṇy apratī jaghāna /
ṚV, 6, 44, 15.1 pātā sutam indro astu somaṃ hantā vṛtraṃ vajreṇa mandasānaḥ /
ṚV, 6, 47, 2.2 purūṇi yaś cyautnā śambarasya vi navatiṃ nava ca dehyo han //
ṚV, 6, 47, 21.2 ahan dāsā vṛṣabho vasnayantodavraje varcinaṃ śambaraṃ ca //
ṚV, 6, 51, 14.2 jahī ny atriṇam paṇiṃ vṛko hi ṣaḥ //
ṚV, 6, 53, 4.1 vi patho vājasātaye cinuhi vi mṛdho jahi /
ṚV, 6, 56, 2.2 indro vṛtrāṇi jighnate //
ṚV, 6, 57, 3.2 tābhyāṃ vṛtrāṇi jighnate //
ṚV, 6, 59, 1.2 hatāso vām pitaro devaśatrava indrāgnī jīvatho yuvam //
ṚV, 6, 60, 6.1 hato vṛtrāṇy āryā hato dāsāni satpatī /
ṚV, 6, 60, 6.1 hato vṛtrāṇy āryā hato dāsāni satpatī /
ṚV, 6, 60, 6.2 hato viśvā apa dviṣaḥ //
ṚV, 6, 63, 10.2 bharadvājāya vīra nū gire dād dhatā rakṣāṃsi purudaṃsasā syuḥ //
ṚV, 6, 68, 3.2 vajreṇānyaḥ śavasā hanti vṛtraṃ siṣakty anyo vṛjaneṣu vipraḥ //
ṚV, 6, 72, 1.2 yuvaṃ sūryaṃ vividathur yuvaṃ svar viśvā tamāṃsy ahataṃ nidaś ca //
ṚV, 6, 72, 3.1 indrāsomāv ahim apaḥ pariṣṭhāṃ hatho vṛtram anu vāṃ dyaur amanyata /
ṚV, 6, 73, 2.2 ghnan vṛtrāṇi vi puro dardarīti jayañchatrūṃr amitrān pṛtsu sāhan //
ṚV, 6, 73, 3.2 apaḥ siṣāsan svar apratīto bṛhaspatir hanty amitram arkaiḥ //
ṚV, 6, 75, 13.1 ā jaṅghanti sānv eṣāṃ jaghanāṁ upa jighnate /
ṚV, 7, 9, 6.1 tvām agne samidhāno vasiṣṭho jarūthaṃ han yakṣi rāye purandhim /
ṚV, 7, 18, 17.1 ādhreṇa cit tad v ekaṃ cakāra siṃhyaṃ cit petvenā jaghāna /
ṚV, 7, 18, 18.2 martāṁ ena stuvato yaḥ kṛṇoti tigmaṃ tasmin ni jahi vajram indra //
ṚV, 7, 18, 20.2 devakaṃ cin mānyamānaṃ jaghanthāva tmanā bṛhataḥ śambaram bhet //
ṚV, 7, 19, 4.1 tvaṃ nṛbhir nṛmaṇo devavītau bhūrīṇi vṛtrā haryaśva haṃsi /
ṚV, 7, 19, 5.2 niveśane śatatamāviveṣīr ahañca vṛtraṃ namucim utāhan //
ṚV, 7, 19, 5.2 niveśane śatatamāviveṣīr ahañca vṛtraṃ namucim utāhan //
ṚV, 7, 20, 2.1 hantā vṛtram indraḥ śūśuvānaḥ prāvīn nu vīro jaritāram ūtī /
ṚV, 7, 20, 3.2 vy āsa indraḥ pṛtanāḥ svojā adhā viśvaṃ śatrūyantaṃ jaghāna //
ṚV, 7, 20, 8.2 vayaṃ te asyāṃ sumatau caniṣṭhāḥ syāma varūthe aghnato nṛpītau //
ṚV, 7, 21, 4.2 indraḥ puro jarhṛṣāṇo vi dūdhod vi vajrahasto mahinā jaghāna //
ṚV, 7, 21, 6.2 svenā hi vṛtraṃ śavasā jaghantha na śatrur antaṃ vividad yudhā te //
ṚV, 7, 22, 2.1 yas te mado yujyaś cārur asti yena vṛtrāṇi haryaśva haṃsi /
ṚV, 7, 23, 3.2 vi bādhiṣṭa sya rodasī mahitvendro vṛtrāṇy apratī jaghanvān //
ṚV, 7, 25, 3.2 jahi vadhar vanuṣo martyasyāsme dyumnam adhi ratnaṃ ca dhehi //
ṚV, 7, 32, 7.2 vi tvāhatasya vedanam bhajemahy ā dūṇāśo bharā gayam //
ṚV, 7, 33, 3.1 even nu kaṃ sindhum ebhis tatāreven nu kam bhedam ebhir jaghāna /
ṚV, 7, 55, 6.2 teṣāṃ saṃ hanmo akṣāṇi yathedaṃ harmyaṃ tathā //
ṚV, 7, 56, 22.1 saṃ yaddhananta manyubhir janāsaḥ śūrā yahvīṣv oṣadhīṣu vikṣu /
ṚV, 7, 58, 4.2 yuṣmotaḥ samrāᄆ uta hanti vṛtram pra tad vo astu dhūtayo deṣṇam //
ṚV, 7, 59, 8.2 druhaḥ pāśān prati sa mucīṣṭa tapiṣṭhena hanmanā hantanā tam //
ṚV, 7, 83, 1.2 dāsā ca vṛtrā hatam āryāṇi ca sudāsam indrāvaruṇāvasāvatam //
ṚV, 7, 83, 9.1 vṛtrāṇy anyaḥ samitheṣu jighnate vratāny anyo abhi rakṣate sadā /
ṚV, 7, 85, 2.2 yuvaṃ tāṁ indrāvaruṇāv amitrān hatam parācaḥ śarvā viṣūcaḥ //
ṚV, 7, 85, 3.2 kṛṣṭīr anyo dhārayati praviktā vṛtrāṇy anyo apratīni hanti //
ṚV, 7, 92, 4.2 ghnanto vṛtrāṇi sūribhiḥ ṣyāma sāsahvāṃso yudhā nṛbhir amitrān //
ṚV, 7, 93, 5.2 adevayuṃ vidathe devayubhiḥ satrā hataṃ somasutā janena //
ṚV, 7, 94, 12.2 ābhogaṃ hanmanā hatam udadhiṃ hanmanā hatam //
ṚV, 7, 94, 12.2 ābhogaṃ hanmanā hatam udadhiṃ hanmanā hatam //
ṚV, 7, 99, 4.2 dāsasya cid vṛṣaśiprasya māyā jaghnathur narā pṛtanājyeṣu //
ṚV, 7, 99, 5.2 śataṃ varcinaḥ sahasraṃ ca sākaṃ hatho apraty asurasya vīrān //
ṚV, 7, 104, 1.2 parā śṛṇītam acito ny oṣataṃ hataṃ nudethāṃ ni śiśītam atriṇaḥ //
ṚV, 7, 104, 7.1 prati smarethāṃ tujayadbhir evair hataṃ druho rakṣaso bhaṅgurāvataḥ /
ṚV, 7, 104, 12.2 tayor yat satyaṃ yatarad ṛjīyas tad it somo 'vati hanty āsat //
ṚV, 7, 104, 13.2 hanti rakṣo hanty āsad vadantam ubhāv indrasya prasitau śayāte //
ṚV, 7, 104, 13.2 hanti rakṣo hanty āsad vadantam ubhāv indrasya prasitau śayāte //
ṚV, 7, 104, 16.2 indras taṃ hantu mahatā vadhena viśvasya jantor adhamas padīṣṭa //
ṚV, 7, 104, 17.2 vavrāṁ anantāṁ ava sā padīṣṭa grāvāṇo ghnantu rakṣasa upabdaiḥ //
ṚV, 7, 104, 19.2 prāktād apāktād adharād udaktād abhi jahi rakṣasaḥ parvatena //
ṚV, 7, 104, 22.1 ulūkayātuṃ śuśulūkayātuṃ jahi śvayātum uta kokayātum /
ṚV, 7, 104, 24.1 indra jahi pumāṃsaṃ yātudhānam uta striyam māyayā śāśadānām /
ṚV, 8, 2, 32.1 hantā vṛtraṃ dakṣiṇenendraḥ purū puruhūtaḥ /
ṚV, 8, 2, 36.1 sanitā vipro arvadbhir hantā vṛtraṃ nṛbhiḥ śūraḥ /
ṚV, 8, 6, 14.1 ni śuṣṇa indra dharṇasiṃ vajraṃ jaghantha dasyavi /
ṚV, 8, 12, 1.2 yenā haṃsi ny atriṇaṃ tam īmahe //
ṚV, 8, 12, 22.1 indraṃ vṛtrāya hantave devāso dadhire puraḥ /
ṚV, 8, 15, 3.1 sa rājasi puruṣṭutaṃ eko vṛtrāṇi jighnase /
ṚV, 8, 17, 8.2 indro vṛtrāṇi jighnate //
ṚV, 8, 17, 9.2 vṛtrāṇi vṛtrahañ jahi //
ṚV, 8, 21, 12.2 nṛbhir vṛtraṃ hanyāma śūśuyāma cāver indra pra ṇo dhiyaḥ //
ṚV, 8, 25, 12.1 aghnate viṣṇave vayam ariṣyantaḥ sudānave /
ṚV, 8, 29, 4.1 vajram eko bibharti hasta āhitaṃ tena vṛtrāṇi jighnate //
ṚV, 8, 31, 9.2 sam ūdho romaśaṃ hato deveṣu kṛṇuto duvaḥ //
ṚV, 8, 32, 26.1 ahan vṛtram ṛcīṣama aurṇavābham ahīśuvam /
ṚV, 8, 35, 12.1 hataṃ ca śatrūn yatataṃ ca mitriṇaḥ prajāṃ ca dhattaṃ draviṇaṃ ca dhattam /
ṚV, 8, 35, 16.1 brahma jinvatam uta jinvataṃ dhiyo hataṃ rakṣāṃsi sedhatam amīvāḥ /
ṚV, 8, 35, 17.1 kṣatraṃ jinvatam uta jinvataṃ nṝn hataṃ rakṣāṃsi sedhatam amīvāḥ /
ṚV, 8, 35, 18.1 dhenūr jinvatam uta jinvataṃ viśo hataṃ rakṣāṃsi sedhatam amīvāḥ /
ṚV, 8, 43, 23.2 agne ghnantam apa dviṣaḥ //
ṚV, 8, 43, 26.1 ghnan mṛdhrāṇy apa dviṣo dahan rakṣāṃsi viśvahā /
ṚV, 8, 43, 32.2 śardhan tamāṃsi jighnase //
ṚV, 8, 45, 40.1 bhinddhi viśvā apa dviṣaḥ paribādho jahī mṛdhaḥ /
ṚV, 8, 49, 2.1 śatānīkeva pra jigāti dhṛṣṇuyā hanti vṛtrāṇi dāśuṣe /
ṚV, 8, 53, 4.1 viśvā dveṣāṃsi jahi cāva cā kṛdhi viśve sanvantv ā vasu /
ṚV, 8, 61, 13.2 maghavañchagdhi tava tan na ūtibhir vi dviṣo vi mṛdho jahi //
ṚV, 8, 62, 8.2 yaddhaṃsi vṛtram ojasā śacīpate bhadrā indrasya rātayaḥ //
ṚV, 8, 64, 1.2 ava brahmadviṣo jahi //
ṚV, 8, 67, 15.2 asmad etv ajaghnuṣī //
ṚV, 8, 84, 9.1 kṣeti kṣemebhiḥ sādhubhir nakir yaṃ ghnanti hanti yaḥ /
ṚV, 8, 84, 9.1 kṣeti kṣemebhiḥ sādhubhir nakir yaṃ ghnanti hanti yaḥ /
ṚV, 8, 89, 3.2 vṛtraṃ hanati vṛtrahā śatakratur vajreṇa śataparvaṇā //
ṚV, 8, 89, 4.2 arṣantv āpo javasā vi mātaro hano vṛtraṃ jayā svaḥ //
ṚV, 8, 90, 5.2 tvaṃ vṛtrāṇi haṃsy apratīny eka id anuttā carṣaṇīdhṛtā //
ṚV, 8, 93, 7.1 tam indraṃ vājayāmasi mahe vṛtrāya hantave /
ṚV, 8, 95, 9.2 śuddho vṛtrāṇi jighnase śuddho vājaṃ siṣāsasi //
ṚV, 8, 96, 5.1 ā yad vajram bāhvor indra dhatse madacyutam ahaye hantavā u /
ṚV, 8, 96, 17.1 tvaṃ ha tyad apratimānam ojo vajreṇa vajrin dhṛṣito jaghantha /
ṚV, 8, 98, 6.2 hantā dasyor manor vṛdhaḥ patir divaḥ //
ṚV, 8, 100, 12.2 hanāva vṛtraṃ riṇacāva sindhūn indrasya yantu prasave visṛṣṭāḥ //
ṚV, 9, 1, 2.1 rakṣohā viśvacarṣaṇir abhi yonim ayohatam /
ṚV, 9, 1, 10.1 asyed indro madeṣv ā viśvā vṛtrāṇi jighnate /
ṚV, 9, 4, 3.1 sanā dakṣam uta kratum apa soma mṛdho jahi /
ṚV, 9, 8, 7.1 maghona ā pavasva no jahi viśvā apa dviṣaḥ /
ṚV, 9, 13, 8.2 viśvā apa dviṣo jahi //
ṚV, 9, 14, 4.2 atrā saṃ jighnate yujā //
ṚV, 9, 17, 1.1 pra nimneneva sindhavo ghnanto vṛtrāṇi bhūrṇayaḥ /
ṚV, 9, 23, 7.2 jaghāna jaghanac ca nu //
ṚV, 9, 23, 7.2 jaghāna jaghanac ca nu //
ṚV, 9, 27, 1.2 punāno ghnann apa sridhaḥ //
ṚV, 9, 41, 1.2 ghnantaḥ kṛṣṇām apa tvacam //
ṚV, 9, 55, 4.1 yo jināti na jīyate hanti śatrum abhītya /
ṚV, 9, 61, 22.1 sa pavasva ya āvithendraṃ vṛtrāya hantave /
ṚV, 9, 61, 26.1 maho no rāya ā bhara pavamāna jahī mṛdhaḥ /
ṚV, 9, 61, 28.2 viśvā apa dviṣo jahi //
ṚV, 9, 63, 26.2 ghnanto viśvā apa dviṣaḥ //
ṚV, 9, 63, 28.2 jahi rakṣāṃsi sukrato //
ṚV, 9, 67, 21.2 pavamāna vi taj jahi //
ṚV, 9, 78, 5.2 jahi śatrum antike dūrake ca ya urvīṃ gavyūtim abhayaṃ ca nas kṛdhi //
ṚV, 9, 79, 3.2 dhanvan na tṛṣṇā sam arīta tāṁ abhi soma jahi pavamāna durādhyaḥ //
ṚV, 9, 80, 2.1 yaṃ tvā vājinn aghnyā abhy anūṣatāyohataṃ yonim ā rohasi dyumān /
ṚV, 9, 85, 2.2 jahi śatrūṃr abhy ā bhandanāyataḥ pibendra somam ava no mṛdho jahi //
ṚV, 9, 85, 2.2 jahi śatrūṃr abhy ā bhandanāyataḥ pibendra somam ava no mṛdho jahi //
ṚV, 9, 86, 48.2 jahi viśvān rakṣasa indo atriṇo bṛhad vadema vidathe suvīrāḥ //
ṚV, 9, 97, 10.2 hanti rakṣo bādhate pary arātīr varivaḥ kṛṇvan vṛjanasya rājā //
ṚV, 9, 100, 8.2 śardhan tamāṃsi jighnase viśvāni dāśuṣo gṛhe //
ṚV, 9, 101, 13.2 apa śvānam arādhasaṃ hatā makhaṃ na bhṛgavaḥ //
ṚV, 9, 109, 14.1 bibharti cārv indrasya nāma yena viśvāni vṛtrā jaghāna //
ṚV, 10, 8, 8.2 triśīrṣāṇaṃ saptaraśmiṃ jaghanvān tvāṣṭrasya cin niḥ sasṛje trito gāḥ //
ṚV, 10, 22, 7.2 tat tvā yācāmahe 'vaḥ śuṣṇaṃ yaddhann amānuṣam //
ṚV, 10, 23, 5.1 yo vācā vivāco mṛdhravācaḥ purū sahasrāśivā jaghāna /
ṚV, 10, 27, 3.1 nāhaṃ taṃ veda ya iti bravīty adevayūn samaraṇe jaghanvān /
ṚV, 10, 40, 13.2 kṛtaṃ tīrthaṃ suprapāṇaṃ śubhas patī sthāṇum patheṣṭhām apa durmatiṃ hatam //
ṚV, 10, 42, 5.2 tasmai śatrūn sutukān prātar ahno ni svaṣṭrān yuvati hanti vṛtram //
ṚV, 10, 48, 6.2 āhvayamānāṁ ava hanmanāhanaṃ dṛḍhā vadann anamasyur namasvinaḥ //
ṚV, 10, 48, 7.2 khale na parṣān prati hanmi bhūri kim mā nindanti śatravo 'nindrāḥ //
ṚV, 10, 67, 12.2 ahann ahim ariṇāt sapta sindhūn devair dyāvāpṛthivī prāvataṃ naḥ //
ṚV, 10, 73, 6.2 ṛṣvair agacchaḥ sakhibhir nikāmaiḥ sākam pratiṣṭhā hṛdyā jaghantha //
ṚV, 10, 73, 7.1 tvaṃ jaghantha namucim makhasyuṃ dāsaṃ kṛṇvāna ṛṣaye vimāyam /
ṚV, 10, 76, 4.1 apa hata rakṣaso bhaṅgurāvata skabhāyata nirṛtiṃ sedhatāmatim /
ṚV, 10, 83, 6.2 manyo vajrinn abhi mām ā vavṛtsva hanāva dasyūṃr uta bodhy āpeḥ //
ṚV, 10, 84, 2.2 hatvāya śatrūn vi bhajasva veda ojo mimāno vi mṛdho nudasva //
ṚV, 10, 85, 13.2 aghāsu hanyante gāvo 'rjunyoḥ pary uhyate //
ṚV, 10, 86, 18.1 ayam indra vṛṣākapiḥ parasvantaṃ hataṃ vidat /
ṚV, 10, 87, 5.1 agne tvacaṃ yātudhānasya bhinddhi hiṃsrāśanir harasā hantv enam /
ṚV, 10, 87, 11.1 trir yātudhānaḥ prasitiṃ ta etv ṛtaṃ yo agne anṛtena hanti /
ṚV, 10, 89, 2.2 atiṣṭhantam apasyaṃ na sargaṃ kṛṣṇā tamāṃsi tviṣyā jaghāna //
ṚV, 10, 89, 7.1 jaghāna vṛtraṃ svadhitir vaneva ruroja puro aradan na sindhūn /
ṚV, 10, 89, 18.2 śṛṇvantam ugram ūtaye samatsu ghnantaṃ vṛtrāṇi saṃjitaṃ dhanānām //
ṚV, 10, 99, 3.2 anarvā yacchatadurasya vedo ghnañchiśnadevāṁ abhi varpasā bhūt //
ṚV, 10, 99, 6.2 asya trito nv ojasā vṛdhāno vipā varāham ayoagrayā han //
ṚV, 10, 99, 8.2 upa yat sīdad induṃ śarīraiḥ śyeno 'yopāṣṭir hanti dasyūn //
ṚV, 10, 102, 7.1 uta pradhim ud ahann asya vidvān upāyunag vaṃsagam atra śikṣan /
ṚV, 10, 104, 11.2 śṛṇvantam ugram ūtaye samatsu ghnantaṃ vṛtrāṇi saṃjitaṃ dhanānām //
ṚV, 10, 108, 4.2 na taṃ gūhanti sravato gabhīrā hatā indreṇa paṇayaḥ śayadhve //
ṚV, 10, 111, 5.1 indro divaḥ pratimānam pṛthivyā viśvā veda savanā hanti śuṣṇam /
ṚV, 10, 111, 6.2 vi dhṛṣṇo atra dhṛṣatā jaghanthāthābhavo maghavan bāhvojāḥ //
ṚV, 10, 112, 1.2 harṣasva hantave śūra śatrūn ukthebhiṣ ṭe vīryā pra bravāma //
ṚV, 10, 113, 2.2 devebhir indro maghavā sayāvabhir vṛtraṃ jaghanvāṁ abhavad vareṇyaḥ //
ṚV, 10, 113, 7.2 dhvāntaṃ tamo 'va dadhvase hata indro mahnā pūrvahūtāv apatyata //
ṚV, 10, 116, 1.1 pibā somam mahata indriyāya pibā vṛtrāya hantave śaviṣṭha /
ṚV, 10, 118, 1.1 agne haṃsi ny atriṇaṃ dīdyan martyeṣv ā /
ṚV, 10, 124, 6.2 hanāva vṛtraṃ nirehi soma haviṣ ṭvā santaṃ haviṣā yajāma //
ṚV, 10, 125, 6.1 ahaṃ rudrāya dhanur ā tanomi brahmadviṣe śarave hantavā u /
ṚV, 10, 132, 5.1 asmin sv etacchakapūta eno hite mitre nigatān hanti vīrān /
ṚV, 10, 133, 2.1 tvaṃ sindhūṁ avāsṛjo 'dharāco ahann ahim /
ṚV, 10, 146, 5.1 na vā araṇyānir hanty anyaś cen nābhigacchati /
ṚV, 10, 147, 1.1 śrat te dadhāmi prathamāya manyave 'han yad vṛtraṃ naryaṃ viver apaḥ /
ṚV, 10, 152, 1.2 na yasya hanyate sakhā na jīyate kadācana //
ṚV, 10, 152, 3.1 vi rakṣo vi mṛdho jahi vi vṛtrasya hanū ruja /
ṚV, 10, 152, 4.1 vi na indra mṛdho jahi nīcā yaccha pṛtanyataḥ /
ṚV, 10, 155, 4.2 hatā indrasya śatravaḥ sarve budbudayāśavaḥ //
ṚV, 10, 157, 4.1 hatvāya devā asurān yad āyan devā devatvam abhirakṣamāṇāḥ //
ṚV, 10, 160, 4.2 nir aratnau maghavā taṃ dadhāti brahmadviṣo hanty anānudiṣṭaḥ //
ṚV, 10, 162, 3.1 yas te hanti patayantaṃ niṣatsnuṃ yaḥ sarīsṛpam /
ṚV, 10, 182, 1.2 kṣipad aśastim apa durmatiṃ hann athā karad yajamānāya śaṃ yoḥ //
ṚV, 10, 182, 2.2 kṣipad aśastim apa durmatiṃ hann athā karad yajamānāya śaṃ yoḥ //
ṚV, 10, 182, 3.1 tapurmūrdhā tapatu rakṣaso ye brahmadviṣaḥ śarave hantavā u /
ṚV, 10, 182, 3.2 kṣipad aśastim apa durmatiṃ hann athā karad yajamānāya śaṃ yoḥ //
Ṛgvedakhilāni
ṚVKh, 1, 5, 5.1 agne ni jahi varmāṇy arātīṇāṃ ca marmaṇām /
ṚVKh, 1, 11, 3.1 yena devā aghnata saṃ rapāṃsi yenāsahanta pṛtanā adevīḥ /
ṚVKh, 2, 1, 1.2 ghanena hanmi vṛścikam ahiṃ daṇḍenāgatam /
ṚVKh, 2, 5, 1.2 rohantu sarvabījāny ava brahmadviṣo jahi /
ṚVKh, 2, 11, 5.1 devakṛtaṃ brāhmaṇaṃ kalpamānaṃ tena hanmi yoniṣadaḥ piśācān /
ṚVKh, 3, 1, 2.1 śatānīkeva prajigāti dhṛṣṇuyā hanti vṛtrāṇi dāśuṣe /
ṚVKh, 3, 5, 4.1 viśvā dveṣāṃsi jahi cāva cā kṛdhi viśve sunvantv ā vasu /
ṚVKh, 3, 15, 16.1 hatacitto hatamano hato anyeṣu te manaḥ /
ṚVKh, 3, 15, 16.1 hatacitto hatamano hato anyeṣu te manaḥ /
ṚVKh, 3, 15, 16.1 hatacitto hatamano hato anyeṣu te manaḥ /
ṚVKh, 3, 15, 16.2 sarveṣu kṛṣṇakeśeṣu hato anyeṣu te manaḥ //
ṚVKh, 3, 15, 17.1 sarvāsu śuddhadantīṣu hato anyāsu te manaḥ /
ṚVKh, 3, 21, 2.2 teṣāṃ vo agnidagdhānām indro hantu varaṃ varam //
ṚVKh, 3, 22, 6.2 ubhā bhuvantī bhuvanā kavikratū sūryā na candrā carato hatāmatī //
ṚVKh, 4, 5, 17.2 vṛkṣa iva vidyutā hata ā mūlād anuśuṣyatu //
ṚVKh, 4, 5, 22.2 śatrūṃr evā vi no jahi divyā vṛkṣam ivāśaniḥ //
ṚVKh, 4, 5, 30.1 abhyaktās tāḥ svalaṃkṛtāḥ sarvaṃ no duritaṃ jahi /
ṚVKh, 4, 5, 31.1 yathā hanti pūrvāsinaṃ tayaiveṣvāśukṛj janaḥ /
ṚVKh, 4, 5, 36.2 yathā tam āśritaṃ kartvā pāpadhīr eva no jahi //
ṚVKh, 4, 5, 38.1 yathā vidyuddhato vṛkṣa ā mūlād anuśuṣyati /
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 2, 3.2 tān vṛṣṭyāśanyā vidyutāhan //
ṢB, 1, 7, 1.1 ghnantīva vā etat somaṃ rājānaṃ preva mīyate /
Arthaśāstra
ArthaŚ, 1, 10, 11.1 kāpaṭikaścātra pūrvāvaruddhasteṣām arthamānāvakṣiptam ekaikam amātyam upajapet asatpravṛtto 'yaṃ rājā sādhvenaṃ hatvānyaṃ pratipādayāmaḥ sarveṣām etad rocate kathaṃ vā tava iti //
ArthaŚ, 1, 18, 13.1 tyaktaṃ gūḍhapuruṣāḥ śastrarasābhyāṃ hanyuḥ //
ArthaŚ, 1, 20, 15.1 devīgṛhe līno hi bhrātā bhadrasenaṃ jaghāna mātuḥ śayyāntargataśca putraḥ kārūṣam //
ArthaŚ, 1, 20, 16.1 lājān madhuneti viṣeṇa paryasya devī kāśirājam viṣadigdhena nūpureṇa vairantyam mekhalāmaṇinā sauvīram jālūtham ādarśena veṇyāṃ gūḍhaṃ śastraṃ kṛtvā devī vidūrathaṃ jaghāna //
ArthaŚ, 2, 2, 8.1 hastighātinaṃ hanyuḥ //
ArthaŚ, 4, 3, 36.1 sambhūya vāpi sarpān hanyuḥ //
ArthaŚ, 4, 7, 2.1 niṣkīrṇamūtrapurīṣaṃ vātapūrṇakoṣṭhatvakkaṃ śūnapādapāṇim unmīlitākṣaṃ savyañjanakaṇṭhaṃ pīḍananiruddhocchvāsahataṃ vidyāt //
ArthaŚ, 4, 7, 3.1 tam eva saṃkucitabāhusakthim udbandhahataṃ vidyāt //
ArthaŚ, 4, 7, 5.1 nistabdhagudākṣaṃ saṃdaṣṭajihvam ādhmātodaram udakahataṃ vidyāt //
ArthaŚ, 4, 7, 6.1 śoṇitānusiktaṃ bhagnabhinnagātraṃ kāṣṭhair aśmabhir vā hataṃ vidyāt //
ArthaŚ, 4, 7, 8.1 śyāvapāṇipādadantanakhaṃ śithilamāṃsaromacarmāṇaṃ phenopadigdhamukhaṃ viṣahataṃ vidyāt //
ArthaŚ, 4, 7, 9.1 tam eva saśoṇitadaṃśaṃ sarpakīṭahataṃ vidyāt /
ArthaŚ, 4, 7, 9.2 vikṣiptavastragātram ativāntaviriktaṃ madanayogahataṃ vidyāt //
ArthaŚ, 4, 7, 10.1 ato 'nyatamena kāraṇena hataṃ hatvā vā daṇḍabhayād udbaddhanikṛttakaṇṭhaṃ vidyāt //
ArthaŚ, 4, 7, 10.1 ato 'nyatamena kāraṇena hataṃ hatvā vā daṇḍabhayād udbaddhanikṛttakaṇṭhaṃ vidyāt //
ArthaŚ, 4, 7, 11.1 viṣahatasya bhojanaśeṣaṃ vayobhiḥ parīkṣeta //
ArthaŚ, 4, 7, 14.1 tad eva hatodbaddhasya parīkṣeta //
ArthaŚ, 4, 7, 18.1 svayamādiṣṭapuruṣair vā corair arthanimittaṃ sādṛśyād anyavairibhir vā hatasya ghātam āsannebhyaḥ parīkṣeta //
ArthaŚ, 4, 7, 19.1 yenāhūtaḥ saha sthitaḥ prasthito hatabhūmim ānīto vā tam anuyuñjīta //
ArthaŚ, 4, 7, 20.1 ye cāsya hatabhūmāvāsannacarās tān ekaikaśaḥ pṛcchet kenāyam ihānīto hato vā kaḥ saśastraḥ saṃgūhamāna udvigno vā yuṣmābhir dṛṣṭaḥ iti //
ArthaŚ, 4, 7, 20.1 ye cāsya hatabhūmāvāsannacarās tān ekaikaśaḥ pṛcchet kenāyam ihānīto hato vā kaḥ saśastraḥ saṃgūhamāna udvigno vā yuṣmābhir dṛṣṭaḥ iti //
ArthaŚ, 4, 9, 23.1 bandhanāgārādhyakṣasya saṃruddhakam anākhyāya cārayataścaturviṃśatipaṇo daṇḍaḥ karma kārayato dviguṇaḥ sthānānyatvaṃ gamayato 'nnapānaṃ vā rundhataḥ ṣaṇṇavatir daṇḍaḥ parikleśayata utkoṭayato vā madhyamaḥ sāhasadaṇḍaḥ ghnataḥ sāhasraḥ //
ArthaŚ, 4, 11, 1.1 kalahe ghnataḥ puruṣaṃ citro ghātaḥ //
ArthaŚ, 4, 13, 15.1 hastinā roṣitena hato droṇānnaṃ madyakuṃbhaṃ mālyānulepanaṃ dantapramārjanaṃ ca paṭaṃ dadyāt //
ArthaŚ, 14, 2, 38.1 śastrahatasya śūlaprotasya vā puruṣasya vāmapārśvaparśukāsthiṣu kalmāṣaveṇunā nirmathito 'gniḥ striyāḥ puruṣasya vāsthiṣu manuṣyaparśukayā nirmathito 'gnir yatra trir apasavyaṃ gacchati na cātrānyo 'gnir jvalati //
ArthaŚ, 14, 3, 4.1 trirātropoṣitaḥ puṣyeṇa śastrahatasya śūlaprotasya vā puṃsaḥ śiraḥkapāle mṛttikāyāṃ yavān āvāsyāvikṣīreṇa secayet //
ArthaŚ, 14, 3, 64.1 trirātropoṣitaḥ puṣyeṇa śastrahatasya śūlaprotasya vā puṃsaḥ śiraḥkapāle mṛttikāyāṃ tuvarīrāvāsyodakena secayet //
ArthaŚ, 14, 3, 69.1 kṛṣṇacaturdaśyāṃ śastrahatāyā goḥ kapilāyāḥ pittena rājavṛkṣamayīm amitrapratimām añjyāt andhīkaraṇam //
ArthaŚ, 14, 3, 79.1 trirātropoṣitaḥ puṣyeṇa śastrahatasya śūlaprotasya vā puṃsaḥ śiraḥkapāle mṛttikāyāṃ guñjā āvāsyodakena secayet //
Aṣṭasāhasrikā
ASāh, 1, 27.9 tatkiṃ manyase subhūte api nu tatra kenacitkaściddhato vā mṛto vā nāśito vā antarhito vā subhūtirāha no hīdaṃ bhagavan /
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 4, 35.0 pakṣimatsyamṛgān hanti //
Buddhacarita
BCar, 2, 42.1 kṛtāgaso 'pi pratipādya vadhyānnājīghanannāpi ruṣā dadarśa /
BCar, 3, 36.1 evaṃ jarā hanti ca nirviśeṣaṃ smṛtiṃ ca rūpaṃ ca parākramaṃ ca /
BCar, 4, 6.2 anyonyaṃ dṛṣṭibhirhatvā śanaiśca viniśaśvasuḥ //
BCar, 5, 5.1 halabhinnavikīrṇaśaṣpadarbhāṃ hatasūkṣmakrimikīṭajantukīrṇām /
BCar, 5, 65.2 dhruvamatra na vardhayetpramādaṃ guṇasaṃkalpahatastu rāgameti //
BCar, 8, 7.1 tato bhramadbhirdiśi dīnamānasair anujjvalair bāṣpahatekṣaṇair naraiḥ /
BCar, 8, 21.1 vilambakeśyo malināṃśukāmbarā nirañjanairbāṣpahatekṣaṇairmukhaiḥ /
BCar, 8, 25.1 hatatviṣo 'nyāḥ śithilāṃsabāhavaḥ striyo viṣādena vicetanā iva /
BCar, 8, 28.2 urāṃsi jaghnuḥ kamalopamaiḥ karaiḥ svapallavairvātacalā latā iva //
BCar, 11, 65.1 paraṃ hi hantuṃ vivaśaṃ phalepsayā na yuktarūpaṃ karuṇātmanaḥ sataḥ /
BCar, 13, 59.2 aprāpya notthāsyati tattvameṣa tamāṃsy ahatveva sahasraraśmiḥ //
BCar, 13, 70.2 jagāma māro vimano hatodyamaḥ śarairjagaccetasi yairvihanyate //
BCar, 13, 71.2 diśaḥ pradudrāva tato 'sya sā camūrhatāśrayeva dviṣatā dviṣaccamūḥ //
BCar, 14, 22.2 hanyante kṛpaṇaṃ yatra bandhūnāṃ paśyatāmapi //
Carakasaṃhitā
Ca, Sū., 1, 108.2 hanti śoṇitapittaṃ ca sandhānaṃ vihatasya ca //
Ca, Sū., 2, 33.2 kṣudhaṃ hanyādapāmārgakṣīragodhārasaiḥ śṛtā //
Ca, Sū., 3, 7.2 bhagandarārśāṃsyapacīṃ sapāmāṃ hanyuḥ prayuktāstvacirānnarāṇām //
Ca, Sū., 5, 93.2 svedabībhatsatāṃ hanti śarīraparimārjanam //
Ca, Sū., 13, 74.2 sarvaṃ hyanurajeddehaṃ hatvā saṃjñāṃ ca mārayet //
Ca, Sū., 18, 37.2 ye hanyur anupakrāntā mithyācāreṇa vā punaḥ //
Ca, Sū., 21, 33.2 hatvātikārśyamādhatte nṛṇāmupacayaṃ param //
Ca, Sū., 27, 106.2 vāyuṃ vatsādanī hanyātkaphaṃ gaṇḍīracitrakau //
Ca, Sū., 27, 148.2 rasāsṛṅmāṃsamedojāndoṣān hanti vibhītakam //
Ca, Sū., 30, 78.2 hanyāt praśnāṣṭakenādāvitarāṃs tvāptamāninaḥ //
Ca, Nid., 7, 10.4 prajñāparādhāddhyayaṃ devarṣipitṛgandharvayakṣarākṣasapiśācaguruvṛddhasiddhācāryapūjyān avamatyāhitānyācarati anyad vā kiṃcid evaṃvidhaṃ karmāpraśastam ārabhate tam ātmanā hatam upaghnanto devādayaḥ kurvanty unmattam //
Ca, Nid., 7, 15.3 tatra hiṃsārthinonmādyamāno 'gniṃ praviśati apsu nimajjati sthalācchvabhre vā patati śastrakaśākāṣṭhaloṣṭamuṣṭibhir hantyātmānam anyacca prāṇavadhārthamārabhate kiṃcit tam asādhyaṃ vidyāt sādhyau punar dvāvitarau //
Ca, Nid., 8, 15.2 bhiṣak sarvāmayān hanti na ca mohaṃ nigacchati //
Ca, Śār., 1, 90.1 āpastāḥ punarāgurmā yābhiḥ śasyaṃ purā hatam /
Ca, Śār., 1, 91.2 yā kriyā kriyate sā ca vedanāṃ hantyanāgatām //
Ca, Śār., 1, 94.2 hantītyuktaṃ cikitsā tu naiṣṭhikī yā vinopadhām //
Ca, Śār., 2, 18.2 śukrāśayaṃ garbhagatasya hatvā karoti vāyuḥ pavanendriyatvam //
Ca, Śār., 6, 20.2 kiṃnu khalu garbhasyāṅgaṃ pūrvamabhinirvartate kukṣau kathaṃ cāntargatastiṣṭhati kimāhāraśca vartayati kathaṃbhūtaśca niṣkrāmati kaiścāyamāhāropacārair jātaḥ sadyo hanyate kair avyādhirabhivardhate kiṃ cāsya devādiprakopanimittā vikārāḥ sambhavanti āhosvinna kiṃ cāsya kālākālamṛtyvor bhāvābhāvayor bhagavān adhyavasyati kiṃ cāsya paramāyuḥ kāni cāsya paramāyuṣo nimittānīti //
Ca, Indr., 5, 16.2 sa prameheṇa saṃsparśaṃ prāpya tenaiva hanyate //
Ca, Indr., 5, 20.2 mūrcchāpipāsābahulaṃ hantyunmādaḥ śarīriṇam //
Ca, Indr., 5, 24.2 yasya taṃ bahirāyāmo gṛhītvā hantyasaṃśayam //
Ca, Indr., 6, 12.2 jñātisaṅghaṃ sa saṃkleśya tena rogeṇa hanyate //
Ca, Indr., 6, 22.2 vardhante dāruṇā rogāḥ śīghraṃ śīghraṃ sa hanyate //
Ca, Indr., 6, 23.2 etāni yasya kṣīyante kṣipraṃ kṣipraṃ sa hanyate //
Ca, Indr., 7, 11.1 rūkṣā śyāvāruṇā yā tu vāyavī sā hataprabhā /
Ca, Indr., 8, 20.1 muhurhasan muhuḥ kṣveḍan śayyāṃ pādena hanti yaḥ /
Ca, Indr., 9, 20.2 sa rogaḥ śaṅkhako nāmnā trirātrāddhanti jīvitam //
Ca, Indr., 10, 18.1 pakvāśayam adhiṣṭhāya hatvā saṃjñāṃ ca mārutaḥ /
Ca, Indr., 12, 12.2 vaidye dūtā ya āyānti te ghnanti prajighāṃsavaḥ //
Ca, Indr., 12, 28.2 hatāniṣṭapravādāśca dūṣaṇaṃ bhasmapāṃśubhiḥ //
Ca, Cik., 2, 19.2 yaṃ na bhallātakaṃ hanyācchīghraṃ medhāgnivardhanam //
Ca, Cik., 3, 52.1 sapralāpabhramaśvāsastīkṣṇo hanyājjvaro naram /
Ca, Cik., 3, 55.1 sa śīghraṃ śīghrakāritvāt praśamaṃ yāti hanti vā /
Ca, Cik., 3, 58.1 saptāhādiṣu kāleṣu praśamaṃ yāti hanti vā /
Ca, Cik., 3, 113.1 tadvidhaiśca hate gātre jvaraḥ syādabhighātajaḥ /
Ca, Cik., 3, 335.2 acireṇaiva kālena sa hanti punarāgataḥ //
Ca, Cik., 3, 343.2 ghnanti pītāni cābhyāsāt punarāvartakaṃ jvaram //
Ca, Cik., 5, 29.1 vātagulme kapho vṛddho hatvāgnimaruciṃ yadi /
Ca, Cik., 5, 121.2 hṛdrogaṃ kāmalāṃ kuṣṭhaṃ hanyādetadghṛtottamam //
Ca, Cik., 5, 148.1 kṣīraprasthaṃ ca tat sarpir hanti gulmaṃ kaphātmakam /
Ca, Cik., 5, 160.1 kuṣṭhaṃ plīhānamānāhameṣā hantyupasevitā /
Ca, Cik., 1, 4, 38.1 tadetanna bhavedvācyaṃ sarvameva hatātmasu /
Lalitavistara
LalVis, 1, 57.1 jñānaprabhaṃ hatatamasaṃ prabhākaraṃ śubhraprabhaṃ śubhavimalāgratejasam /
LalVis, 10, 15.46 hakāre hatakleśavirāgaśabdaḥ /
LalVis, 12, 42.4 sa taṃ hastināgaṃ vāmena pāṇinā śuṇḍāyāṃ gṛhītvā dakṣiṇena pāṇinā capeṭayā ekaprahāreṇaiva hato 'bhūt //
LalVis, 12, 43.2 so 'drākṣīttaṃ hastināgaṃ nagaradvāre hatam /
LalVis, 12, 43.3 dṛṣṭvā ca paryapṛcchat kenāyaṃ hata iti /
LalVis, 12, 44.2 adrākṣīdbodhisattvastaṃ hastinaṃ hatam /
LalVis, 12, 44.3 dṛṣṭvā ca paryapṛcchat kenāyaṃ hata iti /
Mahābhārata
MBh, 1, 1, 95.2 vigrahe tumule tasminn ahan kṣatraṃ parasparam //
MBh, 1, 1, 105.8 dorbhyāṃ hataṃ bhīmasenena gatvā tadā nāśaṃse vijayāya saṃjaya /
MBh, 1, 1, 127.1 yadāśrauṣaṃ bhīṣmam atyantaśūraṃ hataṃ pārthenāhaveṣvapradhṛṣyam /
MBh, 1, 1, 134.1 yadābhimanyuṃ parivārya bālaṃ sarve hatvā hṛṣṭarūpā babhūvuḥ /
MBh, 1, 1, 147.1 yadāśrauṣaṃ karṇam atyantaśūraṃ hataṃ pārthenāhaveṣvapradhṛṣyam /
MBh, 1, 1, 150.2 hataṃ saṃgrāme sahadevena pāpaṃ tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 153.2 mithyā hataṃ vāsudevasya buddhyā tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 154.1 yadāśrauṣaṃ droṇaputrādibhis tair hatān pāñcālān draupadeyāṃśca suptān /
MBh, 1, 2, 3.2 asakṛt pārthivaṃ kṣatraṃ jaghānāmarṣacoditaḥ //
MBh, 1, 2, 28.2 prasuptaṃ niśi viśvastaṃ jaghnur yaudhiṣṭhiraṃ balam //
MBh, 1, 2, 80.2 hate citrāṅgade caiva rakṣā bhrātur yavīyasaḥ //
MBh, 1, 2, 105.11 vanasthān pāṇḍavān hantuṃ mantro duryodhanasya ca /
MBh, 1, 2, 156.5 pratodapāṇir ādhāvad bhīṣmaṃ hantuṃ vyapetabhīḥ /
MBh, 1, 2, 162.1 yatrābhimanyuṃ bahavo jaghnur lokamahārathāḥ /
MBh, 1, 2, 163.1 hate 'bhimanyau kruddhena yatra pārthena saṃyuge /
MBh, 1, 2, 163.2 akṣauhiṇīḥ sapta hatvā hato rājā jayadrathaḥ /
MBh, 1, 2, 163.2 akṣauhiṇīḥ sapta hatvā hato rājā jayadrathaḥ /
MBh, 1, 2, 171.6 karṇaputraśca pārthena hataḥ karṇasya paśyataḥ /
MBh, 1, 2, 171.14 dvairathe yatra pārthena hataḥ karṇo mahārathaḥ //
MBh, 1, 2, 173.2 hatapravīre sainye tu netā madreśvaro 'bhavat /
MBh, 1, 2, 175.3 sainye ca hatabhūyiṣṭhe kiṃcicchiṣṭe suyodhanaḥ /
MBh, 1, 2, 180.2 ahatvā sarvapāñcālān dhṛṣṭadyumnapurogamān /
MBh, 1, 2, 181.2 pāñcālān saparīvārāñ jaghnur drauṇipurogamāḥ /
MBh, 1, 2, 214.1 yatra rājā hatān putrān pautrān anyāṃśca pārthivān /
MBh, 1, 2, 233.13 kaliṅgaṃ dantavakraṃ ca raṇe vikramya jaghnivān /
MBh, 1, 2, 233.17 jaghne yatra mahābāhur dhenukaṃ raṇamūrdhani /
MBh, 1, 7, 3.2 sa pūrvān ātmanaḥ sapta kule hanyāt tathā parān //
MBh, 1, 7, 25.2 agniśca paramāṃ prītim avāpa hatakalmaṣaḥ /
MBh, 1, 10, 2.1 hanyāṃ sadaiva bhujagaṃ yaṃ yaṃ paśyeyam ityuta /
MBh, 1, 24, 3.1 na tu te brāhmaṇaṃ hantuṃ kāryā buddhiḥ kathaṃcana /
MBh, 1, 24, 4.3 sa te tāta na hantavyaḥ saṃkruddhenāpi sarvadā /
MBh, 1, 26, 2.3 ṛṣayo hyatra lambante na hanyām iti tān ṛṣīn /
MBh, 1, 26, 2.6 hanyād etān saṃpatantī śākhetyatha vicintya saḥ /
MBh, 1, 26, 22.1 pakṣānilahataścāsya prākampata sa śailarāṭ /
MBh, 1, 33, 17.2 tasmin hate yajñakare kratuḥ sa na bhaviṣyati //
MBh, 1, 37, 22.2 kṣantavyaṃ putra dharmo hi hato hanti na saṃśayaḥ //
MBh, 1, 37, 22.2 kṣantavyaṃ putra dharmo hi hato hanti na saṃśayaḥ //
MBh, 1, 39, 12.1 viprendra yad viṣaṃ hanyā mama vā madvidhasya vā /
MBh, 1, 40, 5.1 tato nṛpe takṣakatejasā hate prayujya sarvāḥ paralokasatkriyāḥ /
MBh, 1, 46, 25.10 nūnaṃ mantrair hataviṣo na praṇaśyeta kāśyapāt /
MBh, 1, 55, 3.19 dhig dhik te ceṣṭitaṃ rājan brāhmaṇān hatavān asi /
MBh, 1, 55, 21.1 tatra te brāhmaṇārthāya bakaṃ hatvā mahābalam /
MBh, 1, 55, 21.16 hatvā ca taṃ rākṣasendraṃ bhītāḥ samanubodhanāt /
MBh, 1, 55, 42.1 tataste sarvam utsādya hatvā duryodhanaṃ nṛpam /
MBh, 1, 56, 4.2 avadhyān sarvaśo jaghnuḥ praśasyante ca mānavaiḥ //
MBh, 1, 59, 5.2 puruṣādāni cānyāni jaghnuḥ sattvānyanekaśaḥ //
MBh, 1, 59, 6.2 na tān balasthān bālye 'pi jaghnur bharatasattama //
MBh, 1, 63, 21.1 tatra vidrutasaṃghāni hatayūthapatīni ca /
MBh, 1, 63, 27.2 vyarocan mahiṣākīrṇaṃ rājñā hatamahāmṛgam //
MBh, 1, 64, 1.2 tato mṛgasahasrāṇi hatvā vipulavāhanaḥ /
MBh, 1, 65, 34.3 guruśāpahatasyāpi triśaṅkoḥ śaraṇaṃ dadau /
MBh, 1, 67, 5.15 krodhito manyunā hanti vajrapāṇir ivāsurān /
MBh, 1, 67, 5.17 manyunā ghnanti te śatrūn vajreṇendra ivāsurān //
MBh, 1, 67, 14.20 punaḥ prarohate devi vanaṃ paraśunā hatam /
MBh, 1, 68, 6.5 muṣṭiyuddhena tān hatvā ṛṣīn ārādhayat tadā /
MBh, 1, 69, 16.2 tasya devāḥ śriyaṃ ghnanti na ca lokān upāśnute /
MBh, 1, 70, 26.1 sa hatvā dasyusaṃghātān ṛṣīn karam adāpayat /
MBh, 1, 71, 26.2 jaghnur bṛhaspater dveṣād vidyārakṣārtham eva ca /
MBh, 1, 71, 26.3 hatvā śālāvṛkebhyaśca prāyacchaṃstilaśaḥ kṛtam //
MBh, 1, 71, 29.1 vyaktaṃ hato mṛto vāpi kacastāta bhaviṣyati /
MBh, 1, 71, 31.11 ityuktamātre māṃ hatvā peśīkṛtvā tu dānavāḥ /
MBh, 1, 71, 31.15 hato 'ham iti cācakhyau pṛṣṭo brāhmaṇakanyayā /
MBh, 1, 71, 33.1 tato dvitīyaṃ hatvā taṃ dagdhvā kṛtvā ca cūrṇaśaḥ /
MBh, 1, 71, 35.4 vidyayā jīvito 'pyevaṃ hanyate karavāṇi kim //
MBh, 1, 71, 43.1 asuraiḥ surāyāṃ bhavato 'smi datto hatvā dagdhvā cūrṇayitvā ca kāvya /
MBh, 1, 72, 10.1 asurair hanyamāne ca kaca tvayi punaḥ punaḥ /
MBh, 1, 73, 13.1 hateyam iti vijñāya śarmiṣṭhā pāpaniścayā /
MBh, 1, 73, 19.2 yo 'sau devair hatān daityān utthāpayati vidyayā /
MBh, 1, 73, 26.1 ācakṣe te mahāprājña devayānī vane hatā /
MBh, 1, 73, 27.1 śrutvā duhitaraṃ kāvyastatra śarmiṣṭhayā hatām /
MBh, 1, 74, 12.12 saṃrohati śanair viddhaṃ vanaṃ paraśunā hatam /
MBh, 1, 76, 24.2 ekam āśīviṣo hanti śastreṇaikaśca vadhyate /
MBh, 1, 76, 24.3 hanti vipraḥ sarāṣṭrāṇi purāṇyapi hi kopitaḥ /
MBh, 1, 76, 24.4 kvacid āśīviṣo hanyācchastram anyaṃ nikṛntati /
MBh, 1, 76, 24.5 yadṛcchayāgnir dahati manasā hanti vai dvijaḥ //
MBh, 1, 79, 23.25 yad vānyad vāhanaṃ kiṃcid devo hanyāt kvacit kvacit /
MBh, 1, 85, 23.1 adhīyānaḥ paṇḍitaṃ manyamāno yo vidyayā hanti yaśaḥ pareṣām /
MBh, 1, 92, 45.5 jātaṃ jātaṃ ca vai hanti sā strī sapta varān sutān /
MBh, 1, 92, 48.2 putrakāma na te hanmi putraṃ putravatāṃ vara /
MBh, 1, 96, 1.2 hate citrāṅgade bhīṣmo bāle bhrātari cānagha /
MBh, 1, 96, 38.5 sālvastu viratho rājan hatāśvo hatasārathiḥ /
MBh, 1, 96, 38.5 sālvastu viratho rājan hatāśvo hatasārathiḥ /
MBh, 1, 96, 53.85 bhīṣmeṇa hanyamānāṃ māṃ majjantīm iva ca hrade /
MBh, 1, 96, 53.110 sa bhīṣmaṃ samare hantā mama dharmapraṇāśanam /
MBh, 1, 98, 1.4 kruddhena ca mahābhāge haihayādhipatir hataḥ /
MBh, 1, 104, 20.4 hatvaikaṃ samare śatruṃ tato mām āgamiṣyati /
MBh, 1, 105, 10.2 goptā magadharāṣṭrasya dārvo rājagṛhe hataḥ //
MBh, 1, 109, 17.2 pramattam apramattaṃ vā vivṛtaṃ ghnanti caujasā /
MBh, 1, 109, 17.4 maithunasthaṃ mahārāja yat tvaṃ hanyā hyakāraṇe //
MBh, 1, 109, 18.2 nāhaṃ ghnantaṃ mṛgān rājan vigarhe ātmakāraṇāt /
MBh, 1, 109, 19.2 ko hi vidvān mṛgaṃ hanyāccarantaṃ maithunaṃ vane /
MBh, 1, 109, 27.8 mṛgarūpadharaṃ hatvā mām evaṃ kāmamohitam //
MBh, 1, 114, 18.3 amānuṣān mānuṣāṃśca sa saṃgrāme haniṣyati /
MBh, 1, 116, 16.2 hatāham iti vikruśya sahasopajagāma ha //
MBh, 1, 116, 22.46 yathā viddhe hate mṛgyau lubdhair vanagate tathā /
MBh, 1, 119, 34.9 hataṃ sarpaviṣeṇaiva sthāvaraṃ jaṅgamena tu //
MBh, 1, 119, 38.5 hatāvaśeṣā bhīmena sarpā vāsukim abhyayuḥ /
MBh, 1, 119, 38.49 yataḥ prasuptaṃ manye 'haṃ bhīmaṃ neti hatastu saḥ /
MBh, 1, 119, 38.101 sārathiṃ cāsya dayitam apahastena jaghnivān /
MBh, 1, 119, 43.67 hataṃ sarpaviṣeṇāśu sthāvaraṃ jaṅgamena tu /
MBh, 1, 119, 43.70 te hanyamānāḥ pārthena sarpā vāsukim abhyayuḥ /
MBh, 1, 123, 70.2 grāhaṃ hatvā mokṣayadhvaṃ mām iti tvarayann iva //
MBh, 1, 126, 18.2 ye lokāstān hataḥ karṇa mayā tvaṃ pratipatsyase //
MBh, 1, 128, 4.55 ahanat kuñjarānīkaṃ gadayā kālarūpadhṛk /
MBh, 1, 128, 4.67 tataste hanyamānā vai pāñcālāḥ sṛñjayāstathā /
MBh, 1, 129, 18.37 kathaṃ yudhiṣṭhirasyārthe na no hanyuḥ sabāndhavān /
MBh, 1, 130, 8.2 kathaṃ yudhiṣṭhirasyārthe na no hanyuḥ sabāndhavān //
MBh, 1, 136, 19.18 na hantītyevam ātmānaṃ yo rakṣati sa jīvati /
MBh, 1, 137, 5.3 nāvekṣante hataṃ dharmaṃ dharmajñā apyaho vidhe /
MBh, 1, 139, 9.1 hatvaitān mānuṣān sarvān ānayasva mamāntikam /
MBh, 1, 139, 16.2 hatair etair ahatvā tu modiṣye śāśvatīḥ samāḥ /
MBh, 1, 139, 16.2 hatair etair ahatvā tu modiṣye śāśvatīḥ samāḥ /
MBh, 1, 140, 7.5 aham enaṃ haniṣyāmi prekṣantyāste sumadhyame //
MBh, 1, 140, 19.2 eṣa tān adya vai sarvān haniṣyāmi tvayā saha //
MBh, 1, 141, 3.1 mayyeva praharaihi tvaṃ na striyaṃ hantum arhasi /
MBh, 1, 141, 6.2 hantum arhasi durbuddhe śūraścet saṃhara smaram /
MBh, 1, 141, 6.3 mayi tiṣṭhati duṣṭātman na striyaṃ hantum arhasi /
MBh, 1, 141, 6.4 madarthaṃ kāmabāṇārtāṃ tvām ahaṃ hanmi rākṣasa //
MBh, 1, 141, 12.1 nirābādhāstvayi hate mayā rākṣasapāṃsana /
MBh, 1, 141, 16.2 haniṣyāmi tataḥ paścād imāṃ vipriyakāriṇīm //
MBh, 1, 142, 10.2 svayam evāgato hantum imān sarvāṃstavātmajān //
MBh, 1, 142, 20.6 ayam asmān na no hanyājjātu vai pārtha rākṣasaḥ /
MBh, 1, 142, 25.5 na punar mānuṣān hatvā bhakṣayiṣyasi rākṣasa //
MBh, 1, 142, 27.1 atha vāpyaham evainaṃ haniṣyāmi vṛkodara /
MBh, 1, 142, 30.7 kabandhabhūtastatrāsīd adrir vajrahato yathā /
MBh, 1, 144, 1.2 te vanena vanaṃ vīrā ghnanto mṛgagaṇān bahūn /
MBh, 1, 146, 29.2 dharmajñān rākṣasān āhur na hanyāt sa ca mām api //
MBh, 1, 147, 22.2 anena taṃ haniṣyāmi rākṣasaṃ puruṣādakam //
MBh, 1, 148, 8.2 saputradārāṃstān hatvā tad rakṣo bhakṣayatyuta //
MBh, 1, 150, 17.4 bhuktvā bhīmo bakaṃ hatvā nāgaraiḥ parivāritaḥ /
MBh, 1, 151, 10.2 jaghāna pṛṣṭhaṃ pāṇibhyām ubhābhyāṃ pṛṣṭhataḥ sthitaḥ //
MBh, 1, 151, 13.15 mayā hatasya khādantu vikarṣantu ca bhūtale /
MBh, 1, 152, 7.1 tataḥ sa bhīmastaṃ hatvā gatvā brāhmaṇaveśma tat /
MBh, 1, 152, 19.14 tasmin hate te puruṣā bhītāḥ samanubodhanāḥ /
MBh, 1, 158, 33.3 ko nu hanyād ripuṃ tvādṛṅ muñcemaṃ ripusūdana //
MBh, 1, 163, 15.10 parasparam amaryādāḥ kṣudhārtā jaghnire janāḥ //
MBh, 1, 166, 3.3 tasmin vane mahāghore khaḍgāṃśca bahuśo 'hanat /
MBh, 1, 166, 3.4 hatvā ca suciraṃ śrānto rājā nivavṛte tataḥ /
MBh, 1, 166, 8.2 jaghāna kaśayā mohāt tadā rākṣasavan munim //
MBh, 1, 166, 10.1 haṃsi rākṣasavad yasmād rājāpasada tāpasam /
MBh, 1, 166, 38.1 śaktinaṃ tu hataṃ dṛṣṭvā viśvāmitrastataḥ punaḥ /
MBh, 1, 169, 20.5 tataste kṣatriyā jagmustaṃ garbhaṃ hantum udyatāḥ /
MBh, 1, 170, 3.1 garbhān api yadā yūyaṃ bhṛgūṇāṃ ghnata putrakāḥ /
MBh, 1, 170, 5.1 so 'yaṃ pitṛvadhān nūnaṃ krodhād vo hantum icchati /
MBh, 1, 171, 23.1 tasmāt tvam api bhadraṃ te na lokān hantum arhasi /
MBh, 1, 180, 4.1 hanmainaṃ saha putreṇa durācāraṃ nṛpadviṣam /
MBh, 1, 181, 4.6 jaghāna naramukhyāṃstān ye tatra purataḥ sthitāḥ /
MBh, 1, 181, 4.8 jaghāna vīrān vṛkṣeṇa vāmenādbhutam ācaran /
MBh, 1, 181, 4.9 hastinā hastinaṃ jaghne rathena ratham uttamam /
MBh, 1, 181, 4.10 aśvenāśvaṃ jaghānātha nareṇa ca tathā naram /
MBh, 1, 181, 25.2 yacchalyaṃ patitaṃ bhūmau nāhanad balinaṃ balī /
MBh, 1, 181, 38.1 dhārtarāṣṭrair hatā na syur vijñāya kurupuṃgavāḥ /
MBh, 1, 189, 46.8 hatvā vṛtraṃ surapatistvāṣṭraṃ svargāt sa ha cyutaḥ /
MBh, 1, 192, 7.55 mūlaṃ ca sudṛḍhaṃ kṛtvā hantyarīn pāṇḍavastataḥ /
MBh, 1, 192, 7.85 naitacchakyaṃ puraṃ hantum ākrando 'syāpyaśobhanaḥ /
MBh, 1, 192, 7.92 ghuṣyatāṃ rājasainyeṣu pareṣāṃ yo haniṣyati /
MBh, 1, 192, 7.137 jaghnatuḥ samare tasmin sumitrapriyadarśanau /
MBh, 1, 192, 7.140 jayadrathasutaṃ tatra jaghāna pitur antike /
MBh, 1, 192, 7.149 trīn hayāñ jaghnatustatra phalgunasya nararṣabhau /
MBh, 1, 192, 7.161 hatāśvāt syandanaśreṣṭhād avaruhya mahārathaḥ /
MBh, 1, 192, 7.196 tān nivṛttān nirānandān hatavāraṇavājinaḥ /
MBh, 1, 192, 12.7 vayaṃ hatā mātulādya viśvasya ca purocanam /
MBh, 1, 193, 12.1 tasmiṃstu nihate rājan hatotsāhā hataujasaḥ /
MBh, 1, 193, 12.1 tasmiṃstu nihate rājan hatotsāhā hataujasaḥ /
MBh, 1, 197, 29.9 pāñcālanagaraṃ prāpya hatvā lakṣam amānuṣam /
MBh, 1, 200, 21.3 utpannaśca kathaṃ bhedaḥ kathaṃ cānyonyam aghnatām //
MBh, 1, 200, 22.2 yasyāḥ kāmena saṃmattau jaghnatustau parasparam //
MBh, 1, 202, 13.2 tān sarvān prasabhaṃ dṛṣṭvā balinau jaghnatustadā //
MBh, 1, 202, 18.2 śūnyam āsījjagat sarvaṃ kāleneva hataṃ yathā //
MBh, 1, 212, 1.395 athāpare hi saṃkruddhā gṛhṇīta ghnata māciram /
MBh, 1, 214, 1.2 indraprasthe vasantaste jaghnur anyān narādhipān /
MBh, 1, 216, 24.2 hatvāpratihataṃ saṃkhye pāṇim eṣyati te punaḥ //
MBh, 1, 218, 29.2 hatāvetāviti prāha surān asurasūdanaḥ //
MBh, 1, 218, 50.2 bhūya eva hatāstatra prāṇinaḥ khāṇḍavālayāḥ //
MBh, 1, 219, 7.2 hatvānekāni sattvāni pāṇim eti punaḥ punaḥ //
MBh, 1, 219, 26.2 vyasavaste 'patann agnau sākṣāt kālahatā iva //
MBh, 1, 219, 30.2 rākṣasān dānavān nāgāñ jaghne cakreṇa tān hariḥ //
MBh, 1, 219, 39.2 na hantum aicchad dāśārhaḥ pāvako na dadāha ca /
MBh, 2, 3, 5.2 nihitā yauvanāśvena rājñā hatvā raṇe ripūn /
MBh, 2, 13, 17.1 jarāsaṃdhaṃ gatastvevaṃ purā yo na mayā hataḥ /
MBh, 2, 13, 33.2 hatau kaṃsasunāmānau mayā rāmeṇa cāpyuta /
MBh, 2, 13, 33.3 hatvā kaṃsaṃ tathaivājau jarāsaṃdhasya bibhyatā /
MBh, 2, 13, 35.2 na hanyāma vayaṃ tasya tribhir varṣaśatair balam //
MBh, 2, 13, 38.4 dattā na ca hato rājañ jarāsaṃdho mahābalaḥ //
MBh, 2, 13, 40.1 hato haṃsa iti proktam atha kenāpi bhārata /
MBh, 2, 14, 6.8 arjunād vā mahābāho hantuṃ śakyo na veti vai /
MBh, 2, 16, 46.2 bālaṃ putram imaṃ hantuṃ dhārmikasya mahātmanaḥ /
MBh, 2, 17, 25.3 hate caiva mayā kaṃse sahaṃsaḍibhake tadā /
MBh, 2, 18, 24.1 hataṃ mene jarāsaṃdhaṃ dṛṣṭvā bhīmapurogamau /
MBh, 2, 19, 15.2 taṃ hatvā māṣanālāśca tisro bherīr akārayat //
MBh, 2, 20, 34.2 brahmaṇo ''jñāṃ puraskṛtya hantuṃ haladharānujaḥ //
MBh, 2, 22, 18.1 yena śakro dānavānāṃ jaghāna navatīr nava /
MBh, 2, 34, 15.3 yo 'yaṃ vṛṣṇikule jāto rājānaṃ hatavān purā //
MBh, 2, 37, 6.1 mā bhaistvaṃ kuruśārdūla śvā siṃhaṃ hantum arhati /
MBh, 2, 38, 7.1 yadyanena hatā bālye śakuniścitram atra kim /
MBh, 2, 38, 11.2 sa cānena hataḥ kaṃsa ityetanna mahādbhutam //
MBh, 2, 40, 5.2 mṛtyur hantāsya śastreṇa sa cotpanno narādhipa //
MBh, 2, 41, 28.1 hanyatāṃ durmatir bhīṣmaḥ paśuvat sādhvayaṃ nṛpaiḥ /
MBh, 2, 42, 8.2 hatvā baddhvā ca tān sarvān upāyāt svapuraṃ purā //
MBh, 2, 45, 14.1 saṃtoṣo vai śriyaṃ hanti abhimānaśca bhārata /
MBh, 2, 54, 28.3 pañcadrauṇika ekaikaḥ suvarṇasyāhatasya vai /
MBh, 2, 55, 7.1 niyogācca hate tasmin kṛṣṇenāmitraghātinā /
MBh, 2, 61, 72.2 iṣṭāpūrtaṃ ca te ghnanti sapta caiva parāvarān //
MBh, 2, 61, 73.1 hṛtasvasya hi yad duḥkhaṃ hataputrasya cāpi yat /
MBh, 2, 63, 25.1 hato 'si duryodhana mandabuddhe yastvaṃ sabhāyāṃ kurupuṃgavānām /
MBh, 2, 64, 10.2 ihaivaitāṃsturā sarvān hanmi śatrūn samāgatān /
MBh, 2, 68, 22.1 dhārtarāṣṭrān raṇe hatvā miṣatāṃ sarvadhanvinām /
MBh, 2, 68, 26.1 ahaṃ duryodhanaṃ hantā karṇaṃ hantā dhanaṃjayaḥ /
MBh, 2, 68, 26.1 ahaṃ duryodhanaṃ hantā karṇaṃ hantā dhanaṃjayaḥ /
MBh, 2, 68, 26.2 śakuniṃ cākṣakitavaṃ sahadevo haniṣyati //
MBh, 2, 68, 28.1 suyodhanam imaṃ pāpaṃ hantāsmi gadayā yudhi /
MBh, 2, 68, 32.2 bhīmasena niyogāt te hantāhaṃ karṇam āhave //
MBh, 2, 68, 33.2 karṇaṃ karṇānugāṃścaiva raṇe hantāsmi patribhiḥ //
MBh, 2, 68, 41.1 hantāsmi tarasā yuddhe tvāṃ vikramya sabāndhavam /
MBh, 2, 71, 19.2 hatapatyo hatasutā hatabandhujanapriyāḥ //
MBh, 2, 71, 19.2 hatapatyo hatasutā hatabandhujanapriyāḥ //
MBh, 2, 71, 19.2 hatapatyo hatasutā hatabandhujanapriyāḥ //
MBh, 2, 71, 22.1 hateṣu bhārateṣvājau kurūṇāṃ guravastadā /
MBh, 3, 2, 42.2 nāśe duḥkhaṃ vyaye duḥkhaṃ ghnanti caivārthakāraṇāt //
MBh, 3, 8, 17.2 gacchāmaḥ sahitā hantuṃ pāṇḍavān vanagocarān //
MBh, 3, 8, 21.2 niryayuḥ pāṇḍavān hantuṃ saṃghaśaḥ kṛtaniścayāḥ //
MBh, 3, 9, 5.2 vanasthāṃs tān ayaṃ hantum icchan prāṇair vimokṣyate //
MBh, 3, 11, 24.2 jaghāna paśumāreṇa vyāghraḥ kṣudramṛgaṃ yathā //
MBh, 3, 12, 32.2 hato durātmanānena svasā cāsya hṛtā purā //
MBh, 3, 12, 35.2 śāntiṃ labdhāsmi paramāṃ hatvā rākṣasakaṇṭakam //
MBh, 3, 12, 37.1 enaṃ hi vipulaprāṇam adya hatvā vṛkodaram /
MBh, 3, 12, 68.1 tasmin hate toyadatulyarūpe kṛṣṇāṃ puraskṛtya narendraputrāḥ /
MBh, 3, 12, 73.2 vane mahati duṣṭātmā dṛṣṭo bhīmabalāddhataḥ //
MBh, 3, 13, 26.1 sāditā mauravāḥ pāśā nisundanarakau hatau /
MBh, 3, 13, 29.1 indradyumno hataḥ kopād yavanaś ca kaśerumān /
MBh, 3, 13, 29.2 hataḥ saubhapatiḥ śālvas tvayā saubhaṃ ca pātitam //
MBh, 3, 13, 77.2 sārathiṃ cāsya dayitam apahastena jaghnivān //
MBh, 3, 13, 80.1 hā hatāsmi kuto nv adya bhavecchāntir ihānalāt /
MBh, 3, 13, 97.1 hatvā hiḍimbaṃ bhīmo 'tha prasthito bhrātṛbhiḥ saha /
MBh, 3, 13, 118.2 ahaṃ droṇaṃ haniṣyāmi śikhaṇḍī tu pitāmaham /
MBh, 3, 13, 118.3 duryodhanaṃ bhīmasenaḥ karṇaṃ hantā dhanaṃjayaḥ //
MBh, 3, 15, 3.2 damaghoṣātmajo vīraḥ śiśupālo mayā hataḥ //
MBh, 3, 15, 7.1 tato vṛṣṇipravīrāṃs tān bālān hatvā bahūṃs tadā /
MBh, 3, 15, 10.1 taṃ hatvā vinivartiṣye kaṃsakeśiniṣūdanam /
MBh, 3, 15, 10.2 ahatvā na nivartiṣye satyenāyudham ālabhe //
MBh, 3, 15, 14.2 pramattaś ca hato vīras taṃ haniṣye janārdanam //
MBh, 3, 15, 14.2 pramattaś ca hato vīras taṃ haniṣye janārdanam //
MBh, 3, 16, 2.2 hataṃ śrutvā mahābāho mayā śrautaśravaṃ nṛpam /
MBh, 3, 17, 24.1 anyonyasyābhisaṃkruddhāvanyonyaṃ jaghnatuḥ śaraiḥ /
MBh, 3, 19, 13.2 yo vā nipatitaṃ hanti tavāsmīti ca vādinam //
MBh, 3, 19, 14.1 tathā striyaṃ vai yo hanti vṛddhaṃ bālaṃ tathaiva ca /
MBh, 3, 19, 17.1 apayātaṃ hataṃ pṛṣṭhe bhītaṃ raṇapalāyinam /
MBh, 3, 21, 2.1 apaśyaṃ dvārakāṃ cāhaṃ mahārāja hatatviṣam /
MBh, 3, 21, 9.1 nāhatvā taṃ nivartiṣye purīṃ dvāravatīṃ prati /
MBh, 3, 21, 9.2 saśālvaṃ saubhanagaraṃ hatvā draṣṭāsmi vaḥ punaḥ /
MBh, 3, 21, 9.3 trisāmā hanyatām eṣā dundubhiḥ śatrubhīṣaṇī //
MBh, 3, 21, 33.2 tasyāṃ hatāyāṃ māyāyāṃ giriśṛṅgair ayodhayat //
MBh, 3, 22, 7.2 antaraṃ pāṇḍavaśreṣṭha paśyāmi nahataṃ śaraiḥ //
MBh, 3, 22, 13.2 viṣakte tvayi durdharṣa hataḥ śūrasuto balāt //
MBh, 3, 22, 19.2 śakyaḥ śūrasuto hantum api vajrabhṛtā svayam //
MBh, 3, 22, 20.1 hataḥ śūrasuto vyaktaṃ vyaktaṃ te ca parāsavaḥ /
MBh, 3, 23, 6.1 hatās te dānavāḥ sarve yaiḥ sa śabda udīritaḥ /
MBh, 3, 23, 34.1 dvidhā kṛtaṃ tataḥ saubhaṃ sudarśanabalāddhatam /
MBh, 3, 28, 22.1 kurūn api hi yaḥ sarvān hantum utsahate prabhuḥ /
MBh, 3, 29, 27.2 pāpān svalpe 'pi tān hanyād aparādhe tathānṛjūn //
MBh, 3, 29, 30.1 mṛdunā mārdavaṃ hanti mṛdunā hanti dāruṇam /
MBh, 3, 29, 30.1 mṛdunā mārdavaṃ hanti mṛdunā hanti dāruṇam /
MBh, 3, 30, 1.2 krodho hantā manuṣyāṇāṃ krodho bhāvayitā punaḥ /
MBh, 3, 30, 4.1 kruddhaḥ pāpaṃ naraḥ kuryāt kruddho hanyād gurūn api /
MBh, 3, 30, 19.1 hantyavadhyān api kruddho gurūn rūkṣais tudaty api /
MBh, 3, 30, 26.1 abhiṣakto hyabhiṣajed āhanyād guruṇā hataḥ /
MBh, 3, 30, 27.2 pratihanyāddhataś caiva tathā hiṃsyācca hiṃsitaḥ //
MBh, 3, 30, 28.1 hanyur hi pitaraḥ putrān putrāś cāpi tathā pitṝn /
MBh, 3, 30, 28.2 hanyuś ca patayo bhāryāḥ patīn bhāryās tathaiva ca //
MBh, 3, 31, 31.2 yo hanti bhūtair bhūtāni mohayitvātmamāyayā //
MBh, 3, 34, 33.1 imāñśakunikān rājan hanti vaitaṃsiko yathā /
MBh, 3, 34, 68.2 amitraḥ śakyate hantuṃ madhuhā bhramarair iva //
MBh, 3, 35, 4.2 śakyaṃ niyantum abhaviṣyad ātmā manyustu hanti puruṣasya dhairyam //
MBh, 3, 36, 9.2 hatvā dviṣantaṃ saṃgrāme bhuktvā bāhvarjitaṃ vasu //
MBh, 3, 36, 10.1 hatvā cet puruṣo rājan nikartāram ariṃdama /
MBh, 3, 37, 17.2 aśakyo hy asahāyena hantuṃ duryodhanas tvayā //
MBh, 3, 40, 8.2 hantuṃ paramaduṣṭātmā tam uvācātha phalgunaḥ //
MBh, 3, 40, 10.1 yan māṃ prārthayase hantum anāgasam ihāgatam /
MBh, 3, 40, 47.2 pāṇḍavaṃ ca viceṣṭantaṃ kirāto 'py ahanad balāt //
MBh, 3, 45, 23.1 tarkayante surān hantuṃ baladarpasamanvitāḥ /
MBh, 3, 48, 25.1 duryodhanaṃ raṇe hatvā sadyaḥ karṇaṃ ca bhārata /
MBh, 3, 48, 28.2 amitrān me mahābāho sānubandhān haniṣyasi //
MBh, 3, 49, 11.1 vayaṃ hi saha kṛṣṇena hatvā karṇamukhān parān /
MBh, 3, 49, 16.1 sarvān ahaṃ haniṣyāmi dhārtarāṣṭrān sasaubalān /
MBh, 3, 49, 20.1 nikṛtyā nikṛtiprajñā hantavyā iti niścayaḥ /
MBh, 3, 49, 20.2 na hi naikṛtikaṃ hatvā nikṛtyā pāpam ucyate //
MBh, 3, 49, 24.1 kālo duryodhanaṃ hantuṃ sānubandham ariṃdama /
MBh, 3, 49, 26.1 asaṃśayaṃ mahābāho haniṣyasi suyodhanam /
MBh, 3, 49, 28.2 hantā tvam asi durdharṣa sānubandhaṃ suyodhanam //
MBh, 3, 50, 19.2 na hantavyo 'smi te rājan kariṣyāmi hi te priyam //
MBh, 3, 55, 10.1 ātmānaṃ sa śapenmūḍho hanyāccātmānam ātmanā /
MBh, 3, 60, 3.2 hā hatāsmi vinaṣṭāsmi bhītāsmi vijane vane //
MBh, 3, 62, 8.3 kecid dantaiḥ karaiḥ kecit kecit padbhyāṃ hatā narāḥ //
MBh, 3, 62, 9.2 bhayārtaṃ dhāvamānaṃ tat parasparahataṃ tadā //
MBh, 3, 62, 11.1 athāparedyuḥ samprāpte hataśiṣṭā janāstadā /
MBh, 3, 62, 12.3 hato 'yaṃ hastiyūthena mandabhāgyān mamaiva tu //
MBh, 3, 62, 17.3 hataśiṣṭaiḥ saha tadā brāhmaṇair vedapāragaiḥ /
MBh, 3, 77, 19.2 mama sarvam idaṃ rājyam avyagraṃ hatakaṇṭakam //
MBh, 3, 80, 91.2 purā śaucaṃ kṛtaṃ rājan hatvā daivatakaṇṭakān //
MBh, 3, 98, 24.1 tato hatāriḥ sagaṇaḥ sukhaṃ vai praśādhi kṛtsnaṃ tridivaṃ diviṣṭhaḥ /
MBh, 3, 99, 15.1 tasmin hate daityavare bhayārtaḥ śakraḥ pradudrāva saraḥ praveṣṭum /
MBh, 3, 99, 15.2 vajraṃ na mene svakarāt pramuktaṃ vṛtraṃ hataṃ cāpi bhayān na mene //
MBh, 3, 99, 16.2 sarvāṃśca daityāṃs tvaritāḥ sametya jaghnuḥ surā vṛtravadhābhitaptān //
MBh, 3, 100, 6.3 kālopasṛṣṭāḥ kāleyā ghnanto dvijagaṇān bahūn //
MBh, 3, 101, 9.2 utsādanārthaṃ lokānāṃ rātrau ghnanti munīn iha //
MBh, 3, 103, 7.2 pragṛhya divyāni varāyudhāni tān dānavāñjaghnur adīnasattvāḥ //
MBh, 3, 103, 12.1 hataśeṣās tataḥ kecit kāleyā manujottama /
MBh, 3, 112, 11.1 taccāpi hatvā parivartate 'sau vāterito vṛkṣa ivāvaghūrṇaḥ /
MBh, 3, 116, 26.1 te taṃ jaghnur mahāvīryam ayudhyantaṃ tapasvinam /
MBh, 3, 117, 1.2 mamāparādhāt taiḥ kṣudrair hatas tvaṃ tāta bāliśaiḥ /
MBh, 3, 117, 3.2 ayudhyamāno vṛddhaḥ san hataḥ śaraśataiḥ śitaiḥ //
MBh, 3, 117, 4.2 ayudhyamānaṃ dharmajñam ekaṃ hatvānapatrapāḥ //
MBh, 3, 117, 7.2 jaghnivān kārtavīryasya sutān eko 'ntakopamaḥ //
MBh, 3, 120, 9.2 tato 'sya sarvān anugān haniṣye duryodhanaṃ cāpi kurūṃś ca sarvān //
MBh, 3, 120, 19.2 hatvā raṇe tān dhṛtarāṣṭraputrāṃlloke yaśaḥ sphītam upākarotu //
MBh, 3, 120, 21.2 nirdhārtarāṣṭrāṃ hatasūtaputrām etaddhi naḥ kṛtyatamaṃ yaśasyam //
MBh, 3, 128, 3.1 hā hatāḥ smeti vāśantyas tīvraśokasamanvitāḥ /
MBh, 3, 135, 2.1 alakṣmyā kila saṃyukto vṛtraṃ hatvā śacīpatiḥ /
MBh, 3, 137, 20.1 yavakrītaṃ sa hatvā tu rākṣaso raibhyam āgamat /
MBh, 3, 138, 2.2 na tvenam upatiṣṭhanti hataputraṃ tadāgnayaḥ //
MBh, 3, 143, 9.1 na cāpaśyanta te 'nyonyaṃ tamasā hatacakṣuṣaḥ /
MBh, 3, 146, 48.1 te hanyamānā bhīmena siṃhavyāghratarakṣavaḥ /
MBh, 3, 147, 32.2 sa hatvā vālinaṃ rājye sugrīvaṃ pratyapādayat /
MBh, 3, 147, 36.1 tato rāmeṇa vīreṇa hatvā tān sarvarākṣasān /
MBh, 3, 149, 20.1 tena vīreṇa hatvā tu sagaṇaṃ rākṣasādhipam /
MBh, 3, 152, 19.2 aśaknuvantaḥ sahitāḥ samantāddhatapravīrāḥ sahasā nivṛttāḥ //
MBh, 3, 154, 27.2 hatvā vā māṃ nayasvainān hato vādyeha svapsyasi //
MBh, 3, 154, 27.2 hatvā vā māṃ nayasvainān hato vādyeha svapsyasi //
MBh, 3, 154, 32.2 āsthā tu tvayi me nāsti yato 'si na hatas tadā /
MBh, 3, 154, 33.2 atithiṃ brahmarūpaṃ ca kathaṃ hanyām anāgasam /
MBh, 3, 154, 33.3 rākṣasaṃ manyamāno 'pi yo hanyān narakaṃ vrajet //
MBh, 3, 156, 24.2 ayaḥśūlādibhir ghnanti rākṣasāḥ śatrusūdana //
MBh, 3, 157, 7.2 śuddhabāṇahatānāṃ ca mṛgāṇāṃ piśitānyapi //
MBh, 3, 157, 20.3 hatā māyāvinaś cogrā dhanuḥ prāptaṃ ca gāṇḍivam //
MBh, 3, 157, 68.2 hatvā rakṣaḥ kṣitiṃ prāpya kṛtyeva nipapāta ha //
MBh, 3, 157, 70.1 taṃ prekṣya nihataṃ bhūmau hataśeṣā niśācarāḥ /
MBh, 3, 158, 14.1 tatas tu hataśiṣṭā ye bhīmasenena rākṣasāḥ /
MBh, 3, 158, 18.2 ekena sahitāḥ saṃkhye hatāḥ krodhavaśā gaṇāḥ //
MBh, 3, 158, 20.1 labdhaḥ śailo vayaṃ muktā maṇimāṃs te sakhā hataḥ /
MBh, 3, 158, 42.2 kālenaite hatāḥ pūrvaṃ nimittam anujas tava //
MBh, 3, 158, 57.1 tvaṃ cāpyebhir hataiḥ sainyaiḥ kleśaṃ prāpsyasi durmate /
MBh, 3, 161, 15.2 yat kāmyakāt pravrajitaḥ sa jiṣṇus tadaiva te śokahatā babhūvuḥ //
MBh, 3, 161, 23.1 yam āsthitaḥ sapta jaghāna pūgān diteḥ sutānāṃ namucer nihantā /
MBh, 3, 163, 23.1 eṣa te niśitair bāṇair darpaṃ hanmi sthiro bhava /
MBh, 3, 163, 30.1 na cainam aśakaṃ hantuṃ tad adbhutam ivābhavat /
MBh, 3, 163, 35.2 brahmāstre tu hate rājan bhayaṃ māṃ mahad āviśat //
MBh, 3, 163, 37.1 hateṣvastreṣu sarveṣu bhakṣiteṣvāyudheṣu ca /
MBh, 3, 167, 9.2 mama bāṇanipātaiś ca hatās te śataśo 'surāḥ //
MBh, 3, 167, 10.2 hatasārathayas tatra vyakṛṣyanta turaṃgamaiḥ //
MBh, 3, 168, 9.1 hate 'śmavarṣe tu mayā jalavarṣe ca śoṣite /
MBh, 3, 169, 4.2 apaśyaṃ dānavāṃs tatra hatāñśatasahasraśaḥ //
MBh, 3, 169, 18.1 hatair nivātakavacair nirastaiḥ parvatopamaiḥ /
MBh, 3, 169, 21.1 hateṣvasurasaṃgheṣu dārās teṣāṃ tu sarvaśaḥ /
MBh, 3, 169, 32.2 na hi śakyāḥ surair hantuṃ ya ete nihatās tvayā //
MBh, 3, 170, 55.1 vidhvaste 'tha pure tasmin dānaveṣu hateṣu ca /
MBh, 3, 170, 57.1 rudantyo dīnakaṇṭhyas tā vinadantyo hateśvarāḥ /
MBh, 3, 170, 57.2 urāṃsi pāṇibhir ghnantyaḥ prasrastasragvibhūṣaṇāḥ //
MBh, 3, 170, 58.2 na babhau dānavapuraṃ hatatviṭkaṃ hateśvaram //
MBh, 3, 170, 59.1 gandharvanagarākāraṃ hatanāgam iva hradam /
MBh, 3, 170, 66.2 gurvarthaśca mahān pārtha kṛtaḥ śatrūn ghnatā mama //
MBh, 3, 171, 15.2 yais tathā vīryavantas te nivātakavacā hatāḥ //
MBh, 3, 182, 11.1 tān abravīt sa viprarṣiḥ kathaṃ vo brāhmaṇo hataḥ /
MBh, 3, 188, 78.1 putrāś ca mātāpitarau haniṣyanti yugakṣaye /
MBh, 3, 189, 18.3 brāhmaṇo ruṣito hanyād api lokān pratijñayā //
MBh, 3, 190, 35.2 alaṃ kṛtvā tavādharmaṃ maṇḍūkaiḥ kiṃ hatair hi te //
MBh, 3, 190, 36.3 haniṣyāmyetān /
MBh, 3, 190, 47.3 hanmi vā tvām iti //
MBh, 3, 190, 65.2 ye tvā vidur brāhmaṇaṃ vāmadeva vācā hantuṃ manasā karmaṇā vā /
MBh, 3, 190, 69.1 evaṃ bruvann eva sa yātudhānair hato jagāmāśu mahīṃ kṣitīśaḥ /
MBh, 3, 190, 74.2 evam ukto vāmadevena rājann antaḥpure rājaputraṃ jaghāna /
MBh, 3, 192, 27.2 tapasyati tapo ghoraṃ śṛṇu yas taṃ haniṣyati //
MBh, 3, 198, 31.1 pareṇa hi hatān brahman varāhamahiṣān aham /
MBh, 3, 198, 31.2 na svayaṃ hanmi viprarṣe vikrīṇāmi sadā tvaham //
MBh, 3, 198, 43.2 ātmanaiva hataḥ pāpo yaḥ pāpaṃ kartum icchati //
MBh, 3, 199, 4.1 yeṣāṃ hatānāṃ māṃsāni vikrīṇāmo vayaṃ dvija /
MBh, 3, 199, 19.2 karṣanto lāṅgalaiḥ puṃso ghnanti bhūmiśayān bahūn /
MBh, 3, 199, 21.1 adhyākramya paśūṃś cāpi ghnanti vai bhakṣayanti ca /
MBh, 3, 199, 25.2 padbhyāṃ ghnanti narā vipra tatra kiṃ pratibhāti te //
MBh, 3, 199, 26.1 upaviṣṭāḥ śayānāś ca ghnanti jīvān anekaśaḥ /
MBh, 3, 201, 5.1 tasya lobhābhibhūtasya rāgadveṣahatasya ca /
MBh, 3, 203, 35.1 cittasya hi prasādena hanti karma śubhāśubham /
MBh, 3, 206, 15.2 prajñayā mānasaṃ duḥkhaṃ hanyācchārīram auṣadhaiḥ /
MBh, 3, 215, 16.2 kāmavīryā ghnantu cainaṃ tathetyuktvā ca tā yayuḥ //
MBh, 3, 216, 12.2 tad visṛṣṭaṃ jaghānāśu pārśvaṃ skandasya dakṣiṇam /
MBh, 3, 221, 67.1 kṣiptākṣiptā tu sā śaktir hatvā śatrūn sahasraśaḥ /
MBh, 3, 221, 68.3 skandasya pārṣadair hatvā bhakṣitāḥ śatasaṃghaśaḥ //
MBh, 3, 221, 73.1 brahmadattavaraḥ skanda tvayāyaṃ mahiṣo hataḥ /
MBh, 3, 221, 79.1 sa hatvā dānavagaṇān pūjyamāno maharṣibhiḥ /
MBh, 3, 222, 14.2 tatra cūrṇāni dattāni hanyuḥ kṣipram asaṃśayam //
MBh, 3, 223, 2.2 yathā patis tasya hi sarvakāmā labhyāḥ prasāde kupitaś ca hanyāt //
MBh, 3, 224, 8.2 tāḥ kṣipraṃ hatasaṃkalpā drakṣyasi tvaṃ kurustriyaḥ //
MBh, 3, 228, 14.2 kiṃ punaḥ sa kṛtāstro 'dya na hanyād vo mahārathaḥ //
MBh, 3, 232, 5.2 strīṇāṃ bāhyābhimarśācca hataṃ bhavati naḥ kulam //
MBh, 3, 234, 8.2 gandharvāñśataśo rājañjaghāna niśitaiḥ śaraiḥ //
MBh, 3, 234, 9.2 parigṛhyāgrato rājañjaghnatuḥ śataśaḥ parān //
MBh, 3, 234, 13.2 gātrāṇi cāhanad bhallair gandharvāṇāṃ dhanaṃjayaḥ //
MBh, 3, 235, 17.2 divyenāmṛtavarṣeṇa ye hatāḥ kauravair yudhi //
MBh, 3, 240, 19.1 hatasya narakasyātmā karṇamūrtim upāśritaḥ /
MBh, 3, 241, 16.2 tāṃ pālaya yathā śakro hataśatrur mahāmanāḥ //
MBh, 3, 243, 10.1 hateṣu yudhi pārtheṣu rājasūye tathā tvayā /
MBh, 3, 244, 4.2 pratyabruvan mṛgās tatra hataśeṣā yudhiṣṭhiram //
MBh, 3, 244, 5.1 vayaṃ mṛgā dvaitavane hataśiṣṭāḥ sma bhārata /
MBh, 3, 244, 11.1 ukto rātrau mṛgair asmi svapnānte hataśeṣitaiḥ /
MBh, 3, 252, 7.2 prasuptam ugraṃ prapadena haṃsi yaḥ kruddham āsetsyasi jiṣṇum ugram //
MBh, 3, 253, 1.2 tato diśaḥ sampravihṛtya pārthā mṛgān varāhān mahiṣāṃśca hatvā /
MBh, 3, 254, 2.2 jayadratho yājñasenīm uvāca rathe sthitāṃ bhānumatīṃ hataujāḥ //
MBh, 3, 254, 19.2 senāṃ tavemāṃ hatasarvayodhāṃ vikṣobhitāṃ drakṣyasi pāṇḍuputraiḥ //
MBh, 3, 255, 7.2 jaghāna gadayā bhīmaḥ saindhavadhvajinīmukhe //
MBh, 3, 255, 8.2 parīpsamānaḥ sauvīraṃ jaghāna dhvajinīmukhe //
MBh, 3, 255, 9.2 nimeṣamātreṇa śataṃ jaghāna samare tadā //
MBh, 3, 255, 15.2 hatāśvaḥ sahadevasya pratipede mahāratham //
MBh, 3, 255, 17.2 ekaikena vipāṭhena jaghne mādravatīsutaḥ //
MBh, 3, 255, 25.1 na bubodha hataṃ sūtaṃ sa rājā bāhuśālinā /
MBh, 3, 255, 25.2 tasyāśvā vyadravan saṃkhye hatasūtās tatas tataḥ //
MBh, 3, 255, 26.1 vimukhaṃ hatasūtaṃ taṃ bhīmaḥ praharatāṃ varaḥ /
MBh, 3, 255, 26.2 jaghāna talayuktena prāsenābhyetya pāṇḍavaḥ //
MBh, 3, 255, 28.2 jaghānātirathaḥ saṃkhye bāṇagocaram āgatān //
MBh, 3, 255, 31.2 atṛpyaṃstatra vīrāṇāṃ hatānāṃ māṃsaśoṇitaiḥ //
MBh, 3, 255, 32.1 hateṣu teṣu vīreṣu sindhurājo jayadrathaḥ /
MBh, 3, 255, 40.1 hatapravīrā ripavo bhūyiṣṭhaṃ vidrutā diśaḥ /
MBh, 3, 255, 43.2 na hantavyo mahābāho durātmāpi sa saindhavaḥ /
MBh, 3, 255, 53.2 krośamātragatān aśvān saindhavasya jaghāna yat //
MBh, 3, 255, 55.2 hatāśvaṃ saindhavaṃ bhītam ekaṃ vyākulacetasam //
MBh, 3, 255, 56.1 saindhavas tu hatān dṛṣṭvā tathāśvān svān suduḥkhitaḥ /
MBh, 3, 256, 5.1 tasya jānuṃ dadau bhīmo jaghne cainam aratninā /
MBh, 3, 257, 8.1 pratyāhṛtā tathāsmābhir hatvā tat saindhavaṃ balam /
MBh, 3, 258, 2.2 māyām āsthāya tarasā hatvā gṛdhraṃ jaṭāyuṣam //
MBh, 3, 259, 35.1 yastu tvāṃ samare hantā tam evaitad vahiṣyati /
MBh, 3, 261, 32.2 patiṃ hatvā kulaṃ cedam utsādya dhanalubdhayā //
MBh, 3, 261, 42.2 caturdaśa sahasrāṇi jaghāna bhuvi rakṣasām //
MBh, 3, 261, 44.1 hateṣu teṣu rakṣaḥsu tataḥ śūrpaṇakhā punaḥ /
MBh, 3, 262, 21.2 amoghaṃ śaram ādāya jaghāna mṛgarūpiṇam //
MBh, 3, 262, 25.2 hatā vai strīsvabhāvena śuddhacāritrabhūṣaṇam //
MBh, 3, 262, 27.1 apyahaṃ śastram ādāya hanyām ātmānam ātmanā /
MBh, 3, 263, 10.1 evaṃ hṛtāyāṃ vaidehyāṃ rāmo hatvā mahāmṛgam /
MBh, 3, 264, 31.1 ubhau jaghnatur anyonyam ubhau bhūmau nipetatuḥ /
MBh, 3, 264, 39.1 hate vālini sugrīvaḥ kiṣkindhāṃ pratyapadyata /
MBh, 3, 266, 35.1 amokṣayitvā vaidehīm ahatvā ca ripūn raṇe /
MBh, 3, 266, 50.1 tasyaivaṃ vadato 'smābhir hato bhrātā niveditaḥ /
MBh, 3, 266, 52.1 kaḥ sa rāmaḥ kathaṃ sītā jaṭāyuśca kathaṃ hataḥ /
MBh, 3, 267, 29.1 vistīrṇaṃ caiva naḥ sainyaṃ hanyācchidreṣu vai paraḥ /
MBh, 3, 267, 36.2 yena gatvā daśagrīvaṃ hanyāṃ paulastyapāṃsanam //
MBh, 3, 268, 15.1 hantāsmi tvāṃ sahāmātyaṃ yudhyasva puruṣo bhava /
MBh, 3, 268, 37.2 hatā nipatitā bhūmau na muñcanti parasparam //
MBh, 3, 268, 38.2 tāni laṅkāṃ samāsādya jaghnustān rajanīcarān //
MBh, 3, 270, 13.1 gadābhiḥ parighaiścaiva rākṣaso jaghnivān kapim /
MBh, 3, 270, 13.2 kapiśca jaghnivān rakṣaḥ saskandhaviṭapair drumaiḥ //
MBh, 3, 270, 15.2 harayo jātavisrambhā jaghnur abhyetya sainikān //
MBh, 3, 270, 17.1 te 'bhipatya puraṃ bhagnā hataśeṣā niśācarāḥ /
MBh, 3, 270, 25.1 tena caiva prahastādir mahān naḥ svajano hataḥ /
MBh, 3, 271, 7.2 śālena jaghnivān mūrdhni balena kapikuñjaraḥ //
MBh, 3, 271, 27.1 śataśo nairṛtān vanyā jaghnur vanyāṃśca nairṛtāḥ /
MBh, 3, 272, 1.2 tataḥ śrutvā hataṃ saṃkhye kumbhakarṇaṃ sahānugam /
MBh, 3, 272, 7.1 tvam adya niśitair bāṇair hatvā śatrūn sasainikān /
MBh, 3, 272, 18.2 jaghānendrajitaḥ pārtha rathaṃ sāśvaṃ sasārathim //
MBh, 3, 272, 19.1 tato hatāśvāt praskandya rathāt sa hatasārathiḥ /
MBh, 3, 272, 19.1 tato hatāśvāt praskandya rathāt sa hatasārathiḥ /
MBh, 3, 273, 17.2 śarair jaghāna saṃkruddhaḥ kṛtasaṃjño 'tha lakṣmaṇaḥ //
MBh, 3, 273, 24.2 taṃ hatvā sūtam apyastrair jaghāna balināṃ varaḥ //
MBh, 3, 273, 24.2 taṃ hatvā sūtam apyastrair jaghāna balināṃ varaḥ //
MBh, 3, 273, 26.2 rāvaṇaḥ śokamohārto vaidehīṃ hantum udyataḥ //
MBh, 3, 273, 29.1 mahārājye sthito dīpte na striyaṃ hantum arhasi /
MBh, 3, 273, 29.2 hataivaiṣā yadā strī ca bandhanasthā ca te gṛhe //
MBh, 3, 273, 30.1 na caiṣā dehabhedena hatā syād iti me matiḥ /
MBh, 3, 273, 30.2 jahi bhartāram evāsyā hate tasmin hatā bhavet //
MBh, 3, 273, 30.2 jahi bhartāram evāsyā hate tasmin hatā bhavet //
MBh, 3, 274, 7.1 tān rāmo jaghnivān sarvān divyenāstreṇa rākṣasān /
MBh, 3, 274, 11.2 jaghāna rāmastāṃścānyān ātmanaḥ pratirūpakān //
MBh, 3, 274, 13.4 śataśaḥ puruṣavyāghra rathodāreṇa jaghnivān //
MBh, 3, 275, 1.2 sa hatvā rāvaṇaṃ kṣudraṃ rākṣasendraṃ suradviṣam /
MBh, 3, 275, 2.1 tato hate daśagrīve devāḥ sarṣipurogamāḥ /
MBh, 3, 275, 5.1 tato hatvā daśagrīvaṃ laṅkāṃ rāmo mahāyaśāḥ /
MBh, 3, 276, 10.2 hatvā saṃkhye daśagrīvaṃ rākṣasaṃ bhīmavikramam //
MBh, 3, 279, 11.1 āśāṃ nārhasi me hantuṃ sauhṛdād praṇayena ca /
MBh, 3, 281, 17.1 tataḥ samuddhṛtaprāṇaṃ gataśvāsaṃ hataprabham /
MBh, 3, 283, 4.1 taṃ mantriṇā hataṃ śrutvā sasahāyaṃ sabāndhavam /
MBh, 3, 284, 32.2 akīrtirjīvitaṃ hanti jīvato 'pi śarīriṇaḥ //
MBh, 3, 286, 15.2 tayā tvaṃ karṇa saṃgrāme haniṣyasi raṇe ripūn //
MBh, 3, 286, 16.1 nāhatvā hi mahābāho śatrūn eti karaṃ punaḥ /
MBh, 3, 294, 24.1 amoghā hanti śataśaḥ śatrūn mama karacyutā /
MBh, 3, 294, 25.1 seyaṃ tava karaṃ prāpya hatvaikaṃ ripum ūrjitam /
MBh, 3, 294, 26.2 ekam evāham icchāmi ripuṃ hantuṃ mahāhave /
MBh, 3, 294, 27.2 ekaṃ haniṣyasi ripuṃ garjantaṃ balinaṃ raṇe /
MBh, 3, 294, 29.3 amoghā pravarā śaktir yena hanyāṃ pratāpinam //
MBh, 3, 296, 4.3 sa mayā na hatas tatra tena prāptāḥ sma saṃśayam //
MBh, 3, 296, 16.2 dadarśa ca hataṃ bhūmau bhrātaraṃ nakulaṃ tadā //
MBh, 3, 296, 22.2 tau dadarśa hatau tatra bhrātarau śvetavāhanaḥ //
MBh, 3, 297, 1.2 sa dadarśa hatān bhrātṝṃllokapālān iva cyutān /
MBh, 3, 297, 4.2 bhūtaṃ mahad idaṃ manye bhrātaro yena me hatāḥ /
MBh, 3, 299, 18.2 daśagrīvo hataś channaṃ saṃyuge bhīmakarmaṇā //
MBh, 4, 1, 2.54 daśagrīvo hataśchannaṃ saṃyuge bhīmakarmaṇā /
MBh, 4, 1, 24.7 hatvā krodhavaśāṃstāta parvate gandhamādane /
MBh, 4, 1, 24.11 jaghnivān asi kaunteya brāhmaṇārtham ariṃdama /
MBh, 4, 1, 24.14 tvayā hatvā mahābāho vanaṃ niṣkaṇṭakaṃ kṛtam /
MBh, 4, 2, 3.6 dvipān siṃhān haniṣyāmi krīḍārthaṃ tasya pārthiva /
MBh, 4, 2, 3.7 yodhān anyān haniṣyāmi prītiṃ tasya vivardhayan //
MBh, 4, 2, 6.1 na tvetān yudhyamānān vai haniṣyāmi kathaṃcana /
MBh, 4, 2, 11.2 vijityaikarathenendraṃ hatvā pannagarākṣasān /
MBh, 4, 5, 21.2 yena krodhavaśāñ jaghne parvate gandhamādane /
MBh, 4, 6, 14.2 hanyām avadhyaṃ yadi te 'priyaṃ caret pravrājayeyaṃ viṣayād dvijāṃstathā /
MBh, 4, 15, 19.1 sarvalokam imaṃ hanyur dharmapāśasitāstu ye /
MBh, 4, 15, 26.2 nāham etena yuktā vai hantuṃ matsya tavāntike /
MBh, 4, 16, 1.2 sā hatā sūtaputreṇa rājaputrī samajvalat /
MBh, 4, 19, 5.1 dattvā yācanti puruṣā hatvā vadhyanti cāpare /
MBh, 4, 20, 21.2 samāgataṃ haniṣyāmi tvaṃ bhīru kuru me kṣaṇam //
MBh, 4, 20, 25.3 darśane darśane hanyāt tathā jahyāṃ ca jīvitam //
MBh, 4, 21, 8.1 sabhāyāṃ paśyato rājñaḥ pātayitvā padāhanam /
MBh, 4, 21, 31.2 hatvā hiḍimbaṃ sā prītir mamāsīd varavarṇini //
MBh, 4, 21, 33.2 atha ced avabhotsyanti haṃsye matsyān api dhruvam //
MBh, 4, 21, 34.1 tato duryodhanaṃ hatvā pratipatsye vasuṃdharām /
MBh, 4, 21, 62.1 tathā sa kīcakaṃ hatvā gatvā roṣasya vai śamam /
MBh, 4, 21, 64.1 kīcako 'yaṃ hataḥ śete gandharvaiḥ patibhir mama /
MBh, 4, 21, 67.2 iti sma taṃ parīkṣante gandharveṇa hataṃ tadā //
MBh, 4, 22, 5.2 hanyatāṃ śīghram asatī yatkṛte kīcako hataḥ //
MBh, 4, 22, 5.2 hanyatāṃ śīghram asatī yatkṛte kīcako hataḥ //
MBh, 4, 22, 6.1 atha vā neha hantavyā dahyatāṃ kāminā saha /
MBh, 4, 22, 7.1 tato virāṭam ūcuste kīcako 'syāḥ kṛte hataḥ /
MBh, 4, 23, 20.2 kathaṃ sairandhri muktāsi kathaṃ pāpāśca te hatāḥ /
MBh, 4, 24, 3.2 sa hataḥ khalu pāpātmā gandharvair duṣṭapūruṣaḥ //
MBh, 4, 24, 20.1 sa hataḥ patitaḥ śete gandharvair niśi bhārata /
MBh, 4, 29, 12.2 hatvā cāsya camūṃ kṛtsnāṃ vaśam anvānayāmahe //
MBh, 4, 31, 15.1 śatānīkaḥ śataṃ hatvā viśālākṣaścatuḥśatam /
MBh, 4, 31, 17.1 virāṭastatra saṃgrāme hatvā pañcaśatān rathān /
MBh, 4, 31, 17.2 hayānāṃ ca śatānyatra hatvā pañca mahārathān //
MBh, 4, 32, 29.1 pṛṣṭhagopau ca tasyātha hatvā paramasāyakaiḥ /
MBh, 4, 33, 6.1 gopālānāṃ tu ghoṣeṣu hanyatāṃ tair mahārathaiḥ /
MBh, 4, 34, 3.2 yat tad āsīnmahad yuddhaṃ tatra me sārathir hataḥ //
MBh, 4, 35, 4.1 naciraṃ ca hatastasya saṃgrāme rathasārathiḥ /
MBh, 4, 37, 3.1 tān avekṣya hatotsāhān utpātān api cādbhutān /
MBh, 4, 39, 6.2 sairandhrīṃ draupadīṃ viddhi yatkṛte kīcakā hatāḥ //
MBh, 4, 43, 20.1 hatāśvaṃ virathaṃ pārthaṃ pauruṣe paryavasthitam /
MBh, 4, 49, 12.2 śatruṃtapaṃ pañcabhir āśu viddhvā tato 'sya sūtaṃ daśabhir jaghāna //
MBh, 4, 49, 15.1 hatāstu pārthena narapravīrā bhūmau yuvānaḥ suṣupuḥ suveṣāḥ /
MBh, 4, 49, 19.1 tasmin hate bhrātari sūtaputro vaikartano vīryam athādadānaḥ /
MBh, 4, 52, 24.1 sa chinnadhanvā viratho hatāśvo hatasārathiḥ /
MBh, 4, 52, 24.1 sa chinnadhanvā viratho hatāśvo hatasārathiḥ /
MBh, 4, 54, 4.1 mahāṃścaṭacaṭāśabdo yodhayor hanyamānayoḥ /
MBh, 4, 55, 22.2 ākarṇamuktair abhyaghnaṃste hatāḥ prāpatan bhuvi //
MBh, 4, 56, 27.1 tau hatāśvau vividdhāṅgau dhṛtarāṣṭrātmajāvubhau /
MBh, 4, 59, 30.1 pāṇḍavena hatāḥ śūrā bhīṣmasya ratharakṣiṇaḥ /
MBh, 4, 60, 14.1 dṛṣṭvaiva bāṇena hataṃ tu nāgaṃ yodhāṃśca sarvān dravato niśamya /
MBh, 4, 63, 44.2 tataḥ prakupito rājā tam akṣeṇāhanad bhṛśam /
MBh, 4, 63, 54.2 virāṭam iha sāmātyaṃ hanyāt sabalavāhanam //
MBh, 4, 64, 9.1 na dūṣayāmi te rājan yacca hanyād adūṣakam /
MBh, 4, 64, 25.2 pṛthivīṃ bhokṣyase jitvā hato vā svargam āpsyasi //
MBh, 4, 66, 4.1 eṣa krodhavaśān hatvā parvate gandhamādane /
MBh, 4, 66, 5.2 vyāghrān ṛkṣān varāhāṃśca hatavān strīpure tava //
MBh, 4, 66, 8.2 sairandhrī draupadī rājan yatkṛte kīcakā hatāḥ //
MBh, 4, 66, 13.1 anena viddho mātaṅgo mahān ekeṣuṇā hataḥ /
MBh, 4, 67, 26.1 uccāvacān mṛgāñjaghnur medhyāṃś ca śataśaḥ paśūn /
MBh, 5, 1, 18.1 bālāstvime tair vividhair upāyaiḥ samprārthitā hantum amitrasāhāḥ /
MBh, 5, 1, 20.2 ato 'nyathā tair upacaryamāṇā hanyuḥ sametān dhṛtarāṣṭraputrān //
MBh, 5, 1, 21.2 yuddhena bādheyur imāṃstathaiva tair vadhyamānā yudhi tāṃśca hanyuḥ //
MBh, 5, 3, 21.1 nādharmo vidyate kaścicchatrūn hatvātatāyinaḥ /
MBh, 5, 8, 22.2 avāpsyasi sukhaṃ rājan hatvā śatrūn paraṃtapa //
MBh, 5, 8, 31.2 bhaviṣyati sukhaṃ hantuṃ satyam etad bravīmi te //
MBh, 5, 9, 23.1 sa papāta hatastena vajreṇa dṛḍham āhataḥ /
MBh, 5, 9, 24.1 taṃ tu vajrahataṃ dṛṣṭvā śayānam acalopamam /
MBh, 5, 9, 24.3 hato 'pi dīptatejāḥ sa jīvann iva ca dṛśyate //
MBh, 5, 9, 30.3 ṛṣiputram imaṃ hatvā brahmahatyābhayaṃ na te //
MBh, 5, 9, 40.1 tvaṣṭā prajāpatiḥ śrutvā śakreṇātha hataṃ sutam /
MBh, 5, 10, 35.1 yadi vṛtraṃ na hanmyadya vañcayitvā mahāsuram /
MBh, 5, 10, 41.2 hataśatruḥ prahṛṣṭātmā vāsavaḥ saha daivataiḥ /
MBh, 5, 10, 42.1 tato hate mahāvīrye vṛtre devabhayaṃkare /
MBh, 5, 15, 24.2 adharmajño maharṣīṇāṃ vāhanācca hataḥ śubhe //
MBh, 5, 16, 14.1 mahāsuro hataḥ śakra namucir dāruṇastvayā /
MBh, 5, 16, 16.1 mahendra dānavān hatvā lokāstrātāstvayā vibho /
MBh, 5, 16, 16.3 tvayā vṛtro hataḥ pūrvaṃ devarāja jagatpate //
MBh, 5, 16, 20.1 kiṃ kāryam avaśiṣṭaṃ vo hatastvāṣṭro mahāsuraḥ /
MBh, 5, 17, 3.2 diṣṭyā hatāriṃ paśyāmi bhavantaṃ balasūdana //
MBh, 5, 17, 12.1 tenābhūddhatatejāḥ sa niḥśrīkaśca śacīpate /
MBh, 5, 17, 14.2 vāhān kṛtvā vāhayasi tena svargāddhataprabhaḥ //
MBh, 5, 17, 16.2 diṣṭyā vardhāmahe śakra hato brāhmaṇakaṇṭakaḥ //
MBh, 5, 17, 20.2 hataśca nahuṣaḥ pāpo diṣṭyāgastyena dhīmatā /
MBh, 5, 18, 12.2 vṛtraṃ hatvā yathā prāptaḥ śakraḥ kauravanandana //
MBh, 5, 21, 17.2 dhruvaṃ yudhi hatāstena bhakṣayiṣyāma pāṃsukān //
MBh, 5, 22, 28.2 so 'śeta kṛṣṇena hataḥ parāsur vātenevonmathitaḥ karṇikāraḥ //
MBh, 5, 25, 12.1 mahad balaṃ dhārtarāṣṭrasya rājñaḥ ko vai śakto hantum akṣīyamāṇaḥ /
MBh, 5, 27, 19.2 varān haniṣyan dviṣato raṅgamadhye vyaneṣyathā dhārtarāṣṭrasya darpam //
MBh, 5, 27, 24.2 yatra bhīṣmaḥ śāṃtanavo hataḥ syād yatra droṇaḥ sahaputro hataḥ syāt //
MBh, 5, 27, 24.2 yatra bhīṣmaḥ śāṃtanavo hataḥ syād yatra droṇaḥ sahaputro hataḥ syāt //
MBh, 5, 27, 25.2 etān hatvā kīdṛśaṃ tat sukhaṃ syād yad vindethāstad anubrūhi pārtha //
MBh, 5, 33, 42.1 ekaṃ hanyānna vā hanyād iṣur mukto dhanuṣmatā /
MBh, 5, 33, 42.1 ekaṃ hanyānna vā hanyād iṣur mukto dhanuṣmatā /
MBh, 5, 33, 42.2 buddhir buddhimatotsṛṣṭā hanyād rāṣṭraṃ sarājakam //
MBh, 5, 33, 44.1 ekaṃ viṣaraso hanti śastreṇaikaśca vadhyate /
MBh, 5, 33, 44.2 sarāṣṭraṃ saprajaṃ hanti rājānaṃ mantravisravaḥ //
MBh, 5, 34, 12.2 śriyaṃ hyavinayo hanti jarā rūpam ivottamam //
MBh, 5, 34, 75.1 saṃrohati śarair viddhaṃ vanaṃ paraśunā hatam /
MBh, 5, 35, 25.1 pañca paśvanṛte hanti daśa hanti gavānṛte /
MBh, 5, 35, 25.1 pañca paśvanṛte hanti daśa hanti gavānṛte /
MBh, 5, 35, 25.2 śatam aśvānṛte hanti sahasraṃ puruṣānṛte //
MBh, 5, 35, 26.1 hanti jātān ajātāṃśca hiraṇyārthe 'nṛtaṃ vadan /
MBh, 5, 35, 26.2 sarvaṃ bhūmyanṛte hanti mā sma bhūmyanṛtaṃ vadīḥ //
MBh, 5, 36, 31.1 yaśca no brāhmaṇaṃ hanyād yaśca no brāhmaṇān dviṣet /
MBh, 5, 37, 1.3 vaicitravīrya puruṣān ākāśaṃ muṣṭibhir ghnataḥ //
MBh, 5, 37, 10.2 etāni mānavān ghnanti na mṛtyur bhadram astu te //
MBh, 5, 39, 26.2 tān vā hatān sutān vāpi śrutvā tad anucintaya //
MBh, 5, 39, 32.1 avṛttiṃ vinayo hanti hantyanarthaṃ parākramaḥ /
MBh, 5, 39, 32.1 avṛttiṃ vinayo hanti hantyanarthaṃ parākramaḥ /
MBh, 5, 39, 32.2 hanti nityaṃ kṣamā krodham ācāro hantyalakṣaṇam //
MBh, 5, 39, 32.2 hanti nityaṃ kṣamā krodham ācāro hantyalakṣaṇam //
MBh, 5, 40, 7.1 āśā dhṛtiṃ hanti samṛddhim antakaḥ krodhaḥ śriyaṃ hanti yaśaḥ kadaryatā /
MBh, 5, 40, 7.1 āśā dhṛtiṃ hanti samṛddhim antakaḥ krodhaḥ śriyaṃ hanti yaśaḥ kadaryatā /
MBh, 5, 40, 7.2 apālanaṃ hanti paśūṃśca rājann ekaḥ kruddho brāhmaṇo hanti rāṣṭram //
MBh, 5, 40, 7.2 apālanaṃ hanti paśūṃśca rājann ekaḥ kruddho brāhmaṇo hanti rāṣṭram //
MBh, 5, 40, 24.2 gobrāhmaṇārthe śastrapūtāntarātmā hataḥ saṃgrāme kṣatriyaḥ svargam eti //
MBh, 5, 42, 12.1 abhidhyā vai prathamaṃ hanti cainaṃ kāmakrodhau gṛhya cainaṃ tu paścāt /
MBh, 5, 42, 24.1 ko hyevam antarātmānaṃ brāhmaṇo hantum arhati /
MBh, 5, 47, 19.1 hatapravīraṃ vimukhaṃ bhayārtaṃ parāṅmukhaṃ prāyaśo 'dhṛṣṭayodham /
MBh, 5, 47, 35.1 raṇe hate kauravāṇāṃ pravīre śikhaṇḍinā sattame śaṃtanūje /
MBh, 5, 47, 53.2 śarair hatān pātitāṃścaiva raṅge tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat //
MBh, 5, 47, 56.2 hatāśvavīrāgryanarendranāgaṃ pipāsitaṃ śrāntapatraṃ bhayārtam //
MBh, 5, 47, 57.1 ārtasvaraṃ hanyamānaṃ hataṃ ca vikīrṇakeśāsthikapālasaṃgham /
MBh, 5, 47, 57.1 ārtasvaraṃ hanyamānaṃ hataṃ ca vikīrṇakeśāsthikapālasaṃgham /
MBh, 5, 47, 71.2 vegeneva śailam abhihatya jambhaḥ śete sa kṛṣṇena hataḥ parāsuḥ //
MBh, 5, 47, 72.2 apātayad baladevadvitīyo hatvā dadau cograsenāya rājyam //
MBh, 5, 47, 77.1 nirmocane ṣaṭ sahasrāṇi hatvā saṃchidya pāśān sahasā kṣurāntān /
MBh, 5, 47, 77.2 muraṃ hatvā vinihatyaugharākṣasaṃ nirmocanaṃ cāpi jagāma vīraḥ //
MBh, 5, 47, 78.2 śete sa kṛṣṇena hataḥ parāsur vāteneva mathitaḥ karṇikāraḥ //
MBh, 5, 47, 79.1 āhṛtya kṛṣṇo maṇikuṇḍale te hatvā ca bhaumaṃ narakaṃ muraṃ ca /
MBh, 5, 47, 91.1 hatvā tvahaṃ dhārtarāṣṭrān sakarṇān rājyaṃ kurūṇām avajetā samagram /
MBh, 5, 48, 14.1 nara indrasya saṃgrāme hatvā śatrūn paraṃtapaḥ /
MBh, 5, 48, 16.2 hatvā ṣaṣṭisahasrāṇi nivātakavacān raṇe //
MBh, 5, 48, 17.3 nārāyaṇastathaivātra bhūyaso 'nyāñ jaghāna ha //
MBh, 5, 48, 26.1 na ced grahīṣyase vākyaṃ śrotāsi subahūn hatān /
MBh, 5, 49, 21.1 kṛṣṇāyāścaratā prītiṃ yena krodhavaśā hatāḥ /
MBh, 5, 50, 15.2 tadaiva na hatāḥ sarve mama putrā manasvinā //
MBh, 5, 50, 22.2 haniṣyati raṇe kruddho bhīmaḥ praharatāṃ varaḥ //
MBh, 5, 50, 61.2 gadāhastaḥ pāṇḍavastadvad eva hantā madīyān sahito 'rjunena //
MBh, 5, 52, 7.2 mama senāṃ haniṣyanti tataḥ krośāmi saṃjaya //
MBh, 5, 53, 15.1 tathā bhīmahataprāyāṃ majjantīṃ tava vāhinīm /
MBh, 5, 54, 21.1 jaghāna subahūṃsteṣāṃ saṃrabdhaḥ kurusattamaḥ /
MBh, 5, 54, 28.2 hantum akṣayyarūpeyaṃ brahmaṇāpi svayambhuvā //
MBh, 5, 54, 41.1 tasminmayā hate kṣipram arjunaṃ bahavo rathāḥ /
MBh, 5, 54, 43.1 ekaika eṣāṃ śaktastu hantuṃ bhārata pāṇḍavān /
MBh, 5, 54, 54.1 ahnā hyekena bhīṣmo 'yam ayutaṃ hanti bhārata /
MBh, 5, 55, 12.2 śataṃ yat tat pūryate nityakālaṃ hataṃ hataṃ dattavaraṃ purastāt //
MBh, 5, 55, 12.2 śataṃ yat tat pūryate nityakālaṃ hataṃ hataṃ dattavaraṃ purastāt //
MBh, 5, 57, 14.2 vijitya svayam eṣyāvo hatāmitrau śriyā vṛtau //
MBh, 5, 57, 15.2 ete vayaṃ haniṣyāmaḥ pāṇḍavān samare trayaḥ //
MBh, 5, 57, 16.1 ahaṃ hi pāṇḍavān hatvā praśāstā pṛthivīm imām /
MBh, 5, 57, 16.2 māṃ vā hatvā pāṇḍuputrā bhoktāraḥ pṛthivīm imām //
MBh, 5, 57, 20.2 varān varān haniṣyanti sametā yudhi pāṇḍavāḥ //
MBh, 5, 57, 26.1 nirdagdhaṃ bhīmasenena sainyaṃ hatarathadvipam /
MBh, 5, 57, 27.2 gadayā bhīmasenena hatāḥ śamam upaiṣyatha //
MBh, 5, 61, 6.2 yathāpradhānena balena yātvā pārthān haniṣyāmi mamaiṣa bhāraḥ //
MBh, 5, 61, 7.2 na karṇa jānāsi yathā pradhāne hate hatāḥ syur dhṛtarāṣṭraputrāḥ //
MBh, 5, 61, 7.2 na karṇa jānāsi yathā pradhāne hate hatāḥ syur dhṛtarāṣṭraputrāḥ //
MBh, 5, 61, 16.2 ahaṃ haniṣyāmi sadā pareṣāṃ sahasraśaścāyutaśaśca yodhān //
MBh, 5, 62, 4.2 pāṇḍavān samare pañca haniṣyāmaḥ śitaiḥ śaraiḥ //
MBh, 5, 70, 18.2 lobhaḥ prajñānam āhanti prajñā hanti hatā hriyam //
MBh, 5, 70, 18.2 lobhaḥ prajñānam āhanti prajñā hanti hatā hriyam //
MBh, 5, 70, 19.1 hrīr hatā bādhate dharmaṃ dharmo hanti hataḥ śriyam /
MBh, 5, 70, 19.1 hrīr hatā bādhate dharmaṃ dharmo hanti hataḥ śriyam /
MBh, 5, 70, 19.1 hrīr hatā bādhate dharmaṃ dharmo hanti hataḥ śriyam /
MBh, 5, 70, 19.2 śrīr hatā puruṣaṃ hanti puruṣasyāsvatā vadhaḥ //
MBh, 5, 70, 19.2 śrīr hatā puruṣaṃ hanti puruṣasyāsvatā vadhaḥ //
MBh, 5, 70, 43.2 yad vayaṃ kauravān hatvā tāni rāṣṭrāṇy aśīmahi //
MBh, 5, 70, 48.1 kṣatriyaḥ kṣatriyaṃ hanti matsyo matsyena jīvati /
MBh, 5, 70, 48.2 śvā śvānaṃ hanti dāśārha paśya dharmo yathāgataḥ //
MBh, 5, 70, 51.1 eko hyapi bahūn hanti ghnantyekaṃ bahavo 'pyuta /
MBh, 5, 70, 51.1 eko hyapi bahūn hanti ghnantyekaṃ bahavo 'pyuta /
MBh, 5, 70, 51.2 śūraṃ kāpuruṣo hanti ayaśasvī yaśasvinam //
MBh, 5, 70, 53.1 sarvathā vṛjinaṃ yuddhaṃ ko ghnanna pratihanyate /
MBh, 5, 70, 53.2 hatasya ca hṛṣīkeśa samau jayaparājayau //
MBh, 5, 70, 55.1 antato dayitaṃ ghnanti kecid apyapare janāḥ /
MBh, 5, 70, 56.2 ta eva yuddhe hanyante yavīyānmucyate janaḥ //
MBh, 5, 70, 57.1 hatvāpyanuśayo nityaṃ parān api janārdana /
MBh, 5, 71, 31.2 hate duryodhane rājan yad anyat kriyatām iti //
MBh, 5, 73, 13.2 hantāhaṃ gadayābhyetya duryodhanam amarṣaṇam //
MBh, 5, 80, 16.1 kṣatriyeṇa hi hantavyaḥ kṣatriyo lobham āsthitaḥ /
MBh, 5, 80, 45.2 hatamitrā hatabalā yeṣāṃ kruddhāsi bhāmini //
MBh, 5, 80, 45.2 hatamitrā hatabalā yeṣāṃ kruddhāsi bhāmini //
MBh, 5, 80, 49.2 hatāmitrāñ śriyā yuktān acirād drakṣyase patīn //
MBh, 5, 88, 60.1 tena satyena kṛṣṇa tvāṃ hatāmitraṃ śriyā vṛtam /
MBh, 5, 88, 65.1 hatvā kurūn grāmajanye rājyaṃ prāpya dhanaṃjayaḥ /
MBh, 5, 88, 98.2 īśvarān sarvalokasya hatāmitrāñ śriyā vṛtān //
MBh, 5, 93, 31.2 kṣīṇān ubhayataḥ śūrān rathebhyo rathibhir hatān //
MBh, 5, 93, 48.2 hanyate prekṣamāṇānāṃ hatāstatra sabhāsadaḥ //
MBh, 5, 93, 48.2 hanyate prekṣamāṇānāṃ hatāstatra sabhāsadaḥ //
MBh, 5, 103, 12.2 prasabhaḥ kālakākṣaśca mayāpi ditijā hatāḥ //
MBh, 5, 103, 32.2 dhanaṃjayaścendrasuto na hanyātāṃ tu kaṃ raṇe //
MBh, 5, 106, 16.2 udayaṃstān hi sarvān vai krodhāddhanti vibhāvasuḥ //
MBh, 5, 111, 15.2 ācārācchriyam āpnoti ācāro hantyalakṣaṇam //
MBh, 5, 113, 8.2 abhigamya hatāśo hi nivṛtto dahate kulam //
MBh, 5, 113, 10.1 hatāśo hyakṛtārthaḥ san hataḥ saṃbhāvito naraḥ /
MBh, 5, 113, 10.1 hatāśo hyakṛtārthaḥ san hataḥ saṃbhāvito naraḥ /
MBh, 5, 118, 22.2 sa muhūrtād atha nṛpo hataujā abhavat tadā //
MBh, 5, 123, 14.1 mā kurūñ jīghanaḥ sarvān putrān bhrātṝṃstathaiva ca /
MBh, 5, 123, 20.2 hatamitrau hatāmātyau lūnapakṣāviva dvijau //
MBh, 5, 123, 20.2 hatamitrau hatāmātyau lūnapakṣāviva dvijau //
MBh, 5, 126, 43.2 asmin yuddhe susaṃyattā haniṣyanti parasparam //
MBh, 5, 127, 49.1 amarṣavaśam āpanno mā kurūṃstāta jīghanaḥ /
MBh, 5, 128, 6.1 śrutvā gṛhītaṃ vārṣṇeyaṃ pāṇḍavā hatacetasaḥ /
MBh, 5, 128, 45.1 anena hi hatā bālye pūtanā śiśunā tathā /
MBh, 5, 128, 49.1 ekārṇave śayānena hatau tau madhukaiṭabhau /
MBh, 5, 128, 49.2 janmāntaram upāgamya hayagrīvastathā hataḥ //
MBh, 5, 130, 6.2 anuvākahatā buddhir dharmam evaikam īkṣate //
MBh, 5, 131, 11.1 tvam evaṃ pretavaccheṣe kasmād vajrahato yathā /
MBh, 5, 131, 17.1 iṣṭāpūrtaṃ hi te klība kīrtiśca sakalā hatā /
MBh, 5, 131, 31.1 saṃtoṣo vai śriyaṃ hanti tathānukrośa eva ca /
MBh, 5, 132, 23.1 nirviṇṇātmā hatamanā muñcaitāṃ pāpajīvikām /
MBh, 5, 132, 25.2 senāgraṃ vāpi vidrāvya hatvā vā puruṣaṃ varam //
MBh, 5, 133, 19.1 atha tvāṃ pūjayiṣyāmi hatvā vai sarvasaindhavān /
MBh, 5, 135, 4.2 hatvā kurūn grāmajanye vāsudevasahāyavān //
MBh, 5, 139, 49.1 duryodhanaṃ yadā hantā bhīmaseno mahābalaḥ /
MBh, 5, 139, 50.2 hateśvarā hatasutā hatanāthāśca keśava //
MBh, 5, 139, 50.2 hateśvarā hatasutā hatanāthāśca keśava //
MBh, 5, 139, 50.2 hateśvarā hatasutā hatanāthāśca keśava //
MBh, 5, 144, 20.2 vadhyān viṣahyān saṃgrāme na haniṣyāmi te sutān /
MBh, 5, 144, 22.2 nirarjunāḥ sakarṇā vā sārjunā vā hate mayi //
MBh, 5, 146, 33.2 sarvaṃ tad asmābhir ahatya dharmaṃ grāhyaṃ svadharmaṃ paripālayadbhiḥ //
MBh, 5, 151, 22.2 kathaṃ hatvā gurūn vṛddhān vijayo no bhaviṣyati //
MBh, 5, 153, 21.2 tasmād yodhān haniṣyāmi prayogeṇāyutaṃ sadā //
MBh, 5, 153, 22.2 na cet te māṃ haniṣyanti pūrvam eva samāgame //
MBh, 5, 153, 25.3 hate bhīṣme tu yotsyāmi saha gāṇḍīvadhanvanā //
MBh, 5, 155, 12.1 kṛtvā pratijñāṃ nāhatvā nivartiṣyāmi keśavam /
MBh, 5, 158, 40.2 bhaviṣyasi tvaṃ hatasarvabāndhavas tadā manaste paritāpam eṣyati //
MBh, 5, 160, 7.2 na haniṣyanti gāṅgeyaṃ pāṇḍavā ghṛṇayeti ca //
MBh, 5, 160, 8.2 hantāsmi prathamaṃ bhīṣmaṃ miṣatāṃ sarvadhanvinām //
MBh, 5, 160, 10.2 ahaṃ hantā pāṇḍavānām anīkaṃ śālveyakāṃśceti mamaiṣa bhāraḥ //
MBh, 5, 160, 11.1 hanyām ahaṃ droṇam ṛte hi lokaṃ na te bhayaṃ vidyate pāṇḍavebhyaḥ /
MBh, 5, 160, 12.2 tasmād ahaṃ te prathamaṃ samūhe hantā samakṣaṃ kuruvṛddham eva //
MBh, 5, 162, 2.1 hatam eva hi paśyāmi gāṅgeyaṃ pitaraṃ raṇe /
MBh, 5, 162, 22.1 ete haniṣyanti raṇe pāñcālān yuddhadurmadān /
MBh, 5, 162, 25.2 haniṣyati ripūṃstubhyaṃ mahendro dānavān iva //
MBh, 5, 163, 13.1 te haniṣyanti pārthānāṃ samāsādya mahārathān /
MBh, 5, 164, 9.1 hanyād ekarathenaiva devānām api vāhinīm /
MBh, 5, 164, 16.2 hanyād ācāryakaṃ dīptaṃ saṃsmṛtya guṇanirjitam //
MBh, 5, 164, 18.1 hanyād ekarathenaiva devagandharvadānavān /
MBh, 5, 164, 33.2 haniṣyati parān rājan pūrvavairam anusmaran //
MBh, 5, 165, 25.1 aham eko haniṣyāmi pāṇḍavānnātra saṃśayaḥ /
MBh, 5, 165, 27.2 hate tu bhīṣme yodhāsmi sarvair eva mahārathaiḥ //
MBh, 5, 166, 26.1 ekaikaśaste saṃgrāme hanyuḥ sarvānmahīkṣitaḥ /
MBh, 5, 166, 34.2 hatānyekarathenājau kastasya sadṛśo rathaḥ //
MBh, 5, 166, 35.1 eṣa hanyāddhi saṃrambhī balavān satyavikramaḥ /
MBh, 5, 169, 16.1 pāñcālyaṃ tu mahābāho nāhaṃ hanyāṃ śikhaṇḍinam /
MBh, 5, 169, 19.2 naiva hanyāṃ striyaṃ jātu na strīpūrvaṃ kathaṃcana //
MBh, 5, 169, 21.1 sarvāṃstvanyān haniṣyāmi pārthivān bharatarṣabha /
MBh, 5, 170, 1.2 kimarthaṃ bharataśreṣṭha na hanyāstvaṃ śikhaṇḍinam /
MBh, 5, 170, 3.3 yadarthaṃ yudhi samprekṣya nāhaṃ hanyāṃ śikhaṇḍinam //
MBh, 5, 174, 22.3 haniṣyati raṇe bhīṣmaṃ na kariṣyati ced vacaḥ //
MBh, 5, 174, 26.1 kathaṃ ca tīvraṃ duḥkhaṃ me haniṣyati sa bhārgavaḥ /
MBh, 5, 177, 13.2 brahmadviḍ bhavitā taṃ vai haniṣyāmīti bhārgava //
MBh, 5, 177, 15.2 dṛptātmānam ahaṃ taṃ ca haniṣyāmīti bhārgava //
MBh, 5, 177, 19.2 haniṣyāmyenam udriktam iti me niścitā matiḥ //
MBh, 5, 178, 13.1 haniṣyāmi sahāmātyaṃ tvām adyeti punaḥ punaḥ /
MBh, 5, 178, 26.1 guruṃ na hanyāṃ samare brāhmaṇaṃ ca viśeṣataḥ /
MBh, 5, 178, 27.2 yo hanyāt samare kruddho yudhyantam apalāyinam /
MBh, 5, 178, 34.2 tatrāham api hatvā tvāṃ śaucaṃ kartāsmi bhārgava //
MBh, 5, 181, 27.2 tiṣṭha bhīṣma hato 'sīti bāṇaṃ saṃdhāya kārmuke //
MBh, 5, 181, 29.1 hatvā hayāṃstato rājañ śīghrāstreṇa mahāhave /
MBh, 5, 182, 4.1 astrair astreṣu bahudhā hateṣvatha ca bhārgavaḥ /
MBh, 5, 183, 6.1 tataḥ sūte hate rājan kṣipatastasya me śarān /
MBh, 5, 187, 32.1 carāmi pṛthivīṃ devi yathā hanyām ahaṃ nṛpam /
MBh, 5, 188, 5.1 nāhatvā yudhi gāṅgeyaṃ nivarteyaṃ tapodhanāḥ /
MBh, 5, 188, 10.3 yathā hanyāṃ samāgamya bhīṣmaṃ śāṃtanavaṃ yudhi //
MBh, 5, 191, 9.2 prāsthāpayat pārṣatāya hanmīti tvāṃ sthiro bhava //
MBh, 5, 193, 46.1 hate śikhaṇḍini raṇe svarūpaṃ pratipatsyate /
MBh, 5, 193, 63.2 na hanyām aham etena kāraṇena śikhaṇḍinam //
MBh, 5, 193, 64.2 tato nainaṃ haniṣyāmi samareṣvātatāyinam //
MBh, 5, 193, 65.1 yadi bhīṣmaḥ striyaṃ hanyāddhanyād ātmānam apyuta /
MBh, 5, 193, 65.1 yadi bhīṣmaḥ striyaṃ hanyāddhanyād ātmānam apyuta /
MBh, 5, 193, 65.2 nainaṃ tasmāddhaniṣyāmi dṛṣṭvāpi samare sthitam //
MBh, 5, 194, 11.1 hanyām ahaṃ mahābāho pāṇḍavānām anīkinīm /
MBh, 5, 194, 14.2 śatasāhasraghātīni hanyāṃ māsena bhārata //
MBh, 5, 195, 3.2 kena kālena pāṇḍūnāṃ hanyāḥ sainyam iti prabho //
MBh, 5, 195, 6.2 pañcabhir divasair hantuṃ sa sainyaṃ pratijajñivān //
MBh, 5, 195, 9.2 asaṃśayaṃ mahārāja hanyur eva balaṃ tava //
MBh, 5, 195, 10.2 hanyām ekarathenāhaṃ vāsudevasahāyavān //
MBh, 5, 195, 15.1 na tu yuktaṃ raṇe hantuṃ divyair astraiḥ pṛthagjanam /
MBh, 6, 1, 15.2 dadhmuḥ sarve mahāśaṅkhān bherīr jaghnuḥ sahasraśaḥ //
MBh, 6, 1, 28.2 niṣkrāntaḥ pṛtanāmadhyānna hantavyaḥ kathaṃcana //
MBh, 6, 1, 31.2 kṣīṇaśastro vivarmā ca na hantavyaḥ kathaṃcana //
MBh, 6, 2, 4.3 te haniṣyanti saṃgrāme samāsādyetaretaram //
MBh, 6, 4, 6.1 hanyāt sa eva yo hanyāt kuladharmaṃ svakāṃ tanum /
MBh, 6, 4, 6.1 hanyāt sa eva yo hanyāt kuladharmaṃ svakāṃ tanum /
MBh, 6, 14, 3.2 hato bhīṣmaḥ śāṃtanavo bharatānāṃ pitāmahaḥ //
MBh, 6, 14, 7.2 na hato jāmadagnyena sa hato 'dya śikhaṇḍinā //
MBh, 6, 14, 7.2 na hato jāmadagnyena sa hato 'dya śikhaṇḍinā //
MBh, 6, 14, 12.2 jaghāna yudhi yodhānām arbudaṃ daśabhir dinaiḥ //
MBh, 6, 15, 1.2 kathaṃ kurūṇām ṛṣabho hato bhīṣmaḥ śikhaṇḍinā /
MBh, 6, 15, 3.1 tasmin hate mahāsattve maheṣvāse mahābale /
MBh, 6, 15, 4.1 ārtiḥ parā māviśati yataḥ śaṃsasi me hatam /
MBh, 6, 15, 14.2 jaghāna yudhi yodhānām arbudaṃ daśabhir dinaiḥ //
MBh, 6, 15, 21.1 taṃ hataṃ samare bhīṣmaṃ mahārathabalocitam /
MBh, 6, 15, 32.1 vāme cakre vartamānāḥ ke 'ghnan saṃjaya sṛñjayān /
MBh, 6, 15, 38.2 kāṅkṣito dānavān ghnadbhiḥ pitā mama mahāvrataḥ //
MBh, 6, 15, 40.2 vedavedāṅgatattvajñaṃ kathaṃ śaṃsasi me hatam //
MBh, 6, 15, 41.2 hataṃ śāṃtanavaṃ śrutvā manye śeṣaṃ balaṃ hatam //
MBh, 6, 15, 41.2 hataṃ śāṃtanavaṃ śrutvā manye śeṣaṃ balaṃ hatam //
MBh, 6, 15, 42.2 yatra vṛddhaṃ guruṃ hatvā rājyam icchanti pāṇḍavāḥ //
MBh, 6, 15, 44.2 hataṃ śaṃsasi bhīṣmaṃ me kiṃ nu duḥkham ataḥ param //
MBh, 6, 15, 47.2 paramāstravidaṃ vīraṃ jaghāna bharatarṣabham //
MBh, 6, 15, 49.1 yoṣeva hatavīrā me senā putrasya saṃjaya /
MBh, 6, 15, 52.2 bhīṣme hate bhṛśaṃ duḥkhānmanye śocanti putrakāḥ //
MBh, 6, 15, 53.2 yacchrutvā puruṣavyāghraṃ hataṃ bhīṣmaṃ na dīryate //
MBh, 6, 15, 56.2 yatra śāṃtanavaṃ bhīṣmaṃ hataṃ śaṃsasi saṃjaya //
MBh, 6, 15, 60.2 yatra śāṃtanavaṃ hatvā rājyam icchanti pāṇḍavāḥ //
MBh, 6, 15, 65.2 duḥśāsanaśca kitavo hate bhīṣme kim abruvan //
MBh, 6, 15, 69.1 na hi me śāntir astīha yudhi devavrataṃ hatam /
MBh, 6, 16, 14.2 hanyād gupto hyasau pārthān somakāṃśca sasṛñjayān //
MBh, 6, 16, 15.1 abravīcca viśuddhātmā nāhaṃ hanyāṃ śikhaṇḍinam /
MBh, 6, 16, 18.1 arakṣyamāṇaṃ hi vṛko hanyāt siṃhaṃ mahābalam /
MBh, 6, 16, 20.2 yathā na hanyād gāṅgeyaṃ duḥśāsana tathā kuru //
MBh, 6, 22, 16.2 etāni hatvā puruṣapravīra kāṅkṣasva yuddhaṃ bharatarṣabheṇa //
MBh, 6, BhaGī 1, 31.2 na ca śreyo 'nupaśyāmi hatvā svajanamāhave //
MBh, 6, BhaGī 1, 35.1 etānna hantumicchāmi ghnato 'pi madhusūdana /
MBh, 6, BhaGī 1, 35.1 etānna hantumicchāmi ghnato 'pi madhusūdana /
MBh, 6, BhaGī 1, 36.2 pāpamevāśrayedasmānhatvaitānātatāyinaḥ //
MBh, 6, BhaGī 1, 37.1 tasmānnārhā vayaṃ hantuṃ dhārtarāṣṭrānsabāndhavān /
MBh, 6, BhaGī 1, 37.2 svajanaṃ hi kathaṃ hatvā sukhinaḥ syāma mādhava //
MBh, 6, BhaGī 1, 45.2 yadrājyasukhalobhena hantuṃ svajanamudyatāḥ //
MBh, 6, BhaGī 1, 46.2 dhārtarāṣṭrā raṇe hanyustanme kṣemataraṃ bhavet //
MBh, 6, BhaGī 2, 5.1 gurūnahatvā hi mahānubhāvāñśreyo bhoktuṃ bhaikṣamapīha loke /
MBh, 6, BhaGī 2, 5.2 hatvārthakāmāṃstu gurūnihaiva bhuñjīya bhogānrudhirapradigdhān //
MBh, 6, BhaGī 2, 6.2 yāneva hatvā na jijīviṣāmaste 'vasthitāḥ pramukhe dhārtarāṣṭrāḥ //
MBh, 6, BhaGī 2, 19.1 ya enaṃ vetti hantāraṃ yaścainaṃ manyate hatam /
MBh, 6, BhaGī 2, 19.2 ubhau tau na vijānīto nāyaṃ hanti na hanyate //
MBh, 6, BhaGī 2, 19.2 ubhau tau na vijānīto nāyaṃ hanti na hanyate //
MBh, 6, BhaGī 2, 20.2 ajo nityaḥ śāśvato 'yaṃ purāṇo na hanyate hanyamāne śarīre //
MBh, 6, BhaGī 2, 20.2 ajo nityaḥ śāśvato 'yaṃ purāṇo na hanyate hanyamāne śarīre //
MBh, 6, BhaGī 2, 21.2 kathaṃ sa puruṣaḥ pārtha kaṃ ghātayati hanti kam //
MBh, 6, BhaGī 2, 37.1 hato vā prāpsyasi svargaṃ jitvā vā bhokṣyase mahīm /
MBh, 6, BhaGī 11, 34.2 mayā hatāṃstvaṃ jahi mā vyathiṣṭhā yudhyasva jetāsi raṇe sapatnān //
MBh, 6, BhaGī 16, 14.1 asau mayā hataḥ śatrur haniṣye cāparānapi /
MBh, 6, BhaGī 16, 14.1 asau mayā hataḥ śatrur haniṣye cāparānapi /
MBh, 6, BhaGī 18, 17.2 hatvāpi sa imāṃllokānna hanti na nibadhyate //
MBh, 6, BhaGī 18, 17.2 hatvāpi sa imāṃllokānna hanti na nibadhyate //
MBh, 6, 41, 59.2 na śatruṃ tāta paśyāmi yo māṃ hanyād raṇe sthitam /
MBh, 6, 41, 60.2 hanyānmāṃ yudhi yodhānāṃ satyam etad bravīmi te //
MBh, 6, 41, 85.2 asmān varaya rādheya yāvad bhīṣmo na hanyate //
MBh, 6, 41, 86.1 hate tu bhīṣme rādheya punar eṣyasi saṃyuge /
MBh, 6, 41, 104.1 tato jaghnur mahābherīḥ śataśaścaiva puṣkarān /
MBh, 6, 43, 45.2 tau jaghnatustadānyonyaṃ śarair bahuvidhair mṛdhe //
MBh, 6, 43, 50.2 tāvanyonyaṃ hayān hatvā dhanuṣī vinikṛtya vai //
MBh, 6, 43, 67.1 ārjunistasya samare hayān hatvā mahārathaḥ /
MBh, 6, 44, 23.2 rathī jaghāna samprāpya bāṇagocaram āgatān //
MBh, 6, 44, 28.2 sāśvārohān hayāñ jaghnuḥ karaiḥ sacaraṇaistathā //
MBh, 6, 44, 45.1 ahanat tu pitā putraṃ putraśca pitaraṃ raṇe /
MBh, 6, 45, 14.1 jaghāna paramakruddho nṛtyann iva mahārathaḥ /
MBh, 6, 45, 37.2 padā yugam adhiṣṭhāya jaghāna caturo hayān //
MBh, 6, 45, 38.1 sa hatāśve rathe tiṣṭhanmadrādhipatir āyasīm /
MBh, 6, 45, 48.2 saṃtrastā pāṇḍavī senā vātavegahateva nauḥ //
MBh, 6, 45, 51.2 śaṅkhasya caturo vāhān ahanad bharatarṣabha //
MBh, 6, 45, 52.1 sa hatāśvād rathāt tūrṇaṃ khaḍgam ādāya vidrutaḥ /
MBh, 6, 45, 59.1 hatavipradrute sainye nirutsāhe vimardite /
MBh, 6, 45, 61.2 jaghāna pāṇḍavarathān ādiśyādiśya bhārata //
MBh, 6, 46, 26.1 śokārtaṃ pāṇḍavaṃ jñātvā duḥkhena hatacetasam /
MBh, 6, 47, 5.2 pāṇḍuputrān raṇe hantuṃ sasainyān kimu saṃhatāḥ //
MBh, 6, 48, 11.1 sāditadhvajanāgāśca hatapravaravājinaḥ /
MBh, 6, 48, 37.1 sa tathā kuru gāṅgeya yathā hanyeta phalgunaḥ /
MBh, 6, 48, 68.2 anyonyaṃ samare jaghnustayostatra parākrame //
MBh, 6, 49, 3.1 bhīṣmo hi samare kruddho hanyāl lokāṃścarācarān /
MBh, 6, 49, 28.1 sa chinnadhanvā viratho hatāśvo hatasārathiḥ /
MBh, 6, 49, 28.1 sa chinnadhanvā viratho hatāśvo hatasārathiḥ /
MBh, 6, 50, 18.2 śakradeva iti khyāto jaghnatuḥ pāṇḍavaṃ śaraiḥ //
MBh, 6, 50, 20.2 aśvāñ jaghāna samare bhīmasenasya sāyakaiḥ /
MBh, 6, 50, 21.1 hatāśve tu rathe tiṣṭhan bhīmaseno mahābalaḥ /
MBh, 6, 50, 23.1 hatam ātmasutaṃ dṛṣṭvā kaliṅgānāṃ janādhipaḥ /
MBh, 6, 50, 36.1 so 'ntarāyudhinaṃ hatvā rājaputram ariṃdamaḥ /
MBh, 6, 50, 44.2 jaghāna rathinaścāpi balavān arimardanaḥ //
MBh, 6, 50, 47.2 viyodhāḥ svānyanīkāni jaghnur bhārata vāraṇāḥ /
MBh, 6, 50, 76.1 hatārohāśca mātaṅgāḥ pāṇḍavena mahātmanā /
MBh, 6, 50, 76.2 viprajagmur anīkeṣu meghā vātahatā iva /
MBh, 6, 50, 93.2 āsthito raudram ātmānaṃ jaghāna samare parān //
MBh, 6, 50, 102.1 hatāśve tu rathe tiṣṭhan bhīmasenaḥ pratāpavān /
MBh, 6, 50, 108.1 sa hatvā sarvakāliṅgān senāmadhye vyatiṣṭhata /
MBh, 6, 50, 112.2 śakradevaśca kāliṅgaḥ kaliṅgāśca mṛdhe hatāḥ //
MBh, 6, 51, 4.1 tataḥ śalyarathaṃ tūrṇam āsthāya hatavāhanaḥ /
MBh, 6, 51, 13.2 anyonyaṃ viśikhaistīkṣṇair jaghnatuḥ puruṣarṣabhau //
MBh, 6, 51, 23.1 sāditadhvajanāgāstu hatāśvā rathino bhṛśam /
MBh, 6, 54, 19.3 jaghnatur viśikhaistīkṣṇaiḥ parānīkaviśātanaiḥ //
MBh, 6, 54, 43.2 dadhmuḥ śaṅkhānmudā yuktā bherīśca jaghnire bhṛśam //
MBh, 6, 55, 20.2 jaghāna pāṇḍavarathān ādiśyādiśya bhārata //
MBh, 6, 55, 37.1 jaghānātra pitā putraṃ putraśca pitaraṃ tathā /
MBh, 6, 55, 43.1 sānubandhān haniṣyāmi ye māṃ yotsyanti saṃyuge /
MBh, 6, 55, 95.1 tvayā hatasyeha mamādya kṛṣṇa śreyaḥ parasminn iha caiva loke /
MBh, 6, 55, 117.1 tasmin sughore nṛpasaṃprahāre hatāḥ pravīrāḥ sarathāḥ sasūtāḥ /
MBh, 6, 55, 130.1 raṇe rathānām ayutaṃ nihatya hatā gajāḥ saptaśatārjunena /
MBh, 6, 56, 18.2 gajarṣabhāścāpi ratharṣabheṇa nipetire bāṇahatāḥ pṛthivyām //
MBh, 6, 57, 10.2 nivāryārjunadāyādo jaghāna samare hayān //
MBh, 6, 57, 19.1 tataḥ sa madrakān hatvā daśabhir daśabhiḥ śaraiḥ /
MBh, 6, 57, 19.2 hṛṣṭa eko jaghānāśvaṃ bhallena kṛtavarmaṇaḥ //
MBh, 6, 57, 20.2 jaghāna vipulāgreṇa nārācena paraṃtapaḥ //
MBh, 6, 57, 24.1 sa hatāśve rathe tiṣṭhan dadarśa bharatarṣabha /
MBh, 6, 57, 30.2 hatasya patato hastād vegena nyapatad bhuvi //
MBh, 6, 57, 32.1 tasmin hate maheṣvāse rājaputre mahārathe /
MBh, 6, 58, 2.1 nityaṃ hi māmakāṃstāta hatān eva hi śaṃsasi /
MBh, 6, 58, 3.2 patitān pātyamānāṃśca hatān eva ca śaṃsasi //
MBh, 6, 58, 41.1 dhṛṣṭadyumnahatān anyān apaśyāma mahāgajān /
MBh, 6, 58, 43.2 jaghānaikeṣuṇā vīraḥ saubhadraḥ paravīrahā //
MBh, 6, 58, 46.2 apaśyāma raṇe tasmin girīn vajrahatān iva //
MBh, 6, 58, 49.2 apaśyāma hatānnāgān niṣṭanantastathāpare //
MBh, 6, 59, 1.2 tasmin hate gajānīke putro duryodhanastava /
MBh, 6, 59, 1.3 bhīmasenaṃ ghnatetyevaṃ sarvasainyānyacodayat //
MBh, 6, 59, 15.1 tatra tatra hataiścāpi manuṣyagajavājibhiḥ /
MBh, 6, 60, 9.2 mām eva bhṛśasaṃkruddhā hantum abhyudyatā yudhi //
MBh, 6, 60, 10.1 etān adya haniṣyāmi paśyataste na saṃśayaḥ /
MBh, 6, 60, 28.2 suṣeṇaṃ ca tato hatvā preṣayāmāsa mṛtyave //
MBh, 6, 61, 6.1 punaḥ punar na mṛṣyāmi hataṃ sainyaṃ sma pāṇḍavaiḥ /
MBh, 6, 63, 12.3 brahmaṇo 'pacitiṃ kurvañ jaghāna puruṣottamaḥ //
MBh, 6, 66, 14.3 aśvāśca paryadhāvanta hatārohā diśo daśa //
MBh, 6, 66, 17.2 jaghnuḥ parasparaṃ tatra kṣatriyāḥ kālacoditāḥ //
MBh, 6, 66, 19.2 anyonyaṃ jaghnire vīrāstāvakāḥ pāṇḍavaiḥ saha //
MBh, 6, 67, 8.1 kāṃdigbhūtāḥ śrāntapatrā hatāstrā hatacetasaḥ /
MBh, 6, 67, 30.2 hatāśvāḥ pṛthivīṃ jagmustatra tatra mahārathāḥ //
MBh, 6, 67, 31.2 rathān viparikarṣanto hateṣu rathayodhiṣu //
MBh, 6, 67, 33.2 ekena balinā rājan vāraṇena hatā rathāḥ //
MBh, 6, 69, 27.3 tāṃśca sarvāñ śaraistīkṣṇair jaghāna paramāstravit //
MBh, 6, 69, 33.1 tasyāśvāṃścaturo hatvā sārathiṃ ca mahābalaḥ /
MBh, 6, 69, 34.1 hatāśve tu rathe tiṣṭhaṃl lakṣmaṇaḥ paravīrahā /
MBh, 6, 69, 40.2 senāṃ jaghāna saṃkruddho divyair astrair mahābalaḥ //
MBh, 6, 69, 41.1 hateśvarair gajaistatra narair aśvaiśca pātitaiḥ /
MBh, 6, 70, 6.2 jaghāna parameṣvāso divyenāstreṇa vīryavān //
MBh, 6, 70, 24.3 te hatā nyapatan bhūmau vajrabhagnā iva drumāḥ //
MBh, 6, 72, 19.2 yad ahanyata saṃgrāme diṣṭam etat purātanam //
MBh, 6, 73, 13.2 jaghāna samare śūro dhārtarāṣṭrān acintayan //
MBh, 6, 73, 15.2 jaghāna dhārtarāṣṭrāṇāṃ taṃ balaughamahārṇavam //
MBh, 6, 73, 33.1 te hanyamānāḥ samare rathinaḥ sādinastathā /
MBh, 6, 73, 67.1 hatāśvāt sa rathāt tūrṇam avaplutya mahārathaḥ /
MBh, 6, 74, 21.1 abhimanyur vikarṇasya hayān hatvā mahājavān /
MBh, 6, 74, 22.1 hatāśvaṃ ratham utsṛjya vikarṇastu mahārathaḥ /
MBh, 6, 75, 4.2 draupadyāśca parikleśaṃ praṇotsyāmi hate tvayi //
MBh, 6, 75, 34.2 jaghāna ṣaḍbhir āsādya sārathiṃ cābhyapātayat //
MBh, 6, 75, 35.1 sa hatāśve rathe tiṣṭhañ śrutakarmā mahārathaḥ /
MBh, 6, 75, 47.2 jaghāna niśitaistūrṇaṃ sarvān dvādaśabhiḥ śaraiḥ //
MBh, 6, 76, 4.2 vidārya hatvā ca nipīḍya śūrās te pāṇḍavānāṃ tvaritā rathaughāḥ //
MBh, 6, 76, 6.2 icche prasādāt tava satyasaṃdha prāptuṃ jayaṃ pāṇḍaveyāṃśca hantum //
MBh, 6, 77, 43.1 te hanyamānāḥ pārthena bhīṣmaṃ śāṃtanavaṃ yayuḥ /
MBh, 6, 78, 18.1 sa hatāśvād avaplutya syandanāddhatasārathiḥ /
MBh, 6, 78, 18.1 sa hatāśvād avaplutya syandanāddhatasārathiḥ /
MBh, 6, 78, 23.1 hataṃ svam ātmajaṃ dṛṣṭvā virāṭaḥ prādravad bhayāt /
MBh, 6, 78, 28.1 sa hatāśvād avaplutya rathād vai rathināṃ varaḥ /
MBh, 6, 78, 48.1 sa hatāśvānmahābāhur avaplutya rathād balī /
MBh, 6, 78, 54.1 tasyāśvāṃścaturo hatvā bhīmaseno mahābalaḥ /
MBh, 6, 78, 56.1 hatāśvāt tu rathāt tūrṇaṃ vṛṣakasya rathaṃ yayau /
MBh, 6, 79, 37.1 sa hatāśve rathe tiṣṭhan rākṣasendraḥ pratāpavān /
MBh, 6, 79, 46.1 hatāśvāt tu rathāt tūrṇam avaplutya mahārathaḥ /
MBh, 6, 79, 48.3 prahasann iva tāṃ cāpi śaravṛṣṭiṃ jaghāna ha //
MBh, 6, 80, 17.1 hatāśvaṃ tu rathaṃ tyaktvā dṛṣṭvā rājñastu pauruṣam /
MBh, 6, 80, 19.2 vyāttānano yathā kālastava sainyaṃ jaghāna ha //
MBh, 6, 80, 23.3 gautamasya hayān hatvā sārathiṃ ca nyapātayat //
MBh, 6, 80, 35.2 hatasūtahayaṃ cakre virathaṃ sāyakottamaiḥ //
MBh, 6, 80, 36.1 virathaṃ cainam ālokya hatāśvaṃ hatasārathim /
MBh, 6, 80, 36.1 virathaṃ cainam ālokya hatāśvaṃ hatasārathim /
MBh, 6, 80, 40.2 na jaghāna naravyāghraḥ smaran bhīmavacastadā //
MBh, 6, 80, 43.3 yathā na hanyur naḥ senāṃ tathā mādhava codaya //
MBh, 6, 81, 1.2 sa tudyamānastu śarair dhanaṃjayaḥ padā hato nāga iva śvasan balī /
MBh, 6, 81, 4.2 dṛṣṭvā hatāṃstān yudhi rājaputrāṃs trigartarājaḥ prayayau kṣaṇena //
MBh, 6, 81, 6.2 ṣaṣṭyā śaraiḥ saṃyati tailadhautair jaghāna tān apyatha pṛṣṭhagopān //
MBh, 6, 81, 15.2 duryodhanaḥ krodhaviṣo mahātmā jaghāna bāṇair analaprakāśaiḥ //
MBh, 6, 81, 18.1 uktvā tathā tvaṃ pitur agrato mām ahaṃ haniṣyāmi mahāvrataṃ tam /
MBh, 6, 81, 31.2 jaghāna vāhān samare samastān āraṭṭajān sindhurājasya saṃkhye //
MBh, 6, 82, 12.1 hatāśvaṃ tu rathaṃ tyaktvā dharmaputro yudhiṣṭhiraḥ /
MBh, 6, 82, 29.3 śastraiśca bahubhī rājañ jaghnatustāvakān raṇe //
MBh, 6, 82, 30.1 te hanyamānāḥ samare tāvakāḥ puruṣarṣabha /
MBh, 6, 82, 30.3 yathotsāhaṃ ca samare jaghnur lokaṃ mahārathāḥ //
MBh, 6, 82, 33.1 tau tasya turagān hatvā tvaramāṇau mahārathau /
MBh, 6, 84, 12.1 bhīmastu sārathiṃ hatvā bhīṣmasya rathināṃ varaḥ /
MBh, 6, 84, 13.1 kṣurapreṇa sutīkṣṇena sa hato nyapatad bhuvi /
MBh, 6, 84, 13.2 hate tasminmahārāja tava putre mahārathe /
MBh, 6, 84, 24.1 sa śaraḥ paṇḍitaṃ hatvā viveśa dharaṇītalam /
MBh, 6, 84, 26.2 vivyādha samare rājan sa hato nyapatad bhuvi //
MBh, 6, 84, 34.2 nūnaṃ jāto mahābāhur yathā hanti sma kauravān //
MBh, 6, 84, 36.2 yatamānāstathānye 'pi hanyante sarvasainikāḥ //
MBh, 6, 84, 41.2 haniṣyati raṇe taṃ taṃ satyam etad bravīmi te //
MBh, 6, 85, 1.2 dṛṣṭvā mama hatān putrān bahūn ekena saṃjaya /
MBh, 6, 85, 5.2 yad ahanyanta saṃgrāme kim anyad bhāgadheyataḥ //
MBh, 6, 85, 32.1 arjunena hataiḥ saṃkhye tathā bhārata vājibhiḥ /
MBh, 6, 86, 7.2 patyau hate suparṇena kṛpaṇā dīnacetanā //
MBh, 6, 86, 28.2 hanyante samare sarve tathā nītir vidhīyatām //
MBh, 6, 86, 29.2 jaghnuste vai parānīkaṃ durjayaṃ samare paraiḥ //
MBh, 6, 86, 73.1 hayā gajāḥ padātāśca vimiśrā dantibhir hatāḥ /
MBh, 6, 86, 75.2 jaghāna samare śūrān rājñastān bhīṣmarakṣiṇaḥ //
MBh, 6, 86, 79.1 tena yaudhiṣṭhire sainye bahavo mānavā hatāḥ /
MBh, 6, 86, 82.2 eka eva raṇe śakto hantum asmān sasainikān //
MBh, 6, 87, 19.1 jaghāna ca maheṣvāsaḥ pradhānāṃstatra rākṣasān /
MBh, 6, 88, 36.2 jaghāna caturo vāhān krodhasaṃraktalocanaḥ //
MBh, 6, 89, 9.1 pitāmahaśca saṃkruddhaḥ pāñcālān hantum udyataḥ /
MBh, 6, 89, 36.2 hatārohā vyadṛśyanta viśṛṅgā iva parvatāḥ //
MBh, 6, 90, 32.2 jaghāna caturo vāhān pātayāmāsa ca dhvajam //
MBh, 6, 91, 8.1 rākṣasāpasadaṃ hantuṃ svayam eva pitāmaha /
MBh, 6, 92, 4.2 nihatāḥ kauravaiḥ saṃkhye tathāsmābhiśca te hatāḥ //
MBh, 6, 92, 6.2 kiṃ nu prāpsyāmahe kṛṣṇa hatvā jñātīn samāgatān //
MBh, 6, 92, 47.2 hatānām apaviddhāni kalāpāśca mahādhanāḥ //
MBh, 6, 92, 63.2 vājibhiśca hataiḥ kīrṇaiḥ srastajihvaiḥ saśoṇitaiḥ //
MBh, 6, 93, 9.1 ahaṃ pārthān haniṣyāmi sanitān sarvasomakaiḥ /
MBh, 6, 94, 17.1 tām ahaṃ na haniṣyāmi prāṇatyāge 'pi bhārata /
MBh, 6, 95, 7.2 sa no guptaḥ sukhāya syāddhanyāt pārthāṃśca saṃyuge //
MBh, 6, 95, 8.1 abravīcca viśuddhātmā nāhaṃ hanyāṃ śikhaṇḍinam /
MBh, 6, 95, 10.2 hanyāṃ yudhi naraśreṣṭha satyam etad bravīmi te //
MBh, 6, 95, 13.2 sarvān anyān haniṣyāmi samprāptān bāṇagocarān //
MBh, 6, 95, 15.1 arakṣyamāṇaṃ hi vṛko hanyāt siṃhaṃ mahāvane /
MBh, 6, 95, 22.2 yathā bhīṣmaṃ na no hanyād duḥśāsana tathā kuru //
MBh, 6, 96, 24.2 vayaṃ pārthān haniṣyāmo bhīṣmadroṇapuraḥsarāḥ //
MBh, 6, 96, 45.2 jaghāna rākṣasaḥ kruddhaḥ sārathīṃśca mahābalaḥ //
MBh, 6, 97, 24.2 tāṃ cāpi jaghnivānmāyāṃ rākṣasasya durātmanaḥ //
MBh, 6, 97, 27.1 hatamāyaṃ tato rakṣo vadhyamānaṃ ca sāyakaiḥ /
MBh, 6, 98, 37.1 evaṃ te vadhyamānāstu hataśeṣā mahāgajāḥ /
MBh, 6, 99, 4.2 bhīṣmam āsādya samare śarair jaghnur mahāratham //
MBh, 6, 99, 19.1 rathāśca rathibhir hīnā hatasārathayastathā /
MBh, 6, 99, 29.1 aśvārohān hatair aśvair gṛhītāsīn samantataḥ /
MBh, 6, 100, 21.1 tasyāśvāṃścaturo hatvā sūtaṃ ca navabhiḥ śaraiḥ /
MBh, 6, 100, 22.1 hatāśvāt tu rathāt tūrṇam avaplutya mahārathaḥ /
MBh, 6, 102, 16.1 hatavīrān rathān rājan saṃyuktāñ javanair hayaiḥ /
MBh, 6, 102, 23.1 hatārohā gajā rājan hayāśca hatasādinaḥ /
MBh, 6, 102, 23.1 hatārohā gajā rājan hayāśca hatasādinaḥ /
MBh, 6, 102, 27.1 jaghānātra pitā putraṃ putraśca pitaraṃ tathā /
MBh, 6, 102, 33.2 sānubandhān haniṣyāmi ye māṃ yotsyanti saṃyuge //
MBh, 6, 102, 56.2 hato bhīṣmo hato bhīṣma iti tatra sma sainikāḥ /
MBh, 6, 102, 56.2 hato bhīṣmo hato bhīṣma iti tatra sma sainikāḥ /
MBh, 6, 102, 61.1 tvayā hi deva saṃgrāme hatasyāpi mamānagha /
MBh, 6, 102, 67.2 mamaiṣa bhāraḥ sarvo hi haniṣyāmi yatavratam //
MBh, 6, 102, 74.1 hatavidrutasainyāstu nirutsāhā vicetasaḥ /
MBh, 6, 103, 19.2 na yuddhaṃ rocaye kṛṣṇa hanti bhīṣmo hi naḥ sadā //
MBh, 6, 103, 29.1 haniṣyāmi raṇe bhīṣmam āhūya puruṣarṣabham /
MBh, 6, 103, 30.1 yadi bhīṣme hate rājañ jayaṃ paśyasi pāṇḍava /
MBh, 6, 103, 30.2 hantāsmyekarathenādya kuruvṛddhaṃ pitāmaham //
MBh, 6, 103, 49.1 taṃ cet pitāmahaṃ vṛddhaṃ hantum icchāmi mādhava /
MBh, 6, 103, 62.2 ka ivotsahate hantuṃ tvāṃ pumān bharatarṣabha //
MBh, 6, 103, 67.2 hate mayi hataṃ sarvaṃ tasmād evaṃ vidhīyatām //
MBh, 6, 103, 67.2 hate mayi hataṃ sarvaṃ tasmād evaṃ vidhīyatām //
MBh, 6, 103, 71.2 nyastaśastraṃ tu māṃ rājan hanyur yudhi mahārathāḥ //
MBh, 6, 103, 80.1 na taṃ paśyāmi lokeṣu yo māṃ hanyāt samudyatam /
MBh, 6, 103, 90.3 kṣatradharme sthitaḥ pārtha kathaṃ nainaṃ haniṣyasi //
MBh, 6, 103, 91.2 nāhatvā yudhi gāṅgeyaṃ vijayaste bhaviṣyati //
MBh, 6, 103, 93.2 tvad anyaḥ śaknuyāddhantum api vajradharaḥ svayam //
MBh, 6, 103, 95.2 ātatāyinam āmantrya hanyād ghātakam āgatam //
MBh, 6, 103, 100.1 śrutaṃ te kurumukhyasya nāhaṃ hanyāṃ śikhaṇḍinam /
MBh, 6, 104, 46.1 dhruvaṃ ca tvā haniṣyāmi śape satyena te 'grataḥ /
MBh, 6, 104, 52.1 ahatvā samare bhīṣmaṃ yadi yāsyasi māriṣa /
MBh, 6, 105, 25.1 hatvā daśa sahasrāṇi kṣatriyāṇāṃ mahātmanām /
MBh, 6, 105, 26.2 ahaṃ vā nihataḥ śeṣye haniṣye vādya pāṇḍavān //
MBh, 6, 105, 32.1 hatvā daśa sahasrāṇi kuñjarāṇāṃ tarasvinām /
MBh, 6, 107, 12.3 sā papāta tadā bhūmau maholkeva hataprabhā //
MBh, 6, 107, 15.3 asmin hate hataṃ manye pāṇḍavānāṃ mahad balam //
MBh, 6, 107, 15.3 asmin hate hataṃ manye pāṇḍavānāṃ mahad balam //
MBh, 6, 107, 34.2 anyonyaṃ jaghnatur vīrau goṣṭhe govṛṣabhāviva //
MBh, 6, 107, 54.2 kathaṃ bhīṣmaṃ paro hanyād iti niścitya bhārata //
MBh, 6, 108, 18.1 abravīcca purā bhīṣmo nāhaṃ hanyāṃ śikhaṇḍinam /
MBh, 6, 109, 14.1 hatāśvāt tu rathāt tūrṇam avaplutya mahārathaḥ /
MBh, 6, 109, 16.1 sa chinnadhanvā viratho hatāśvo hatasārathiḥ /
MBh, 6, 109, 16.1 sa chinnadhanvā viratho hatāśvo hatasārathiḥ /
MBh, 6, 110, 13.1 rathāśca bahavo bhagnā hayāśca śataśo hatāḥ /
MBh, 6, 110, 15.1 hatair gajapadātyoghair vājibhiśca nisūditaiḥ /
MBh, 6, 110, 30.2 kauravyasya mahāsenāṃ jaghnatustau mahārathau //
MBh, 6, 111, 8.2 bhīṣmaḥ śāṃtanavo yodhāñ jaghāna paramāstravit //
MBh, 6, 111, 9.2 te hatāstatra bhīṣmeṇa śūrāḥ sarve 'nivartinaḥ //
MBh, 6, 111, 11.2 na hanyāṃ mānavaśreṣṭhān saṃgrāme 'bhimukhān iti //
MBh, 6, 111, 14.2 ghnataśca me gataḥ kālaḥ subahūn prāṇino raṇe //
MBh, 6, 111, 41.2 kuñjarāḥ kuñjarāñ jaghnuḥ padātīṃśca padātayaḥ //
MBh, 6, 112, 18.1 anyonyasya dhanuśchittvā hayān hatvā ca bhārata /
MBh, 6, 112, 64.1 somakāṃśca raṇe bhīṣmo jaghne pārthapadānugān /
MBh, 6, 112, 80.2 na jaghāna raṇe bhīṣmaḥ sa ca taṃ nāvabuddhavān //
MBh, 6, 112, 118.3 hayāṃścāsya tato jaghne sārathiṃ ca nyapātayat //
MBh, 6, 112, 125.1 gajāśca rathasaṃghāśca bahudhā rathibhir hatāḥ /
MBh, 6, 113, 20.3 bhīṣmo daśa sahasrāṇi jaghāna paravīrahā //
MBh, 6, 113, 21.3 gajāśvam amitaṃ hatvā hatāḥ sapta mahārathāḥ //
MBh, 6, 113, 21.3 gajāśvam amitaṃ hatvā hatāḥ sapta mahārathāḥ //
MBh, 6, 113, 22.1 hatvā pañca sahasrāṇi rathināṃ prapitāmahaḥ /
MBh, 6, 113, 25.1 śatānīkaṃ ca samare hatvā bhīṣmaḥ pratāpavān /
MBh, 6, 113, 41.1 tato 'syānucarān hatvā sarvān raṇavibhāgavit /
MBh, 6, 113, 46.3 jaghāna drupadānīke rathān sapta mahārathaḥ //
MBh, 6, 114, 18.1 hatānayata gṛhṇīta yudhyatāpi ca kṛntata /
MBh, 6, 114, 56.2 musalānīva me ghnanti neme bāṇāḥ śikhaṇḍinaḥ //
MBh, 6, 114, 73.1 yodhānām ayutaṃ hatvā tasmin sa daśame 'hani /
MBh, 6, 114, 102.1 tasmin hate mahāsattve bharatānām amadhyame /
MBh, 6, 114, 105.1 avadhye śaṃtanoḥ putre hate bhīṣme mahaujasi /
MBh, 6, 114, 106.1 hatapravīrāśca vayaṃ nikṛttāśca śitaiḥ śaraiḥ /
MBh, 6, 115, 5.1 punaḥ punar na mṛṣyāmi hataṃ devavrataṃ raṇe /
MBh, 6, 115, 5.2 na hato jāmadagnyena divyair astraiḥ sma yaḥ purā //
MBh, 6, 115, 11.2 rarāsa pṛthivī caiva bhīṣme śāṃtanave hate //
MBh, 6, 115, 15.1 hate śāṃtanave bhīṣme bharatānāṃ pitāmahe /
MBh, 6, 116, 43.1 yāvat tiṣṭhanti samare hataśeṣāḥ sahodarāḥ /
MBh, 7, 1, 1.3 hataṃ devavrataṃ śrutvā pāñcālyena śikhaṇḍinā //
MBh, 7, 1, 2.2 kim aceṣṭata viprarṣe hate pitari vīryavān //
MBh, 7, 1, 4.1 tasmin hate tu bhagavan ketau sarvadhanuṣmatām /
MBh, 7, 1, 13.3 yat te putrāstadākārṣur hate devavrate mṛdhe //
MBh, 7, 1, 26.2 vṛkair iva vane ruddhā pṛṣatī hatayūthapā //
MBh, 7, 1, 27.1 svādharṣā hatasiṃheva mahatī girikandarā /
MBh, 7, 1, 28.1 viṣvagvātahatā rugṇā naur ivāsīnmahārṇave /
MBh, 7, 1, 38.1 pāṇḍavair vā hate bhīṣme tvayi svargam upeyuṣi /
MBh, 7, 1, 38.2 hantāsmyekarathenaiva kṛtsnān yānmanyase rathān //
MBh, 7, 1, 40.2 jaghāna samare yodhān asaṃkhyeyaparākramaḥ //
MBh, 7, 2, 1.2 hataṃ bhīṣmam ādhirathir viditvā bhinnāṃ nāvam ivātyagādhe kurūṇām /
MBh, 7, 2, 3.1 hate tu bhīṣme rathasattame parair nimajjatīṃ nāvam ivārṇave kurūn /
MBh, 7, 2, 5.2 sa cet praśāntaḥ paravīrahantā manye hatān eva hi sarvayodhān //
MBh, 7, 2, 6.2 sūryodaye ko hi vimuktasaṃśayo bhāvaṃ kurvītādya mahāvrate hate //
MBh, 7, 2, 13.1 hatapradhānaṃ tvidam ārtarūpaṃ parair hatotsāham anātham adya vai /
MBh, 7, 2, 13.1 hatapradhānaṃ tvidam ārtarūpaṃ parair hatotsāham anātham adya vai /
MBh, 7, 2, 15.2 yaśaḥ paraṃ jagati vibhāvya vartitā parair hato yudhi śayitātha vā punaḥ //
MBh, 7, 2, 20.2 sarvān saṃkhye śatrusaṃghān haniṣye hatastair vā vīralokaṃ gamiṣye //
MBh, 7, 2, 20.2 sarvān saṃkhye śatrusaṃghān haniṣye hatastair vā vīralokaṃ gamiṣye //
MBh, 7, 2, 30.2 tān vā haniṣyāmi sametya saṃkhye bhīṣmāya vaiṣyāmi hato dviṣadbhiḥ //
MBh, 7, 2, 30.2 tān vā haniṣyāmi sametya saṃkhye bhīṣmāya vaiṣyāmi hato dviṣadbhiḥ //
MBh, 7, 2, 32.2 tathāpi hantāsmi sametya saṃkhye yāsyāmi vā bhīṣmapathā yamāya //
MBh, 7, 5, 6.1 tenātiyaśasā karṇa ghnatā śatrugaṇānmama /
MBh, 7, 7, 30.1 evaṃ rukmarathaḥ śūro hatvā śatasahasraśaḥ /
MBh, 7, 7, 32.2 hato rukmaratho rājan kṛtvā karma suduṣkaram //
MBh, 7, 8, 1.2 kiṃ kurvāṇaṃ raṇe droṇaṃ jaghnuḥ pāṇḍavasṛñjayāḥ /
MBh, 7, 8, 7.2 tam iṣvastravarācāryaṃ droṇaṃ śaṃsasi me hatam //
MBh, 7, 8, 8.1 śrutvā hataṃ rukmarathaṃ vaiyāghraparivāraṇam /
MBh, 7, 8, 9.2 yatra droṇam ahaṃ śrutvā hataṃ jīvāmi na mriye //
MBh, 7, 8, 11.2 brāhmaṇā rājaputrāśca sa kathaṃ mṛtyunā hataḥ //
MBh, 7, 8, 28.2 karmaṇyasukare saktaṃ jaghāneti matir mama //
MBh, 7, 8, 35.1 nāhaṃ mṛṣye hataṃ droṇaṃ siṃhadviradavikramam /
MBh, 7, 9, 53.2 tān droṇaṃ hantum āyātān ke vīrāḥ paryavārayan //
MBh, 7, 10, 3.2 jaghāna hayarājaṃ yo yamunāvanavāsinam //
MBh, 7, 10, 13.2 arghe vivadamānaṃ ca jaghāna paśuvat tadā //
MBh, 7, 10, 20.1 yudhi pañcajanaṃ hatvā pātālatalavāsinam /
MBh, 7, 10, 35.1 tataḥ sarvānnaravyāghro hatvā narapatīn raṇe /
MBh, 7, 10, 45.2 bhīṣmadroṇau hatau śrutvā kiṃ nu jīvāmi saṃjaya //
MBh, 7, 11, 15.2 hate yudhiṣṭhire pārtho hanyāt sarvān hi no dhruvam //
MBh, 7, 11, 15.2 hate yudhiṣṭhire pārtho hanyāt sarvān hi no dhruvam //
MBh, 7, 13, 54.1 jaghānāsya padā sūtam asināpātayad dhvajam /
MBh, 7, 13, 76.2 jaghāna sūtaṃ śalyasya rathāccainam apātayat //
MBh, 7, 16, 15.2 vayam enaṃ haniṣyāmo nikṛṣyāyodhanād bahiḥ //
MBh, 7, 16, 30.2 śaraṇāgataṃ ca tyajato yācamānaṃ tathā ghnataḥ //
MBh, 7, 16, 35.1 yady ahatvā vayaṃ yuddhe nivartema dhanaṃjayam /
MBh, 7, 16, 41.2 satyaṃ te pratijānāmi hatān viddhi parān yudhi //
MBh, 7, 16, 45.1 hate tu puruṣavyāghre raṇe satyajiti prabho /
MBh, 7, 17, 24.1 tato jaghāna saṃkruddho vāsavistāṃ mahācamūm /
MBh, 7, 18, 12.2 anyonyam arjunaṃ matvā svam ātmānaṃ ca jaghnire //
MBh, 7, 18, 13.2 iti bruvāṇāḥ saṃmūḍhā jaghnur anyonyam āhave //
MBh, 7, 18, 19.2 hatau kṛṣṇāviti prītā vāsāṃsyādudhuvustadā //
MBh, 7, 18, 25.2 jaghāna niśitair bāṇaiḥ sahasrāṇi śatāni ca //
MBh, 7, 18, 30.2 petuḥ śakrāśanihatā drumavanta ivācalāḥ //
MBh, 7, 18, 31.2 sārohāsturagāḥ petuḥ pārthabāṇahatāḥ kṣitau //
MBh, 7, 18, 32.2 pattayaśchinnavarmāṇaḥ kṛpaṇaṃ śerate hatāḥ //
MBh, 7, 18, 33.1 tair hatair hanyamānaiśca patadbhiḥ patitair api /
MBh, 7, 18, 33.1 tair hatair hanyamānaiśca patadbhiḥ patitair api /
MBh, 7, 18, 35.2 ākrīḍa iva rudrasya ghnataḥ kālātyaye paśūn //
MBh, 7, 19, 37.1 narān eva narā jaghnur udagrāśca hayā hayān /
MBh, 7, 19, 37.2 rathāṃśca rathino jaghnur vāraṇā varavāraṇān //
MBh, 7, 19, 48.1 hatān parivahantaśca yantritāḥ paramāyudhaiḥ /
MBh, 7, 19, 56.2 hatārohāśca mātaṅgā diśo jagmuḥ śarāturāḥ //
MBh, 7, 19, 57.1 jaghānātra pitā putraṃ putraśca pitaraṃ tathā /
MBh, 7, 20, 17.1 tasmin hate mahāmātre pāñcālānāṃ ratharṣabhe /
MBh, 7, 20, 41.2 avidhyannavabhiḥ kṣemaṃ sa hataḥ prāpatad rathāt //
MBh, 7, 20, 47.2 sa hataḥ prāpatad bhūmau rathājjyotir ivāmbarāt //
MBh, 7, 20, 48.1 tasmin hate rājaputre pāñcālānāṃ yaśaskare /
MBh, 7, 20, 48.2 hata droṇaṃ hata droṇam ityāsīt tumulaṃ mahat //
MBh, 7, 20, 48.2 hata droṇaṃ hata droṇam ityāsīt tumulaṃ mahat //
MBh, 7, 20, 52.2 pāṇḍaveyān raṇe jaghnur dravamāṇān samantataḥ //
MBh, 7, 21, 21.2 varān varān hi kaunteyo rathodārān haniṣyati //
MBh, 7, 21, 22.2 āyasena ca daṇḍena vrātān vrātān haniṣyati //
MBh, 7, 21, 27.3 kākā iva mahānāgaṃ mā vai hanyur yatavratam //
MBh, 7, 23, 11.2 bhīṣmadroṇau hatau śrutvā nāhaṃ jīvitum utsahe //
MBh, 7, 23, 15.1 adya cāpyasya rāṣṭrasya hatotsāhasya saṃjaya /
MBh, 7, 24, 2.2 tato hatam amanyāma droṇaṃ dṛṣṭipathe hate //
MBh, 7, 24, 2.2 tato hatam amanyāma droṇaṃ dṛṣṭipathe hate //
MBh, 7, 25, 24.1 tato yudhiṣṭhiro rājā hataṃ matvā vṛkodaram /
MBh, 7, 25, 31.2 jaghāna dviradasthaṃ taṃ śatruṃ pracalitāsanam //
MBh, 7, 26, 22.2 hatārohāḥ kṣitau petur dvipāḥ pārthaśarāhatāḥ //
MBh, 7, 26, 29.1 tataḥ saṃśaptakān hatvā bhūyiṣṭhaṃ ye vyavasthitāḥ /
MBh, 7, 27, 5.1 kiṃ nu saṃśaptakān hanmi svān rakṣāmyahitārditān /
MBh, 7, 27, 26.2 śarair jaghne mahābāhuṃ pārthaṃ kṛṣṇaṃ ca bhārata //
MBh, 7, 28, 35.2 yathāhaṃ jaghnivān pūrvaṃ hitārthaṃ narakaṃ tathā //
MBh, 7, 29, 1.3 hatvā prāgjyotiṣaṃ pārthaḥ pradakṣiṇam avartata //
MBh, 7, 29, 7.1 hatāśvāt tu rathāt tūrṇam avatīrya mahābhujaḥ /
MBh, 7, 29, 10.1 labdhalakṣyau tu gāndhārāv ahatāṃ pāṇḍavaṃ punaḥ /
MBh, 7, 29, 11.2 saṃśliṣṭāṅgau sthitau rājañ jaghānaikeṣuṇārjunaḥ //
MBh, 7, 29, 22.1 te hanyamānāḥ śūreṇa pravaraiḥ sāyakair dṛḍhaiḥ /
MBh, 7, 29, 22.2 viruvanto mahārāvān vineśuḥ sarvato hatāḥ //
MBh, 7, 29, 24.2 hate tasmiñ jalaughāstu prādurāsan bhayānakāḥ //
MBh, 7, 29, 26.2 jaghānāstrabalenāśu prahasann arjunastadā //
MBh, 7, 29, 27.1 tathā hatāsu māyāsu trasto 'rjunaśarāhataḥ /
MBh, 7, 29, 29.1 sā hanyamānā pārthena putrasya tava vāhinī /
MBh, 7, 29, 36.1 te hanyamānāḥ pārthena tvadīyā vyathitā bhṛśam /
MBh, 7, 29, 36.2 svān eva bahavo jaghnur vidravantastatastataḥ //
MBh, 7, 29, 40.1 hatair manuṣyaisturagaiśca sarvataḥ śarābhivṛṣṭair dviradaiśca pātitaiḥ /
MBh, 7, 30, 11.2 tyaktvā prāṇānnyavartanta ghnanto droṇaṃ mahāhave //
MBh, 7, 30, 27.2 ācāryaputreṇa hate nīle jvalitatejasi //
MBh, 7, 31, 2.2 jīvitāntam abhiprepsur marmaṇyāśu jaghāna ha //
MBh, 7, 31, 15.1 apare 'pyaparāñ jaghnur vāraṇāḥ patitānnarān /
MBh, 7, 31, 19.1 hanti smātra pitā putraṃ rathenābhyativartate /
MBh, 7, 31, 29.2 svān anyo 'tha parān anyo jaghāna niśitaiḥ śaraiḥ //
MBh, 7, 31, 35.2 saro haṃsā ivāpetur ghnanto droṇarathaṃ prati //
MBh, 7, 31, 41.1 etasminn antare jiṣṇur hatvā saṃśaptakān balī /
MBh, 7, 31, 42.2 tīrṇaḥ saṃśaptakān hatvā pratyadṛśyata phalgunaḥ //
MBh, 7, 31, 47.2 pārthabāṇahatāḥ kecin nipetur vigatāsavaḥ //
MBh, 7, 31, 48.2 na jaghānārjuno yodhān yodhavratam anusmaran //
MBh, 7, 31, 58.2 karṇād avarajaṃ bāṇair jaghāna niśitaistribhiḥ //
MBh, 7, 31, 59.1 tataḥ śatruṃjayaṃ hatvā pārthaḥ ṣaḍbhir ajihmagaiḥ /
MBh, 7, 31, 61.2 varāsinā karṇapakṣāñ jaghāna daśa pañca ca //
MBh, 7, 31, 63.2 jaghāna candravarmāṇaṃ bṛhatkṣatraṃ ca pauravam //
MBh, 7, 31, 73.1 tato hatā nararathavājikuñjarair anekaśo dviparathavājipattayaḥ /
MBh, 7, 31, 75.1 tathā parair bahukaraṇair varāyudhair hatā gatāḥ pratibhayadarśanāḥ kṣitim /
MBh, 7, 31, 75.2 vipothitā hayagajapādatāḍitā bhṛśākulā rathakhuranemibhir hatāḥ //
MBh, 7, 32, 19.1 sa kṛtvā duṣkaraṃ karma hatvā vīrān sahasraśaḥ /
MBh, 7, 32, 23.2 kṛtāstrā bahavo jaghnur brūhi gāvalgaṇe katham //
MBh, 7, 33, 11.3 śrotum icchāmi kārtsnyena katham āyodhane hataḥ //
MBh, 7, 35, 16.1 taṃ praviṣṭaṃ parān ghnantaṃ śatrumadhye mahābalam /
MBh, 7, 35, 21.1 te hanyamānāśca tathā nānāliṅgaiḥ śitaiḥ śaraiḥ /
MBh, 7, 35, 33.1 praśātitopakaraṇān hatayodhān sahasraśaḥ /
MBh, 7, 35, 38.2 hatārohān bhinnabhāṇḍān kravyādagaṇamodanān //
MBh, 7, 35, 44.1 hatān putrāṃstathā pitṝn suhṛtsaṃbandhibāndhavān /
MBh, 7, 36, 3.1 purābhimanyur lakṣyaṃ naḥ paśyatāṃ hanti vīryavān /
MBh, 7, 36, 23.1 tatastasmin hate vīre saubhadreṇāśmakeśvare /
MBh, 7, 37, 17.2 tamo ghnataḥ sudīptasya savitur maṇḍalaṃ yathā //
MBh, 7, 38, 13.2 icchan hanyād imāṃ senāṃ kimartham api necchati //
MBh, 7, 38, 22.1 aham enaṃ haniṣyāmi mahārāja bravīmi te /
MBh, 7, 38, 25.1 tasmād asmin hate śatrau hatāḥ sarve 'hitāstava /
MBh, 7, 38, 25.1 tasmād asmin hate śatrau hatāḥ sarve 'hitāstava /
MBh, 7, 38, 25.2 śivena dhyāhi mā rājann eṣa hanmi ripuṃ tava //
MBh, 7, 40, 14.2 svān evābhimukhān ghnantaḥ prādravañ jīvitārthinaḥ //
MBh, 7, 42, 14.1 sa hatāśvād avaplutya chinnadhanvā rathottamāt /
MBh, 7, 42, 17.1 saubhadreṇa hataiḥ pūrvaṃ sottarāyudhibhir dvipaiḥ /
MBh, 7, 43, 5.2 vṛṣasenasya yantāraṃ hatvā cicheda kārmukam //
MBh, 7, 43, 17.2 rathaiśca bhagnair nāgaiśca hataiḥ kīrṇābhavanmahī //
MBh, 7, 44, 27.2 rājaputraśataṃ tadvat saubhadreṇāpataddhatam //
MBh, 7, 45, 3.1 duryodhane 'tha vimukhe rājaputraśate hate /
MBh, 7, 45, 5.1 hatān bhrātṝn pitṝn putrān suhṛtsaṃbandhibāndhavān /
MBh, 7, 45, 18.2 hatainam iti cukrośa kṣatriyān kṣatriyarṣabhaḥ //
MBh, 7, 45, 26.2 yukte tasmin hate vīrāḥ prāyaśo vimukhābhavan //
MBh, 7, 46, 24.1 tathā bṛhadbalaṃ hatvā saubhadro vyacarad raṇe /
MBh, 7, 47, 7.1 māgadhasya punaḥ putraṃ hatvā ṣaḍbhir ajihmagaiḥ /
MBh, 7, 47, 15.2 sūryabhāsaṃ ca pañcaitān hatvā vivyādha saubalam //
MBh, 7, 48, 6.1 tasyāśvān gadayā hatvā tathobhau pārṣṇisārathī /
MBh, 7, 48, 7.2 jaghāna cāsyānucarān gāndhārān saptasaptatim //
MBh, 7, 48, 8.1 punar brahmavasātīyāñ jaghāna rathino daśa /
MBh, 7, 48, 8.2 kekayānāṃ rathān sapta hatvā ca daśa kuñjarān /
MBh, 7, 48, 14.2 aśobhata hato vīro vyādhair vanagajo yathā //
MBh, 7, 48, 29.2 hradair iva prakṣubhitair hatanāgai rathottamaiḥ //
MBh, 7, 48, 30.1 padātisaṃghaiśca hatair vividhāyudhabhūṣaṇaiḥ /
MBh, 7, 48, 32.1 abhimanyau hate rājañ śiśuke 'prāptayauvane /
MBh, 7, 48, 34.1 svargam eṣa gataḥ śūro yo hato naparāṅmukhaḥ /
MBh, 7, 48, 37.1 hatvā daśasahasrāṇi kausalyaṃ ca mahāratham /
MBh, 7, 48, 39.1 vayaṃ tu pravaraṃ hatvā teṣāṃ taiḥ śarapīḍitāḥ /
MBh, 7, 48, 44.1 hateśvaraiścūrṇitapattyupaskarair hatāśvasūtair vipatākaketubhiḥ /
MBh, 7, 48, 44.1 hateśvaraiścūrṇitapattyupaskarair hatāśvasūtair vipatākaketubhiḥ /
MBh, 7, 48, 44.2 mahārathair bhūḥ śuśubhe vicūrṇitaiḥ purair ivāmitrahatair narādhipa //
MBh, 7, 48, 45.1 rathāśvavṛndaiḥ sahasādibhir hataiḥ praviddhabhāṇḍābharaṇaiḥ pṛthagvidhaiḥ /
MBh, 7, 48, 46.2 mahārhaśayyāstaraṇocitāḥ sadā kṣitāvanāthā iva śerate hatāḥ //
MBh, 7, 49, 3.2 abhimanyau hate vīre bhrātuḥ putre mahārathe //
MBh, 7, 49, 16.2 nivātakavacāñ jaghne kālakeyāṃśca vīryavān //
MBh, 7, 49, 17.2 akṣṇor nimeṣamātreṇa paulomāḥ sagaṇā hatāḥ //
MBh, 7, 50, 2.2 hatvā saṃśaptakavrātān divyair astraiḥ kapidhvajaḥ //
MBh, 7, 50, 9.1 tataḥ svaśibiraṃ prāptau hatānandaṃ hatatviṣam /
MBh, 7, 50, 9.1 tataḥ svaśibiraṃ prāptau hatānandaṃ hatatviṣam /
MBh, 7, 50, 23.2 upendrasadṛśaṃ brūta katham āyodhane hataḥ //
MBh, 7, 50, 24.2 sadā mama priyaṃ brūta katham āyodhane hataḥ //
MBh, 7, 50, 26.2 vikramaśrutamāhātmyaiḥ katham āyodhane hataḥ //
MBh, 7, 50, 47.2 iti vipralapanmanye nṛśaṃsair bahubhir hataḥ //
MBh, 7, 50, 51.2 upayāntaṃ ripūn hatvā so 'dya māṃ kiṃ na paśyati //
MBh, 7, 50, 56.1 aśaknuvanto bībhatsuṃ bālaṃ hatvā mahārathāḥ /
MBh, 7, 50, 66.1 sa ca vīrān raṇe hatvā rājaputrān mahābalān /
MBh, 7, 51, 3.2 asmān api jaghānāśu pīḍayanniśitaiḥ śaraiḥ //
MBh, 7, 51, 13.1 sa tu hatvā sahasrāṇi dvipāśvarathasādinām /
MBh, 7, 51, 20.1 satyaṃ vaḥ pratijānāmi śvo 'smi hantā jayadratham /
MBh, 7, 51, 21.2 bhavantaṃ vā mahārāja śvo 'smi hantā jayadratham //
MBh, 7, 51, 22.2 pāpaṃ bālavadhe hetuṃ śvo 'smi hantā jayadratham //
MBh, 7, 51, 28.3 tān ahnaivādhigaccheyaṃ na ceddhanyāṃ jayadratham //
MBh, 7, 51, 30.3 tāṃ gaccheyaṃ gatiṃ ghorāṃ na ceddhanyāṃ jayadratham //
MBh, 7, 51, 32.3 tāṃ gaccheyaṃ gatiṃ ghorāṃ na ceddhanyāṃ jayadratham //
MBh, 7, 51, 35.2 teṣāṃ gatim iyāṃ kṣipraṃ na ceddhanyāṃ jayadratham //
MBh, 7, 51, 36.3 yadi vyuṣṭām imāṃ rātriṃ śvo na hanyāṃ jayadratham //
MBh, 7, 52, 31.1 paryāyeṇa vayaṃ sarve kālena balinā hatāḥ /
MBh, 7, 53, 2.2 saindhavaṃ śvo 'smi hanteti tat sāhasatamaṃ kṛtam //
MBh, 7, 53, 44.1 brāhmeṇāstreṇa cāstrāṇi hanyamānāni saṃyuge /
MBh, 7, 53, 47.2 mayā saindhavako rājā hataḥ svāñ śocayiṣyati //
MBh, 7, 53, 53.2 tena satyena saṃgrāme hataṃ viddhi jayadratham //
MBh, 7, 54, 23.2 sahasraśo ripūn hatvā hataḥ śūro mahārathaḥ //
MBh, 7, 54, 23.2 sahasraśo ripūn hatvā hataḥ śūro mahārathaḥ //
MBh, 7, 55, 9.2 pāñcāleṣu ca vīreṣu hataḥ kenāsyanāthavat //
MBh, 7, 55, 14.1 adya paśyāmi pṛthivīṃ śūnyām iva hatatviṣam /
MBh, 7, 55, 19.2 yatra tvaṃ keśave nāthe saṃgrāme 'nāthavaddhataḥ //
MBh, 7, 55, 22.2 hatvārīnnihatānāṃ ca saṃgrāme tāṃ gatiṃ vraja //
MBh, 7, 56, 12.1 sa hatvā saindhavaṃ saṃkhye punar etu dhanaṃjayaḥ /
MBh, 7, 56, 13.1 ahatvā sindhurājaṃ hi dhūmaketuṃ pravekṣyati /
MBh, 7, 56, 18.1 arjunena pratijñātam ārtena hatabandhunā /
MBh, 7, 56, 18.2 jayadrathaṃ haniṣyāmi śvobhūta iti dāruka //
MBh, 7, 56, 19.2 yathā jayadrathaṃ pārtho na hanyād iti saṃyuge //
MBh, 7, 56, 21.2 so 'pi taṃ notsahetājau hantuṃ droṇena rakṣitam //
MBh, 7, 56, 22.2 aprāpte 'staṃ dinakare haniṣyati jayadratham //
MBh, 7, 56, 25.2 arjunārthe haniṣyāmi sakarṇāḥ sasuyodhanāḥ //
MBh, 7, 56, 38.2 paśyatāṃ dhārtarāṣṭrāṇāṃ haniṣyati jayadratham //
MBh, 7, 57, 10.2 śvo 'smi hantā durātmānaṃ putraghnam iti keśava //
MBh, 7, 57, 16.2 yena sarvānmṛdhe daityāñ jaghne devo maheśvaraḥ //
MBh, 7, 57, 17.1 yadi tad viditaṃ te 'dya śvo hantāsi jayadratham /
MBh, 7, 59, 16.2 siṃharṣabhagatiḥ śrīmān dviṣataste haniṣyati //
MBh, 7, 59, 20.2 rājadhānīṃ yamasyādya hataḥ prāpsyati saṃkule //
MBh, 7, 60, 19.2 mātalir vāsavasyeva vṛtraṃ hantuṃ prayāsyataḥ //
MBh, 7, 60, 31.2 śaknuyāṃ saindhavaṃ hantum anapekṣo nararṣabha //
MBh, 7, 61, 1.3 abhimanyau hate tatra ke vāyudhyanta māmakāḥ //
MBh, 7, 61, 10.2 niveśanaṃ hatotsāhaṃ putrāṇāṃ mama lakṣaye //
MBh, 7, 61, 44.2 hatau hi puruṣavyāghrau bhīṣmadroṇau tvam āttha me //
MBh, 7, 61, 47.3 abhimanyau hate tāta katham āsīnmano hi vaḥ //
MBh, 7, 64, 53.1 yathodayan vai gagane sūryo hanti mahat tamaḥ /
MBh, 7, 64, 60.3 tava yodhā hatotsāhā vibhrāntamanasastadā //
MBh, 7, 65, 3.3 hatavīre hatotsāhe palāyanakṛtakṣaṇe //
MBh, 7, 65, 3.3 hatavīre hatotsāhe palāyanakṛtakṣaṇe //
MBh, 7, 66, 1.2 duḥśāsanabalaṃ hatvā savyasācī dhanaṃjayaḥ /
MBh, 7, 66, 15.2 cikṣepāyutaśaścānyāṃste 'ghnan droṇasya tāṃ camūm //
MBh, 7, 66, 20.2 yugāntādityaraśmyābhaiḥ pāṇḍavāstaśarair hatāḥ //
MBh, 7, 67, 43.1 hatāśvaṃ ratham utsṛjya sa tu rājā śrutāyudhaḥ /
MBh, 7, 67, 53.1 jaghāna cāsthitaṃ vīraṃ śrutāyudham amarṣaṇam /
MBh, 7, 67, 53.2 hatvā śrutāyudhaṃ vīraṃ jagatīm anvapadyata //
MBh, 7, 67, 54.2 svenāstreṇa hataṃ dṛṣṭvā śrutāyudham ariṃdamam //
MBh, 7, 67, 58.2 prādravanta hataṃ dṛṣṭvā śrutāyudham ariṃdamam //
MBh, 7, 67, 71.2 hataṃ śrutāyudhaṃ dṛṣṭvā kāmbojaṃ ca sudakṣiṇam //
MBh, 7, 68, 1.2 hate sudakṣiṇe rājan vīre caiva śrutāyudhe /
MBh, 7, 68, 15.2 siṃhanādo mahān āsīddhataṃ matvā dhanaṃjayam //
MBh, 7, 68, 22.1 te jaghnustau maheṣvāsau tābhyāṃ sṛṣṭāṃśca sāyakān /
MBh, 7, 68, 26.1 tayoḥ padānugān hatvā punaḥ pañcaśatān rathān /
MBh, 7, 68, 38.2 rudhireṇānuliptāṅgā bhānti citraiḥ śarair hatāḥ //
MBh, 7, 68, 51.2 śerate bhūmim āsādya śailā vajrahatā iva //
MBh, 7, 68, 65.1 sa papāta hato rājan vasudhām anunādayan /
MBh, 7, 69, 2.1 kāmbojasya ca dāyāde hate rājan sudakṣiṇe /
MBh, 7, 69, 6.1 yathā sa puruṣavyāghro na hanyeta jayadrathaḥ /
MBh, 7, 69, 30.2 śrutāyuścācyutāyuśca mlecchāśca śataśo hatāḥ //
MBh, 7, 69, 55.1 sa tasyaiva prasādād vai hanyād eva ripur balī /
MBh, 7, 69, 56.1 dṛṣṭvā haniṣyatha ripuṃ kṣipraṃ gacchata mandaram /
MBh, 7, 69, 65.1 tato jaghāna samare vṛtraṃ devapatiḥ svayam /
MBh, 7, 70, 21.2 pāṇḍavair hanyamānāśca droṇam evāpare 'vrajan //
MBh, 7, 72, 18.2 anyonyaṃ jaghnire kruddhā yuddharaṅgagatā narāḥ //
MBh, 7, 72, 20.2 uccukruśustathānyonyaṃ jaghnur anyonyam āhave //
MBh, 7, 72, 25.2 jaghānārdheṣu cāśvānāṃ tat sainyānyabhyapūjayan //
MBh, 7, 72, 29.1 hayāṃścaiva catuḥṣaṣṭyā śarāṇāṃ jaghnivān balī /
MBh, 7, 73, 42.2 jaghāna niśitair bāṇaistad adbhutam ivābhavat //
MBh, 7, 74, 9.2 rathe krośam atikrānte tasya te ghnanti śātravān //
MBh, 7, 74, 16.1 hatānāṃ vājināgānāṃ rathānāṃ ca naraiḥ saha /
MBh, 7, 74, 24.2 jaghānāśvān sapadātāṃstathobhau pārṣṇisārathī //
MBh, 7, 74, 25.2 sa papāta hataḥ pṛthvyāṃ vātarugṇa iva drumaḥ //
MBh, 7, 74, 26.2 hatāśvaṃ ratham utsṛjya gadāṃ gṛhya mahābalaḥ //
MBh, 7, 76, 17.2 tathāpyenaṃ haniṣyāva iti kṛṣṇāvabhāṣatām //
MBh, 7, 76, 31.2 tava yodhā mahārāja hatam eva jayadratham //
MBh, 7, 77, 17.2 yathendreṇa hataḥ pūrvaṃ jambho devāsure mṛdhe //
MBh, 7, 77, 18.1 asmin hate tvayā sainyam anāthaṃ bhidyatām idam /
MBh, 7, 77, 33.2 hato rājā hato rājetyūcur evaṃ bhayārditāḥ //
MBh, 7, 77, 33.2 hato rājā hato rājetyūcur evaṃ bhayārditāḥ //
MBh, 7, 78, 20.2 naitad gopsyati durbuddhim adya bāṇahataṃ mayā //
MBh, 7, 78, 23.2 astraṃ mām eva hanyāddhi paśya tvadya balaṃ mama //
MBh, 7, 78, 34.1 te hatā hanyamānāśca nyagṛhṇaṃstaṃ rathottamam /
MBh, 7, 78, 34.1 te hatā hanyamānāśca nyagṛhṇaṃstaṃ rathottamam /
MBh, 7, 78, 36.1 tato visphārya balavad gāṇḍīvaṃ jaghnivān ripūn /
MBh, 7, 81, 24.2 sarvabhūtānyamanyanta hatam eva yudhiṣṭhiram //
MBh, 7, 81, 39.2 caturbhir niśitaistīkṣṇair hayāñ jaghne śarottamaiḥ //
MBh, 7, 81, 41.1 hatāśvāt tu rathāt tūrṇam avaplutya yudhiṣṭhiraḥ /
MBh, 7, 82, 22.2 jaghāna caturo vāhāṃścaturbhir niśitaiḥ śaraiḥ //
MBh, 7, 82, 25.1 hatāśvaṃ tu rathaṃ tyaktvā durmukho vimanāstadā /
MBh, 7, 82, 26.2 jaghāna pṛtanāmadhye bhallena paravīrahā //
MBh, 7, 82, 28.1 taṃ tu hatvā mahābāhuḥ sahadevo vyarocata /
MBh, 7, 82, 28.2 yathā dāśarathī rāmaḥ kharaṃ hatvā mahābalam //
MBh, 7, 82, 29.2 rājaputraṃ hataṃ dṛṣṭvā niramitraṃ mahābalam //
MBh, 7, 82, 36.1 māgadhān dravato dṛṣṭvā hataśeṣān samantataḥ /
MBh, 7, 83, 17.2 bhīmānugāñ jaghānāśu rathāṃstriṃśad ariṃdamaḥ /
MBh, 7, 83, 17.3 punaścatuḥśatān hatvā bhīmaṃ vivyādha patriṇā //
MBh, 7, 83, 23.2 parokṣaṃ mama tadvṛttaṃ yad bhrātā me hatastvayā //
MBh, 7, 83, 36.2 rākṣasasya mahāmāyāṃ hatvā rākṣasam ārdayat //
MBh, 7, 84, 24.2 ghaṭotkacena vīreṇa hataḥ sālakaṭaṅkaṭaḥ //
MBh, 7, 84, 25.1 tataḥ sumanasaḥ pārthā hate tasminniśācare /
MBh, 7, 84, 26.1 tāvakāśca hataṃ dṛṣṭvā rākṣasendraṃ mahābalam /
MBh, 7, 84, 28.1 ghaṭotkacastu taddhatvā rakṣo balavatāṃ varam /
MBh, 7, 84, 28.2 mumoca balavannādaṃ balaṃ hatveva vāsavaḥ //
MBh, 7, 85, 30.1 kekayānāṃ śataṃ hatvā vidrāvya ca samantataḥ /
MBh, 7, 85, 74.1 naitad balam asaṃvārya śakyo hantuṃ jayadrathaḥ /
MBh, 7, 86, 8.2 hate jayadrathe rājan punar eṣyāmi te 'ntikam //
MBh, 7, 86, 11.2 āryāṃ yuddhe matiṃ kṛtvā yāvaddhanmi jayadratham //
MBh, 7, 86, 16.1 jayadratham ahaṃ hatvā dhruvam eṣyāmi mādhava /
MBh, 7, 88, 15.1 nānāvidhāni sainyāni tava hatvā tu sātvataḥ /
MBh, 7, 88, 50.2 sa papāta hataḥ sūto hārdikyasya mahārathāt /
MBh, 7, 88, 50.3 tataste yantari hate prādravaṃsturagā bhṛśam //
MBh, 7, 89, 33.2 hatāṃśca yodhān saṃdṛśya manye śocanti putrakāḥ //
MBh, 7, 91, 6.1 te tasya jaghnire vāhān bhallenāsyāchinad dhanuḥ /
MBh, 7, 91, 22.2 hatārohā diśo rājan bhejire bhraṣṭakambalāḥ //
MBh, 7, 91, 50.2 jalasaṃdhaṃ hataṃ dṛṣṭvā vṛṣṇīnām ṛṣabheṇa ha //
MBh, 7, 92, 2.1 taṃ droṇaḥ saptasaptatyā jaghāna niśitaiḥ śaraiḥ /
MBh, 7, 92, 21.2 hatvā tu caturo vāhāṃścaturbhir niśitaiḥ śaraiḥ /
MBh, 7, 93, 28.2 aśvān vyadrāvayad bāṇair hatasūtānmahātmanaḥ //
MBh, 7, 94, 2.2 hatānnihanmeha nararṣabheṇa vayaṃ sureśātmasamudbhavena //
MBh, 7, 95, 10.2 anastaṃgata āditye hantā saindhavam arjunaḥ //
MBh, 7, 95, 20.2 muṇḍān etān haniṣyāmi dānavān iva vāsavaḥ /
MBh, 7, 95, 21.2 muṇḍānīke hate sūta sarvasainyeṣu cāsakṛt //
MBh, 7, 95, 29.2 hatvā rājasahasrāṇi darśayiṣyāmi rājasu //
MBh, 7, 95, 36.1 te hanyamānā vīreṇa mlecchāḥ sātyakinā raṇe /
MBh, 7, 96, 20.2 jaghāna triśatān aśvān kuñjarāṃśca catuḥśatān //
MBh, 7, 96, 40.2 ājaghānāśu bhallena sa hato nyapatad bhuvi //
MBh, 7, 97, 8.2 yathā paśugaṇān siṃhastadvaddhantā sutānmama //
MBh, 7, 97, 9.2 yuyudhāno na śakito hantuṃ yaḥ puruṣarṣabhaḥ //
MBh, 7, 97, 18.1 tāṃśca saṃcodayan sarvān ghnatainam iti bhārata /
MBh, 7, 97, 25.2 jātā dantivarā rājañ śerate bahavo hatāḥ //
MBh, 7, 97, 30.2 aśmayuddham ajānantaṃ ghnatainaṃ yuddhakāmukam //
MBh, 7, 97, 43.1 hataśiṣṭā virudhirā bhinnamastakapiṇḍikāḥ /
MBh, 7, 98, 16.1 yāvat te pṛthivīṃ pārthā hatvā bhrātṛśataṃ raṇe /
MBh, 7, 98, 36.1 tasmin hate maheṣvāse rājaputre mahābale /
MBh, 7, 98, 41.1 te rathebhyo hatāḥ petuḥ kṣitau rājan suvarcasaḥ /
MBh, 7, 99, 8.1 te 'patanta hatāstūrṇaṃ śinipravarasāyakaiḥ /
MBh, 7, 99, 13.1 hatvā pañcaśatān yodhāñ śarair āśīviṣopamaiḥ /
MBh, 7, 99, 23.1 tato 'sya vāhānniśitaiḥ śarair jaghne mahārathaḥ /
MBh, 7, 99, 25.1 sa chinnadhanvā viratho hatāśvo hatasārathiḥ /
MBh, 7, 99, 25.1 sa chinnadhanvā viratho hatāśvo hatasārathiḥ /
MBh, 7, 99, 26.2 na jaghāna mahābāhur bhīmasenavacaḥ smaran //
MBh, 7, 100, 1.3 ye tathā sātyakiṃ yāntaṃ naivāghnannāpyavārayan //
MBh, 7, 100, 19.2 hatvā sarvāṇi sainyāni prāyāt sātyakir arjunam //
MBh, 7, 101, 22.1 bṛhatkṣatre hate rājan kekayānāṃ mahārathe /
MBh, 7, 101, 29.1 tasya droṇo hayān hatvā sārathiṃ ca mahābalaḥ /
MBh, 7, 101, 43.2 jārāsaṃdhim atho jaghne miṣatāṃ sarvadhanvinām //
MBh, 7, 101, 51.1 hata droṇaṃ hata droṇam iti te droṇam abhyayuḥ /
MBh, 7, 101, 51.1 hata droṇaṃ hata droṇam iti te droṇam abhyayuḥ /
MBh, 7, 101, 58.2 mohayan sarvabhūtāni droṇo hanti balāni naḥ //
MBh, 7, 101, 62.1 sa hatvā kṣatradharmāṇaṃ jagāma dharaṇītalam /
MBh, 7, 101, 63.1 tataḥ sainyānyakampanta dhṛṣṭadyumnasute hate /
MBh, 7, 101, 66.1 tasya sūte hate te 'śvā ratham ādāya vidrutāḥ /
MBh, 7, 101, 67.1 cekitānarathaṃ dṛṣṭvā vidrutaṃ hatasārathim /
MBh, 7, 101, 71.2 lubdho 'yaṃ kṣatriyān hanti vyāghraḥ kṣudramṛgān iva //
MBh, 7, 102, 32.3 nūnam adya hataḥ śete tava bhrātā dhanaṃjayaḥ //
MBh, 7, 102, 51.1 nāhatvā samare droṇo dhṛṣṭadyumnaṃ kathaṃcana /
MBh, 7, 103, 42.3 kaccit sa saindhavaṃ saṃkhye haniṣyati dhanaṃjayaḥ //
MBh, 7, 104, 4.1 rathaṃ rathena yo hanyāt kuñjaraṃ kuñjareṇa ca /
MBh, 7, 104, 28.1 hatāśvāt tu rathāt karṇaḥ samāplutya viśāṃ pate /
MBh, 7, 105, 28.2 jaghāna caturaścāśvān ubhau ca pārṣṇisārathī //
MBh, 7, 105, 29.1 uttamaujā hatāśvastu hatasūtaśca saṃyuge /
MBh, 7, 105, 29.1 uttamaujā hatāśvastu hatasūtaśca saṃyuge /
MBh, 7, 105, 30.2 bahubhistāḍayāmāsa te hatāḥ prāpatan bhuvi //
MBh, 7, 105, 32.1 hatāśvasūtāt sa rathād avaplutya mahārathaḥ /
MBh, 7, 105, 35.1 hatvā cainaṃ sa putraste hatāśvo hatasārathiḥ /
MBh, 7, 105, 35.1 hatvā cainaṃ sa putraste hatāśvo hatasārathiḥ /
MBh, 7, 105, 35.1 hatvā cainaṃ sa putraste hatāśvo hatasārathiḥ /
MBh, 7, 106, 22.2 taṃ ca hatvetarān sarvān hantukāmo mahābalaḥ //
MBh, 7, 106, 33.2 kruddhaścāpyahanat pārśve nārācair marmabhedibhiḥ //
MBh, 7, 106, 52.1 jaghāna caturaścāśvān sūtaṃ ca tvaritaḥ śaraiḥ /
MBh, 7, 109, 11.1 tayā jaghānādhiratheḥ sadaśvān sādhuvāhinaḥ /
MBh, 7, 109, 13.1 hatāśvasūtam utsṛjya rathaṃ sa patitadhvajam /
MBh, 7, 109, 21.1 tatastam evādhirathiḥ syandanaṃ durmukhe hate /
MBh, 7, 110, 20.1 dṛṣṭvā bhrātṝn hatān yuddhe bhīmasenena daṃśitān /
MBh, 7, 110, 37.2 saṃvāryādhirathiṃ bāṇair yajjaghāna tavātmajān //
MBh, 7, 111, 7.1 tasya bhīmo hayān hatvā vinihatya ca sārathim /
MBh, 7, 111, 19.3 te hatā nyapatan bhūmau vātanunnā iva drumāḥ //
MBh, 7, 112, 36.2 hatān duryodhano dṛṣṭvā kṣattuḥ sasmāra tad vacaḥ //
MBh, 7, 112, 43.3 hato vikarṇo rājendra citrasenaśca vīryavān //
MBh, 7, 112, 44.3 putrāṃstava mahābāho tvarayā tāñ jaghāna ha //
MBh, 7, 113, 12.1 te śarāturabhūyiṣṭhā hatāśvanaravāhanāḥ /
MBh, 7, 113, 25.3 nipātitadhvajarathaṃ hatavājinaradvipam //
MBh, 7, 114, 45.1 athāsyāśvān punar hatvā tribhir vivyādha sārathim /
MBh, 7, 114, 57.2 yad iyeṣa rathāt karṇaṃ hantuṃ tārkṣya ivoragam //
MBh, 7, 114, 62.2 dṛṣṭvārjunahatānnāgān patitān parvatopamān /
MBh, 7, 114, 64.1 vyavasthānam athākāṅkṣan dhanaṃjayaśarair hatam /
MBh, 7, 115, 1.3 hatā me bahavo yodhā manye kālasya paryayam //
MBh, 7, 115, 20.2 ghnantaṃ kurūṇām iṣubhir balāni punaḥ punar vāyur ivābhrapūgān //
MBh, 7, 115, 24.2 duḥśāsanasyāpi jaghāna vāhān udyamya bāṇāsanam ājamīḍha //
MBh, 7, 116, 17.1 dharmarājapriyānveṣī hatvā yodhān varān varān /
MBh, 7, 116, 31.1 jayadrathaśca hantavyo lambate ca divākaraḥ /
MBh, 7, 117, 4.1 adya tvāṃ samare hatvā nityaṃ śūrābhimāninam /
MBh, 7, 117, 11.2 hate tvayi nirutsāhā raṇaṃ tyakṣyantyasaṃśayam //
MBh, 7, 117, 15.2 samāstu śāśvatīr hanyād yo māṃ hanyāddhi saṃyuge //
MBh, 7, 117, 15.2 samāstu śāśvatīr hanyād yo māṃ hanyāddhi saṃyuge //
MBh, 7, 117, 18.2 nāhatvā saṃnivartiṣye tvām adya puruṣādhama //
MBh, 7, 117, 32.1 anyonyasya hayān hatvā dhanuṣī vinikṛtya ca /
MBh, 7, 117, 59.1 pravaraṃ vṛṣṇivīrāṇāṃ yanna hanyāddhi sātyakim /
MBh, 7, 118, 5.2 kiṃ kurvāṇo mayā saṃkhye hato bhūriśravā iti //
MBh, 7, 118, 23.2 na śakyo māmako hantuṃ yo me syād bāṇagocare //
MBh, 7, 118, 32.2 iyeṣa sātyakir hantuṃ śalāgrajam akalmaṣam //
MBh, 7, 118, 37.2 arjunena hataṃ pūrvaṃ yajjaghāna kurūdvaham //
MBh, 7, 118, 37.2 arjunena hataṃ pūrvaṃ yajjaghāna kurūdvaham //
MBh, 7, 118, 38.2 bhūriśravasam ālokya yuddhe prāyagataṃ hatam //
MBh, 7, 118, 41.1 hantavyaścaiṣa vīreṇa nātra kāryā vicāraṇā /
MBh, 7, 118, 42.2 na hantavyo na hantavya iti yanmāṃ prabhāṣatha /
MBh, 7, 118, 42.2 na hantavyo na hantavya iti yanmāṃ prabhāṣatha /
MBh, 7, 118, 44.2 yo māṃ niṣpiṣya saṃgrāme jīvan hanyāt padā ruṣā /
MBh, 7, 118, 47.2 so 'yaṃ hato vimarde 'smin kim atrādharmaceṣṭitam //
MBh, 7, 118, 52.1 sa tejasā śastrahatena pūto mahāhave dehavaraṃ visṛjya /
MBh, 7, 119, 13.2 asim udyamya keśeṣu pragṛhya ca padā hataḥ //
MBh, 7, 119, 17.2 madhye rājasahasrāṇāṃ padā hanyācca saṃyuge //
MBh, 7, 120, 1.2 tadavasthe hate tasmin bhūriśravasi kaurave /
MBh, 7, 120, 5.2 codayāśvāṃstathā kṛṣṇa yathā hanyāṃ jayadratham //
MBh, 7, 120, 15.2 vasuṃdharām imāṃ karṇa bhokṣyāmo hatakaṇṭakām //
MBh, 7, 120, 18.2 anastaṃgata āditye hanyāt saindhavakaṃ nṛpam //
MBh, 7, 120, 19.2 jayadrathaṃ raṇamukhe kathaṃ hanyād dhanaṃjayaḥ //
MBh, 7, 120, 26.2 yathā pāṇḍavamukhyo 'sau na haniṣyati saindhavam //
MBh, 7, 120, 31.2 arjuno niśitair bāṇair jaghāna tava vāhinīm //
MBh, 7, 120, 37.1 hatabhūyiṣṭhayodhaṃ tat kṛtvā tava balaṃ balī /
MBh, 7, 120, 57.1 hatabhūyiṣṭhayodhaṃ tat kṛtvā tava balaṃ balī /
MBh, 7, 120, 73.2 yattā rakṣata rādheyaṃ nāhatvā samare 'rjunam /
MBh, 7, 120, 76.1 sa chādyamānaḥ samare hatāśvo hatasārathiḥ /
MBh, 7, 120, 76.1 sa chādyamānaḥ samare hatāśvo hatasārathiḥ /
MBh, 7, 120, 86.2 yat piṅgalajyena kirīṭamālī kruddho ripūn ājagavena hanti //
MBh, 7, 121, 48.2 ayodhayanmahārāja hatvā saindhavakaṃ nṛpam //
MBh, 7, 122, 10.2 hato 'yam iti ca jñātvā sārathistam apāvahat //
MBh, 7, 122, 22.2 ghnanti tān eva durvṛttāste vai nirayagāminaḥ //
MBh, 7, 122, 29.2 na mṛṣyati hataṃ nūnaṃ bhūriśravasam āhave //
MBh, 7, 122, 35.3 hate tu bhūriśravasi saindhave ca nipātite //
MBh, 7, 122, 71.2 nāśaknuvaṃśca taṃ hantuṃ sātyakiṃ pravarā rathāḥ //
MBh, 7, 123, 16.1 hantāsmi vṛṣasenaṃ te prekṣamāṇasya saṃyuge /
MBh, 7, 123, 16.3 tāṃśca sarvān haniṣyāmi satyenāyudham ālabhe //
MBh, 7, 123, 26.1 evam eva hate karṇe sānubandhe durātmani /
MBh, 7, 123, 26.2 vardhayiṣyāmi bhūyastvāṃ vijitāriṃ hatadviṣam //
MBh, 7, 123, 31.3 pṛthivyāṃ śerate śūrāḥ pārthivāstvaccharair hatāḥ //
MBh, 7, 124, 11.2 sureśatvaṃ gataḥ śakro hatvā daityān sahasraśaḥ //
MBh, 7, 124, 21.1 hanyate nihataṃ caiva vinaṅkṣyati ca bhārata /
MBh, 7, 124, 21.2 tava krodhahatā hyete kauravāḥ śatrusūdana //
MBh, 7, 124, 23.1 tava krodhahataḥ pūrvaṃ devair api sudurjayaḥ /
MBh, 7, 125, 4.1 sarvathā hatam evaitat kauravāṇāṃ mahad balam /
MBh, 7, 125, 5.2 sa karṇo nirjitaḥ saṃkhye hataścaiva jayadrathaḥ //
MBh, 7, 125, 12.2 akṣauhiṇīḥ sapta hatvā hato rājā jayadrathaḥ //
MBh, 7, 125, 12.2 akṣauhiṇīḥ sapta hatvā hato rājā jayadrathaḥ //
MBh, 7, 125, 18.2 śayānaṃ nāśakaṃ trātuṃ bhīṣmam āyodhane hatam //
MBh, 7, 125, 20.1 jalasaṃdhaṃ maheṣvāsaṃ paśya sātyakinā hatam /
MBh, 7, 125, 22.1 vyāyacchanto hatāḥ śūrā madarthe ye 'parāṅmukhāḥ /
MBh, 7, 125, 31.1 hato jayadrathaścaiva saumadattiśca vīryavān /
MBh, 7, 125, 32.2 hatā madarthaṃ saṃgrāme yudhyamānāḥ kirīṭinā //
MBh, 7, 126, 1.2 sindhurāje hate tāta samare savyasācinā /
MBh, 7, 126, 11.1 ta ete ghnanti nastāta viśikhā jayacoditāḥ /
MBh, 7, 126, 20.2 sindhurājānam āśritya sa vo madhye kathaṃ hataḥ //
MBh, 7, 126, 22.2 sindhurājaṃ paritrātuṃ sa vo madhye kathaṃ hataḥ //
MBh, 7, 126, 25.2 paśyāmy ahatvā pāñcālān saha tena śikhaṇḍinā //
MBh, 7, 126, 28.1 madhye mahārathānāṃ ca yatrāhanyata saindhavaḥ /
MBh, 7, 126, 28.2 hato bhūriśravāścaiva kiṃ śeṣaṃ tatra manyase //
MBh, 7, 126, 30.1 yaccāpaśyaṃ hataṃ bhīṣmaṃ paśyataste 'nujasya vai /
MBh, 7, 126, 32.1 nāhatvā sarvapāñcālān kavacasya vimokṣaṇam /
MBh, 7, 127, 15.2 hatvāsmākaṃ pauruṣaṃ hi daivaṃ paścāt karoti naḥ /
MBh, 7, 128, 20.1 kṣīṇatoyānilārkābhyāṃ hatatviḍ iva padminī /
MBh, 7, 128, 21.1 pāṇḍusenāṃ hatāṃ dṛṣṭvā tava putreṇa bhārata /
MBh, 7, 128, 30.2 hato rājeti rājendra muditānāṃ samantataḥ //
MBh, 7, 129, 5.2 sāyāhne saindhavaṃ hatvā rājñā pārthaḥ sametya ca /
MBh, 7, 130, 9.1 hatāṃścaiva viṣaktāṃśca parābhūtāṃśca śaṃsasi /
MBh, 7, 130, 17.1 tasya droṇo hayān hatvā sārathiṃ ca mahātmanaḥ /
MBh, 7, 130, 21.1 tasya muṣṭihatasyājau pāṇḍavena balīyasā /
MBh, 7, 130, 22.2 te bhīmasenaṃ nārācair jaghnur āśīviṣopamaiḥ //
MBh, 7, 131, 1.2 prāyopaviṣṭe tu hate putre sātyakinā tataḥ /
MBh, 7, 131, 7.2 na hanyāṃ niraye ghore pateyaṃ vṛṣṇipāṃsana //
MBh, 7, 131, 10.1 hato bhūriśravā vīrastava putro mahārathaḥ /
MBh, 7, 131, 14.2 yadi tvāṃ sasutaṃ pāpaṃ na hanyāṃ yudhi roṣitaḥ /
MBh, 7, 131, 53.2 jaghānāñjanaparvāṇaṃ maheśvara ivāndhakam //
MBh, 7, 131, 54.1 atha dṛṣṭvā hataṃ putram aśvatthāmnā mahābalam /
MBh, 7, 131, 58.2 kiṃ tu roṣānvito jantur hanyād ātmānam apyuta //
MBh, 7, 131, 73.2 śataṃ rathasahasrāṇāṃ jaghāna dvipadāṃ varaḥ //
MBh, 7, 131, 91.2 jaghānorasi saṃkruddho viṣāgnipratimair dṛḍhaiḥ //
MBh, 7, 131, 109.2 tāvapyagniśikhāprakhyair jaghnatustasya mārgaṇān //
MBh, 7, 131, 126.1 jaghāna surathaṃ nāma drupadasya sutaṃ vibhuḥ /
MBh, 7, 131, 129.1 jaghāna sa pṛṣadhraṃ ca candradevaṃ ca māninam /
MBh, 7, 131, 129.2 kuntibhojasutāṃścājau daśabhir daśa jaghnivān //
MBh, 7, 131, 132.1 taṃ hataṃ patitaṃ jñātvā dhṛṣṭadyumno mahārathaḥ /
MBh, 7, 131, 134.1 atha śaraśatabhinnakṛttadehair hatapatitaiḥ kṣaṇadācaraiḥ samantāt /
MBh, 7, 132, 15.2 sa papāta hataḥ pṛthvyāṃ vajrāhata ivādrirāṭ //
MBh, 7, 132, 18.2 jaghāna bhīmaṃ nārācaistam apyabhyavadhīd balī //
MBh, 7, 132, 21.2 jaghāna pañcabhir bāṇaiḥ pañcaivātibalo rathān /
MBh, 7, 132, 26.1 hatāharata gṛhṇīta vidhyata vyavakṛntata /
MBh, 7, 132, 28.2 vivyādha so 'sya tad divyam astram astreṇa jaghnivān //
MBh, 7, 132, 30.2 jaghānāstrair mahābāhuḥ kumbhayoner avitrasan //
MBh, 7, 132, 32.2 prāduścakārāstram ahīnatejā māhendram anyat sa jaghāna te 'stre //
MBh, 7, 132, 38.1 te hanyamānā droṇena pāñcālāḥ prādravan bhayāt /
MBh, 7, 133, 5.3 tam apyāśu parājitya tato hantāsmi pāṇḍavam //
MBh, 7, 133, 6.2 hantāsmi pāṇḍutanayān pāñcālāṃśca samāgatān //
MBh, 7, 133, 9.1 tasmin hate maheṣvāse bhrātarastasya mānada /
MBh, 7, 133, 31.2 hatvā pāṇḍusutān ājau sahakṛṣṇān sasātvatān /
MBh, 7, 133, 31.3 duryodhanāya dāsyāmi pṛthivīṃ hatakaṇṭakām //
MBh, 7, 133, 48.1 hate tu pāṇḍave kṛṣṇo bhrātaraścāsya sodarāḥ /
MBh, 7, 133, 56.2 dharmajñā yuddhakuśalā hanyur yuddhe surān api //
MBh, 7, 133, 62.2 teṣām api hatāḥ śūrāḥ śataśo 'tha sahasraśaḥ //
MBh, 7, 134, 13.2 hanyatām ayam utsiktaḥ sūtaputro 'lpacetanaḥ //
MBh, 7, 134, 15.2 hatainam iti jalpantaḥ kṣatriyāḥ samupādravan //
MBh, 7, 134, 28.1 hataiśca hanyamānaiśca niṣṭanadbhiśca sarvaśaḥ /
MBh, 7, 134, 28.1 hataiśca hanyamānaiśca niṣṭanadbhiśca sarvaśaḥ /
MBh, 7, 134, 32.2 na hanyāt pāṇḍavaḥ saṃkhye tathā nītir vidhīyatām //
MBh, 7, 134, 50.1 athainaṃ chinnadhanvānaṃ hatāśvaṃ hatasārathim /
MBh, 7, 134, 50.1 athainaṃ chinnadhanvānaṃ hatāśvaṃ hatasārathim /
MBh, 7, 134, 51.1 hatāśvāt tu rathāt tūrṇam avaplutya nararṣabhaḥ /
MBh, 7, 134, 54.3 ahaṃ pārthān haniṣyāmi sapāñcālān sasomakān //
MBh, 7, 134, 76.2 vayaṃ śeṣān haniṣyāmastvayaiva parirakṣitāḥ //
MBh, 7, 135, 7.2 kimarthaṃ tava sainyāni na haniṣyanti bhārata //
MBh, 7, 135, 14.1 ye māṃ yuddhe 'bhiyotsyanti tān haniṣyāmi bhārata /
MBh, 7, 135, 19.1 te hanyamānāḥ samare pāñcālāḥ sṛñjayāstathā /
MBh, 7, 135, 24.2 marmabhidbhiḥ śaraistīkṣṇair jaghāna bharatarṣabha //
MBh, 7, 135, 30.2 droṇaṃ hatvā kila mayā hantavyastvaṃ sudurmate /
MBh, 7, 135, 30.2 droṇaṃ hatvā kila mayā hantavyastvaṃ sudurmate /
MBh, 7, 135, 30.3 tatastvāhaṃ na hanmyadya droṇe jīvati saṃyuge //
MBh, 7, 135, 49.1 śatena ca śataṃ hatvā pāñcālānāṃ mahārathaḥ /
MBh, 7, 135, 49.2 tribhiśca niśitair bāṇair hatvā trīn vai mahārathān //
MBh, 7, 136, 9.1 hata praharatābhītā vidhyata vyavakṛntata /
MBh, 7, 136, 11.1 te hanyamānā droṇena pāñcālāḥ prādravan bhayāt /
MBh, 7, 137, 2.1 na hy ahatvā raṇe śatruṃ bāhlīkaṃ kauravādhamam /
MBh, 7, 137, 24.1 daśabhiḥ sātvatasyārthe bhīmo 'han bāhlikātmajam /
MBh, 7, 137, 46.2 yo 'sya sṛṣṭo vināśāya sa enaṃ śvo haniṣyati //
MBh, 7, 138, 5.2 ahanyanta mahārāja dhāvamānāśca saṃyuge //
MBh, 7, 138, 6.1 mahārathasahasrāṇi jaghnur anyonyam āhave /
MBh, 7, 138, 10.2 tataḥ sarvāṇi sainyāni hataśiṣṭāni yāni vai /
MBh, 7, 138, 31.2 hataiśca vīrair divam āruhadbhir āyodhanaṃ divyakalpaṃ babhūva //
MBh, 7, 139, 15.2 hatāṃścaiva viṣaṇṇāṃśca viprakīrṇāṃśca śaṃsasi /
MBh, 7, 139, 19.1 trigartānāṃ ca ye śūrā hataśiṣṭā mahārathāḥ /
MBh, 7, 139, 24.2 sa guptaḥ somakān hanyāt sṛñjayāṃśca sarājakān //
MBh, 7, 141, 13.1 taṃ tu dṛṣṭvā hataṃ śūram aśvatthāmā mahārathaḥ /
MBh, 7, 141, 15.2 eṣa tvādya haniṣyāmi mahiṣaṃ skandarāḍ iva /
MBh, 7, 141, 29.2 jaghānorasi saṃkruddhaḥ kālajvalanasaṃnibhaiḥ //
MBh, 7, 141, 31.2 hataṃ sma menire sarve tāvakāstaṃ viśāṃ pate //
MBh, 7, 141, 56.1 tato bhīmo hataṃ matvā tava putraṃ mahāratham /
MBh, 7, 141, 59.1 tato yudhiṣṭhiro rājā hataṃ matvā suyodhanam /
MBh, 7, 142, 5.1 tasya karṇo hayān hatvā śaraiḥ saṃnataparvabhiḥ /
MBh, 7, 142, 24.1 tasya madrādhipo hatvā caturo rathavājinaḥ /
MBh, 7, 142, 25.1 hatāśvāt tu rathāt tūrṇam avaplutya mahārathaḥ /
MBh, 7, 142, 26.1 śatānīkastato dṛṣṭvā bhrātaraṃ hatavāhanam /
MBh, 7, 143, 9.2 jaghāna caturo vāhān sārathiṃ ca narottamaḥ //
MBh, 7, 143, 12.1 sa chinnadhanvā viratho hatāśvo hatasārathiḥ /
MBh, 7, 143, 12.1 sa chinnadhanvā viratho hatāśvo hatasārathiḥ /
MBh, 7, 145, 40.1 tataḥ karṇo hataṃ matvā vṛṣasenaṃ mahārathaḥ /
MBh, 7, 145, 46.1 eṣa sarvāñ śibīn hatvā mukhyaśaśca nararṣabhān /
MBh, 7, 145, 54.1 sātyakiṃ yadi hanyāmo dhṛṣṭadyumnaṃ ca pārṣatam /
MBh, 7, 146, 20.1 hatāśve tu rathe tiṣṭhan putrastava viśāṃ pate /
MBh, 7, 147, 21.2 jaghnatuḥ pṛṣṭhato rājan kirantau sāyakān bahūn //
MBh, 7, 147, 23.2 pāñcālāṃścaiva sahitau jaghnatuḥ sāyakair bhṛśam //
MBh, 7, 148, 6.1 dhṛṣṭadyumnastu viratho hatāśvo hatasārathiḥ /
MBh, 7, 148, 6.1 dhṛṣṭadyumnastu viratho hatāśvo hatasārathiḥ /
MBh, 7, 148, 56.2 yathendrastārakaṃ pūrvaṃ skandena saha jaghnivān //
MBh, 7, 149, 6.2 pāṇḍavān hantum icchāmi tvayājñaptaḥ sahānugān //
MBh, 7, 149, 19.1 jaṭāsurir mahārāja viratho hatasārathiḥ /
MBh, 7, 150, 50.1 tasya sarvān hayān hatvā saṃchidya śatadhā ratham /
MBh, 7, 150, 57.3 hataṃ taṃ manyamānāḥ sma prāṇadan kurupuṃgavāḥ //
MBh, 7, 150, 72.2 jaghānāstraṃ mahārāja ghaṭotkacasamīritam //
MBh, 7, 150, 83.1 sa hatvā rākṣasīṃ senāṃ śuśubhe sūtanandanaḥ /
MBh, 7, 150, 96.1 sa hanyamāno nārācair dhārābhir iva parvataḥ /
MBh, 7, 150, 97.2 astrāṇi tāni divyāni jaghāna ripusūdanaḥ //
MBh, 7, 151, 3.1 tasya jñātir hi vikrānto brāhmaṇādo bako hataḥ /
MBh, 7, 151, 8.2 haiḍimbaṃ ca sahāmātyaṃ hantum abhyāgataḥ svayam //
MBh, 7, 151, 9.2 hatvā saṃbhakṣayiṣyāmi sarvair anucaraiḥ saha /
MBh, 7, 152, 35.2 itarān rākṣasān ghnantu śāsanāt tava pāṇḍava //
MBh, 7, 152, 39.2 jaghāna miṣataḥ saṃkhye bhīmasenasya bhārata //
MBh, 7, 152, 40.1 so 'vatīrya rathopasthāddhatāśvo hatasārathiḥ /
MBh, 7, 152, 40.1 so 'vatīrya rathopasthāddhatāśvo hatasārathiḥ /
MBh, 7, 153, 10.1 tataste 'pyāyayur hatvā rākṣasān yatra sūtajaḥ /
MBh, 7, 153, 19.1 so 'bhivīkṣya hatāṃ māyāṃ māyāvī māyayaiva hi /
MBh, 7, 153, 33.1 hataṃ dṛṣṭvā mahākāyaṃ bakajñātim ariṃdamam /
MBh, 7, 153, 37.1 atha duryodhano rājā dṛṣṭvā hatam alāyudham /
MBh, 7, 153, 38.2 hanteti svayam āgamya smaratā vairam uttamam //
MBh, 7, 153, 39.1 dhruvaṃ sa tena hantavya ityamanyata pārthivaḥ /
MBh, 7, 154, 19.1 tenāstreṇa hayān pūrvaṃ hatvā karṇasya rākṣasaḥ /
MBh, 7, 154, 21.3 kathaṃ nāyaṃ rākṣasaḥ kūṭayodhī hanyāt karṇaṃ samare 'dṛśyamānaḥ //
MBh, 7, 154, 29.2 vṛṣṭiṃ viśālāṃ jvalitāṃ patantīṃ karṇaḥ śaraughair na śaśāka hantum //
MBh, 7, 154, 41.1 palāyadhvaṃ kuravo naitad asti sendrā devā ghnanti naḥ pāṇḍavārthe /
MBh, 7, 154, 46.1 tenotsṛṣṭā cakrayuktā śataghnī samaṃ sarvāṃścaturo 'śvāñ jaghāna /
MBh, 7, 154, 47.1 tato hatāśvād avaruhya vāhād antarmanāḥ kuruṣu prādravatsu /
MBh, 7, 154, 61.2 hato 'pyevaṃ tava sainyaikadeśam apothayat kauravān bhīṣayāṇaḥ //
MBh, 7, 155, 7.1 vimukhāni ca sainyāni hataṃ dṛṣṭvā ghaṭotkacam /
MBh, 7, 155, 22.2 tāṃ prāpyāmanyata vṛṣā satataṃ tvāṃ hataṃ raṇe //
MBh, 7, 155, 23.1 evaṃ gate 'pi śakyo 'yaṃ hantuṃ nānyena kenacit /
MBh, 7, 155, 28.2 kṛcchraprāptaṃ rathacakre nimagne hanyāḥ pūrvaṃ tvaṃ tu saṃjñāṃ vicārya //
MBh, 7, 156, 2.3 yadi syur na hatāḥ pūrvam idānīṃ syur bhayaṃkarāḥ //
MBh, 7, 156, 6.1 yogair api hatā yaiste tānme śṛṇu dhanaṃjaya /
MBh, 7, 156, 14.1 sā tu bhūmigatā pārtha hatā sasutabāndhavā /
MBh, 7, 156, 16.2 sendrā devā na taṃ hantuṃ raṇe śaktā narottama //
MBh, 7, 156, 21.1 tvaddhitārthaṃ tu sa mayā hataḥ saṃgrāmamūrdhani /
MBh, 7, 156, 24.1 hatastathaiva māyāvī haiḍimbenāpyalāyudhaḥ /
MBh, 7, 156, 25.1 yadi hyenaṃ nāhaniṣyat karṇaḥ śaktyā mahāmṛdhe /
MBh, 7, 156, 31.1 suyodhanaṃ cāpi raṇe haniṣyati vṛkodaraḥ /
MBh, 7, 157, 2.1 tasmin hate hatā hi syuḥ sarve pāṇḍavasṛñjayāḥ /
MBh, 7, 157, 2.1 tasmin hate hatā hi syuḥ sarve pāṇḍavasṛñjayāḥ /
MBh, 7, 157, 4.2 na jaghāna vṛṣā kasmāt tanmamācakṣva saṃjaya //
MBh, 7, 157, 9.1 ghaṭotkaco yadi hanyāddhi karṇaṃ paro lābhaḥ sa bhavet pāṇḍavānām /
MBh, 7, 157, 16.2 hanyāt kṣiptā hi kaunteyaṃ śaktir vṛkṣam ivāśaniḥ //
MBh, 7, 157, 25.1 hanyād yadi hi dāśārhaṃ karṇo yādavanandanam /
MBh, 7, 158, 7.2 na jaghāna raṇe pārthaṃ kṛṣṇaṃ vā devakīsutam //
MBh, 7, 158, 10.2 daivenaiva hatā yūyaṃ svabuddhyā keśavasya ca /
MBh, 7, 158, 10.3 gatā hi vāsavī hatvā tṛṇabhūtaṃ ghaṭotkacam //
MBh, 7, 158, 19.2 hate ghaṭotkace rājan karṇena niśi rākṣase /
MBh, 7, 158, 42.2 aśvāñ jaghāna sahasā tathobhau pārṣṇisārathī /
MBh, 7, 158, 43.1 alpe ca kāraṇe kṛṣṇa hato gāṇḍīvadhanvanā /
MBh, 7, 158, 44.2 droṇakarṇau raṇe pūrvaṃ hantavyāviti me matiḥ //
MBh, 7, 158, 57.2 diṣṭyā rakṣo hataṃ yuddhe sūtaputreṇa mānada //
MBh, 7, 159, 18.2 ātmānaṃ samare jaghnuḥ svān eva ca parān api //
MBh, 7, 159, 20.2 jaghnuḥ śūrā raṇe rājaṃstasmiṃstamasi dāruṇe //
MBh, 7, 159, 21.1 hanyamānaṃ tathātmānaṃ parebhyo bahavo janāḥ /
MBh, 7, 160, 7.2 sarvāstravid bhavān hanyād divyair astrair na saṃśayaḥ //
MBh, 7, 160, 10.3 anastravid ayaṃ sarvo hantavyo 'stravidā janaḥ //
MBh, 7, 160, 22.2 haniṣyāmo 'rjunaṃ saṃkhye dvaidhīkṛtyādya bhāratīm //
MBh, 7, 160, 33.2 pāṇḍuputrān haniṣyāmaḥ sahitāḥ samare trayaḥ //
MBh, 7, 161, 19.1 hatāśvā hatasūtāśca niśceṣṭā rathinastadā /
MBh, 7, 161, 19.1 hatāśvā hatasūtāśca niśceṣṭā rathinastadā /
MBh, 7, 161, 20.1 hatān gajān samāśliṣya parvatān iva vājinaḥ /
MBh, 7, 161, 31.2 tribhir droṇo 'harat prāṇāṃste hatā nyapatan bhuvi //
MBh, 7, 161, 35.1 hate virāṭe drupade kekayeṣu tathaiva ca /
MBh, 7, 161, 35.3 hateṣu triṣu vīreṣu drupadasya ca naptṛṣu //
MBh, 7, 161, 49.2 hatāni ca vikīrṇāni śarīrāṇi śarīriṇām //
MBh, 7, 162, 11.2 sve svāñ jaghnuḥ pare svāṃśca sve parāṃśca parān pare //
MBh, 7, 162, 42.2 vicitraiśca rathair bhagnair hataiśca gajavājibhiḥ //
MBh, 7, 162, 43.1 śūnyaiśca nagarākārair hatayodhadhvajai rathaiḥ /
MBh, 7, 162, 44.1 vātāyamānair asakṛddhatavīrair alaṃkṛtaiḥ /
MBh, 7, 163, 6.2 hatasūtarathenājau vyacarad yad abhītavat //
MBh, 7, 163, 17.2 papāta sārathiścāsya mumoha gadayā hataḥ //
MBh, 7, 163, 19.2 ṛṣyavarṇāñ jaghānāśu tathobhau pārṣṇisārathī //
MBh, 7, 163, 28.2 muktaṃ muktaṃ droṇacāpāt tajjaghāna dhanaṃjayaḥ //
MBh, 7, 163, 29.1 astrāṇyastrair yadā tasya vidhivaddhanti pāṇḍavaḥ /
MBh, 7, 163, 41.2 icchamānau punar imau hanyetāṃ sāmaraṃ jagat //
MBh, 7, 164, 30.3 evaṃvṛttaṃ sadā kṣatraṃ yaddhantīha gurūn api //
MBh, 7, 164, 52.2 hatā vā devasādbhūtvā lokān prāpsyatha puṣkalān //
MBh, 7, 164, 56.2 tata enaṃ haniṣyanti pāñcālā hatarakṣiṇam //
MBh, 7, 164, 56.2 tata enaṃ haniṣyanti pāñcālā hatarakṣiṇam //
MBh, 7, 164, 68.2 yathā vaḥ saṃyuge sarvānna hanyād rukmavāhanaḥ //
MBh, 7, 164, 69.1 aśvatthāmni hate naiṣa yudhyed iti matir mama /
MBh, 7, 164, 69.2 taṃ hataṃ saṃyuge kaścid asmai śaṃsatu mānavaḥ //
MBh, 7, 164, 71.2 jaghāna gadayā rājann aśvatthāmānam ityuta //
MBh, 7, 164, 72.2 aśvatthāmā hata iti śabdam uccaiścakāra ha //
MBh, 7, 164, 73.1 aśvatthāmeti hi gajaḥ khyāto nāmnā hato 'bhavat /
MBh, 7, 164, 75.2 hataḥ sa iti ca śrutvā naiva dhairyād akampata //
MBh, 7, 164, 83.1 hatvā viṃśatisāhasrān pāñcālānāṃ rathavrajān /
MBh, 7, 164, 85.2 hastinām ayutaṃ hatvā jaghānāśvāyutaṃ punaḥ //
MBh, 7, 164, 85.2 hastinām ayutaṃ hatvā jaghānāśvāyutaṃ punaḥ //
MBh, 7, 164, 94.2 ahataṃ vā hataṃ veti papraccha sutam ātmanaḥ //
MBh, 7, 164, 102.2 aśvatthāmā hato brahmannivartasvāhavād iti //
MBh, 7, 164, 106.2 avyaktam abravīd rājan hataḥ kuñjara ityuta //
MBh, 7, 164, 133.1 sa chinnadhanvā viratho hatāśvo hatasārathiḥ /
MBh, 7, 164, 133.1 sa chinnadhanvā viratho hatāśvo hatasārathiḥ /
MBh, 7, 164, 142.2 sarvān ekaikaśo droṇaḥ kapotābhān ajīghanat //
MBh, 7, 164, 143.1 te hatā nyapatan bhūmau dhṛṣṭadyumnasya vājinaḥ /
MBh, 7, 165, 3.2 sādibhiśca hataiḥ śūraiḥ saṃkīrṇā vasudhābhavat //
MBh, 7, 165, 13.1 hataujā iva cāpyāsīd bhāradvājo mahārathaḥ /
MBh, 7, 165, 15.1 hatvā viṃśatisāhasrān kṣatriyān arimardanaḥ /
MBh, 7, 165, 17.1 pāñcālyaṃ virathaṃ bhīmo hatasarvāyudhaṃ vaśī /
MBh, 7, 165, 30.1 śvapākavanmlecchagaṇān hatvā cānyān pṛthagvidhān /
MBh, 7, 165, 31.1 ekasyārthe bahūn hatvā putrasyādharmavid yathā /
MBh, 7, 165, 51.1 na hantavyo na hantavya iti te sainikāśca ha /
MBh, 7, 165, 51.1 na hantavyo na hantavya iti te sainikāśca ha /
MBh, 7, 165, 58.1 hate droṇe nirutsāhān kurūn pāṇḍavasṛñjayāḥ /
MBh, 7, 165, 64.3 sūtaputre hate pāpe dhārtarāṣṭre ca saṃyuge //
MBh, 7, 165, 68.1 tato droṇe hate rājan kuravaḥ śastrapīḍitāḥ /
MBh, 7, 165, 68.2 hatapravīrā vidhvastā bhṛśaṃ śokaparāyaṇāḥ //
MBh, 7, 165, 69.1 vicetaso hatotsāhāḥ kaśmalābhihataujasaḥ /
MBh, 7, 165, 70.2 aśrukaṇṭhā yathā daityā hiraṇyākṣe purā hate //
MBh, 7, 165, 75.2 hataṃ rukmarathaṃ dṛṣṭvā prādravat sahito rathaiḥ //
MBh, 7, 165, 78.1 hatapravīrair bhūyiṣṭhaṃ dvipair bahupadātibhiḥ /
MBh, 7, 165, 84.1 nedam astīti puruṣā hatotsāhā hataujasaḥ /
MBh, 7, 165, 84.1 nedam astīti puruṣā hatotsāhā hataujasaḥ /
MBh, 7, 165, 86.1 dhuryān pramucya tu rathāddhatasūtān svalaṃkṛtān /
MBh, 7, 165, 87.1 dravamāṇe tathā sainye trastarūpe hataujasi /
MBh, 7, 165, 88.1 hatvā bahuvidhāṃ senāṃ pāṇḍūnāṃ yuddhadurmadaḥ /
MBh, 7, 165, 93.1 kasmin idaṃ hate rājan rathasiṃhe balaṃ tava /
MBh, 7, 165, 100.2 ahanacchātravān bhallaiḥ śataśo 'tha sahasraśaḥ //
MBh, 7, 165, 110.2 yathā vaḥ saṃyuge sarvānna hanyād rukmavāhanaḥ //
MBh, 7, 165, 111.1 aśvatthāmni hate naiṣa yudhyed iti matir mama /
MBh, 7, 165, 111.2 hataṃ taṃ saṃyuge kaścid ākhyātvasmai mṛṣā naraḥ //
MBh, 7, 165, 113.2 aśvatthāmā hata iti taccābudhyata te pitā //
MBh, 7, 165, 114.2 hataṃ vāpyahataṃ vājau tvāṃ pitā putravatsalaḥ //
MBh, 7, 165, 115.2 aśvatthāmānam āhedaṃ hataḥ kuñjara ityuta /
MBh, 7, 165, 121.1 na hantavyo na hantavya iti te sarvato 'bruvan /
MBh, 7, 165, 121.1 na hantavyo na hantavya iti te sarvato 'bruvan /
MBh, 7, 165, 123.2 hata eva nṛśaṃsena pitā tava nararṣabha //
MBh, 7, 165, 124.2 vayaṃ cāpi nirutsāhā hate pitari te 'nagha //
MBh, 7, 166, 1.2 adharmeṇa hataṃ śrutvā dhṛṣṭadyumnena saṃjaya /
MBh, 7, 166, 28.2 dhṛṣṭadyumnaṃ ca samare hantāhaṃ pāpakāriṇam //
MBh, 7, 166, 47.2 avadhyam api hanyāddhi tasmānnaitat prayojayet //
MBh, 7, 167, 18.1 avasthāṃ tādṛśīṃ prāpya hate droṇe drutaṃ balam /
MBh, 7, 167, 22.2 droṇe hate kauravārthaṃ vyaktam abhyeti vāsavaḥ //
MBh, 7, 167, 26.1 yatra te saṃśayo rājannyastaśastre gurau hate /
MBh, 7, 167, 31.1 yo 'dyānātha ivākramya pārṣatena hatastathā /
MBh, 7, 167, 35.2 ācārya ukto bhavatā hataḥ kuñjara ityuta //
MBh, 7, 167, 39.1 grastam ācāryaputreṇa kruddhena hatabandhunā /
MBh, 7, 167, 46.1 akṣīyamāṇo nyastāstrastvadvākyenāhave hataḥ /
MBh, 7, 167, 46.2 na tvenaṃ yudhyamānaṃ vai hanyād api śatakratuḥ //
MBh, 7, 167, 49.1 sa mayā rājyakāmena hanyamāno 'pyupekṣitaḥ /
MBh, 7, 168, 12.2 sānubandhān haniṣyāmi kṣudrān rājyaharān aham //
MBh, 7, 168, 23.2 hato droṇo mayā yat tat kiṃ māṃ pārtha vigarhase //
MBh, 7, 168, 24.2 amānuṣeṇa hantyasmān astreṇa kṣudrakarmakṛt //
MBh, 7, 168, 30.1 yo hyanastravido hanyād brahmāstraiḥ krodhamūrchitaḥ /
MBh, 7, 168, 34.1 yo 'sau mamaiva nānyasya bāndhavān yudhi jaghnivān /
MBh, 7, 168, 36.2 kṣatriyasya hyayaṃ dharmo hanyāddhanyeta vā punaḥ //
MBh, 7, 168, 36.2 kṣatriyasya hyayaṃ dharmo hanyāddhanyeta vā punaḥ //
MBh, 7, 168, 37.2 yathā tvayā hataḥ śūro bhagadattaḥ pituḥ sakhā //
MBh, 7, 168, 38.1 pitāmahaṃ raṇe hatvā manyase dharmam ātmanaḥ /
MBh, 7, 168, 38.2 mayā śatrau hate kasmāt pāpe dharmaṃ na manyase //
MBh, 7, 169, 9.2 bhāṣamāṇam akalyāṇaṃ śīghraṃ hanyānnarādhamam //
MBh, 7, 169, 26.2 chinnabāhuṃ parair hanyāt sātyake sa kathaṃ bhavet //
MBh, 7, 169, 28.2 yadā tadā hataḥ śūraḥ saumadattiḥ pratāpavān //
MBh, 7, 169, 37.2 ito 'pyadharmeṇa hato bhīṣmaḥ kurupitāmahaḥ /
MBh, 7, 169, 37.3 bhūriśravā hyadharmeṇa tvayā dharmavidā hataḥ //
MBh, 7, 169, 42.2 na tvāṃ vakṣyāmi paruṣaṃ haniṣye tvāṃ vadhakṣamam //
MBh, 7, 169, 59.2 utsṛjainam ahaṃ vainam eṣa māṃ vā haniṣyati //
MBh, 7, 170, 2.1 dhvajadrumaṃ śastraśṛṅgaṃ hatanāgamahāśilam /
MBh, 7, 170, 6.2 vidrāvya satyaṃ hantāsmi pāpaṃ pāñcālyam eva tu //
MBh, 7, 170, 7.1 sarvān etān haniṣyāmi yadi yotsyanti māṃ raṇe /
MBh, 7, 170, 36.2 hatastadarthe maraṇaṃ gamiṣyāmi sabāndhavaḥ //
MBh, 7, 170, 39.2 evam etanna vo hanyād astraṃ bhūmau nirāyudhān //
MBh, 7, 171, 23.1 hataśeṣaṃ balaṃ tatra pāṇḍavānām atiṣṭhata /
MBh, 7, 171, 32.2 tasmin astre pratihate droṇe copadhinā hate /
MBh, 7, 172, 9.2 yuvarāje hate caiva vṛddhakṣatre ca paurave /
MBh, 7, 172, 34.1 tatrādbhutam apaśyāma kṛtsnām akṣauhiṇīṃ hatām /
MBh, 7, 172, 38.1 hatāviti tayor āsīt senayor ubhayor matiḥ /
MBh, 7, 172, 48.2 tad idaṃ kevalaṃ hatvā yuktām akṣauhiṇīṃ jvalat //
MBh, 7, 172, 94.1 yuddhaṃ kṛtvā dinān pañca droṇo hatvā varūthinīm /
MBh, 8, 1, 1.2 tato droṇe hate rājan duryodhanamukhā nṛpāḥ /
MBh, 8, 1, 18.2 āpageyaṃ hataṃ śrutvā droṇaṃ ca samare paraiḥ /
MBh, 8, 1, 20.2 tasmin hate sa kauravyaḥ kathaṃ prāṇān adhārayat //
MBh, 8, 1, 21.2 yatra karṇaṃ hataṃ śrutvā nātyajaj jīvitaṃ nṛpaḥ //
MBh, 8, 1, 25.2 hate karṇe mahārāja niśi gāvalgaṇis tadā /
MBh, 8, 1, 36.1 sa hato yajñasenasya putreṇeha śikhaṇḍinā /
MBh, 8, 1, 42.2 hataśeṣeṣv anīkeṣu kim akurvata māmakāḥ //
MBh, 8, 1, 43.2 plavamānān hate droṇe sannanaukān ivārṇave //
MBh, 8, 2, 1.2 hate droṇe maheṣvāse tava putrā mahārathāḥ /
MBh, 8, 2, 20.2 hatvā sahasraśo yodhān arjunena nipātitaḥ //
MBh, 8, 3, 1.3 śokasyāntam apaśyan vai hataṃ matvā suyodhanam /
MBh, 8, 3, 13.2 hato vaikartano rājan saha putrair mahārathaiḥ /
MBh, 8, 4, 2.2 hataṃ vaikartanaṃ śrutvā śoko marmāṇi kṛntati //
MBh, 8, 4, 4.2 hataḥ śāṃtanavo rājan durādharṣaḥ pratāpavān /
MBh, 8, 4, 4.3 hatvā pāṇḍavayodhānām arbudaṃ daśabhir dinaiḥ //
MBh, 8, 4, 5.2 nihatya yudhi durdharṣaḥ paścād rukmaratho hataḥ //
MBh, 8, 4, 6.1 hataśiṣṭasya bhīṣmeṇa droṇena ca mahātmanā /
MBh, 8, 4, 6.2 ardhaṃ nihatya sainyasya karṇo vaikartano hataḥ //
MBh, 8, 4, 12.2 arjunena hato rājan mahāvīryo jayadrathaḥ //
MBh, 8, 4, 17.2 hato bhūriśravā rājañ śūraḥ sātyakinā yudhi //
MBh, 8, 4, 21.1 kosalānām adhipatir hatvā bahuśatān parān /
MBh, 8, 4, 27.2 hato rukmaratho rājan bhrātā mātulajo yudhi //
MBh, 8, 4, 37.2 śibayaś ca rathodārāḥ kaliṅgasahitā hatāḥ //
MBh, 8, 4, 43.2 sumahat kadanaṃ kṛtvā hataḥ sātyakinā raṇe //
MBh, 8, 4, 48.2 rathavrajāś ca nihatā hatāś ca varavāraṇāḥ //
MBh, 8, 4, 50.1 te hatāḥ samare rājan pārthenākliṣṭakarmaṇā /
MBh, 8, 4, 51.2 hatāḥ sahasraśo rājan yan māṃ tvaṃ paripṛcchasi /
MBh, 8, 4, 52.3 kārtavīryaś ca rāmeṇa bhārgaveṇa hato yathā //
MBh, 8, 4, 64.2 dauḥśāsanir mahārāja saubhadraṃ hatavān raṇe //
MBh, 8, 4, 77.2 lakṣmaṇena hato rājaṃs tava pautreṇa bhārata //
MBh, 8, 4, 87.2 hatā droṇena vikramya yan māṃ tvaṃ paripṛcchasi //
MBh, 8, 4, 88.2 hatapravīre sainye 'smin māmake vadatāṃ vara /
MBh, 8, 4, 107.3 hatapravīraṃ vidhvastaṃ kiṃciccheṣaṃ svakaṃ balam /
MBh, 8, 5, 1.2 śrutvā karṇaṃ hataṃ yuddhe putrāṃś caivāpalāyinaḥ /
MBh, 8, 5, 29.3 yatra rāmapratīkāśaḥ karṇo 'hanyata saṃyuge //
MBh, 8, 5, 30.1 hatvā yudhiṣṭhirānīkaṃ pāñcālānāṃ rathavrajān /
MBh, 8, 5, 34.2 yacchrutvā puruṣavyāghraṃ hataṃ karṇaṃ na dīryate //
MBh, 8, 5, 35.2 yatra karṇaṃ hataṃ śrutvā jīvāmīha suduḥkhitaḥ //
MBh, 8, 5, 38.2 nātra śeṣaṃ prapaśyāmi sūtaputre hate yudhi //
MBh, 8, 5, 42.2 so 'rjunena hataḥ karṇaḥ pratimānaṃ dhanuṣmatām //
MBh, 8, 5, 47.2 kaccin na nihataḥ śūro yathā na kṣatriyā hatāḥ //
MBh, 8, 5, 53.1 ahaṃ tu nihatāmātyo hataputraś ca saṃjaya /
MBh, 8, 5, 58.1 tasmin hate maheṣvāse karṇe yudhi kirīṭinā /
MBh, 8, 5, 62.1 antareṇa hatāv etau chalena ca viśeṣataḥ /
MBh, 8, 5, 63.1 bhīṣmadroṇau hi samare na hanyād vajrabhṛt svayam /
MBh, 8, 5, 70.2 kṛpayā virathaṃ kṛtvā nāhanad dharmavittayā //
MBh, 8, 5, 75.2 astrāṇi vā pranaṣṭāni yathā śaṃsasi me hatam /
MBh, 8, 5, 76.1 na hanyām arjunaṃ yāvat tāvat pādau na dhāvaye /
MBh, 8, 5, 87.1 hataṃ vaikartanaṃ śrutvā dvairathe savyasācinā /
MBh, 8, 5, 88.1 durmarṣaṇaṃ hataṃ śrutvā vṛṣasenaṃ ca saṃyuge /
MBh, 8, 5, 90.2 hatotsāhaṃ balaṃ dṛṣṭvā kiṃ svid duryodhano 'bravīt //
MBh, 8, 5, 92.2 karṇo 'rjunaṃ raṇe hantā hate tasmin kim abravīt //
MBh, 8, 5, 92.2 karṇo 'rjunaṃ raṇe hantā hate tasmin kim abravīt //
MBh, 8, 5, 93.2 śakuniḥ saubalas tāta hate karṇe kim abravīt //
MBh, 8, 5, 96.2 aśvatthāmā hate karṇe kim abhāṣata saṃjaya //
MBh, 8, 5, 97.2 kṛpaḥ śāradvatas tāta hate karṇe kim abravīt //
MBh, 8, 5, 99.2 vaikartanaṃ hataṃ dṛṣṭvā kim abhāṣanta saṃjaya //
MBh, 8, 5, 103.2 kathaṃ ca vaḥ sametānāṃ hataḥ karṇo mahārathaḥ //
MBh, 8, 5, 107.2 bhīṣmadroṇau hatau śrutvā ko nvartho jīvitena me //
MBh, 8, 5, 108.1 na mṛṣyāmi ca rādheyaṃ hatam āhavaśobhinam /
MBh, 8, 5, 109.1 droṇe hate ca yad vṛttaṃ kauravāṇāṃ paraiḥ saha /
MBh, 8, 6, 1.2 hate droṇe maheṣvāse tasminn ahani bhārata /
MBh, 8, 6, 13.2 nītimantas tathā yuktā dakṣā raktāś ca te hatāḥ //
MBh, 8, 6, 20.1 bhīṣmadroṇāv atirathau hatau senāpatī mama /
MBh, 8, 6, 23.1 nyastaśastre ca bhavati hato bhīṣmaḥ pitāmahaḥ /
MBh, 8, 6, 24.1 hate tasmin mahābhāge śaratalpagate tadā /
MBh, 8, 7, 11.2 bhānumantam ivodyantaṃ tamo ghnantaṃ sahasraśaḥ //
MBh, 8, 7, 24.1 hatavīratamā hy eṣā dhārtarāṣṭrī mahācamūḥ /
MBh, 8, 7, 26.1 taṃ hatvādya mahābāho vijayas tava phalguna /
MBh, 8, 7, 34.2 dhārtarāṣṭrān hatān mene sakarṇān vai janādhipa //
MBh, 8, 7, 39.2 yoddhukāme sthite rājan hantum anyonyam añjasā //
MBh, 8, 8, 7.1 hayasyandananāgebhyaḥ petur vīrā dviṣaddhatāḥ /
MBh, 8, 8, 13.1 tathā tasmin bale śūrair vadhyamāne hate 'pi ca /
MBh, 8, 8, 28.2 pragṛhya caiva dhanuṣī jaghnatur vai parasparam //
MBh, 8, 8, 41.2 jaghāna cāsya dviradaṃ nārācaiḥ sarvamarmasu //
MBh, 8, 8, 43.2 udyatāsim upāyāntaṃ gadayāhan vṛkodaraḥ //
MBh, 8, 8, 44.1 sa papāta hataḥ sāsir vyasuḥ svam abhito dvipam /
MBh, 8, 8, 44.2 vajraprarugṇam acalaṃ siṃho vajrahato yathā //
MBh, 8, 9, 1.3 jaghāna samare śūraḥ śaraiḥ saṃnataparvabhiḥ //
MBh, 8, 9, 12.1 tāv enaṃ bhrātarau vīraṃ jaghnatur hṛdaye bhṛśam /
MBh, 8, 10, 24.1 sā jaghāna hayāṃs tasya sārathiṃ ca mahāraṇe /
MBh, 8, 12, 11.1 chinnatriveṇucakrākṣān hatayodhāśvasārathīn /
MBh, 8, 12, 34.2 eṣo 'sya hanmi saṃkalpaṃ śikṣayā ca balena ca //
MBh, 8, 12, 38.2 krośe sāgre sthitān ghnanti dvipāṃś ca puruṣān raṇe //
MBh, 8, 12, 42.2 alaṃkṛtān aśvasādīn pattīṃś cāhan dhanaṃjayaḥ //
MBh, 8, 12, 64.2 hatāṃś ca nāgāṃs turagān padātīn saṃsyūtadehān dadṛśū rathāṃś ca //
MBh, 8, 12, 66.2 samāptavidyena yathābhibhūtau hatau svid etau kim u menire 'nye //
MBh, 8, 13, 4.1 enaṃ hatvā nihantāsi punaḥ saṃśaptakān iti /
MBh, 8, 13, 6.2 rathāśvamātaṅgagaṇān sahasraśaḥ samāsthito hanti śarair dvipān api //
MBh, 8, 13, 7.2 dvipāṃś ca padbhyāṃ caraṇaiḥ kareṇa ca dvipāsthito hanti sa kālacakravat //
MBh, 8, 13, 16.2 hate raṇe bhrātari daṇḍa āvrajaj jighāṃsur indrāvarajaṃ dhanaṃjayam //
MBh, 8, 13, 22.2 parasparapraskhalitāḥ samāhatā bhṛśaṃ ca tat tat kulabhāṣiṇo hatāḥ //
MBh, 8, 13, 24.2 tathābhaviṣyad dviṣatāṃ pramodanaṃ yathā hateṣv eṣv iha no 'riṣu tvayā //
MBh, 8, 14, 1.2 pratyāgatya punar jiṣṇur ahan saṃśaptakān bahūn /
MBh, 8, 14, 2.1 pārthabāṇahatā rājan narāśvarathakuñjarāḥ /
MBh, 8, 14, 9.2 samyag astaiḥ śaraiḥ sarvān sahitān ahanad bahūn //
MBh, 8, 14, 11.2 dhaninām iva veśmāni hatāny agnyanilāmbubhiḥ //
MBh, 8, 14, 16.2 sarathāḥ sadhvajā vīrā hatāḥ pārthena śerate //
MBh, 8, 14, 45.1 vaijayantīvicitrāṃś ca hatāṃś ca gajayodhinaḥ /
MBh, 8, 14, 64.2 bhittvā tān ahanat pāṇḍyaḥ śatrūñ śakra ivāsurān //
MBh, 8, 15, 32.2 malayapratimaṃ drauṇiś chittvāśvāṃś caturo 'hanat //
MBh, 8, 15, 33.1 sūtam ekeṣuṇā hatvā mahājaladanisvanam /
MBh, 8, 15, 34.2 prāptam apy ahitaṃ drauṇir na jaghāna raṇepsayā //
MBh, 8, 15, 35.1 hateśvaro dantivaraḥ sukalpitas tvarābhisṛṣṭaḥ pratiśarmago balī /
MBh, 8, 15, 37.2 hato 'sy asāv ity asakṛn mudā nadan parābhinad drauṇivarāṅgabhūṣaṇam //
MBh, 8, 15, 40.2 jaghāna ṣaḍbhiḥ ṣaḍ ṛtūttamatviṣaḥ sa pāṇḍyarājānucarān mahārathān //
MBh, 8, 15, 41.2 bhujau dharāyāṃ patitau nṛpasya tau viveṣṭatus tārkṣyahatāv ivoragau //
MBh, 8, 16, 1.2 pāṇḍye hate kim akarod arjuno yudhi saṃjaya /
MBh, 8, 16, 4.2 hate pāṇḍye 'rjunaṃ kṛṣṇas tvarann āha vaco hitam /
MBh, 8, 16, 5.1 aśvatthāmnaś ca saṃkalpāddhatāḥ karṇena sṛñjayāḥ /
MBh, 8, 16, 14.2 śrutvā śabdaṃ bhṛśaṃ tresur jaghnur mamluś ca bhārata //
MBh, 8, 16, 30.2 saṃcakartuś ca jaghnuś ca kruddhā nirbibhiduś ca ha //
MBh, 8, 16, 34.2 aśvārohair hatāḥ śūrāś chinnahastāś ca dantinaḥ //
MBh, 8, 16, 36.1 prahatā hanyamānāś ca patitāś caiva sarvaśaḥ /
MBh, 8, 16, 36.2 aśvārohāḥ samāsādya tvaritāḥ pattibhir hatāḥ /
MBh, 8, 16, 37.2 hatānāṃ vadanāny āsan gātrāṇi ca mahāmate //
MBh, 8, 17, 17.2 sa papāta hato mlecchas tenaiva saha dantinā //
MBh, 8, 17, 24.2 sahadevo jaghānāśu te petuḥ saha sādibhiḥ //
MBh, 8, 17, 25.2 nārācair ahanan nāgān nakulaḥ kuranandana //
MBh, 8, 17, 27.2 bāṇavarṣair hatāḥ petur vajravarṣair ivācalāḥ //
MBh, 8, 17, 28.1 evaṃ hatvā tava gajāṃs te pāṇḍunarakuñjarāḥ /
MBh, 8, 17, 51.2 tvām adya samare hatvā kṛtakṛtyo 'smi vijvaraḥ //
MBh, 8, 17, 87.1 hatāśvo virathaś caiva vivarmā ca viśāṃ pate /
MBh, 8, 17, 101.2 sasūtair hatasūtaiś ca bhagnākṣaiś caiva māriṣa /
MBh, 8, 17, 110.2 bhramamāṇān apaśyāma hateṣu rathiṣu drutam //
MBh, 8, 17, 113.1 viśastrāṃś ca tathaivānyān saśastrāṃś ca bahūn hatān /
MBh, 8, 17, 116.2 karṇasāyakanunnānāṃ hatānāṃ niśitaiḥ śaraiḥ //
MBh, 8, 17, 119.1 hataśeṣās tu ye vīrāḥ pāñcālānāṃ mahārathāḥ /
MBh, 8, 18, 10.1 jaghāna caturo 'śvāṃś ca taṃ ca vivyādha pañcabhiḥ /
MBh, 8, 18, 13.1 hatāśve tu rathe tiṣṭhañ śatānīko mahābalaḥ /
MBh, 8, 18, 22.1 hatāśvo virathaś caiva chinnadhanvā ca māriṣa /
MBh, 8, 18, 46.2 apy ayaṃ brāhmaṇaḥ sarvān na no hanyāt samāgatān //
MBh, 8, 18, 54.2 avadhyaṃ brāhmaṇaṃ manye yena te vikramo hataḥ //
MBh, 8, 19, 10.1 śatruṃjayaṃ ca rājānaṃ hatvā tatra śilāśitaiḥ /
MBh, 8, 19, 29.2 śarīrāṇi vyadṛśyanta hatānāṃ ca mahītale /
MBh, 8, 19, 40.1 caturbhiś caturo vāhāṃs tasya hatvā mahārathaḥ /
MBh, 8, 19, 42.1 hatāśvāt tu rathāt tasmād avaplutya sutas tava /
MBh, 8, 19, 48.2 anyonyaṃ samare jaghnur yodhavratam anuṣṭhitāḥ /
MBh, 8, 19, 52.2 viṣāṇaiś cāpare jaghnur mamṛduś cāpare bhṛśam //
MBh, 8, 19, 71.1 svān sve jaghnur mahārāja parāṃś caiva samāgatān /
MBh, 8, 20, 15.1 anyonyaṃ jaghnatuś caiva nardamānau vṛṣāv iva /
MBh, 8, 21, 19.2 hatvā saptabhir ekaikaṃ chatraṃ cicheda patriṇā //
MBh, 8, 21, 21.1 tato drauṇer dhanuś chittvā hatvā cāśvavarāñ śaraiḥ /
MBh, 8, 22, 5.2 hataprahatavidhvastā vivarmāyudhavāhanāḥ /
MBh, 8, 22, 6.2 bhagnadaṃṣṭrā hataviṣāḥ padākrāntā ivoragāḥ //
MBh, 8, 22, 9.2 śvas tv ahaṃ tasya saṃkalpaṃ sarvaṃ hantā mahīpate //
MBh, 8, 22, 16.1 karṇo hy eko mahābāhur hanyāt pārthān sasomakān /
MBh, 8, 22, 30.2 haniṣyāmi ca taṃ vīraṃ sa vā māṃ nihaniṣyati //
MBh, 8, 22, 33.1 hatapravīre sainye 'smin mayi caiva sthite yudhi /
MBh, 8, 22, 42.1 saparvatavanadvīpā hatadviḍ bhūḥ sasāgarā /
MBh, 8, 23, 23.2 tam ahaṃ samare hatvā gamiṣyāmi yathāgatam //
MBh, 8, 24, 12.1 samāgatāni caitāni yo hanyād bhagavaṃs tadā /
MBh, 8, 24, 34.2 adhārmikās tu hantavyā ity ahaṃ prabravīmi vaḥ //
MBh, 8, 24, 35.2 yoddhāraṃ vṛṇutādityāḥ sa tān hantā suretarān //
MBh, 8, 24, 57.2 hantavyāḥ śatravaḥ sarve yuṣmākam iti me matiḥ /
MBh, 8, 24, 60.3 mama tejobalārdhena sarvāṃs tān ghnata śātravān //
MBh, 8, 24, 64.2 haniṣyāmi rathenājau tān ripūn vai divaukasaḥ //
MBh, 8, 24, 119.1 tato 'grataḥ prādurabhūt tripuraṃ jaghnuṣo 'surān /
MBh, 8, 24, 128.2 pramathya hanyāt kaunteyaṃ tathā śīghraṃ vidhīyatām /
MBh, 8, 24, 143.1 tataḥ sambhūya vibudhās tān hantuṃ kṛtaniścayāḥ /
MBh, 8, 26, 24.1 codayāśvān mahābāho yāvaddhanmi dhanaṃjayam /
MBh, 8, 26, 44.1 samīkṣya saṃkhye 'tibalān narādhipair narāśvamātaṅgarathāñ śarair hatān /
MBh, 8, 26, 52.2 tān vā haniṣyāmi sametya saṃkhye yāsyāmi vā droṇamukhāya manye //
MBh, 8, 26, 58.2 imaṃ samāsthāya rathaṃ ratharṣabhaṃ raṇe haniṣyāmy aham arjunaṃ balāt //
MBh, 8, 26, 59.2 taṃ vā haniṣyāmi sametya yuddhe yāsyāmi vā bhīṣmamukho yamāya //
MBh, 8, 26, 69.2 yadi na ripubhayāt palāyase samaragato 'dya hato 'si sūtaja //
MBh, 8, 26, 73.2 nighnann amitrān samare tamo ghnan savitā yathā //
MBh, 8, 27, 12.1 hatvā ca sahitau kṛṣṇau tayor vittāni sarvaśaḥ /
MBh, 8, 27, 22.1 yac ca prārthayase hantuṃ kṛṣṇau mohān mṛṣaiva tat /
MBh, 8, 27, 67.2 tau hatvā samare hantā tvām addhā sahabāndhavam //
MBh, 8, 27, 67.2 tau hatvā samare hantā tvām addhā sahabāndhavam //
MBh, 8, 27, 69.1 tau vā mamādya hantārau hantāsmi samare sthitau /
MBh, 8, 27, 70.2 aham eko haniṣyāmi joṣam āssva kudeśaja //
MBh, 8, 27, 83.1 madrake saṃgataṃ nāsti hataṃ vṛścikato viṣam /
MBh, 8, 27, 84.1 iti vṛścikadaṣṭasya nānāviṣahatasya ca /
MBh, 8, 27, 101.2 mā tvā hatvā pradāsyāmi kravyādbhyo madrakādhama //
MBh, 8, 27, 104.2 karṇaṃ vā jaghnatuḥ kṛṣṇau karṇo vāpi jaghāna tau //
MBh, 8, 27, 104.2 karṇaṃ vā jaghnatuḥ kṛṣṇau karṇo vāpi jaghāna tau //
MBh, 8, 28, 4.2 yena tvaṃ māṃ mahābāho hantum icchasy anāgasam //
MBh, 8, 28, 58.1 bhrātaraṃ ca hataṃ dṛṣṭvā nirjitaḥ savyasācinā /
MBh, 8, 28, 60.1 hatvā jitvā ca gandharvāṃś citrasenamukhān raṇe /
MBh, 8, 29, 20.2 hanyām ahaṃ tādṛśānāṃ śatāni kṣamāmi tvāṃ kṣamayā kālayogāt //
MBh, 8, 29, 21.2 mayy ārjave jihmagatir hatas tvaṃ mitradrohī saptapadaṃ hi mitram //
MBh, 8, 29, 33.1 homadhenvā vatsam asya pramatta iṣuṇāhanam /
MBh, 8, 29, 38.1 anṛtoktaṃ prajā hanyāt tataḥ pāpam avāpnuyāt /
MBh, 8, 30, 18.1 hā hate hā hatety eva svāmibhartṛhateti ca /
MBh, 8, 30, 18.1 hā hate hā hatety eva svāmibhartṛhateti ca /
MBh, 8, 30, 18.1 hā hate hā hatety eva svāmibhartṛhateti ca /
MBh, 8, 30, 72.1 iti rakṣopasṛṣṭeṣu viṣavīryahateṣu ca /
MBh, 8, 30, 82.2 sa tvāṃ pūrvam ahaṃ hatvā haniṣye keśavārjunau //
MBh, 8, 30, 82.2 sa tvāṃ pūrvam ahaṃ hatvā haniṣye keśavārjunau //
MBh, 8, 31, 35.2 te te ca tāṃs tān ahitān asmākaṃ ghnantu māmakāḥ //
MBh, 8, 31, 55.2 taṃ ceddhantāsi rādheya tvaṃ no rājā bhaviṣyasi //
MBh, 8, 31, 58.2 varuṇaṃ ko 'mbhasā hanyād indhanena ca pāvakam /
MBh, 8, 32, 14.1 sa purastād arīn hatvā paścārdhenottareṇa ca /
MBh, 8, 32, 31.2 jaghāna pāṇḍavīṃ senām āsurīṃ maghavān iva //
MBh, 8, 32, 32.2 prabhadrakāṇāṃ pravarān ahanat saptasaptatim //
MBh, 8, 32, 39.2 punar eva ca tān karṇo jaghānāśu patatribhiḥ //
MBh, 8, 32, 51.1 hatvā karṇasutaṃ bhīmas tāvakān punar ārdayat /
MBh, 8, 32, 53.1 he suṣeṇa hato 'sīti bruvann ādatta sāyakam /
MBh, 8, 32, 63.1 sātyakir vṛṣasenasya hatvā sūtaṃ tribhiḥ śaraiḥ /
MBh, 8, 32, 63.2 dhanuś cicheda bhallena jaghānāśvāṃś ca saptabhiḥ /
MBh, 8, 32, 80.1 sa rathāṃs triśatān hatvā cedīnām anivartinām /
MBh, 8, 33, 3.2 te hatā vasudhāṃ petur bhagnāś cānye vidudruvuḥ //
MBh, 8, 33, 6.2 hatānīyur mahīṃ dehair yaśasāpūrayan diśaḥ //
MBh, 8, 33, 15.2 jaghāna samare śūraḥ śaraiḥ saṃnataparvabhiḥ //
MBh, 8, 33, 29.2 savidyudabhraṃ savituḥ śiṣṭaṃ vātahataṃ yathā //
MBh, 8, 33, 45.2 tān yodhān abravīt kruddho hatainaṃ vai sahasraśaḥ //
MBh, 8, 33, 48.2 iti bruvāṇā anyonyaṃ jaghnur yodhā raṇājire //
MBh, 8, 33, 50.2 vyaṅgāṅgāvayavāḥ petuḥ kṣitau kṣīṇā hateśvarāḥ //
MBh, 8, 33, 52.2 sārohās turagāḥ petur hatavīrāḥ sahasraśaḥ //
MBh, 8, 33, 53.1 vipraviddhāyudhāṅgāś ca dviradāśvarathair hatāḥ /
MBh, 8, 33, 56.1 hatān kṛttān abhimukhān vīrān vīraiḥ sahasraśaḥ /
MBh, 8, 33, 59.2 sainye ca rajasā vyāpte sve svāñ jaghnuḥ pare parān //
MBh, 8, 33, 65.2 vasanāny atha varmāṇi hanyamānān hatān api /
MBh, 8, 33, 65.2 vasanāny atha varmāṇi hanyamānān hatān api /
MBh, 8, 34, 8.2 hantā vāsmi raṇe karṇaṃ sa vā māṃ nihaniṣyati /
MBh, 8, 34, 13.2 abhimanyau hate karṇa rākṣase vā ghaṭotkace //
MBh, 8, 34, 19.3 gūḍhabhāvaṃ samāśritya kīcakaḥ sagaṇo hataḥ //
MBh, 8, 34, 21.2 arjunaṃ samare hanyāṃ māṃ vā hanyād dhanaṃjayaḥ /
MBh, 8, 34, 21.2 arjunaṃ samare hanyāṃ māṃ vā hanyād dhanaṃjayaḥ /
MBh, 8, 34, 26.2 hantāham arjunaṃ saṃkhye māṃ vā hantā dhanaṃjayaḥ /
MBh, 8, 34, 26.2 hantāham arjunaṃ saṃkhye māṃ vā hantā dhanaṃjayaḥ /
MBh, 8, 35, 2.1 karṇo hy eko raṇe hantā sṛñjayān pāṇḍavaiḥ saha /
MBh, 8, 35, 11.3 bhīmena ca mahārāja sa papāta hato bhuvi //
MBh, 8, 35, 15.2 nārācena sutīkṣṇena sa hato nyapatad bhuvi //
MBh, 8, 35, 28.2 bhūmiṣṭho gadayā jaghne śaranmeghān ivānilaḥ //
MBh, 8, 35, 38.2 hatvānyaṃ ratham āsthāya kruddho rādheyam abhyayāt //
MBh, 8, 36, 1.3 anyonyaṃ samare jaghnuḥ kṛtavairāḥ parasparam //
MBh, 8, 37, 34.1 paśyatāṃ tatra vīrāṇām ahanyata mahad balam /
MBh, 8, 37, 34.2 hanyamānam apaśyaṃś ca niśceṣṭāḥ sma parākrame //
MBh, 8, 37, 35.1 ayutaṃ tatra yodhānāṃ hatvā pāṇḍusuto raṇe /
MBh, 8, 38, 9.1 hatāśvāt tu tato yānād avaplutya mahārathaḥ /
MBh, 8, 38, 30.1 tasmin hate mahārāja trastās tasya padānugāḥ /
MBh, 8, 38, 40.2 bhallena śitadhāreṇa sa hataḥ prāpatad rathāt //
MBh, 8, 40, 2.2 karṇo jaghāna saṃkruddho bhīmasenasya paśyataḥ //
MBh, 8, 40, 9.2 jaghāna samare rājan sahadevaś ca pañcabhiḥ //
MBh, 8, 40, 16.2 meghacchannau yathā vyomni candrasūryau hataprabhau //
MBh, 8, 40, 34.1 tato duryodhanasyāśvān hatvā sūtaṃ ca pañcabhiḥ /
MBh, 8, 40, 49.2 jaghāna bahusāhasrān yodhān yuddhaviśāradaḥ //
MBh, 8, 40, 70.2 prapatanto hatārohāḥ kampayanti sma medinīm //
MBh, 8, 40, 71.1 vājinaś ca hatārohāḥ pattayaś ca gatāsavaḥ /
MBh, 8, 40, 99.1 hatvā daśa sahasrāṇi pārthivānāṃ mahārathaḥ /
MBh, 8, 40, 106.1 sudakṣiṇād avarajaṃ kāmbojaṃ dadṛśur hatam /
MBh, 8, 40, 109.1 rathai rathāśvasūtaiś ca hatārohaiś ca vājibhiḥ /
MBh, 8, 40, 109.2 dviradaiś ca hatārohair mahāmātrair hatadvipaiḥ /
MBh, 8, 40, 109.2 dviradaiś ca hatārohair mahāmātrair hatadvipaiḥ /
MBh, 8, 42, 24.1 pāpaṃ hi yat tvayā karma ghnatā droṇaṃ purā kṛtam /
MBh, 8, 42, 27.2 tvām idānīṃ kathaṃ yuddhe na haniṣyāmi vikramāt //
MBh, 8, 42, 35.1 sa chinnadhanvā viratho hatāśvo hatasārathiḥ /
MBh, 8, 42, 35.1 sa chinnadhanvā viratho hatāśvo hatasārathiḥ /
MBh, 8, 42, 37.1 dhṛṣṭadyumnaṃ tu virathaṃ hatāśvaṃ chinnakārmukam /
MBh, 8, 42, 40.3 yatnaṃ karoti vipulaṃ hanyāc cainam asaṃśayam //
MBh, 8, 42, 53.1 taṃ tu hitvā hataṃ vīraṃ sārathiḥ śatrukarśanam /
MBh, 8, 43, 20.1 yudhiṣṭhiraṃ pāṇḍaveyaṃ hateti bharatarṣabha /
MBh, 8, 43, 31.2 śakreṇeva yathā daityān hanyamānān mahāhave //
MBh, 8, 43, 59.2 nānāvarṇair hatā bāṇaiḥ pāñcālair apalāyibhiḥ //
MBh, 8, 43, 66.2 dhṛṣṭadyumnamukhā vīrā ghnanti śatrūn sahasraśaḥ /
MBh, 8, 43, 71.2 tīkṣṇair agniśikhāprakhyair nārācair daśabhir hataḥ //
MBh, 8, 43, 72.1 hatvainaṃ punar āyāti nāgān anyān prahāriṇaḥ /
MBh, 8, 43, 78.2 jaghāna dhārtarāṣṭrasya caturvidhabalāṃ camūm //
MBh, 8, 44, 20.1 tasya karṇo hayān hatvā sārathiṃ ca tribhiḥ śaraiḥ /
MBh, 8, 44, 21.1 hatāśvāt tu tato yānād avaplutya mahārathaḥ /
MBh, 8, 44, 40.2 tasyāśvāṃś caturo hatvā sahadevaḥ pratāpavān /
MBh, 8, 45, 9.1 tato 'rjuno hayān hatvā sarvāṃs tasya mahātmanaḥ /
MBh, 8, 45, 32.2 adya hanmi raṇe sarvān pāñcālān pāṇḍubhiḥ saha /
MBh, 8, 45, 46.2 naitad astraṃ hi samare śakyaṃ hantuṃ kathaṃcana //
MBh, 8, 45, 51.2 tam āśvāsya kuruśreṣṭha tataḥ karṇaṃ haniṣyasi //
MBh, 8, 45, 60.2 tasthau ca tatrāpi jayapratīkṣo droṇena yāvan na hataḥ kilāsīt //
MBh, 8, 45, 63.2 etān ahatvā na mayā tu śakyam ito 'payātuṃ ripusaṃghagoṣṭhāt //
MBh, 8, 45, 72.2 hate mahāsure jambhe śakraviṣṇū yathā guruḥ //
MBh, 8, 45, 73.1 manyamāno hataṃ karṇaṃ dharmarājo yudhiṣṭhiraḥ /
MBh, 8, 46, 1.3 hatam ādhirathiṃ mene saṃkhye gāṇḍīvadhanvanā //
MBh, 8, 46, 9.2 antakābham amitrāṇāṃ karṇaṃ hatvā mahāhave /
MBh, 8, 46, 11.1 tena ketuś ca me chinno hatau ca pārṣṇisārathī /
MBh, 8, 46, 11.2 hatavāhaḥ kṛtaś cāsmi yuyudhānasya paśyataḥ //
MBh, 8, 46, 24.2 tan mamācakṣva kārtsnyena yathā karṇas tvayā hataḥ //
MBh, 8, 46, 29.2 taṃ mamācakṣva bībhatso yathā karṇo hatas tvayā //
MBh, 8, 46, 37.2 ahaṃ hantā phalgunasyeti mohāt kacciddhatas tasya na vai tathā rathaḥ //
MBh, 8, 46, 40.1 yat tat karṇaḥ pratyajānāt tvadarthe nāhatvāhaṃ saha kṛṣṇena pārtham /
MBh, 8, 46, 41.2 yatrāvasthām īdṛśīṃ prāpito 'haṃ kaccit tvayā so 'dya hataḥ sametya //
MBh, 8, 46, 45.2 sa durmatiḥ kaccid upetya saṃkhye tvayā hataḥ sūtaputro 'tyamarṣī //
MBh, 8, 46, 46.2 svayaṃ prasahyānaya yājñasenīm apīha kaccit sa hatas tvayādya //
MBh, 8, 46, 47.2 saṃkhyāyamāno 'rdharathaḥ sa kaccit tvayā hato 'dyādhirathir durātmā //
MBh, 8, 46, 48.2 hato mayā so 'dya sametya pāpadhīr iti bruvan praśamaya me 'dya phalguna //
MBh, 8, 47, 3.2 teṣām ahaṃ pañca śatāni hatvā tato drauṇim agamaṃ pārthivāgrya //
MBh, 8, 47, 14.2 sautiṃ haniṣyāmi narendrasiṃha sainyaṃ tathā śatrugaṇāṃś ca sarvān //
MBh, 8, 48, 7.2 ayaṃ jetā madrakaliṅgakekayān ayaṃ kurūn hanti ca rājamadhye //
MBh, 8, 48, 14.2 tato 'haniṣyat keśavaḥ karṇam ugraṃ marutpatir vṛtram ivāttavajraḥ //
MBh, 8, 49, 11.2 pratijñāṃ pālayiṣyāmi hatvemaṃ narasattamam /
MBh, 8, 49, 12.1 so 'haṃ yudhiṣṭhiraṃ hatvā satye 'py ānṛṇyatāṃ gataḥ /
MBh, 8, 49, 21.2 hanyād bhavān naraśreṣṭha prākṛto 'nyaḥ pumān iva //
MBh, 8, 49, 24.1 sa guruṃ pārtha kasmāt tvaṃ hanyā dharmam anusmaran /
MBh, 8, 49, 34.3 yātrārthaṃ putradārasya mṛgān hanti na kāmataḥ //
MBh, 8, 49, 37.1 adṛṣṭapūrvam api tat sattvaṃ tena hataṃ tadā /
MBh, 8, 49, 40.1 taddhatvā sarvabhūtānām abhāvakṛtaniścayam /
MBh, 8, 49, 45.3 tatas te tān samāsādya krūrā jaghnur iti śrutiḥ //
MBh, 8, 49, 62.1 hanyām ahaṃ keśava taṃ prasahya bhīmo hanyāt tūbaraketi coktaḥ /
MBh, 8, 49, 62.1 hanyām ahaṃ keśava taṃ prasahya bhīmo hanyāt tūbaraketi coktaḥ /
MBh, 8, 49, 63.1 taṃ hatvā cet keśava jīvaloke sthātā kālaṃ nāham apy alpamātram /
MBh, 8, 49, 65.1 tasmin hate kuravo nirjitāḥ syur evaṃbuddhiḥ pārthivo dharmaputraḥ /
MBh, 8, 49, 74.1 kāle hi śatrūn pratipīḍya saṃkhye hatvā ca śūrān pṛthivīpatīṃs tān /
MBh, 8, 49, 74.2 yaḥ kuñjarāṇām adhikaṃ sahasraṃ hatvānadat tumulaṃ siṃhanādam //
MBh, 8, 49, 76.1 varāsinā vājirathāśvakuñjarāṃs tathā rathāṅgair dhanuṣā ca hanty arīn /
MBh, 8, 49, 84.2 vīraḥ śikhaṇḍī draupado 'sau mahātmā mayābhiguptena hataś ca tena //
MBh, 8, 49, 90.2 ahaṃ haniṣye svaśarīram eva prasahya yenāhitam ācaraṃ vai //
MBh, 8, 49, 93.2 ahaṃ hi tenānumato mahātmanā kṣaṇena hanyāṃ sacarācaraṃ jagat //
MBh, 8, 49, 96.1 hatā udīcyā nihatāḥ pratīcyāḥ prācyā nirastā dākṣiṇātyā viśastāḥ /
MBh, 8, 49, 96.2 saṃśaptakānāṃ kiṃcid evāvaśiṣṭaṃ sarvasya sainyasya hataṃ mayārdham //
MBh, 8, 49, 97.2 ye nāstrajñās tān ahaṃ hanmi śastrais tasmāl lokaṃ neha karomi bhasmasāt //
MBh, 8, 49, 99.2 yāmy eṣa bhīmaṃ samarāt pramoktuṃ sarvātmanā sūtaputraṃ ca hantum //
MBh, 8, 49, 112.2 satyaṃ te pratijānāmi hataṃ viddhy adya sūtajam /
MBh, 8, 50, 2.3 asinā tīkṣṇadhāreṇa hanyā dharme vyavasthitam //
MBh, 8, 50, 3.2 hatvā tu nṛpatiṃ pārtha akariṣyaḥ kim uttaram /
MBh, 8, 50, 7.1 hatvā sudurjayaṃ karṇaṃ tvam adya niśitaiḥ śaraiḥ /
MBh, 8, 50, 17.1 tam adya yadi vai vīra na haniṣyasi sūtajam /
MBh, 8, 50, 19.1 yathādya samare karṇaṃ haniṣyāmi hato 'thavā /
MBh, 8, 50, 19.1 yathādya samare karṇaṃ haniṣyāmi hato 'thavā /
MBh, 8, 50, 33.1 adya tvām aham eṣyāmi karṇaṃ hatvā mahīpate /
MBh, 8, 50, 34.1 nāhatvā vinivarte 'haṃ karṇam adya raṇājirāt /
MBh, 8, 50, 54.1 bhavān devāsurān sarvān hanyāt sahacarācarān /
MBh, 8, 50, 64.2 hīnasvārthaṃ pāṇḍaveyair virodhe hatvā karṇaṃ dhiṣṭhitārtho bhavādya //
MBh, 8, 51, 22.2 vidārya pāṇḍavaiḥ kruddhais tvayā guptair hataṃ vibho //
MBh, 8, 51, 23.2 adya saptaiva cāhāni hataḥ saṃkhye 'bhimanyunā //
MBh, 8, 51, 24.2 jaghāna gadayā bhīmas tasya rājñaḥ paricchadam /
MBh, 8, 51, 24.3 tato 'nye 'pi hatā nāgā rathāś ca śataśo balāt //
MBh, 8, 51, 29.1 gatyā daśamyā te gatvā jaghnur vājirathadvipān /
MBh, 8, 51, 30.2 śūnyāḥ kṛtā rathopasthā hatāś ca gajavājinaḥ //
MBh, 8, 51, 36.2 jaghāna puruṣavyāghraṃ śaraiḥ saṃnataparvabhiḥ //
MBh, 8, 51, 42.2 tato droṇo hato yuddhe pārṣatena dhanaṃjaya //
MBh, 8, 51, 44.1 nivārya senāṃ mahatīṃ hatvā śūrāṃś ca pārthivān /
MBh, 8, 51, 47.2 hatā sasarvavīrā hi bhīṣmadroṇau yadā hatau //
MBh, 8, 51, 47.2 hatā sasarvavīrā hi bhīṣmadroṇau yadā hatau //
MBh, 8, 51, 48.1 śīrṇapravarayodhādya hatavājinaradvipā /
MBh, 8, 51, 50.1 teṣāṃ hatāvaśiṣṭās tu pañca santi mahārathāḥ /
MBh, 8, 51, 51.1 tāṃs tvam adya naravyāghra hatvā pañca mahārathān /
MBh, 8, 51, 51.2 hatāmitraḥ prayacchorvīṃ rājñaḥ sadvīpapattanām //
MBh, 8, 51, 53.1 etāṃ purā viṣṇur iva hatvā daiteyadānavān /
MBh, 8, 51, 89.2 hatayodhaṃ samutsṛjya bhītaḥ śalyaḥ palāyatām //
MBh, 8, 51, 90.1 tataḥ suyodhano dṛṣṭvā hatam ādhirathiṃ tvayā /
MBh, 8, 51, 106.2 hanyād upekṣitaḥ karṇo rogo deham ivātataḥ //
MBh, 8, 51, 110.1 etat kṛtvā mahat karma hatvā karṇaṃ mahāratham /
MBh, 8, 52, 11.2 bhaviṣyati hate karṇe kṛṣṇa satyaṃ bravīmi te //
MBh, 8, 52, 16.2 hate vaikartane karṇe sūtaputre durātmani //
MBh, 8, 52, 18.1 hantāhaṃ pāṇḍavān sarvān saputrān iti yo 'bravīt /
MBh, 8, 52, 18.2 tam adya karṇaṃ hantāsmi miṣatāṃ sarvadhanvinām //
MBh, 8, 52, 19.3 tam adya karṇaṃ rādheyaṃ hantāsmi madhusūdana //
MBh, 8, 52, 20.1 adya karṇe hate kṛṣṇa dhārtarāṣṭrāḥ sarājakāḥ /
MBh, 8, 52, 21.2 hate karṇe mayā saṃkhye saputre sasuhṛjjane //
MBh, 8, 52, 22.1 adya karṇaṃ hataṃ dṛṣṭvā dhārtarāṣṭro 'tyamarṣaṇaḥ /
MBh, 8, 52, 24.2 hatvā karṇaṃ raṇe kṛṣṇa śambaraṃ maghavān iva //
MBh, 8, 52, 25.1 adya karṇe hate yuddhe somakānāṃ mahārathāḥ /
MBh, 8, 52, 26.2 bhaviṣyati hate karṇe mayi cāpi jayādhike //
MBh, 8, 52, 27.1 ahaṃ hatvā raṇe karṇaṃ putraṃ cāsya mahāratham /
MBh, 8, 52, 28.2 adhyānṛṇyaṃ gamiṣyāmi hatvā karṇaṃ mahāraṇe //
MBh, 8, 53, 10.1 karṇātmajaṃ tatra jaghāna śūras tathāchinac cottamaujāḥ prasahya /
MBh, 8, 53, 12.2 pārṣṇiṃ hayāṃś caiva kṛpasya hatvā śikhaṇḍivāhaṃ sa tato 'bhyarohat //
MBh, 8, 54, 23.1 āpūryate kauravī cāpy abhīkṣṇaṃ senā hy asau subhṛśaṃ hanyamānā /
MBh, 8, 55, 30.2 samādiśad raṇe sarvān hata bhīmam iti sma ha /
MBh, 8, 55, 30.3 tasmin hate hataṃ manye sarvasainyam aśeṣataḥ //
MBh, 8, 55, 30.3 tasmin hate hataṃ manye sarvasainyam aśeṣataḥ //
MBh, 8, 55, 37.1 hatvā daśa sahasrāṇi gajānām anivartinām /
MBh, 8, 55, 38.2 hatvā prāsyandayad bhīmo nadīṃ śoṇitakardamām //
MBh, 8, 55, 62.1 tasyāśvāṃś caturo hatvā sūtaṃ caiva viśāṃ pate /
MBh, 8, 55, 63.1 hatāśvaṃ ratham utsṛjya tvaramāṇo narottamaḥ /
MBh, 8, 56, 7.3 jaghāna somakān sarvān bhīmasenasya paśyataḥ /
MBh, 8, 56, 13.2 jaghāna pāṇḍavabalaṃ śataśo 'tha sahasraśaḥ //
MBh, 8, 56, 23.2 pāñcālān ahanacchūraś cedīnāṃ ca mahārathān //
MBh, 8, 56, 24.3 tāñ jaghāna śitair bāṇaiḥ sūtaputro mahārathaḥ //
MBh, 8, 56, 40.1 viṣamaṃ ca samaṃ caiva hatair aśvapadātibhiḥ /
MBh, 8, 56, 52.2 hatvā tasthau maheṣvāsaḥ karṇo 'rigaṇasūdanaḥ //
MBh, 8, 56, 53.1 yathā bhūtagaṇān hatvā kālas tiṣṭhen mahābalaḥ /
MBh, 8, 56, 53.2 tathā sa somakān hatvā tasthāv eko mahārathaḥ //
MBh, 8, 57, 7.2 nāhatvā samare karṇaṃ nivartiṣye kathaṃcana //
MBh, 8, 57, 15.2 taṃ haniṣyasi ced adya tan naḥ śreyo bhaviṣyati //
MBh, 8, 57, 35.2 nāhatvā yudhi tau vīrāv apayāsye kathaṃcana //
MBh, 8, 57, 36.2 kṛtārtho vā bhaviṣyāmi hatvā tāv athavā hataḥ //
MBh, 8, 57, 36.2 kṛtārtho vā bhaviṣyāmi hatvā tāv athavā hataḥ //
MBh, 8, 57, 45.2 yais tāñ jaghānāśu raṇe nṛsiṃhān sa kālakhañjān asurān sametān //
MBh, 8, 57, 52.2 yathā bhavadbhir bhṛśavikṣatāv ubhau sukhena hanyām aham adya bhūmipāḥ //
MBh, 8, 57, 54.2 dhanaṃjayas tasya śaraiś ca dāritā hatāś ca petur naravājikuñjarāḥ //
MBh, 8, 57, 63.2 jaghāna cāśvān kṛtavarmaṇaḥ śubhān dhvajaṃ ca cicheda tataḥ pratāpavān //
MBh, 8, 57, 64.1 savājisūteṣv asanān saketanāñ jaghāna nāgāśvarathāṃs tvaraṃś ca saḥ /
MBh, 8, 58, 8.2 sasūtair hatasūtaiś ca rathaiḥ stīrṇābhavan mahī //
MBh, 8, 58, 10.1 catuḥśatāḥ śaravarṣair hatāḥ petuḥ kirīṭinā /
MBh, 8, 58, 12.1 hatair gajamanuṣyāśvair bhagnaiś ca bahudhā rathaiḥ /
MBh, 8, 58, 17.2 hataṃ pravihataṃ bāṇaiḥ sarvataḥ pradrutaṃ diśaḥ //
MBh, 8, 59, 3.1 tataḥ karṇarathaṃ yāntam arīn ghnantaṃ dhanaṃjayam /
MBh, 8, 59, 4.2 jaghāna navatiṃ vīrān arjuno niśitaiḥ śaraiḥ //
MBh, 8, 59, 5.1 te 'patanta hatā bāṇair nānārūpaiḥ kirīṭinā /
MBh, 8, 59, 14.2 hatāḥ petur mahānāgāḥ sāgnijvālā ivādrayaḥ //
MBh, 8, 59, 16.1 kuñjarāś ca hatā rājan prādravaṃs te samantataḥ /
MBh, 8, 59, 16.2 aśvāś ca paryadhāvanta hatārohā diśo daśa //
MBh, 8, 59, 21.1 hatāvaśeṣān utsṛjya tvadīyān katicid rathān /
MBh, 8, 59, 22.1 tatas tat prādravat sainyaṃ hatabhūyiṣṭham āturam /
MBh, 8, 59, 23.1 hatāvaśiṣṭāṃs turagān arjunena mahājavān /
MBh, 8, 59, 25.2 sā jaghāna bahūn aśvān aśvārohāṃś ca māriṣa //
MBh, 8, 59, 26.2 pothayāmāsa gadayā saśabdaṃ te 'patan hatāḥ //
MBh, 8, 59, 27.1 hatvā tu tad gajānīkaṃ bhīmaseno mahābalaḥ /
MBh, 8, 59, 28.1 hataṃ parāṅmukhaprāyaṃ nirutsāhaṃ paraṃ balam /
MBh, 8, 60, 2.1 sūtaṃ rathād añjalikena pātya jaghāna cāśvāñ janamejayasya /
MBh, 8, 60, 3.1 dhṛṣṭadyumnaṃ nirbibhedātha ṣaḍbhir jaghāna cāśvaṃ dakṣiṇaṃ tasya saṃkhye /
MBh, 8, 60, 3.2 hatvā cāśvān sātyakeḥ sūtaputraḥ kaikeyaputraṃ nyavadhīd viśokam //
MBh, 8, 60, 6.1 hatāśvam añjogatibhiḥ suṣeṇaḥ śinipravīraṃ niśitaiḥ pṛṣatkaiḥ /
MBh, 8, 60, 7.1 putre hate krodhaparītacetāḥ karṇaḥ śinīnām ṛṣabhaṃ jighāṃsuḥ /
MBh, 8, 60, 7.2 hato 'si śaineya iti bruvan sa vyavāsṛjad bāṇam amitrasāham //
MBh, 8, 60, 8.2 śikhaṇḍinaḥ kārmukaṃ sa dhvajaṃ ca chittvā śarābhyām ahanat sujātam //
MBh, 8, 60, 12.2 bāṇāndhakāraṃ sahasaiva kṛtvā jaghāna nāgāśvarathān narāṃś ca //
MBh, 8, 60, 14.2 rathāśvamātaṅgagaṇāñ jaghāna pracchādayāmāsa diśaḥ śaraiś ca //
MBh, 8, 60, 17.2 tān pañcabhiḥ sa tv ahanat pṛṣatkaiḥ karṇas tataḥ siṃha ivonnanāda //
MBh, 8, 61, 3.2 tayā hataḥ patito vepamāno duḥśāsano gadayā vegavatyā //
MBh, 8, 61, 4.1 hayāḥ sasūtāś ca hatā narendra cūrṇīkṛtaś cāsya rathaḥ patantyā /
MBh, 8, 62, 6.1 hateṣu teṣu vīreṣu pradudrāva balaṃ tava /
MBh, 8, 62, 11.2 kṛpaprabhṛtayaḥ karṇa hataśeṣāś ca sodarāḥ //
MBh, 8, 62, 17.1 tataḥ kruddho vṛṣaseno 'bhyadhāvad ātasthivāṃsaṃ svarathaṃ hatārim /
MBh, 8, 62, 23.1 tato hatāśvād avaruhya yānād ādāya carma ruciraṃ cāṣṭacandram /
MBh, 8, 62, 31.1 sa bhīmasenasya rathaṃ hatāśvo mādrīsutaḥ karṇasutābhitaptaḥ /
MBh, 8, 62, 37.2 tataḥ śaradvatsutasāyakair hataḥ sahaiva nāgena papāta bhūtale //
MBh, 8, 62, 39.1 tataḥ kuṇindeṣu hateṣu teṣv atha prahṛṣṭarūpās tava te mahārathāḥ /
MBh, 8, 62, 42.1 tataḥ śatānīkahatān mahāgajāṃs tathā rathān pattigaṇāṃś ca tāvakān /
MBh, 8, 62, 42.2 jaghāna bhojaś ca hayān athāpatan viśastrakṛttāḥ kṛtavarmaṇā dvipāḥ //
MBh, 8, 62, 43.2 nipetur urvyāṃ vyasavaḥ prapātitās tathā yathā vajrahatā mahācalāḥ //
MBh, 8, 62, 46.2 tato 'patat krāthaśarābhidāritaḥ saheśvaro vajrahato yathā giriḥ //
MBh, 8, 62, 47.1 rathī dvipasthena hato 'pataccharaiḥ krāthādhipaḥ parvatajena durjayaḥ /
MBh, 8, 62, 47.2 savājisūteṣvasanas tathāpatad yathā mahāvātahato mahādrumaḥ //
MBh, 8, 62, 50.1 viṣāṇapotrāparagātraghātinā gajena hantuṃ śakuneḥ kuṇindajaḥ /
MBh, 8, 62, 51.1 tataḥ śatānīkahatā mahāgajā hayā rathāḥ pattigaṇāś ca tāvakāḥ /
MBh, 8, 62, 55.1 tataḥ kirīṭī paravīraghātī hatāśvam ālokya narapravīram /
MBh, 8, 63, 1.2 vṛṣasenaṃ hataṃ dṛṣṭvā śokāmarṣasamanvitaḥ /
MBh, 8, 63, 73.2 yadi pārtho raṇe hanyād adya mām iha karhicit /
MBh, 8, 63, 74.2 yadi karṇa raṇe hanyād adya tvāṃ śvetavāhanaḥ /
MBh, 8, 63, 74.3 ubhāv ekarathenāhaṃ hanyāṃ mādhavapāṇḍavau //
MBh, 8, 63, 76.2 śaityam agnir iyān na tvā karṇo hanyād dhanaṃjayam //
MBh, 8, 63, 77.2 hanyāṃ karṇaṃ tathā śalyaṃ bāhubhyām eva saṃyuge //
MBh, 8, 64, 4.2 abhīrujuṣṭaṃ hatadehasaṃkulaṃ raṇājiraṃ lohitaraktam ābabhau //
MBh, 8, 64, 12.2 narāśvanāgān amitau nijaghnatuḥ parasparaṃ jaghnatur uttameṣubhiḥ //
MBh, 8, 64, 21.1 hato gurur brahmasamo mahāstravit tathaiva bhīṣmapramukhā nararṣabhāḥ /
MBh, 8, 64, 24.1 na ced vacaḥ śroṣyasi me narādhipa dhruvaṃ prataptāsi hato 'ribhir yudhi /
MBh, 8, 64, 31.2 śrameṇa yukto mahatādya phalgunas tam eṣa karṇaḥ prasabhaṃ haniṣyati //
MBh, 8, 65, 4.2 yathācalau vā galitau mahābalau tathā mahāstrair itaretaraṃ ghnataḥ //
MBh, 8, 65, 28.2 tataḥ sumuktair daśabhir jaghāna sabhāpatiṃ kāñcanavarmanaddham //
MBh, 8, 65, 30.2 catuḥśatān dviradān sāyudhīyān hatvā rathān aṣṭaśataṃ jaghāna /
MBh, 8, 65, 30.2 catuḥśatān dviradān sāyudhīyān hatvā rathān aṣṭaśataṃ jaghāna /
MBh, 8, 65, 44.2 hatān avākīrya śarakṣatāṃś ca lālapyamānāṃs tanayān pitṝṃś ca //
MBh, 8, 66, 9.2 hato 'si vai phalguna ity avocat tatas tvarann ūrjitam utsasarja //
MBh, 8, 66, 30.2 paraṃ śaraiḥ patribhir indravikramas tathā yathendro balam ojasāhanat //
MBh, 8, 66, 64.2 na māṃ rathastho bhūmiṣṭham asajjaṃ hantum arhasi /
MBh, 8, 67, 26.2 sravadvraṇaṃ gairikatoyavisravaṃ girer yathā vajrahataṃ śiras tathā //
MBh, 8, 67, 28.1 taṃ somakāḥ prekṣya hataṃ śayānaṃ prītā nādaṃ saha sainyair akurvan /
MBh, 8, 67, 29.1 dṛṣṭvā tu karṇaṃ bhuvi niṣṭanantaṃ hataṃ rathāt sāyakenāvabhinnam /
MBh, 8, 67, 36.1 karṇe hate kuravaḥ prādravanta bhayārditā gāḍhaviddhāś ca saṃkhye /
MBh, 8, 68, 2.1 nipātitasyandanavājināgaṃ dṛṣṭvā balaṃ taddhatasūtaputram /
MBh, 8, 68, 5.1 praviddhavarmābharaṇāmbarāyudhaṃ dhanaṃjayenābhihataṃ hataujasam /
MBh, 8, 68, 5.2 niśamya karṇaṃ kuravaḥ pradudruvur hatarṣabhā gāva ivākulākulāḥ //
MBh, 8, 68, 6.1 kṛtvā vimardaṃ bhṛśam arjunena karṇaṃ hataṃ kesariṇeva nāgam /
MBh, 8, 68, 8.2 anyonyam āsādya hataṃ mahadbhir narāśvanāgair girikūṭakalpaiḥ //
MBh, 8, 68, 14.2 paśyedam ugraṃ naravājināgair āyodhanaṃ vīrahataiḥ prapannam //
MBh, 8, 68, 19.2 yaśasvibhir nāgarathāśvayodhibhiḥ padātibhiś cābhimukhair hataiḥ paraiḥ /
MBh, 8, 68, 22.1 hatair manuṣyāśvagajaiś ca saṃkhye śarāvabhinnaiś ca rathair babhūva /
MBh, 8, 68, 24.1 vimuktayantrair nihatair ayasmayair hatānuṣaṅgair viniṣaṅgabandhuraiḥ /
MBh, 8, 68, 25.1 vikṛṣyamaṇair javanair alaṃkṛtair hateśvarair ājirathaiḥ sukalpitaiḥ /
MBh, 8, 68, 37.2 śaraiś citāṅgo bhuvi bhāti karṇo hato 'pi san sūrya ivāṃśumālī //
MBh, 8, 68, 41.1 śaraiḥ saṃkṛttavarmāṇaṃ vīraṃ viśasane hatam /
MBh, 8, 68, 42.2 hato vaikartanaḥ śete pādapo 'ṅkuravān iva //
MBh, 8, 68, 44.2 sadbhiḥ sadā satpuruṣaḥ sa hato dvairathe vṛṣaḥ //
MBh, 8, 68, 47.1 hate sma karṇe sarito na sravanti jagāma cāstaṃ kaluṣo divākaraḥ /
MBh, 8, 68, 50.1 hate karṇe na diśo viprajajñus tamovṛtā dyaur vicacāla bhūmiḥ /
MBh, 8, 68, 55.1 tato dhanurjyātalaneminisvanaiḥ prasahya kṛtvā ca ripūn hataprabhān /
MBh, 8, 69, 2.1 hato balabhidā vṛtras tvayā karṇo dhanaṃjaya /
MBh, 8, 69, 8.2 yāvad āvedyate rājñe hataḥ karṇo 'rjunena vai //
MBh, 8, 69, 13.2 yudhiṣṭhiraṃ hatāmitraṃ kṛtāñjalir athācyutaḥ //
MBh, 8, 69, 16.1 hato vaikartanaḥ krūraḥ sūtaputro mahābalaḥ /
MBh, 8, 69, 32.1 hataṃ dṛṣṭvā naravyāghraṃ rādheyam abhimāninam /
MBh, 8, 69, 32.3 jīvitāc cāpi rājyāc ca hate karṇe mahārathe //
MBh, 9, 1, 4.2 tataḥ karṇe hate rājan dhārtarāṣṭraḥ suyodhanaḥ /
MBh, 9, 1, 5.2 kṛcchrāt svaśibiraṃ prāyāddhataśeṣair nṛpaiḥ saha //
MBh, 9, 1, 8.2 raṇāya niryayau rājā hataśeṣair nṛpaiḥ saha //
MBh, 9, 1, 11.1 tato duryodhano rājā hatabandhū raṇājirāt /
MBh, 9, 1, 13.1 tasmin hate maheṣvāse hataśiṣṭāstrayo rathāḥ /
MBh, 9, 1, 13.1 tasmin hate maheṣvāse hataśiṣṭāstrayo rathāḥ /
MBh, 9, 1, 13.2 saṃrambhān niśi rājendra jaghnuḥ pāñcālasainikān //
MBh, 9, 1, 25.2 madrādhipo hataḥ śalyaḥ śakuniḥ saubalastathā /
MBh, 9, 1, 26.1 saṃśaptakā hatāḥ sarve kāmbojāśca śakaiḥ saha /
MBh, 9, 1, 27.1 prācyā hatā mahārāja dākṣiṇātyāśca sarvaśaḥ /
MBh, 9, 1, 28.1 duryodhano hato rājan yathoktaṃ pāṇḍavena ca /
MBh, 9, 1, 29.1 dhṛṣṭadyumno hato rājañ śikhaṇḍī cāparājitaḥ /
MBh, 9, 1, 30.2 tava putrā hatāḥ sarve draupadeyāśca bhārata /
MBh, 9, 1, 30.3 karṇaputro hataḥ śūro vṛṣaseno mahābalaḥ //
MBh, 9, 2, 5.2 adya śrutvā hatān putrān bhṛśaṃ me dīryate manaḥ //
MBh, 9, 2, 25.2 yotsyanti saha rājendra haniṣyanti ca tānmṛdhe //
MBh, 9, 2, 29.1 teṣāṃ madhye sthitā yatra hanyante mama putrakāḥ /
MBh, 9, 2, 32.1 bhūriśravā hato yatra somadattaśca saṃyuge /
MBh, 9, 2, 33.1 sudakṣiṇo hato yatra jalasaṃdhaśca kauravaḥ /
MBh, 9, 2, 34.1 bṛhadbalo hato yatra māgadhaśca mahābalaḥ /
MBh, 9, 2, 36.1 nārāyaṇā hatā yatra gopālā yuddhadurmadāḥ /
MBh, 9, 2, 45.1 duryodhano hato yatra śalyaśca nihato yudhi /
MBh, 9, 2, 46.2 ekena samare yena hataṃ putraśataṃ mama //
MBh, 9, 2, 48.1 evaṃ sa śokasaṃtaptaḥ pārthivo hatabāndhavaḥ /
MBh, 9, 2, 51.1 bhīṣmadroṇau hatau śrutvā sūtaputraṃ ca pātitam /
MBh, 9, 2, 53.1 raṇamūrdhni hato bhīṣmaḥ paśyatāṃ vaḥ kirīṭinā /
MBh, 9, 2, 53.2 evam eva hato droṇaḥ sarveṣām eva paśyatām //
MBh, 9, 2, 54.1 evam eva hataḥ karṇaḥ sūtaputraḥ pratāpavān /
MBh, 9, 3, 13.2 hate bhīṣme ca droṇe ca karṇe caiva mahārathe //
MBh, 9, 3, 32.2 jayadratho hato rājan kiṃ nu śeṣam upāsmahe //
MBh, 9, 3, 34.1 naṣṭacandrā yathā rātriḥ seneyaṃ hatanāyakā /
MBh, 9, 3, 35.1 dhvajinyāṃ hatanetrāyāṃ yatheṣṭaṃ śvetavāhanaḥ /
MBh, 9, 4, 11.1 svasrīyaṃ ca hataṃ śrutvā duḥkhaṃ svapiti keśavaḥ /
MBh, 9, 4, 39.1 ghaṭamānā madarthe 'smin hatāḥ śūrā janādhipāḥ /
MBh, 9, 4, 42.1 ye madarthe hatāḥ śūrāsteṣāṃ kṛtam anusmaran /
MBh, 9, 5, 4.1 raṇe karṇe hate vīre trāsitā jitakāśibhiḥ /
MBh, 9, 6, 8.3 nikhilāṃ pṛthivīṃ sarvāṃ praśāsantu hatadviṣaḥ //
MBh, 9, 6, 11.3 nihaniṣyāmi rājendra svargaṃ yāsyāmi vā hataḥ //
MBh, 9, 6, 31.2 madrarājaṃ raṇe kruddhaṃ yo hanyāt kurunandana /
MBh, 9, 6, 33.1 tavaiva hi jayo nūnaṃ hate madreśvare yudhi /
MBh, 9, 6, 33.2 tasmin hate hataṃ sarvaṃ dhārtarāṣṭrabalaṃ mahat //
MBh, 9, 6, 33.2 tasmin hate hataṃ sarvaṃ dhārtarāṣṭrabalaṃ mahat //
MBh, 9, 7, 14.1 kathaṃ raṇe hataḥ śalyo dharmarājena saṃjaya /
MBh, 9, 7, 16.2 hate bhīṣme ca droṇe ca sūtaputre ca pātite /
MBh, 9, 7, 18.1 yadā karṇe hate pārthāḥ siṃhanādaṃ pracakrire /
MBh, 9, 7, 34.2 hate bhīṣme maheṣvāse droṇe karṇe mahārathe /
MBh, 9, 8, 8.2 sottarāyudhinaṃ jaghnur dravamāṇā mahāravam //
MBh, 9, 8, 9.2 nāgā jaghnur mahārāja parivārya samantataḥ //
MBh, 9, 9, 26.2 jaghāna niśitaistīkṣṇaiḥ satyasenasya vājinaḥ //
MBh, 9, 9, 48.1 sa hataḥ prāpatad rājannakulena mahātmanā /
MBh, 9, 9, 59.1 tataḥ kapidhvajo rājan hatvā saṃśaptakān raṇe /
MBh, 9, 9, 62.2 hatapravīrā vidhvastā kīryamāṇā samantataḥ /
MBh, 9, 9, 63.2 raṇe 'hanyata putraiste śataśo 'tha sahasraśaḥ //
MBh, 9, 10, 6.2 tathaiva tāvakā yodhā jaghnuḥ pāṇḍavasainikān //
MBh, 9, 10, 37.1 ṛśyavarṇāñ jaghānāśvān bhojo bhīmasya saṃyuge /
MBh, 9, 10, 37.2 so 'vatīrya rathopasthāddhatāśvaḥ pāṇḍunandanaḥ /
MBh, 9, 10, 38.1 pramukhe sahadevasya jaghānāśvāṃśca madrarāṭ /
MBh, 9, 10, 49.2 jaghāna guhyakān kruddho mandārārthe mahābalaḥ /
MBh, 9, 11, 32.1 cekitānaṃ hataṃ dṛṣṭvā pāṇḍavānāṃ mahārathāḥ /
MBh, 9, 11, 46.1 hata vidhyata gṛhṇīta praharadhvaṃ nikṛntata /
MBh, 9, 11, 53.1 cakrarakṣe hate śalyaḥ pāṇḍavena mahātmanā /
MBh, 9, 12, 32.2 cakrarakṣaṃ jaghānāśu madrarājasya pārthiva //
MBh, 9, 13, 18.1 hatvā tu samare pārthaḥ sahasre dve paraṃtapa /
MBh, 9, 13, 28.1 hatāśve tu rathe tiṣṭhan droṇaputrastvayasmayam /
MBh, 9, 13, 31.2 arjunastvarito jaghne pañcabhiḥ sāyakottamaiḥ //
MBh, 9, 14, 22.2 madrarājam abhidrutya jaghnatuḥ kaṅkapatribhiḥ //
MBh, 9, 15, 21.1 māṃ vā śalyo raṇe hantā taṃ vāhaṃ bhadram astu vaḥ /
MBh, 9, 15, 43.1 hatasūtā hayāstasya ratham ādāya bhārata /
MBh, 9, 15, 45.2 gāṇḍīvadhanvā visphārya dhanustān ahanaccharaiḥ //
MBh, 9, 15, 58.2 hatvā madrādhipaṃ pārtho bhokṣyate 'dya vasuṃdharām //
MBh, 9, 15, 59.1 śalyo vā pāṇḍavaṃ hatvā dadyād duryodhanāya gām /
MBh, 9, 16, 4.3 rathāṃśca rathibhiḥ sārdhaṃ jaghāna rathināṃ varaḥ //
MBh, 9, 16, 6.1 tathā tam arisainyāni ghnantaṃ mṛtyum ivāntakam /
MBh, 9, 16, 8.2 āvārya cainaṃ samare nṛvīrā jaghnuḥ śaraiḥ patribhir ugravegaiḥ //
MBh, 9, 16, 17.2 jaghāna madrādhipatiṃ mahātmā mudaṃ ca lebhe ṛṣabhaḥ kurūṇām //
MBh, 9, 16, 18.2 śatena pārthaṃ tvarito jaghāna sahasranetrapratimaprabhāvaḥ //
MBh, 9, 16, 19.2 bhittvā hyurastapanīyaṃ ca varma jaghāna ṣaḍbhistvaparaiḥ pṛṣatkaiḥ //
MBh, 9, 16, 23.2 kṛpaśca tasyaiva jaghāna sūtaṃ ṣaḍbhiḥ śaraiḥ so 'bhimukhaṃ papāta //
MBh, 9, 16, 24.2 vāhāṃśca hatvā vyakaronmahātmā yodhakṣayaṃ dharmasutasya rājñaḥ //
MBh, 9, 16, 26.2 jaghāna cāśvāṃścaturaḥ sa śīghraṃ tathā bhṛśaṃ kupito bhīmasenaḥ //
MBh, 9, 16, 47.1 hato 'syasāvityabhigarjamāno rudro 'ntakāyāntakaraṃ yatheṣum /
MBh, 9, 16, 50.2 saṃsiktagātro rudhireṇa so 'bhūt krauñco yathā skandahato mahādriḥ //
MBh, 9, 16, 60.2 hatasyāpacitiṃ bhrātuścikīrṣur yuddhadurmadaḥ //
MBh, 9, 16, 65.1 vicitrakavace tasmin hate madranṛpānuje /
MBh, 9, 16, 66.1 śalyānujaṃ hataṃ dṛṣṭvā tāvakāstyaktajīvitāḥ /
MBh, 9, 16, 76.1 madrarāje hate rājan virathe kṛtavarmaṇi /
MBh, 9, 16, 77.2 balaṃ tu hatabhūyiṣṭhaṃ tat tadāsīt parāṅmukham //
MBh, 9, 16, 83.1 aśvatthāmā tato rājñā hatāśvaṃ virathīkṛtam /
MBh, 9, 16, 86.2 pārthāḥ sametāḥ paramaprahṛṣṭāḥ śaṅkhān pradadhmur hatam īkṣya śalyam //
MBh, 9, 17, 19.1 kiṃ naḥ samprekṣamāṇānāṃ madrāṇāṃ hanyate balam /
MBh, 9, 17, 20.2 atha kasmāt parān eva ghnato marṣayase nṛpa //
MBh, 9, 17, 26.1 hata vidhyata gṛhṇīta praharadhvaṃ nikṛntata /
MBh, 9, 17, 29.1 tato naḥ samprayātānāṃ hatāmitrāstarasvinaḥ /
MBh, 9, 17, 38.1 tato hatam abhiprekṣya madrarājabalaṃ mahat /
MBh, 9, 18, 2.2 apāre pāram icchanto hate śūre mahātmani //
MBh, 9, 18, 5.2 āsīd buddhir hate śalye tava yodhasya kasyacit //
MBh, 9, 18, 7.1 nirāśāśca jaye tasmin hate śalye mahārathe /
MBh, 9, 18, 7.2 hatapravīrā vidhvastā vikṛttāśca śitaiḥ śaraiḥ /
MBh, 9, 18, 7.3 madrarāje hate rājan yodhāste prādravan bhayāt //
MBh, 9, 18, 9.2 samprādravan hate śalye aṅkuśāṅguṣṭhacoditāḥ //
MBh, 9, 18, 11.1 tān prabhagnān drutān dṛṣṭvā hatotsāhān parājitān /
MBh, 9, 18, 15.1 adya śrutvā hataṃ putraṃ dhṛtarāṣṭro janeśvaraḥ /
MBh, 9, 18, 20.1 hate duryodhane yuddhe śakreṇevāsure maye /
MBh, 9, 18, 21.2 madrarājaṃ hataṃ śrutvā devair api suduḥsaham //
MBh, 9, 18, 48.1 hatvā tat puruṣānīkaṃ bhīmaḥ satyaparākramaḥ /
MBh, 9, 18, 50.2 nānājātyā hatāstatra nānādeśasamāgatāḥ //
MBh, 9, 18, 56.2 yatra yātānna vo hanyuḥ pāṇḍavāḥ kiṃ sṛtena vaḥ //
MBh, 9, 18, 58.2 anusṛtya haniṣyanti śreyo naḥ samare sthitam //
MBh, 9, 18, 60.3 jitveha sukham āpnoti hataḥ pretya mahat phalam //
MBh, 9, 18, 61.2 acireṇa jitāṃllokān hato yuddhe samaśnute //
MBh, 9, 19, 23.2 gadāṃ samāvidhya bhṛśaṃ jaghāna pāñcālarājasya sutastarasvī //
MBh, 9, 20, 21.2 jaghāna sūtam aśvāṃśca dhvajaṃ ca kṛtavarmaṇaḥ //
MBh, 9, 20, 22.2 hatāśvasūtaṃ samprekṣya rathaṃ hemapariṣkṛtam //
MBh, 9, 20, 25.1 sa yuddhe yuyudhānena hatāśvo hatasārathiḥ /
MBh, 9, 20, 25.1 sa yuddhe yuyudhānena hatāśvo hatasārathiḥ /
MBh, 9, 20, 27.2 hatasūte hatāśve ca virathe kṛtavarmaṇi //
MBh, 9, 20, 27.2 hatasūte hatāśve ca virathe kṛtavarmaṇi //
MBh, 9, 20, 28.1 hatāśvaṃ ca samālakṣya hatasūtam ariṃdamam /
MBh, 9, 20, 28.1 hatāśvaṃ ca samālakṣya hatasūtam ariṃdamam /
MBh, 9, 21, 21.2 tasyāśvāṃścaturo hatvā subalasya suto vibhuḥ /
MBh, 9, 21, 38.2 vivyadhuścaiva jaghnuśca samāsādya mahāhave //
MBh, 9, 22, 14.1 rathān saptaśatān hatvā kurūṇām ātatāyinām /
MBh, 9, 22, 24.2 yudhyadhvam agrato yāvat pṛṣṭhato hanmi pāṇḍavān //
MBh, 9, 22, 27.1 tato hataṃ paraistatra madrarājabalaṃ tadā /
MBh, 9, 22, 38.2 jaghāna pṛṣṭhataḥ senāṃ jayagṛdhraḥ pratāpavān //
MBh, 9, 22, 53.2 sāśvārohair hatair aśvair āvṛte vasudhātale //
MBh, 9, 22, 54.3 susaṃnikṛṣṭaiḥ saṃgrāme hatabhūyiṣṭhasainikaiḥ //
MBh, 9, 22, 73.2 jaghnuḥ parān svakāṃścaiva prāptān prāptān anantarān //
MBh, 9, 22, 83.2 śastrair nānāvidhair jaghnur yuddhapāraṃ titīrṣavaḥ //
MBh, 9, 22, 87.1 evam anyonyam āyastā yodhā jaghnur mahāmṛdhe /
MBh, 9, 23, 10.1 hate tasmin rathānīke pāṇḍavenābhipālite /
MBh, 9, 23, 10.2 gajān etān haniṣyāmaḥ padātīṃścetarāṃstathā //
MBh, 9, 23, 19.1 hate bhīṣme ca saṃdadhyācchivaṃ syād iha mādhava /
MBh, 9, 23, 25.1 śrutāyuṣi hate śūre jalasaṃdhe ca paurave /
MBh, 9, 23, 28.1 bhagadatte hate śūre kāmboje ca sudakṣiṇe /
MBh, 9, 23, 44.2 kṣatriyeṣu hateṣvāśu śūnye ca śibire kṛte //
MBh, 9, 23, 47.1 saṃyāhi bhāratīṃ vīra yāvaddhanmi śitaiḥ śaraiḥ /
MBh, 9, 23, 48.2 hatvaitad durbalaṃ sainyaṃ dhārtarāṣṭrasya paśyataḥ //
MBh, 9, 23, 64.2 sa eva ekastava putrasenāṃ jaghāna daityān iva vajrapāṇiḥ //
MBh, 9, 24, 4.1 hatadhuryā rathāḥ keciddhatasūtāstathāpare /
MBh, 9, 24, 4.1 hatadhuryā rathāḥ keciddhatasūtāstathāpare /
MBh, 9, 24, 6.1 kecit putrān upādāya hatabhūyiṣṭhavāhanāḥ /
MBh, 9, 24, 8.2 niṣṭanantaḥ sma dṛśyante pārthabāṇahatā narāḥ //
MBh, 9, 24, 17.2 abhyadravat susaṃrabdhastāvakān hantum udyataḥ //
MBh, 9, 24, 21.2 apākrāmaddhataratho nātidūram ariṃdamaḥ //
MBh, 9, 24, 22.1 dṛṣṭvā tu hatavikrāntaṃ svam anīkaṃ mahābalaḥ /
MBh, 9, 24, 31.1 pradhāvya kuñjarāste tu bhīmasenagadāhatāḥ /
MBh, 9, 24, 33.2 gṛdhrapakṣaiḥ śitair bāṇair jaghnur vai gajayodhinaḥ //
MBh, 9, 24, 38.1 āhuḥ keciddhate sūte prayāto yatra saubalaḥ /
MBh, 9, 24, 40.1 te kṣatriyāḥ kṣatair gātrair hatabhūyiṣṭhavāhanāḥ /
MBh, 9, 24, 41.1 idaṃ sarvaṃ balaṃ hanmo yena sma parivāritāḥ /
MBh, 9, 24, 41.2 ete sarve gajān hatvā upayānti sma pāṇḍavāḥ //
MBh, 9, 24, 51.1 sātyakistu mahābāhur mama hatvā paricchadam /
MBh, 9, 25, 1.2 gajānīke hate tasmin pāṇḍuputreṇa bhārata /
MBh, 9, 25, 3.1 sametya samare rājan hataśeṣāḥ sutāstava /
MBh, 9, 25, 12.1 te hatā nyapatan bhūmau syandanebhyo mahārathāḥ /
MBh, 9, 25, 14.1 sa hataḥ prāpatad bhūmau svarathād rathināṃ varaḥ /
MBh, 9, 25, 16.3 sa papāta hato vāhāt paśyatāṃ sarvadhanvinām //
MBh, 9, 25, 30.1 tān āpatata evāśu hataśeṣād balārṇavāt /
MBh, 9, 25, 32.1 tataḥ pañcaśatān hatvā savarūthānmahārathān /
MBh, 9, 25, 32.2 jaghāna kuñjarānīkaṃ punaḥ saptaśataṃ yudhi //
MBh, 9, 25, 33.1 hatvā daśa sahasrāṇi pattīnāṃ parameṣubhiḥ /
MBh, 9, 25, 34.1 bhīmasenastu kaunteyo hatvā yuddhe sutāṃstava /
MBh, 9, 25, 36.1 vidrāvya tu kurūn sarvāṃstāṃśca hatvā padānugān /
MBh, 9, 25, 37.1 hatabhūyiṣṭhayodhā tu tava senā viśāṃ pate /
MBh, 9, 26, 1.3 hataśeṣau tadā saṃkhye vājimadhye vyavasthitau //
MBh, 9, 26, 3.1 śatravo hatabhūyiṣṭhā jñātayaḥ paripālitāḥ /
MBh, 9, 26, 6.2 duryodhanabalaṃ hatvā saha sarvaiḥ prabhadrakaiḥ //
MBh, 9, 26, 8.2 enaṃ hatvā śitair bāṇaiḥ kṛtakṛtyo bhaviṣyasi //
MBh, 9, 26, 9.1 gajānīkaṃ hataṃ dṛṣṭvā tvāṃ ca prāptam ariṃdama /
MBh, 9, 26, 11.1 tava hatvā balaṃ sarvaṃ saṃgrāme dhṛtarāṣṭrajaḥ /
MBh, 9, 26, 13.2 dhṛtarāṣṭrasutāḥ sarve hatā bhīmena mānada /
MBh, 9, 26, 14.1 hato bhīṣmo hato droṇaḥ karṇo vaikartano hataḥ /
MBh, 9, 26, 14.1 hato bhīṣmo hato droṇaḥ karṇo vaikartano hataḥ /
MBh, 9, 26, 14.1 hato bhīṣmo hato droṇaḥ karṇo vaikartano hataḥ /
MBh, 9, 26, 14.2 madrarājo hataḥ śalyo hataḥ kṛṣṇa jayadrathaḥ //
MBh, 9, 26, 14.2 madrarājo hataḥ śalyo hataḥ kṛṣṇa jayadrathaḥ //
MBh, 9, 26, 18.2 adyāhnā hi mahārājo hatāmitro bhaviṣyati //
MBh, 9, 26, 19.3 tān vai sarvān haniṣyāmi yadyapi syur amānuṣāḥ //
MBh, 9, 26, 39.2 viddhvā tān ahanat sarvān rathān rukmavibhūṣitān //
MBh, 9, 26, 45.1 suśarmāṇaṃ raṇe hatvā putrān asya mahārathān /
MBh, 9, 26, 46.1 tato 'sya niśitair bāṇaiḥ sarvān hatvā padānugān /
MBh, 9, 26, 46.2 abhyagād bhāratīṃ senāṃ hataśeṣāṃ mahārathaḥ //
MBh, 9, 26, 48.2 kṣurapreṇa sutīkṣṇena sa hataḥ prāpatad bhuvi //
MBh, 9, 27, 8.2 tatra tatra kṛto mārgo vikarṣadbhir hatān bahūn //
MBh, 9, 27, 28.1 te hanyamānā bhīmena nārācaistailapāyitaiḥ /
MBh, 9, 27, 63.2 diṣṭyā hato naikṛtiko durātmā sahātmajo vīra raṇe tvayeti //
MBh, 9, 28, 5.1 te hatāḥ pratyapadyanta vasudhāṃ vigatāsavaḥ /
MBh, 9, 28, 6.2 hataśeṣān samānīya kruddho rathaśatān vibho //
MBh, 9, 28, 8.2 pāñcālyaṃ cāpi sabalaṃ hatvā śīghraṃ nivartata //
MBh, 9, 28, 10.1 tān abhyāpatataḥ śīghraṃ hataśeṣānmahāraṇe /
MBh, 9, 28, 14.2 ekādaśa hatā yuddhe tāḥ prabho pāṇḍusṛñjayaiḥ //
MBh, 9, 28, 24.2 hataṃ svahayam utsṛjya prāṅmukhaḥ prādravad bhayāt //
MBh, 9, 28, 31.1 tān hatvā niśitair bāṇaiḥ sāmātyān saha bandhubhiḥ /
MBh, 9, 28, 32.1 subalasya hate putre savājirathakuñjare /
MBh, 9, 28, 36.2 udyamya niśitaṃ khaḍgaṃ hantuṃ mām udyatastadā //
MBh, 9, 28, 37.2 mucyatāṃ saṃjayo jīvanna hantavyaḥ kathaṃcana //
MBh, 9, 28, 61.2 senāniveśam ājagmur hataśeṣāstrayo rathāḥ //
MBh, 9, 28, 72.2 prayayur nagaraṃ tūrṇaṃ hatasvajanabāndhavāḥ //
MBh, 9, 28, 76.3 hatāśca kuravaḥ sarve bhīṣmadroṇapuraḥsarāḥ //
MBh, 9, 28, 86.3 hataśeṣaparīvāro rājā duryodhanastataḥ /
MBh, 9, 29, 1.2 hateṣu sarvasainyeṣu pāṇḍuputrai raṇājire /
MBh, 9, 29, 11.2 jitvā vā pṛthivīṃ bhuṅkṣva hato vā svargam āpnuhi //
MBh, 9, 29, 12.1 teṣām api balaṃ sarvaṃ hataṃ duryodhana tvayā /
MBh, 9, 29, 21.1 nāhatvā sarvapāñcālān vimokṣye kavacaṃ vibho /
MBh, 9, 30, 5.2 tathāpyenaṃ hataṃ yuddhe loko drakṣyati mādhava //
MBh, 9, 30, 40.1 hatvā vā samare pārthān sphītaṃ rājyam avāpnuhi /
MBh, 9, 30, 42.1 kṣīṇaratnāṃ ca pṛthivīṃ hatakṣatriyapuṃgavām /
MBh, 9, 30, 47.2 ratir hi nāsti me rājye hatapakṣasya bhārata //
MBh, 9, 30, 48.1 hatabāndhavabhūyiṣṭhā hatāśvā hatakuñjarā /
MBh, 9, 30, 48.1 hatabāndhavabhūyiṣṭhā hatāśvā hatakuñjarā /
MBh, 9, 30, 48.1 hatabāndhavabhūyiṣṭhā hatāśvā hatakuñjarā /
MBh, 9, 30, 50.2 hatayodhāṃ naṣṭaratnāṃ kṣīṇavaprāṃ yathāsukham //
MBh, 9, 31, 9.2 aham ekaḥ paridyūno viratho hatavāhanaḥ //
MBh, 9, 31, 21.1 ānṛṇyam adya gacchāmi hatvā tvāṃ bhrātṛbhiḥ saha /
MBh, 9, 31, 25.2 hatvaikaṃ bhavato rājyaṃ hato vā svargam āpnuhi //
MBh, 9, 31, 25.2 hatvaikaṃ bhavato rājyaṃ hato vā svargam āpnuhi //
MBh, 9, 31, 44.2 gamiṣyatha hatāḥ sadyaḥ sapāñcālā yamakṣayam //
MBh, 9, 31, 50.2 bhṛśaṃ vikṣatagātraśca hatavāhanasainikaḥ //
MBh, 9, 31, 51.3 yadābhimanyuṃ bahavo jaghnur yudhi mahārathāḥ //
MBh, 9, 31, 53.2 taṃ hatvā vai bhavān rājā hato vā svargam āpnuhi /
MBh, 9, 31, 53.2 taṃ hatvā vai bhavān rājā hato vā svargam āpnuhi /
MBh, 9, 31, 60.2 gadayā vo haniṣyāmi sarvān eva samāgatān /
MBh, 9, 32, 16.1 ahaṃ suyodhanaṃ saṃkhye haniṣyāmi na saṃśayaḥ /
MBh, 9, 32, 23.1 hatvā duryodhanaṃ cāpi prayacchorvīṃ sasāgarām /
MBh, 9, 32, 33.1 rājā ca dhṛtarāṣṭro 'dya śrutvā putraṃ mayā hatam /
MBh, 9, 32, 41.1 hato droṇaśca karṇaśca hataḥ śalyaḥ pratāpavān /
MBh, 9, 32, 41.1 hato droṇaśca karṇaśca hataḥ śalyaḥ pratāpavān /
MBh, 9, 32, 42.1 bhrātaraste hatāḥ śūrāḥ putrāśca sahasainikāḥ /
MBh, 9, 32, 42.2 rājānaśca hatāḥ śūrāḥ samareṣvanivartinaḥ //
MBh, 9, 32, 43.2 prātikāmī tathā pāpo draupadyāḥ kleśakṛddhataḥ //
MBh, 9, 32, 44.2 tvām apyadya haniṣyāmi gadayā nātra saṃśayaḥ //
MBh, 9, 34, 58.2 nirāsvādarasāḥ sarvā hatavīryāśca sarvaśaḥ //
MBh, 9, 41, 11.3 ihāgataṃ dvijaśreṣṭhaṃ haniṣyāmi na saṃśayaḥ //
MBh, 9, 41, 15.1 hatavīrā yathā nārī sābhavad duḥkhitā bhṛśam /
MBh, 9, 42, 40.2 sa saṃgrāmastārakākhyaḥ sutīvro yatra skandastārakākhyaṃ jaghāna //
MBh, 9, 44, 24.2 jaghāna dorbhyāṃ saṃkruddhaḥ prayutāni caturdaśa //
MBh, 9, 44, 32.3 tau hi śatrūnmahendrasya jaghnatuḥ samare bahūn //
MBh, 9, 48, 7.2 asakṛt pṛthivīṃ sarvāṃ hatakṣatriyapuṃgavām //
MBh, 9, 48, 21.1 tatra hatvā purā viṣṇur asurau madhukaiṭabhau /
MBh, 9, 50, 33.3 daityadānavavīrāṇāṃ jaghāna navatīr nava //
MBh, 9, 51, 24.1 tatrasthaścāpi śuśrāva hataṃ śalyaṃ halāyudhaḥ /
MBh, 9, 52, 21.2 ataśca sarve 'pi vasuṃdharādhipā hatā gamiṣyanti mahātmanāṃ gatim //
MBh, 9, 53, 23.2 pūrvam eva hato bhīṣmo droṇaḥ sindhupatistathā /
MBh, 9, 53, 23.3 hato vaikartanaḥ karṇaḥ putrāścāsya mahārathāḥ //
MBh, 9, 53, 26.1 ahatāṃstu mahābāho śṛṇu me tatra mādhava /
MBh, 9, 53, 27.1 duryodhano hate sainye pradruteṣu kṛpādiṣu /
MBh, 9, 55, 18.2 hatvemaṃ pāpakarmāṇaṃ gadayā raṇamūrdhani //
MBh, 9, 55, 25.1 rājā ca dhṛtarāṣṭro 'dya śrutvā putraṃ mayā hatam /
MBh, 9, 55, 31.1 tvatkṛte 'sau hataḥ śete śaratalpe pratāpavān /
MBh, 9, 55, 32.1 hato droṇaśca karṇaśca tathā śalyaḥ pratāpavān /
MBh, 9, 55, 32.2 vairāgner ādikartā ca śakuniḥ saubalo hataḥ //
MBh, 9, 55, 33.1 prātikāmī tathā pāpo draupadyāḥ kleśakṛddhataḥ /
MBh, 9, 55, 33.2 bhrātaraste hatāḥ sarve śūrā vikrāntayodhinaḥ //
MBh, 9, 57, 4.2 anyāyena tu yudhyan vai hanyād eṣa suyodhanam //
MBh, 9, 57, 10.1 kṛtvā hi sumahat karma hatvā bhīṣmamukhān kurūn /
MBh, 9, 57, 14.1 suyodhanam imaṃ bhagnaṃ hatasainyaṃ hradaṃ gatam /
MBh, 9, 57, 17.1 evaṃ cenna mahābāhur anyāyena haniṣyati /
MBh, 9, 57, 30.2 anyonyaṃ jaghnatur vīrau paṅkasthau mahiṣāviva //
MBh, 9, 58, 3.1 tato duryodhanaṃ hatvā bhīmasenaḥ pratāpavān /
MBh, 9, 58, 10.2 tān paśyadhvaṃ pāṇḍavair dhārtarāṣṭrān raṇe hatāṃstapasā yājñasenyāḥ //
MBh, 9, 58, 11.2 te no hatāḥ sagaṇāḥ sānubandhāḥ kāmaṃ svargaṃ narakaṃ vā vrajāmaḥ //
MBh, 9, 58, 14.1 tava putraṃ tathā hatvā katthamānaṃ vṛkodaram /
MBh, 9, 58, 15.2 rājā jñātir hataścāyaṃ naitannyāyyaṃ tavānagha //
MBh, 9, 58, 16.1 vidhvasto 'yaṃ hatāmātyo hatabhrātā hataprajaḥ /
MBh, 9, 58, 16.1 vidhvasto 'yaṃ hatāmātyo hatabhrātā hataprajaḥ /
MBh, 9, 58, 16.1 vidhvasto 'yaṃ hatāmātyo hatabhrātā hataprajaḥ /
MBh, 9, 59, 1.2 adharmeṇa hataṃ dṛṣṭvā rājānaṃ mādhavottamaḥ /
MBh, 9, 59, 6.1 adho nābhyā na hantavyam iti śāstrasya niścayaḥ /
MBh, 9, 59, 23.1 hatvādharmeṇa rājānaṃ dharmātmānaṃ suyodhanam /
MBh, 9, 59, 24.2 ṛjuyodhī hato rājā dhārtarāṣṭro narādhipaḥ //
MBh, 9, 59, 29.2 hatabandhor yad etasya patitasya vicetasaḥ //
MBh, 9, 59, 34.1 tasmāddhatvākṛtaprajñaṃ lubdhaṃ kāmavaśānugam /
MBh, 9, 59, 37.1 bhīmaseno 'pi hatvājau tava putram amarṣaṇaḥ /
MBh, 9, 59, 43.2 gataṃ vairasya nidhanaṃ hato rājā suyodhanaḥ /
MBh, 9, 60, 1.2 hataṃ duryodhanaṃ dṛṣṭvā bhīmasenena saṃyuge /
MBh, 9, 60, 2.2 hataṃ duryodhanaṃ dṛṣṭvā bhīmasenena saṃyuge /
MBh, 9, 60, 5.2 dadhmur anye mahāśaṅkhān anye jaghnuśca dundubhīḥ //
MBh, 9, 60, 7.2 kauravendraṃ raṇe hatvā gadayātikṛtaśramam //
MBh, 9, 60, 9.2 duryodhanam imaṃ śūraṃ ko 'nyo hanyād vṛkodarāt //
MBh, 9, 60, 15.1 evaṃ nūnaṃ hate vṛtre śakraṃ nandanti bandinaḥ /
MBh, 9, 60, 18.1 na nyāyyaṃ nihataḥ śatrur bhūyo hantuṃ janādhipāḥ /
MBh, 9, 60, 19.1 tadaivaiṣa hataḥ pāpo yadaiva nirapatrapaḥ /
MBh, 9, 60, 22.2 diṣṭyā hato 'yaṃ pāpātmā sāmātyajñātibāndhavaḥ //
MBh, 9, 60, 31.1 aśvatthāmnaḥ sanāmānaṃ hatvā nāgaṃ sudurmate /
MBh, 9, 60, 34.2 tvayā nisṛṣṭena hataḥ śaineyena durātmanā //
MBh, 9, 60, 39.2 hatastvam asi gāndhāre sabhrātṛsutabāndhavaḥ /
MBh, 9, 60, 44.2 nikṛtyā yat parājaiṣīstasmād asi hato raṇe //
MBh, 9, 60, 46.2 tvaddoṣair nihataḥ pāpa tasmād asi hato raṇe /
MBh, 9, 60, 54.1 hatāṃścādharmataḥ śrutvā śokārtāḥ śuśucur hi te /
MBh, 9, 60, 56.2 ṛjuyuddhena vikrāntā hantuṃ yuṣmābhir āhave //
MBh, 9, 60, 58.2 na śakyā dharmato hantuṃ lokapālair api svayam //
MBh, 9, 60, 59.2 na śakyo dharmato hantuṃ kālenāpīha daṇḍinā //
MBh, 9, 61, 4.1 tataste prāviśan pārthā hatatviṭkaṃ hateśvaram /
MBh, 9, 61, 36.2 nyavasann atha tāṃ rātriṃ pāṇḍavā hataśatravaḥ //
MBh, 9, 61, 38.2 pratyāśvāsaya gāndhārīṃ hataputrāṃ yaśasvinīm //
MBh, 9, 62, 3.1 nihateṣu tu yodheṣu hate duryodhane tathā /
MBh, 9, 62, 8.1 hataṃ duryodhanaṃ dṛṣṭvā bhīmasenena saṃyuge /
MBh, 9, 62, 9.1 anyāyena hataṃ dṛṣṭvā gadāyuddhena bhārata /
MBh, 9, 62, 17.2 yathā sāhyaṃ purā dattaṃ hatāśca vibudhadviṣaḥ //
MBh, 9, 62, 21.2 tāśca te saphalāḥ sarvā hate duryodhane 'cyuta //
MBh, 9, 62, 63.1 rājñastvandhasya vṛddhasya hataputrasya keśava /
MBh, 9, 63, 10.2 yathāhaṃ bhīmasenena vyutkramya samayaṃ hataḥ //
MBh, 9, 63, 27.1 suptaṃ vātha pramattaṃ vā yathā hanyād viṣeṇa vā /
MBh, 9, 63, 27.2 evaṃ vyutkrāntadharmeṇa vyutkramya samayaṃ hataḥ //
MBh, 9, 63, 35.1 kathaṃ bhrātṝn hatāñ śrutvā bhartāraṃ ca svasā mama /
MBh, 9, 63, 37.1 nūnaṃ lakṣmaṇamātāpi hataputrā hateśvarā /
MBh, 9, 63, 37.1 nūnaṃ lakṣmaṇamātāpi hataputrā hateśvarā /
MBh, 9, 64, 1.2 vātikānāṃ sakāśāt tu śrutvā duryodhanaṃ hatam /
MBh, 9, 64, 1.3 hataśiṣṭās tato rājan kauravāṇāṃ mahārathāḥ //
MBh, 9, 64, 27.2 diṣṭyā cāsmi hato yuddhe nihatajñātibāndhavaḥ //
MBh, 10, 1, 10.2 hataṃ putraśataṃ śrutvā yanna dīrṇaṃ sahasradhā //
MBh, 10, 1, 11.1 kathaṃ hi vṛddhamithunaṃ hataputraṃ bhaviṣyati /
MBh, 10, 1, 16.1 adharmeṇa hate tāta putre duryodhane mama /
MBh, 10, 1, 39.2 suptāñ jaghāna subahūn vāyasān vāyasāntakaḥ //
MBh, 10, 1, 41.1 kṣaṇenāhan sa balavān ye 'sya dṛṣṭipathe sthitāḥ /
MBh, 10, 1, 42.1 tāṃstu hatvā tataḥ kākān kauśiko mudito 'bhavat /
MBh, 10, 1, 45.1 nādya śakyā mayā hantuṃ pāṇḍavā jitakāśinaḥ /
MBh, 10, 1, 56.1 hato duryodhano rājā ekavīro mahābalaḥ /
MBh, 10, 1, 59.2 dhamanti śaṅkhāñ śataśo hṛṣṭā ghnanti ca dundubhīn //
MBh, 10, 4, 4.1 āvābhyāṃ sahitaḥ śatrūñ śvo 'si hantā samāgame /
MBh, 10, 4, 11.2 prasahya samare hatvā prītiṃ prāpsyāma puṣkalām /
MBh, 10, 4, 18.1 hatvā ca samare kṣudrān pāñcālān pāṇḍubhiḥ saha /
MBh, 10, 4, 18.2 nivartiṣyāmahe sarve hatā vā svargagā vayam //
MBh, 10, 4, 25.2 droṇo hateti yad vācaḥ pāñcālānāṃ śṛṇomyaham //
MBh, 10, 4, 26.1 dṛṣṭadyumnam ahatvājau nāhaṃ jīvitum utsahe /
MBh, 10, 5, 10.2 vimuktamūrdhajā ye ca ye cāpi hatavāhanāḥ //
MBh, 10, 5, 18.2 uttame vyasane sanno hato gāṇḍīvadhanvanā //
MBh, 10, 5, 19.2 śikhaṇḍinaṃ puraskṛtya hato gāṇḍīvadhanvanā //
MBh, 10, 5, 25.1 pitṛhantṝn ahaṃ hatvā pāñcālānniśi sauptike /
MBh, 10, 5, 32.1 hatvā śatasahasrāṇi yodhānāṃ niśitaiḥ śaraiḥ /
MBh, 10, 5, 33.1 taṃ tathaiva haniṣyāmi nyastavarmāṇam adya vai /
MBh, 10, 7, 39.1 utsaheraṃśca ye hantuṃ bhūtagrāmaṃ caturvidham /
MBh, 10, 8, 3.1 kaccit pramathya śibiraṃ hatvā somakapāṇḍavān /
MBh, 10, 8, 30.2 hatvā pāñcālarājaṃ yo ratham āruhya tiṣṭhati //
MBh, 10, 8, 32.1 dhṛṣṭadyumnaṃ ca hatvā sa tāṃścaivāsya padānugān /
MBh, 10, 8, 34.1 yudhāmanyustu samprāpto mattvā taṃ rakṣasā hatam /
MBh, 10, 8, 36.1 tathā sa vīro hatvā taṃ tato 'nyān samupādravat /
MBh, 10, 8, 37.1 tato nistriṃśam ādāya jaghānānyān pṛthagjanān /
MBh, 10, 8, 45.2 dhṛṣṭadyumnaṃ hataṃ śrutvā draupadeyā viśāṃ pate /
MBh, 10, 8, 50.2 kukṣideśe 'vadhīd rājan sa hato nyapatad bhuvi //
MBh, 10, 8, 56.1 sa tu taṃ śrutakarmāṇam āsye jaghne varāsinā /
MBh, 10, 8, 56.2 sa hato nyapatad bhūmau vimūḍho vikṛtānanaḥ //
MBh, 10, 8, 59.2 ahanat sarvato vīraṃ nānāpraharaṇair balī /
MBh, 10, 8, 61.1 śikhaṇḍinaṃ tato hatvā krodhāviṣṭaḥ paraṃtapaḥ /
MBh, 10, 8, 66.2 dadṛśur yodhamukhyāste ghnantaṃ drauṇiṃ ca nityadā //
MBh, 10, 8, 68.1 tāṃstu daivahatān pūrvaṃ paścād drauṇir nyapātayat /
MBh, 10, 8, 94.2 jaghnuḥ svān eva tatrātha kālenābhipracoditāḥ //
MBh, 10, 8, 108.1 mānuṣāṇāṃ sahasreṣu hateṣu patiteṣu ca /
MBh, 10, 8, 113.1 kiṃcit prāṇaiśca puruṣair hataiścānyaiḥ sahasraśaḥ /
MBh, 10, 8, 118.3 dhāvantaṃ muktakeśaṃ vā hanti pārtho dhanaṃjayaḥ //
MBh, 10, 8, 139.2 tathaiva hatvā niḥśabde niścakrāma nararṣabhaḥ //
MBh, 10, 8, 145.1 atha kasmāddhate kṣatre karmedaṃ kṛtavān asau /
MBh, 10, 8, 147.2 na hi teṣāṃ samakṣaṃ tān hanyād api marutpatiḥ //
MBh, 10, 9, 1.2 te hatvā sarvapāñcālān draupadeyāṃśca sarvaśaḥ /
MBh, 10, 9, 1.3 agacchan sahitāstatra yatra duryodhano hataḥ //
MBh, 10, 9, 6.2 hataśiṣṭāstrayo vīrāḥ śokārtāḥ paryavārayan /
MBh, 10, 9, 10.3 ekādaśacamūbhartā śete duryodhano hataḥ //
MBh, 10, 9, 14.2 sa hato grasate pāṃsūn paśya kālasya paryayam //
MBh, 10, 9, 22.2 nikṛtyā hatavānmando nūnaṃ kālo duratyayaḥ //
MBh, 10, 9, 24.1 adharmeṇa hatasyājau mṛdyamānaṃ padā śiraḥ /
MBh, 10, 9, 28.2 hatasyābhimukhasyājau prāptastvam asi tāṃ gatim //
MBh, 10, 9, 29.2 hataputrāṃ tu śocāmi gāndhārīṃ pitaraṃ ca te /
MBh, 10, 9, 31.2 kathaṃ duryodhano 'smābhir hata ityanapatrapāḥ //
MBh, 10, 9, 32.1 dhanyastvam asi gāndhāre yastvam āyodhane hataḥ /
MBh, 10, 9, 33.1 hataputrā hi gāndhārī nihatajñātibāndhavā /
MBh, 10, 9, 43.2 hataṃ mayādya śaṃsethā dhṛṣṭadyumnaṃ narādhipa //
MBh, 10, 9, 49.1 draupadeyā hatāḥ sarve dhṛṣṭadyumnasya cātmajāḥ /
MBh, 10, 9, 50.1 kṛte pratikṛtaṃ paśya hataputrā hi pāṇḍavāḥ /
MBh, 10, 9, 50.2 sauptike śibiraṃ teṣāṃ hataṃ sanaravāhanam //
MBh, 10, 9, 54.1 sa cet senāpatiḥ kṣudro hataḥ sārdhaṃ śikhaṇḍinā /
MBh, 10, 10, 3.2 aśvatthāmnā ca pāpena hataṃ vaḥ śibiraṃ niśi //
MBh, 10, 10, 11.1 hatvā bhrātṝn vayasyāṃśca pitṝn putrān suhṛdgaṇān /
MBh, 10, 10, 16.2 ye vyamucyanta karṇasya pramādāt ta ime hatāḥ //
MBh, 10, 10, 23.1 indropamān pārthivaputrapautrān paśyāviśeṣeṇa hatān pramādāt /
MBh, 10, 10, 24.2 bhrātṝṃśca putrāṃśca hatānniśamya pāñcālarājaṃ pitaraṃ ca vṛddham /
MBh, 10, 16, 20.1 pāṇḍavāścāpi govindaṃ puraskṛtya hatadviṣaḥ /
MBh, 10, 16, 30.1 hato duryodhanaḥ pāpo rājyasya paripanthakaḥ /
MBh, 10, 17, 1.2 hateṣu sarvasainyeṣu sauptike tai rathaistribhiḥ /
MBh, 10, 17, 4.2 taṃ jaghne rathināṃ śreṣṭhaṃ dhṛṣṭadyumnaṃ kathaṃ nu saḥ //
MBh, 11, 1, 1.2 hate duryodhane caiva hate sainye ca sarvaśaḥ /
MBh, 11, 1, 1.2 hate duryodhane caiva hate sainye ca sarvaśaḥ /
MBh, 11, 1, 4.2 hate putraśate dīnaṃ chinnaśākham iva drumam /
MBh, 11, 1, 6.2 akṣauhiṇyo hatāścāṣṭau daśa caiva viśāṃ pate /
MBh, 11, 1, 9.3 papāta bhuvi durdharṣo vātāhata iva drumaḥ //
MBh, 11, 1, 10.2 hataputro hatāmātyo hatasarvasuhṛjjanaḥ /
MBh, 11, 1, 10.2 hataputro hatāmātyo hatasarvasuhṛjjanaḥ /
MBh, 11, 1, 10.2 hataputro hatāmātyo hatasarvasuhṛjjanaḥ /
MBh, 11, 1, 12.1 hṛtarājyo hatasuhṛddhatacakṣuśca vai tathā /
MBh, 11, 1, 12.1 hṛtarājyo hatasuhṛddhatacakṣuśca vai tathā /
MBh, 11, 2, 6.1 na cāpyetān hatān yuddhe rājañ śocitum arhasi /
MBh, 11, 2, 9.1 hato 'pi labhate svargaṃ hatvā ca labhate yaśaḥ /
MBh, 11, 2, 9.1 hato 'pi labhate svargaṃ hatvā ca labhate yaśaḥ /
MBh, 11, 2, 11.2 svargaṃ yānti tathā martyā yathā śūrā raṇe hatāḥ //
MBh, 11, 2, 21.1 prajñayā mānasaṃ duḥkhaṃ hanyācchārīram auṣadhaiḥ /
MBh, 11, 7, 8.1 kliśyamānāśca tair nityaṃ hanyamānāśca bhārata /
MBh, 11, 9, 11.2 guhābhya iva śailānāṃ pṛṣatyo hatayūthapāḥ //
MBh, 11, 10, 6.1 abhītā yudhyamānāste ghnantaḥ śatrugaṇān bahūn /
MBh, 11, 10, 11.1 adharmeṇa hataṃ śrutvā bhīmasenena te sutam /
MBh, 11, 11, 1.2 hateṣu sarvasainyeṣu dharmarājo yudhiṣṭhiraḥ /
MBh, 11, 11, 8.2 manaste 'bhūnmahābāho hatvā cāpi jayadratham //
MBh, 11, 11, 23.1 mā śuco dhṛtarāṣṭra tvaṃ naiṣa bhīmastvayā hataḥ /
MBh, 11, 11, 29.1 na ca te tat kṣamaṃ rājan hanyāstvaṃ yad vṛkodaram /
MBh, 11, 12, 8.2 sa hato bhīmasenena vairaṃ praticikīrṣatā //
MBh, 11, 12, 14.1 hateṣu pārthivendreṣu putreṣu nihateṣu ca /
MBh, 11, 13, 2.1 tato jñātvā hatāmitraṃ dharmarājaṃ yudhiṣṭhiram /
MBh, 11, 14, 4.2 māṃ hatvā na hared rājyam iti caitat kṛtaṃ mayā //
MBh, 11, 14, 10.1 vairasyāsya gataḥ pāraṃ hatvā duryodhanaṃ raṇe /
MBh, 11, 14, 12.1 hatāśve nakule yat tad vṛṣasenena bhārata /
MBh, 11, 14, 16.1 hatāśvaṃ nakulaṃ dṛṣṭvā vṛṣasenena saṃyuge /
MBh, 11, 15, 4.2 tādṛśān suhṛdo hatvā mūḍhasyāsya suhṛddruhaḥ //
MBh, 11, 15, 12.2 anvaśocanta duḥkhārtā draupadīṃ ca hatātmajām /
MBh, 11, 16, 10.1 vāsudevaṃ puraskṛtya hatabandhuṃ ca pārthivam /
MBh, 11, 16, 11.2 apaśyanta hatāṃstatra putrān bhrātṝn pitṝn patīn //
MBh, 11, 16, 20.1 vīrasūbhir mahābāho hataputrābhir āvṛtam /
MBh, 11, 16, 20.2 kvacicca vīrapatnībhir hatavīrābhir ākulam //
MBh, 11, 16, 48.2 pāṇibhiścāparā ghnanti śirāṃsi mṛdupāṇayaḥ //
MBh, 11, 16, 54.1 pāṇibhiścāparā ghnanti śirāṃsi madhusūdana /
MBh, 11, 16, 59.2 yā paśyāmi hatān putrān pautrān bhrātṝṃśca keśava /
MBh, 11, 17, 8.2 dhṛtarāṣṭraṃ tu śocāmi kṛpaṇaṃ hatabāndhavam //
MBh, 11, 17, 22.2 yad imāḥ paryupāsante hatāñ śūrān raṇe striyaḥ //
MBh, 11, 18, 2.2 hataputrā raṇe bālāḥ paridhāvanti me snuṣāḥ //
MBh, 11, 18, 8.2 ākrandaṃ hatabandhūnāṃ dāruṇe vaiśase śṛṇu //
MBh, 11, 18, 9.1 rathanīḍāni dehāṃśca hatānāṃ gajavājinām /
MBh, 11, 19, 7.2 durmukho 'bhimukhaḥ śete hato 'rigaṇahā raṇe //
MBh, 11, 19, 10.2 sa kathaṃ durmukho 'mitrair hato vibudhalokajit //
MBh, 11, 19, 11.1 citrasenaṃ hataṃ bhūmau śayānaṃ madhusūdana /
MBh, 11, 19, 15.1 śarasaṃkṛttavarmāṇaṃ vīraṃ viśasane hatam /
MBh, 11, 20, 3.2 abhimanyor hatasyāpi prabhā naivopaśāmyati //
MBh, 11, 20, 16.1 kathaṃ tvāṃ raṇamadhyasthaṃ jaghnur ete mahārathāḥ /
MBh, 11, 20, 18.1 bālaṃ tvāṃ parivāryaikaṃ mama duḥkhāya jaghnuṣām /
MBh, 11, 20, 22.2 yad ahaṃ tvāṃ raṇe dṛṣṭvā hataṃ jīvāmi durbhagā //
MBh, 11, 20, 32.2 śiśūn etān hatān paśya lakṣmaṇaṃ ca sudarśanam /
MBh, 11, 22, 5.1 prātipīyaṃ maheṣvāsaṃ hataṃ bhallena bāhlikam /
MBh, 11, 22, 8.2 satyaṃ cikīrṣatā paśya hatam enaṃ jayadratham //
MBh, 11, 22, 17.2 sa hatvā vipulāḥ senāḥ svayaṃ mṛtyuvaśaṃ gataḥ //
MBh, 11, 23, 1.2 eṣa śalyo hataḥ śete sākṣānnakulamātulaḥ /
MBh, 11, 23, 28.2 cakāra sa hataḥ śete nainam astrāṇyapālayan //
MBh, 11, 23, 35.2 hataṃ patim upāsantīṃ droṇaṃ śastrabhṛtāṃ varam //
MBh, 11, 23, 37.2 hatasya samare bhartuḥ sukumārī yaśasvinī //
MBh, 11, 24, 7.2 snuṣāste paridhāvanti hatāpatyā hateśvarāḥ //
MBh, 11, 24, 7.2 snuṣāste paridhāvanti hatāpatyā hateśvarāḥ //
MBh, 11, 24, 11.1 amūstu bhūriśravaso bhāryāḥ sātyakinā hatam /
MBh, 11, 24, 15.1 eko dvābhyāṃ hataḥ śeṣe tvam adharmeṇa dhārmikaḥ /
MBh, 11, 25, 1.3 śayānam ṛṣabhaskandhaṃ hataṃ pāṃsuṣu mādhava //
MBh, 11, 25, 15.2 mahādvipam ivāraṇye siṃhena mahatā hatam //
MBh, 11, 25, 19.2 maheṣvāso hataḥ śete nadyā hṛta iva drumaḥ //
MBh, 11, 25, 20.2 śete vinihataḥ saṃkhye hatvā śatrūn sahasraśaḥ //
MBh, 11, 25, 21.2 cedirājaṃ hṛṣīkeśa hataṃ sabalabāndhavam //
MBh, 11, 25, 29.3 ye hanyuḥ śastravegena devān api nararṣabhāḥ //
MBh, 11, 25, 40.1 yasmāt parasparaṃ ghnanto jñātayaḥ kurupāṇḍavāḥ /
MBh, 11, 25, 41.2 hatajñātir hatāmātyo hataputro vanecaraḥ /
MBh, 11, 25, 41.2 hatajñātir hatāmātyo hataputro vanecaraḥ /
MBh, 11, 25, 41.2 hatajñātir hatāmātyo hataputro vanecaraḥ /
MBh, 11, 25, 42.1 tavāpyevaṃ hatasutā nihatajñātibāndhavāḥ /
MBh, 11, 26, 8.2 hatānāṃ yadi jānīṣe parimāṇaṃ vadasva me //
MBh, 11, 26, 9.3 koṭyaḥ ṣaṣṭiśca ṣaṭ caiva ye 'smin rājamṛdhe hatāḥ //
MBh, 11, 26, 13.2 yudhyamānā hatāḥ saṃkhye te gandharvaiḥ samāgatāḥ //
MBh, 11, 26, 16.2 gatāste brahmasadanaṃ hatā vīrāḥ suvarcasaḥ //
MBh, 11, 27, 7.2 arjunena hataḥ saṃkhye vīralakṣaṇalakṣitaḥ //
MBh, 11, 27, 17.1 aho bhavatyā mantrasya pidhānena vayaṃ hatāḥ /
MBh, 12, 1, 17.1 draupadī hataputreyaṃ kṛpaṇā hatabāndhavā /
MBh, 12, 1, 17.1 draupadī hataputreyaṃ kṛpaṇā hatabāndhavā /
MBh, 12, 1, 32.2 prāptān viṣahyāṃścaturo na haniṣyāmi te sutān //
MBh, 12, 1, 33.2 sakarṇā vā hate pārthe sārjunā vā hate mayi //
MBh, 12, 1, 33.2 sakarṇā vā hate pārthe sārjunā vā hate mayi //
MBh, 12, 1, 35.2 so 'rjunena hato vīro bhrātā bhrātrā sahodaraḥ //
MBh, 12, 2, 20.2 jaghānājñānataḥ pārtha homadhenuṃ yadṛcchayā //
MBh, 12, 2, 22.1 abuddhipūrvaṃ bhagavan dhenur eṣā hatā tava /
MBh, 12, 2, 26.1 yatheyaṃ gaur hatā mūḍha pramattena tvayā mama /
MBh, 12, 3, 7.2 na cainam aśakat kṣeptuṃ hantuṃ vāpi guror bhayāt //
MBh, 12, 4, 19.2 hatasūtāṃśca bhūyiṣṭhān avajigye narādhipān //
MBh, 12, 5, 14.2 hato vaikartanaḥ karṇo divākarasamadyutiḥ //
MBh, 12, 7, 4.2 ātmānam ātmanā hatvā kiṃ dharmaphalam āpnumaḥ //
MBh, 12, 7, 9.2 samparityajya jīvāmo hīnārthā hatabāndhavāḥ //
MBh, 12, 7, 11.2 na gavāśvena sarveṇa te tyājyā ya ime hatāḥ //
MBh, 12, 7, 20.1 pāñcālānāṃ kurūṇāṃ ca hatā eva hi ye 'hatāḥ /
MBh, 12, 7, 33.1 hatāḥ śūrāḥ kṛtaṃ pāpaṃ viṣayaḥ svo vināśitaḥ /
MBh, 12, 7, 33.2 hatvā no vigato manyuḥ śoko māṃ rundhayatyayam //
MBh, 12, 8, 4.1 śatrūn hatvā mahīṃ labdhvā svadharmeṇopapāditām /
MBh, 12, 8, 4.2 hatāmitraḥ kathaṃ sarvaṃ tyajethā buddhilāghavāt //
MBh, 12, 8, 6.2 samārambhān bubhūṣeta hatasvastir akiṃcanaḥ /
MBh, 12, 8, 8.1 sarvārambhān samutsṛjya hatasvastir akiṃcanaḥ /
MBh, 12, 10, 1.3 anuvākahatābuddhir naiṣā tattvārthadarśinī //
MBh, 12, 10, 7.2 hantavyāsta iti prājñāḥ kṣatradharmavido viduḥ //
MBh, 12, 10, 8.1 te sadoṣā hatāsmābhī rājyasya paripanthinaḥ /
MBh, 12, 10, 8.2 tān hatvā bhuṅkṣva dharmeṇa yudhiṣṭhira mahīm imām //
MBh, 12, 11, 28.2 praśādhi pṛthivīṃ kṛtsnāṃ hatāmitrāṃ narottama //
MBh, 12, 14, 9.1 vayaṃ duryodhanaṃ hatvā mṛdhe bhokṣyāma medinīm /
MBh, 12, 14, 31.1 hatvā rājasahasrāṇi bahūnyāśuparākramaḥ /
MBh, 12, 15, 14.2 nāhatvā matsyaghātīva prāpnoti mahatīṃ śriyam //
MBh, 12, 15, 25.2 na ca kaścinna tān hanti kim anyat prāṇayāpanāt //
MBh, 12, 15, 55.1 ātatāyī hi yo hanyād ātatāyinam āgatam /
MBh, 12, 21, 9.2 hatvā bhittvā ca chittvā ca kecid ekāntaśīlinaḥ //
MBh, 12, 22, 11.2 jñātīnāṃ pāpavṛttīnāṃ jaghāna navatīr nava //
MBh, 12, 25, 19.2 taskaraiścāpi hanyante sarvaṃ tad rājakilbiṣam //
MBh, 12, 25, 23.1 śatrūn hatvā hatasyājau śūrasyākliṣṭakarmaṇaḥ /
MBh, 12, 25, 23.1 śatrūn hatvā hatasyājau śūrasyākliṣṭakarmaṇaḥ /
MBh, 12, 26, 15.1 ghnanti cānyānnarā rājaṃstān apyanye narāstathā /
MBh, 12, 26, 15.2 saṃjñaiṣā laukikī rājan na hinasti na hanyate //
MBh, 12, 26, 16.1 hantīti manyate kaścinna hantītyapi cāpare /
MBh, 12, 26, 16.1 hantīti manyate kaścinna hantītyapi cāpare /
MBh, 12, 27, 1.2 abhimanyau hate bāle draupadyāstanayeṣu ca /
MBh, 12, 27, 17.2 aśvatthāmā hata iti kuñjare vinipātite /
MBh, 12, 29, 8.2 na hi te sulabhā bhūyo ye hatāsmin raṇājire //
MBh, 12, 29, 90.1 vyūḍhe devāsure yuddhe hatvā daiteyadānavān /
MBh, 12, 31, 34.1 hatvā tu rājaputraṃ sa tatraivāntaradhīyata /
MBh, 12, 32, 8.3 rājā hi hanyād dadyācca prajā rakṣecca dharmataḥ //
MBh, 12, 33, 1.2 hatāḥ putrāśca pautrāśca bhrātaraḥ pitarastathā /
MBh, 12, 33, 4.1 tāṃstādṛśān ahaṃ hatvā dharmanityānmahīkṣitaḥ /
MBh, 12, 33, 6.1 dṛṣṭvā jñātivadhaṃ ghoraṃ hatāṃśca śataśaḥ parān /
MBh, 12, 33, 11.1 te vayaṃ suhṛdo hatvā kṛtvā pāpam anantakam /
MBh, 12, 34, 2.2 svadharmeṇa hatā hyete kṣatriyāḥ kṣatriyarṣabha //
MBh, 12, 34, 6.2 yaddhanti bhūtair bhūtāni tad asmai rūpam aiśvaram //
MBh, 12, 34, 15.2 jaghnur daityāṃstadā devāstridivaṃ caiva lebhire //
MBh, 12, 34, 17.2 aṣṭāśītisahasrāṇi te cāpi vibudhair hatāḥ //
MBh, 12, 34, 18.2 hantavyāste durātmāno devair daityā ivolbaṇāḥ //
MBh, 12, 34, 19.1 ekaṃ hatvā yadi kule śiṣṭānāṃ syād anāmayam /
MBh, 12, 34, 19.2 kulaṃ hatvātha rāṣṭraṃ vā na tad vṛttopaghātakam //
MBh, 12, 35, 19.1 apetaṃ brāhmaṇaṃ vṛttād yo hanyād ātatāyinam /
MBh, 12, 36, 7.2 brāhmaṇārthe hato yuddhe mucyate brahmahatyayā //
MBh, 12, 36, 19.2 gurvarthe vā hato yuddhe sa mucyet karmaṇo 'śubhāt //
MBh, 12, 38, 23.1 hataśiṣṭāśca rājānaḥ kṛtsnaṃ caiva samāgatam /
MBh, 12, 39, 48.1 hatāste kṣatradharmeṇa jñātayastava pārthiva /
MBh, 12, 42, 1.2 tato yudhiṣṭhiro rājā jñātīnāṃ ye hatā mṛdhe /
MBh, 12, 42, 10.1 yāśca tatra striyaḥ kāściddhatavīrā hatātmajāḥ /
MBh, 12, 42, 10.1 yāśca tatra striyaḥ kāściddhatavīrā hatātmajāḥ /
MBh, 12, 48, 13.1 mahābhāratayuddhe hi koṭiśaḥ kṣatriyā hatāḥ /
MBh, 12, 49, 2.1 yathā ca jāmadagnyena koṭiśaḥ kṣatriyā hatāḥ /
MBh, 12, 49, 2.2 udbhūtā rājavaṃśeṣu ye bhūyo bhārate hatāḥ //
MBh, 12, 49, 46.1 sa haihayasahasrāṇi hatvā paramamanyumān /
MBh, 12, 49, 54.1 sa punastāñ jaghānāśu bālān api narādhipa /
MBh, 12, 49, 55.1 jātaṃ jātaṃ sa garbhaṃ tu punar eva jaghāna ha /
MBh, 12, 54, 3.2 hateṣu sarvasainyeṣu tanme śaṃsa mahāmune //
MBh, 12, 54, 5.1 hataśiṣṭāśca rājāno yudhiṣṭhirapurogamāḥ /
MBh, 12, 54, 7.2 uvāca pāṇḍavān sarvān hataśiṣṭāṃśca pārthivān //
MBh, 12, 54, 33.1 rājāno hataśiṣṭāstvāṃ rājann abhita āsate /
MBh, 12, 55, 13.2 arghyārhān iṣubhir hatvā bhavantaṃ nopasarpati //
MBh, 12, 56, 25.1 ayo hanti yadāśmānam agniścāpo 'bhipadyate /
MBh, 12, 58, 14.1 utthānenāmṛtaṃ labdham utthānenāsurā hatāḥ /
MBh, 12, 59, 100.2 mantrapūtaiḥ kuśair jaghnur ṛṣayo brahmavādinaḥ //
MBh, 12, 63, 28.1 majjet trayī daṇḍanītau hatāyāṃ sarve dharmā na bhaveyur viruddhāḥ /
MBh, 12, 64, 23.1 yadi hyasau bhagavānnāhaniṣyad ripūn sarvān vasumān aprameyaḥ /
MBh, 12, 67, 6.2 arājakāni rāṣṭrāṇi hatarājāni vā punaḥ //
MBh, 12, 68, 14.2 hanyur vyāyacchamānāṃśca yadi rājā na pālayet //
MBh, 12, 68, 28.1 na labhed dharmasaṃśleṣaṃ hataviprahato janaḥ /
MBh, 12, 69, 13.2 cāreṇa vihataṃ sarvaṃ hataṃ bhavati pāṇḍava //
MBh, 12, 69, 17.2 pūrvāpakāriṇo hanyāl lokadviṣṭāṃśca sarvaśaḥ //
MBh, 12, 69, 61.1 nirvedayitvā tu paraṃ hatvā vā kurunandana /
MBh, 12, 71, 11.1 praharenna tv avijñāya hatvā śatrūnna śeṣayet /
MBh, 12, 74, 16.1 striyaṃ hatvā brāhmaṇaṃ vāpi pāpaḥ sabhāyāṃ yatra labhate 'nuvādam /
MBh, 12, 74, 19.2 ātmā rudro hṛdaye mānavānāṃ svaṃ svaṃ dehaṃ paradehaṃ ca hanti /
MBh, 12, 75, 6.1 sa hanyamāne sainye sve mucukundo narādhipaḥ /
MBh, 12, 79, 30.2 duṣkṛtaḥ sukṛtaścaiva tathā śastrahatā raṇe //
MBh, 12, 83, 3.2 amātyā hyupahantāraṃ bhūyiṣṭhaṃ ghnanti bhārata //
MBh, 12, 86, 25.1 na tu hanyānnṛpo jātu dūtaṃ kasyāṃcid āpadi /
MBh, 12, 86, 26.2 yo hanyāt pitarastasya bhrūṇahatyām avāpnuyuḥ //
MBh, 12, 92, 17.1 vimānito hatotkruṣṭastrātāraṃ cenna vindati /
MBh, 12, 92, 17.2 amānuṣakṛtastatra daṇḍo hanti narādhipam //
MBh, 12, 92, 19.2 tāni putrān paśūn ghnanti teṣāṃ mithyābhiśāsatām //
MBh, 12, 92, 22.2 abhīkṣṇaṃ bhikṣudoṣeṇa rājānaṃ ghnanti tādṛśāḥ //
MBh, 12, 94, 38.2 manuṣyavijaye yukto hanti śatrūn anuttamān //
MBh, 12, 95, 9.1 na vai dviṣantaḥ kṣīyante rājño nityam api ghnataḥ /
MBh, 12, 96, 13.1 bhagnaśastro vipannāśvaśchinnajyo hatavāhanaḥ /
MBh, 12, 96, 15.2 ātmānam ātmanā hanti pāpo nikṛtijīvanaḥ //
MBh, 12, 98, 1.3 abhiyāne ca yuddhe ca rājā hanti mahājanam //
MBh, 12, 98, 7.1 evaṃ śastrāṇi muñcanto ghnanti vadhyān athaikadā /
MBh, 12, 98, 22.1 taṃ hanyuḥ kāṣṭhaloṣṭair vā daheyur vā kaṭāgninā /
MBh, 12, 99, 32.1 patākādhvajavānīrā hatavāhanavāhinī /
MBh, 12, 99, 33.1 hatanāgamahānakrā paralokavahāśivā /
MBh, 12, 99, 39.1 yastu yodhaḥ parāvṛttaḥ saṃtrasto hanyate paraiḥ /
MBh, 12, 99, 41.1 yastu senāpatiṃ hatvā tadyānam adhirohati /
MBh, 12, 99, 43.2 aśocyo hi hataḥ śūraḥ svargaloke mahīyate //
MBh, 12, 99, 44.2 hatasya kartum icchanti tasya lokāñ śṛṇuṣva me //
MBh, 12, 99, 45.1 varāpsaraḥsahasrāṇi śūram āyodhane hatam /
MBh, 12, 99, 47.1 vṛddhaṃ balaṃ na hantavyaṃ naiva strī na ca vai dvijaḥ /
MBh, 12, 101, 31.1 ātmānaṃ ca svapakṣaṃ ca palāyan hanti saṃyuge /
MBh, 12, 102, 19.2 puraskāryāḥ sadā sainye hanyante ghnanti cāpi te //
MBh, 12, 102, 19.2 puraskāryāḥ sadā sainye hanyante ghnanti cāpi te //
MBh, 12, 103, 35.1 na me priyaṃ yat sa hataḥ saṃprāhaivaṃ puro vacaḥ /
MBh, 12, 110, 24.1 tathāgataṃ ca yo hanyānnāsau pāpena lipyate /
MBh, 12, 110, 24.2 svakarmaṇā hataṃ hanti hata eva sa hanyate /
MBh, 12, 110, 24.2 svakarmaṇā hataṃ hanti hata eva sa hanyate /
MBh, 12, 110, 24.2 svakarmaṇā hataṃ hanti hata eva sa hanyate /
MBh, 12, 110, 24.2 svakarmaṇā hataṃ hanti hata eva sa hanyate /
MBh, 12, 112, 14.1 āśrame yo dvijaṃ hanyād gāṃ vā dadyād anāśrame /
MBh, 12, 113, 15.1 sa hatvā bhakṣayitvā ca jambukoṣṭraṃ tatastadā /
MBh, 12, 117, 14.1 śvaśatrur bhagavann atra dvīpī māṃ hantum icchati /
MBh, 12, 117, 22.1 vyāghrastūṭajamūlasthastṛptaḥ supto hatair mṛgaiḥ /
MBh, 12, 117, 34.2 taṃ siṃhaṃ hantum āgacchanmunestasya niveśanam //
MBh, 12, 117, 39.2 iyeṣa taṃ muniṃ hantum akṛtajñaḥ śvayonijaḥ //
MBh, 12, 120, 15.1 hanyāt kruddhān ativiṣān ye jihmagatayo 'hitān /
MBh, 12, 120, 45.1 lubdhaṃ hanyāt saṃpradānena nityaṃ lubdhastṛptiṃ paravittasya naiti /
MBh, 12, 121, 33.2 bhayād daṇḍasya cānyonyaṃ ghnanti naiva yudhiṣṭhira //
MBh, 12, 122, 21.2 abalaṃ balino jaghnur nirmaryādam avartata //
MBh, 12, 125, 5.1 so 'haṃ hatāśo durbuddhiḥ kṛtastena durātmanā /
MBh, 12, 125, 26.3 bhavatsakāśe naṣṭaśrīr hatāśaḥ śramakarśitaḥ //
MBh, 12, 125, 27.2 bhavatām āśramaṃ prāpto hatāśo naṣṭalakṣaṇaḥ //
MBh, 12, 128, 42.2 tān ahatvā na paśyāmi siddhim atra paraṃtapa //
MBh, 12, 129, 12.1 hato vā divam ārohed vijayī kṣitim āvaset /
MBh, 12, 133, 8.2 api tebhyo mṛgān hatvā nināya ca mahāvane //
MBh, 12, 133, 13.3 nāyudhyamāno hantavyo na ca grāhyā balāt striyaḥ //
MBh, 12, 133, 14.1 sarvathā strī na hantavyā sarvasattveṣu yudhyatā /
MBh, 12, 136, 143.2 tasmāt sarvāṇi kāryāṇi capalo hantyasaṃśayam //
MBh, 12, 137, 10.3 hatvā tataḥ sa rājendra dhātryā hastam upāgamat //
MBh, 12, 137, 12.1 bāṣpapūrṇamukhī dīnā dṛṣṭvā sā tu hataṃ sutam /
MBh, 12, 137, 50.3 kasmāt tvapacitiṃ yānti bāndhavā bāndhave hate //
MBh, 12, 137, 54.1 tava putro mamāpatyaṃ hatavān hiṃsito mayā /
MBh, 12, 138, 10.1 chinnamūle hyadhiṣṭhāne sarve tajjīvino hatāḥ /
MBh, 12, 138, 47.2 arthasya vighnaṃ kurvāṇā hantavyā bhūtivardhanāḥ //
MBh, 12, 138, 50.2 nāhatvā matsyaghātīva prāpnoti paramāṃ śriyam //
MBh, 12, 138, 52.2 duḥkhaṃ tatra na kurvīta hanyāt pūrvāpakāriṇam //
MBh, 12, 138, 65.1 mṛdunā sumṛduṃ hanti mṛdunā hanti dāruṇam /
MBh, 12, 138, 65.1 mṛdunā sumṛduṃ hanti mṛdunā hanti dāruṇam /
MBh, 12, 138, 68.2 na tat khaned yasya na mūlam utkhanen na taṃ hanyād yasya śiro na pātayet //
MBh, 12, 139, 4.2 nikṛtyā hanyamāneṣu vañcayatsu parasparam //
MBh, 12, 139, 23.1 hataviprā hatārakṣā pranaṣṭauṣadhisaṃcayā /
MBh, 12, 139, 23.1 hataviprā hatārakṣā pranaṣṭauṣadhisaṃcayā /
MBh, 12, 139, 35.2 caṇḍālasya gṛhe rājan sadyaḥ śastrahatasya ca //
MBh, 12, 139, 43.2 jāgarmi nāvasupto 'smi hato 'sīti ca dāruṇaḥ //
MBh, 12, 141, 13.1 sa vai kṣārakam ādāya dvijān hatvā vane sadā /
MBh, 12, 141, 21.1 pakṣiṇo vātavegena hatā līnāstadābhavan /
MBh, 12, 141, 23.1 sa tu śītahatair gātrair jagāmaiva na tasthivān /
MBh, 12, 142, 16.1 yo hi kaścid dvijaṃ hanyād gāṃ vā lokasya mātaram /
MBh, 12, 142, 16.2 śaraṇāgataṃ ca yo hanyāt tulyaṃ teṣāṃ ca pātakam //
MBh, 12, 145, 18.3 niṣkṛtir na bhavet tasmin yo hanyāccharaṇāgatam //
MBh, 12, 148, 25.1 yāvataḥ prāṇino hanyāt tajjātīyān svabhāvataḥ /
MBh, 12, 149, 62.1 śrūyate śambuke śūdre hate brāhmaṇadārakaḥ /
MBh, 12, 151, 33.1 hatāstāścaiva bhagnāśca pāṇḍavena yaśasvinā /
MBh, 12, 159, 23.1 prajāḥ paśūṃśca svargaṃ ca hanti yajño hyadakṣiṇaḥ /
MBh, 12, 159, 39.1 adharmakārī dharmeṇa tapasā hanti kilbiṣam /
MBh, 12, 159, 52.1 vaiśyaṃ hatvā tu varṣe dve ṛṣabhaikaśatāśca gāḥ /
MBh, 12, 159, 52.2 śūdraṃ hatvābdam evaikam ṛṣabhaikādaśāśca gāḥ //
MBh, 12, 159, 53.1 śvabarbarakharān hatvā śaudram eva vrataṃ caret /
MBh, 12, 160, 62.1 sa rudro dānavān hatvā kṛtvā dharmottaraṃ jagat /
MBh, 12, 162, 35.2 jaghāna gautamo rājan yathā dasyugaṇastathā //
MBh, 12, 165, 31.2 imaṃ hatvā gṛhītvā ca yāsye 'haṃ samabhidrutam //
MBh, 12, 166, 8.2 taṃ gatastatra me śaṅkā hanyāt taṃ sa dvijādhamaḥ //
MBh, 12, 166, 17.3 hantavyo 'yaṃ mama matir bhavadbhir iti rākṣasāḥ //
MBh, 12, 171, 52.1 ātmanā saptamaṃ kāmaṃ hatvā śatrum ivottamam /
MBh, 12, 173, 37.1 dṛṣṭvā kuṇīn pakṣahatānmanuṣyān āmayāvinaḥ /
MBh, 12, 200, 15.2 brahmaṇopacitiṃ kurvañ jaghāna puruṣottamaḥ //
MBh, 12, 211, 37.1 tathā hi musalair hanyuḥ śarīraṃ tat punar bhavet /
MBh, 12, 216, 9.3 hanyām enaṃ na vā hanyāṃ tad brahmann anuśādhi mām //
MBh, 12, 216, 9.3 hanyām enaṃ na vā hanyāṃ tad brahmann anuśādhi mām //
MBh, 12, 217, 14.1 hataṃ hanti hato hyeva yo naro hanti kaṃcana /
MBh, 12, 217, 14.1 hataṃ hanti hato hyeva yo naro hanti kaṃcana /
MBh, 12, 217, 14.1 hataṃ hanti hato hyeva yo naro hanti kaṃcana /
MBh, 12, 217, 14.1 hataṃ hanti hato hyeva yo naro hanti kaṃcana /
MBh, 12, 217, 14.2 ubhau tau na vijānīto yaśca hanti hataśca yaḥ //
MBh, 12, 217, 14.2 ubhau tau na vijānīto yaśca hanti hataśca yaḥ //
MBh, 12, 217, 15.1 hatvā jitvā ca maghavan yaḥ kaścit puruṣāyate /
MBh, 12, 217, 20.1 dagdham evānudahati hatam evānuhanti ca /
MBh, 12, 218, 33.2 brahmaṇāsmi samādiṣṭo na hantavyo bhavān iti /
MBh, 12, 219, 13.1 paryāyair hanyamānānām abhiyoktā na vidyate /
MBh, 12, 220, 33.1 paryāyair hanyamānānāṃ paritrātā na vidyate /
MBh, 12, 220, 68.2 tena garjasi devendra pūrvaṃ kālahate mayi //
MBh, 12, 220, 70.2 yathā me sarvagātrāṇi nasvasthāni hataujasaḥ //
MBh, 12, 220, 79.2 na hi tvāṃ notsahe hantuṃ savajram api muṣṭinā //
MBh, 12, 220, 109.1 nāham etādṛśaṃ buddhaṃ hantum icchāmi bandhane /
MBh, 12, 221, 78.2 abhakṣyabhakṣaṇaratā nirmaryādā hatatviṣaḥ //
MBh, 12, 246, 6.2 sa tam eva tato hanti viṣaṃ grastam ivāturam //
MBh, 12, 248, 8.2 sa śatrubhir hataḥ saṃkhye sabalaḥ sapadānugaḥ //
MBh, 12, 250, 36.2 atho prāṇān prāṇinām antakāle kāmakrodhau prāpya nirmohya hanti //
MBh, 12, 254, 38.1 hatvā sattvāni khādanti tān kathaṃ na vigarhase /
MBh, 12, 254, 44.2 bhūmiṃ bhūmiśayāṃścaiva hanti kāṣṭham ayomukham /
MBh, 12, 254, 45.1 aghnyā iti gavāṃ nāma ka enān hantum arhati /
MBh, 12, 254, 50.2 yo hanyād yaśca māṃ stauti tatrāpi śṛṇu jājale //
MBh, 12, 256, 6.2 spardhā nihanti vai brahman sāhatā hanti taṃ naram //
MBh, 12, 256, 10.2 śraddhāpūtaṃ vadānyasya hatam aśraddhayetarat /
MBh, 12, 258, 9.1 pitur ājñāṃ kathaṃ kuryāṃ na hanyāṃ mātaraṃ katham /
MBh, 12, 258, 11.1 striyaṃ hatvā mātaraṃ ca ko hi jātu sukhī bhavet /
MBh, 12, 258, 31.2 cetanāvānnaro hanyād yasya nāsuṣiraṃ śiraḥ //
MBh, 12, 258, 49.1 hatvā sādhvīṃ ca nārīṃ ca vyasanitvācca śāsitām /
MBh, 12, 258, 60.1 hanyāt tvanapavādena śastrapāṇau sute sthite /
MBh, 12, 259, 5.3 dasyavaścenna hanyeran satyavan saṃkaro bhavet //
MBh, 12, 259, 10.2 bhāryā mātā pitā putro hanyate puruṣe hate /
MBh, 12, 259, 10.2 bhāryā mātā pitā putro hanyate puruṣe hate /
MBh, 12, 259, 25.1 vitrāsyamānāḥ sukṛto na kāmād ghnanti duṣkṛtīn /
MBh, 12, 261, 56.3 avijñānahataprajñā hīnaprajñāstamovṛtāḥ //
MBh, 12, 264, 10.2 nimantrayantī pratyuktā na hanyāṃ sahavāsinam //
MBh, 12, 264, 13.2 sādhu hiṃsaya māṃ satya hato yāsyāmi sadgatim //
MBh, 12, 268, 1.3 arthahetor hatāḥ krūrair asmābhiḥ pāpabuddhibhiḥ //
MBh, 12, 273, 9.1 vṛtraṃ tu hatvā bhagavān dānavārir mahāyaśāḥ /
MBh, 12, 273, 36.2 svabhāvanihatān asmānna punar hantum arhasi //
MBh, 12, 273, 57.1 samavāpya śriyaṃ devo hatvārīṃśca sahasraśaḥ /
MBh, 12, 277, 20.1 svajanaṃ hi yadā mṛtyur hantyeva tava paśyataḥ /
MBh, 12, 280, 5.2 durlabhaṃ tam alabdhā hi hanyāt pāpena karmaṇā //
MBh, 12, 283, 16.2 devatānāṃ bhayakaraḥ sa hataḥ śūlapāṇinā //
MBh, 12, 283, 17.1 tasmin hate 'tha svaṃ bhāvaṃ pratyapadyanta mānavāḥ /
MBh, 12, 288, 17.1 yo nātyuktaḥ prāha rūkṣaṃ priyaṃ vā yo vā hato na pratihanti dhairyāt /
MBh, 12, 288, 18.2 vimānito hato ''kruṣṭa evaṃ siddhiṃ gamiṣyati //
MBh, 12, 289, 31.1 apramatto yathā dhanvī lakṣyaṃ hanti samāhitaḥ /
MBh, 12, 290, 85.2 anīśatvāt pralīyante sarpā hataviṣā iva //
MBh, 12, 308, 72.2 na striyaṃ strīguṇopetāṃ hanyur hyete mṛṣāgatāḥ //
MBh, 12, 308, 149.1 hato deśaḥ puraṃ dagdhaṃ pradhānaḥ kuñjaro mṛtaḥ /
MBh, 12, 316, 54.2 sa duḥkhapratighātārthaṃ hanti jantūn anekadhā //
MBh, 12, 317, 13.1 prajñayā mānasaṃ duḥkhaṃ hanyācchārīram auṣadhaiḥ /
MBh, 12, 323, 13.2 ākāśaṃ ghnan sruvaḥ pātai roṣād aśrūṇyavartayat //
MBh, 12, 324, 4.3 ajasaṃjñāni bījāni chāgaṃ na ghnantum arhatha //
MBh, 12, 326, 73.1 hiraṇyākṣaṃ haniṣyāmi daiteyaṃ balagarvitam /
MBh, 12, 326, 73.3 surakārye haniṣyāmi yajñaghnaṃ ditinandanam //
MBh, 12, 326, 81.2 haniṣye rāvaṇaṃ saṃkhye sagaṇaṃ lokakaṇṭakam //
MBh, 12, 326, 83.1 tatrāhaṃ dānavān hatvā subahūn devakaṇṭakān /
MBh, 12, 326, 84.2 haniṣye narakaṃ bhaumaṃ muraṃ pīṭhaṃ ca dānavam //
MBh, 12, 326, 85.2 kuśasthalīṃ nayiṣyāmi hatvā vai dānavottamān //
MBh, 12, 329, 27.2 tena vajreṇābhedyenāpradhṛṣyeṇa brahmāsthisambhūtena viṣṇupraviṣṭenendro viśvarūpaṃ jaghāna /
MBh, 12, 329, 27.4 tasmād anantaraṃ viśvarūpagātramathanasaṃbhavaṃ tvaṣṭrotpāditam evāriṃ vṛtram indro jaghāna //
MBh, 12, 329, 44.1 aditir vai devānām annam apacad etad bhuktvāsurān haniṣyantīti /
MBh, 12, 330, 70.2 nihatāṃstena vai pūrvaṃ hatavān asi vai ripūn //
MBh, 12, 335, 64.2 brahmaṇopacitiṃ kurvañ jaghāna madhusūdanaḥ //
MBh, 12, 335, 66.1 tataḥ parivṛto brahmā hatārir vedasatkṛtaḥ /
MBh, 12, 335, 68.1 tau dānavau harir hatvā kṛtvā hayaśirastanum /
MBh, 12, 348, 15.2 tathā śakrapratispardhī hato rāmeṇa saṃyuge //
MBh, 12, 348, 16.2 dharṣaṇād roṣasaṃvignāḥ kārtavīryasutā hatāḥ //
MBh, 13, 1, 16.1 na cāmṛtyur bhavitā vai hate 'smin ko vātyayaḥ syād ahate 'smiñ janasya /
MBh, 13, 1, 17.3 svasthasyaite tūpadeśā bhavanti tasmāt kṣudraṃ sarpam enaṃ haniṣye //
MBh, 13, 1, 18.2 śreyaḥ kṣayaḥ śocatāṃ nityaśo hi tasmāt tyājyaṃ jahi śokaṃ hate 'smin //
MBh, 13, 1, 21.2 hatvā lābhaḥ śreya evāvyayaṃ syāt sadyo lābho balavadbhiḥ praśastaḥ /
MBh, 13, 1, 21.3 kālāl lābho yastu sadyo bhaveta hate śreyaḥ kutsite tvīdṛśe syāt //
MBh, 13, 1, 24.2 nāsmin hate pannage putrako me samprāpsyate lubdhaka jīvitaṃ vai /
MBh, 13, 1, 25.2 vṛtraṃ hatvā devarāṭ śreṣṭhabhāg vai yajñaṃ hatvā bhāgam avāpa caiva /
MBh, 13, 1, 25.2 vṛtraṃ hatvā devarāṭ śreṣṭhabhāg vai yajñaṃ hatvā bhāgam avāpa caiva /
MBh, 13, 3, 3.2 hataṃ putraśataṃ sadyastapasā prapitāmaha //
MBh, 13, 5, 18.1 gatāyuṣam asāmarthyaṃ kṣīṇasāraṃ hataśriyam /
MBh, 13, 6, 37.1 ajñānād brāhmaṇaṃ hatvā spṛṣṭo bālavadhena ca /
MBh, 13, 8, 25.2 hanyuḥ kruddhā mahārāja brāhmaṇā ye tapasvinaḥ //
MBh, 13, 9, 3.3 āśāstasya hatāḥ sarvāḥ klībasyeva prajāphalam //
MBh, 13, 14, 55.2 śivadattavarāñ jaghnur asurendrān surā bhṛśam //
MBh, 13, 14, 133.1 yauvanāśvo hato yena māndhātā sabalaḥ purā /
MBh, 13, 14, 137.3 kārtavīryo hato yena cakravartī mahāmṛdhe //
MBh, 13, 20, 67.1 līlāyantyaḥ kulaṃ ghnanti kūlānīva saridvarāḥ /
MBh, 13, 23, 13.2 adhīyānaḥ paṇḍitaṃ manyamāno yo vidyayā hanti yaśaḥ pareṣām /
MBh, 13, 23, 30.1 praharenna narendreṣu na gāṃ hanyāt tathaiva ca /
MBh, 13, 24, 14.1 śvitrī kuṣṭhī ca klībaśca tathā yakṣmahataśca yaḥ /
MBh, 13, 24, 82.2 hanti putrān paśūn kṛtsnān brāhmaṇātikramaḥ kṛtaḥ //
MBh, 13, 31, 12.1 taṃ tu hatvā naravaraṃ hehayāste mahārathāḥ /
MBh, 13, 31, 21.2 hatavāhanabhūyiṣṭhastato dainyam upāgamat //
MBh, 13, 31, 22.1 hatayodhastato rājan kṣīṇakośaśca bhūmipaḥ /
MBh, 13, 31, 39.2 jaghāna tānmahātejā vajrānalasamaiḥ śaraiḥ //
MBh, 13, 31, 41.1 hateṣu teṣu sarveṣu vītahavyaḥ suteṣvatha /
MBh, 13, 31, 48.1 etasya vīryadṛptasya hataṃ putraśataṃ mayā /
MBh, 13, 33, 22.1 yastu sarvam idaṃ hanyād brāhmaṇaṃ ca na tatsamam /
MBh, 13, 36, 17.1 atimānaḥ śriyaṃ hanti puruṣasyālpamedhasaḥ /
MBh, 13, 37, 15.1 yathā śvā bhaṣituṃ caiva hantuṃ caivāvasṛjyate /
MBh, 13, 44, 7.1 hatvā chittvā ca śīrṣāṇi rudatāṃ rudatīṃ gṛhāt /
MBh, 13, 49, 17.2 na hyātmā śakyate hantuṃ dṛṣṭāntopagato hyasau //
MBh, 13, 51, 19.1 hanyāddhi bhagavān kruddhastrailokyam api kevalam /
MBh, 13, 57, 2.2 koṭiśaḥ puruṣān hatvā paritapye pitāmaha //
MBh, 13, 57, 4.1 vayaṃ hi tān gurūn hatvā jñātīṃśca suhṛdo 'pi ca /
MBh, 13, 60, 19.2 taṃ sma rājakaliṃ hanyuḥ prajāḥ sambhūya nirghṛṇam //
MBh, 13, 61, 22.1 bhartur niḥśreyase yuktāstyaktātmāno raṇe hatāḥ /
MBh, 13, 61, 55.1 bhartur niḥśreyase yuktāstyaktātmāno raṇe hatāḥ /
MBh, 13, 61, 71.1 dātā daśānugṛhṇāti daśa hanti tathā kṣipan /
MBh, 13, 61, 76.2 brāhmaṇānāṃ hṛte kṣetre hanyāt tripuruṣaṃ kulam //
MBh, 13, 68, 9.2 tṛṣitā hyabhivīkṣantyo naraṃ hanyuḥ sabāndhavam //
MBh, 13, 68, 18.1 kalmaṣaṃ guruśuśrūṣā hanti māno mahad yaśaḥ /
MBh, 13, 69, 31.2 brāhmaṇasvaṃ hṛtaṃ hanti nṛgaṃ brāhmaṇagaur iva //
MBh, 13, 74, 15.2 krodho hanti hi yad dānaṃ tasmād dānāt paro damaḥ //
MBh, 13, 78, 3.1 sa eva cetasā tena hato lipyeta sarvadā /
MBh, 13, 84, 3.3 hanyatāṃ tārakaḥ kṣipraṃ surarṣigaṇabādhakaḥ //
MBh, 13, 84, 5.3 devair na śakyate hantuṃ sa kathaṃ praśamaṃ vrajet //
MBh, 13, 84, 16.1 hanyād avadhyān varadān api caiva tapasvinaḥ /
MBh, 13, 85, 61.2 madhyāhne dadato rukmaṃ hanti pāpam anāgatam //
MBh, 13, 86, 19.2 lebhire paramaṃ harṣaṃ menire cāsuraṃ hatam //
MBh, 13, 86, 26.2 upāyair bahubhir hantuṃ nāśakaccāpi taṃ vibhum //
MBh, 13, 86, 28.2 jaghānāmoghayā śaktyā dānavaṃ tārakaṃ guhaḥ //
MBh, 13, 90, 45.2 brāhmaṇā ninditā rājan hanyustripuruṣaṃ kulam //
MBh, 13, 95, 48.2 sā brahmadaṇḍakalpena tena mūrdhni hatā tadā /
MBh, 13, 95, 49.1 śunaḥsakhaśca hatvā tāṃ yātudhānīṃ mahābalām /
MBh, 13, 95, 58.1 śaraṇāgataṃ hantu mitraṃ svasutāṃ copajīvatu /
MBh, 13, 95, 63.2 purīṣam utsṛjatvapsu hantu gāṃ cāpi dohinīm /
MBh, 13, 98, 10.2 etānyatikramed yo vai sa hanyāccharaṇāgatam //
MBh, 13, 98, 11.2 surāpānaṃ ca kuryāt sa yo hanyāccharaṇāgatam //
MBh, 13, 103, 22.2 yasmāt padāhanaḥ krodhācchirasīmaṃ mahāmunim /
MBh, 13, 104, 8.1 jaghnustāḥ payasā putrāṃstathā pautrān vidhunvatīḥ /
MBh, 13, 107, 8.2 api pāpaśarīrasya ācāro hantyalakṣaṇam //
MBh, 13, 107, 45.1 brāhmaṇastu kulaṃ hanyād dhyānenāvekṣitena ca /
MBh, 13, 107, 58.1 rohate sāyakair viddhaṃ vanaṃ paraśunā hatam /
MBh, 13, 107, 146.2 ācārād vardhate hyāyur ācāro hantyalakṣaṇam //
MBh, 13, 108, 6.2 hanti sarvam api jyeṣṭhaḥ kulaṃ yatrāvajāyate //
MBh, 13, 112, 50.1 yadi putrasamaṃ śiṣyaṃ gurur hanyād akāraṇe /
MBh, 13, 112, 86.1 aśastraṃ puruṣaṃ hatvā saśastraḥ puruṣādhamaḥ /
MBh, 13, 112, 88.2 hato mṛgastato mīnaḥ so 'pi jālena badhyate //
MBh, 13, 112, 91.1 striyaṃ hatvā tu durbuddhir yamasya viṣayaṃ gataḥ /
MBh, 13, 116, 2.2 ahatvā ca kuto māṃsam evam etad virudhyate //
MBh, 13, 116, 4.1 hatvā bhakṣayato vāpi pareṇopahṛtasya vā /
MBh, 13, 116, 4.2 hanyād vā yaḥ parasyārthe krītvā vā bhakṣayennaraḥ //
MBh, 13, 116, 12.1 na bhakṣayati yo māṃsaṃ na hanyānna ca ghātayet /
MBh, 13, 116, 23.1 kiṃ punar hanyamānānāṃ tarasā jīvitārthinām /
MBh, 13, 116, 26.2 hatvā jantuṃ tato māṃsaṃ tasmād doṣo 'sya bhakṣaṇe //
MBh, 13, 116, 37.2 hatānāṃ vā mṛtānāṃ vā yathā hantā tathaiva saḥ //
MBh, 13, 116, 38.1 dhanena krāyako hanti khādakaścopabhogataḥ /
MBh, 13, 116, 39.2 yo 'numanyeta hantavyaṃ so 'pi doṣeṇa lipyate //
MBh, 13, 116, 44.1 khādakasya kṛte jantuṃ yo hanyāt puruṣādhamaḥ /
MBh, 13, 116, 45.2 hanyājjantuṃ māṃsagṛddhrī sa vai narakabhāṅnaraḥ //
MBh, 13, 117, 18.2 samatām upasaṃgamya rūpaṃ hanyānna vā nṛpa //
MBh, 13, 117, 24.1 nainaṃ vyālamṛgā ghnanti na piśācā na rākṣasāḥ /
MBh, 13, 118, 1.2 akāmāśca sakāmāśca hatā ye 'sminmahāhave /
MBh, 13, 118, 10.4 śrūyate na sa māṃ hanyād iti tasmād apākrame //
MBh, 13, 120, 14.1 te 'pi yasmāt svabhāvena hatāḥ kṣatriyapuṃgavāḥ /
MBh, 13, 122, 11.1 adan hyavidvān hantyannam adyamānaṃ ca hanti tam /
MBh, 13, 122, 11.1 adan hyavidvān hantyannam adyamānaṃ ca hanti tam /
MBh, 13, 122, 11.2 taṃ ca hanyati yasyānnaṃ sa hatvā hanyate 'budhaḥ //
MBh, 13, 122, 11.2 taṃ ca hanyati yasyānnaṃ sa hatvā hanyate 'budhaḥ //
MBh, 13, 122, 11.2 taṃ ca hanyati yasyānnaṃ sa hatvā hanyate 'budhaḥ //
MBh, 13, 131, 43.1 gobrāhmaṇahitārthāya raṇe cābhimukho hataḥ /
MBh, 13, 132, 48.2 nityam udyatadaṇḍaśca hanti bhūtagaṇānnaraḥ //
MBh, 13, 132, 55.1 na ghātayati no hanti ghnantaṃ naivānumodate /
MBh, 13, 132, 55.1 na ghātayati no hanti ghnantaṃ naivānumodate /
MBh, 13, 137, 23.2 nirasiṣyanti vā rāṣṭrāddhatotsāhaṃ mahābalāḥ //
MBh, 13, 140, 17.2 hantum icchanti śailābhāḥ khalino nāma dānavāḥ //
MBh, 13, 140, 18.2 hatā hatā vai te tatra jīvantyāplutya dānavāḥ //
MBh, 13, 140, 18.2 hatā hatā vai te tatra jīvantyāplutya dānavāḥ //
MBh, 13, 140, 24.2 hatāśca khalino yatra sa deśaḥ khalino 'bhavat //
MBh, 13, 140, 25.2 brahmadattavarāścaiva hatā daityā mahātmanā //
MBh, 13, 141, 12.1 udbhāsitaśca savitā devāstrātā hatāsurāḥ /
MBh, 13, 145, 8.2 visaṃjñā hatabhūyiṣṭhā vepanti ca patanti ca //
MBh, 13, 145, 23.2 yad yaccāpi hataṃ tatra tat tathaiva pradīyate //
MBh, 13, 148, 31.2 prāyaścittahataṃ pāpaṃ tathā sadyaḥ praṇaśyati //
MBh, 13, 153, 2.1 sāntvayāmāsa nārīśca hatavīrā hateśvarāḥ /
MBh, 13, 153, 2.1 sāntvayāmāsa nārīśca hatavīrā hateśvarāḥ /
MBh, 13, 153, 14.1 hataśiṣṭair nṛpaiścānyair nānādeśasamāgataiḥ /
MBh, 13, 153, 22.1 hataśiṣṭāśca rājānaḥ sarve ca kurujāṅgalāḥ /
MBh, 13, 154, 21.2 divyair astrair mahāvīryaḥ sa hato 'dya śikhaṇḍinā //
MBh, 13, 154, 24.2 hataṃ śikhaṇḍinā śrutvā yanna dīryati me manaḥ //
MBh, 13, 154, 30.2 na śaktaḥ saṃyuge hantuṃ sākṣād api śatakratuḥ //
MBh, 14, 2, 8.2 na śakyāste punar draṣṭuṃ tvayā hyasmin raṇe hatāḥ //
MBh, 14, 10, 16.2 vajrād ugrād vyetu bhayaṃ tavādya vāto bhūtvā hanmi narendra vajram /
MBh, 14, 11, 19.1 tato vṛtraṃ śarīrasthaṃ jaghāna bharatarṣabha /
MBh, 14, 13, 12.1 nāhaṃ śakyo 'nupāyena hantuṃ bhūtena kenacit /
MBh, 14, 13, 12.2 yo māṃ prayatate hantuṃ jñātvā praharaṇe balam /
MBh, 14, 13, 13.1 yo māṃ prayatate hantuṃ yajñair vividhadakṣiṇaiḥ /
MBh, 14, 13, 14.1 yo māṃ prayatate hantuṃ vedair vedāntasādhanaiḥ /
MBh, 14, 13, 15.1 yo māṃ prayatate hantuṃ dhṛtyā satyaparākramaḥ /
MBh, 14, 13, 16.1 yo māṃ prayatate hantuṃ tapasā saṃśitavrataḥ /
MBh, 14, 13, 17.1 yo māṃ prayatate hantuṃ mokṣam āsthāya paṇḍitaḥ /
MBh, 14, 13, 20.2 na śakyāste punar draṣṭuṃ ye hatāsmin raṇājire //
MBh, 14, 14, 1.3 samāśvasyata rājarṣir hatabandhur yudhiṣṭhiraḥ //
MBh, 14, 15, 28.2 dhārtarāṣṭro hato rājā sabalaḥ sapadānugaḥ //
MBh, 14, 25, 10.1 abhakṣyabhakṣaṇaṃ caiva madyapānaṃ ca hanti tam /
MBh, 14, 25, 10.2 sa cānnaṃ hanti taccānnaṃ sa hatvā hanyate budhaḥ //
MBh, 14, 25, 10.2 sa cānnaṃ hanti taccānnaṃ sa hatvā hanyate budhaḥ //
MBh, 14, 25, 10.2 sa cānnaṃ hanti taccānnaṃ sa hatvā hanyate budhaḥ //
MBh, 14, 29, 12.1 taṃ hataṃ patitaṃ dṛṣṭvā sametāḥ sarvabāndhavāḥ /
MBh, 14, 29, 17.1 tatastu hatavīrāsu kṣatriyāsu punaḥ punaḥ /
MBh, 14, 29, 22.3 na hi yuktaṃ tvayā hantuṃ brāhmaṇena satā nṛpān //
MBh, 14, 30, 28.2 indriyāṇi jaghānāśu bāṇenaikena vīryavān /
MBh, 14, 31, 7.2 eko doṣo 'vaśiṣṭastu vadhyaḥ sa na hato mayā //
MBh, 14, 38, 5.2 akāmahata ityeṣa satāṃ dharmaḥ sanātanaḥ //
MBh, 14, 52, 18.1 pañca vai pāṇḍavāḥ śiṣṭā hatamitrā hatātmajāḥ /
MBh, 14, 52, 18.1 pañca vai pāṇḍavāḥ śiṣṭā hatamitrā hatātmajāḥ /
MBh, 14, 59, 11.2 jaghāna bahubhir bāṇaiḥ saha gāṇḍīvadhanvanā //
MBh, 14, 59, 20.2 hatapravīrabhūyiṣṭhā babhūvuḥ samavasthitāḥ //
MBh, 14, 59, 22.1 hate karṇe tu kauravyā nirutsāhā hataujasaḥ /
MBh, 14, 59, 22.1 hate karṇe tu kauravyā nirutsāhā hataujasaḥ /
MBh, 14, 59, 23.1 hatavāhanabhūyiṣṭhāḥ pāṇḍavāstu yudhiṣṭhiram /
MBh, 14, 59, 25.1 hate śalye tu śakuniṃ sahadevo mahāmanāḥ /
MBh, 14, 59, 25.2 āhartāraṃ kalestasya jaghānāmitavikramaḥ //
MBh, 14, 59, 26.2 apākrāmad gadāpāṇir hatabhūyiṣṭhasainikaḥ //
MBh, 14, 59, 32.1 hataputrā hatabalā hatamitrā mayā saha /
MBh, 14, 59, 32.1 hataputrā hatabalā hatamitrā mayā saha /
MBh, 14, 59, 32.1 hataputrā hatabalā hatamitrā mayā saha /
MBh, 14, 60, 32.2 pitrā ca pālito bālaḥ sa hataḥ kāladharmaṇā //
MBh, 14, 65, 16.2 aśvatthāmnā hato jātastam ujjīvaya keśava //
MBh, 14, 66, 10.1 yadā droṇasuto garbhān pāṇḍūnāṃ hanti mādhava /
MBh, 14, 66, 19.1 svaseti vā mahābāho hataputreti vā punaḥ /
MBh, 14, 67, 12.2 abhimanyuṃ ca māṃ caiva hatau tulyaṃ janārdana //
MBh, 14, 67, 15.1 ajānatīm iṣīkeyaṃ janitrīṃ hantviti prabho /
MBh, 14, 67, 18.2 te droṇaputreṇa hatāḥ kiṃ nu jīvāmi keśava //
MBh, 14, 67, 23.2 abhimanyau hate vīra tvām eṣyāmyacirād iti //
MBh, 14, 68, 2.1 tāṃ tu dṛṣṭvā nipatitāṃ hatabandhuparicchadām /
MBh, 14, 68, 8.2 martavye sati jīvāmi hatasvastir akiṃcanā //
MBh, 14, 72, 23.2 ye 'yudhyanta mahārāja kṣatriyā hatabāndhavāḥ //
MBh, 14, 73, 1.3 mahārathasamājñātair hatānāṃ putranaptṛbhiḥ //
MBh, 14, 73, 7.2 hatabāndhavā na te pārtha hantavyāḥ pārthivā iti //
MBh, 14, 73, 7.2 hatabāndhavā na te pārtha hantavyāḥ pārthivā iti //
MBh, 14, 73, 29.1 tato yodhāñ jaghānāśu teṣāṃ sa daśa cāṣṭa ca /
MBh, 14, 73, 30.2 śarair āśīviṣākārair jaghāna svanavaddhasan //
MBh, 14, 75, 4.2 hato vṛddho 'pacāyitvācchiśuṃ mām adya yodhaya //
MBh, 14, 75, 21.2 rājānaste na hantavyā dhanaṃjaya kathaṃcana //
MBh, 14, 75, 22.2 yodhāścāpi na hantavyā dhanaṃjaya raṇe tvayā //
MBh, 14, 75, 24.1 iti bhrātṛvacaḥ śrutvā na hanmi tvāṃ janādhipa /
MBh, 14, 76, 1.3 hataśeṣair mahārāja hatānāṃ ca sutair api //
MBh, 14, 76, 1.3 hataśeṣair mahārāja hatānāṃ ca sutair api //
MBh, 14, 76, 16.1 ulkāśca jaghnire sūryaṃ vikīryantyaḥ samantataḥ /
MBh, 14, 77, 7.1 na hantavyā raṇe tāta kṣatriyā vijigīṣavaḥ /
MBh, 14, 77, 8.1 ityukto 'haṃ narendreṇa na hantavyā nṛpā iti /
MBh, 14, 77, 9.1 na hanyeraṃśca rājāno rājñaścājñā kṛtā bhavet /
MBh, 14, 77, 10.1 bālān striyo vā yuṣmākaṃ na haniṣye vyavasthitān /
MBh, 14, 77, 16.2 jayadrathaṃ hataṃ smṛtvā cikṣipuḥ saindhavā nṛpāḥ //
MBh, 14, 77, 28.1 sa pūrvaṃ pitaraṃ śrutvā hataṃ yuddhe tvayānagha /
MBh, 14, 77, 37.1 bālasya hatabandhośca pārtha kiṃcid ajānataḥ /
MBh, 14, 78, 32.1 sa hanyamāno vimukhaṃ pitaraṃ babhruvāhanaḥ /
MBh, 14, 78, 37.1 vyāyamya saṃyuge rājā dṛṣṭvā ca pitaraṃ hatam /
MBh, 14, 80, 7.2 vyapaviddhaṃ hatasyeha mayā putreṇa paśyata //
MBh, 14, 80, 9.2 kurvantu śāntikāṃ tvadya raṇe yo 'yaṃ mayā hataḥ //
MBh, 14, 80, 11.1 duścarā dvādaśa samā hatvā pitaram adya vai /
MBh, 14, 80, 12.2 prāyaścittaṃ hi nāstyanyaddhatvādya pitaraṃ mama //
MBh, 14, 80, 19.1 na hi me pitaraṃ hatvā niṣkṛtir vidyate kvacit /
MBh, 14, 80, 20.1 vīraṃ hi kṣatriyaṃ hatvā gośatena pramucyate /
MBh, 14, 81, 4.1 uttiṣṭha mā śucaḥ putra naiṣa jiṣṇustvayā hataḥ /
MBh, 14, 82, 8.2 adharmeṇa hataḥ pārtha tasyaiṣā niṣkṛtiḥ kṛtā //
MBh, 14, 82, 9.2 śikhaṇḍinā tu saṃsaktastam āśritya hatastvayā //
MBh, 14, 82, 12.2 gaṅgāyāstīram āgamya hate śāṃtanave nṛpe //
MBh, 14, 83, 19.1 sa rājā vyathito vyaśvo vidhanur hatasārathiḥ /
MBh, 14, 83, 25.1 yudhiṣṭhirasya saṃdeśo na hantavyā nṛpā iti /
MBh, 14, 85, 12.2 icchatā tena na hato rājetyapi ca te viduḥ //
MBh, 14, 85, 16.2 hatavidhvastabhūyiṣṭham āvartata muhur muhuḥ //
MBh, 14, 93, 77.1 krodho dānaphalaṃ hanti lobhāt svargaṃ na gacchati /
MBh, 15, 1, 2.1 sa hi rājā hatāmātyo hataputro nirāśrayaḥ /
MBh, 15, 1, 2.1 sa hi rājā hatāmātyo hataputro nirāśrayaḥ /
MBh, 15, 1, 2.2 katham āsīddhataiśvaryo gāndhārī ca yaśasvinī //
MBh, 15, 1, 4.2 prāpya rājyaṃ mahātmānaḥ pāṇḍavā hataśatravaḥ /
MBh, 15, 1, 10.3 upāsate sma taṃ vṛddhaṃ hataputraṃ janādhipam //
MBh, 15, 5, 13.1 hataṃ putraśataṃ śūraṃ saṃgrāmeṣvapalāyinam /
MBh, 15, 5, 15.3 gāndhārī hataputreyaṃ dhairyeṇodīkṣate ca mām //
MBh, 15, 5, 17.2 sarve śastrajitāṃllokān gatāste 'bhimukhaṃ hatāḥ //
MBh, 15, 8, 2.1 ayaṃ hi vṛddho nṛpatir hataputro viśeṣataḥ /
MBh, 15, 13, 20.1 mama tvandhasya vṛddhasya hataputrasya kā gatiḥ /
MBh, 15, 14, 7.1 vṛddho 'yaṃ hataputro 'yaṃ duḥkhito 'yaṃ janādhipaḥ /
MBh, 15, 14, 8.1 iyaṃ ca kṛpaṇā vṛddhā hataputrā tapasvinī /
MBh, 15, 14, 9.1 hataputrāvimau vṛddhau viditvā duḥkhitau tathā /
MBh, 15, 15, 3.1 vṛddhaṃ māṃ hataputraṃ ca dharmapatnyā sahānayā /
MBh, 15, 16, 3.2 aṣṭādaśāhena hatā daśabhir yodhapuṃgavaiḥ //
MBh, 15, 17, 5.2 putrāṇāṃ caiva sarveṣāṃ ye cāsya suhṛdo hatāḥ /
MBh, 15, 28, 4.2 kimavasthaḥ samāsādya prajñācakṣur hatātmajaḥ //
MBh, 15, 28, 9.1 tathaiva pitaraṃ vṛddhaṃ hataputraṃ janeśvaram /
MBh, 15, 28, 14.1 hatapravīrāṃ pṛthivīṃ hataratnāṃ ca bhārata /
MBh, 15, 28, 14.1 hatapravīrāṃ pṛthivīṃ hataratnāṃ ca bhārata /
MBh, 15, 28, 15.1 draupadī hataputrā ca subhadrā caiva bhāminī /
MBh, 15, 29, 6.1 kathaṃ ca sa mahīpālo hataputro nirāśrayaḥ /
MBh, 15, 29, 7.1 sā ca devī mahābhāgā gāndhārī hatabāndhavā /
MBh, 15, 31, 12.1 sā hyagre 'gacchata tayor daṃpatyor hataputrayoḥ /
MBh, 15, 32, 15.2 rājño 'sya vṛddhasya paraṃśatākhyāḥ snuṣā vivīrā hataputranāthāḥ //
MBh, 15, 33, 13.1 hatān putrānmahāvīryān kṣatradharmaparāyaṇān /
MBh, 15, 36, 30.1 kā nu teṣāṃ gatir brahmanmitrārthe ye hatā mṛdhe /
MBh, 15, 37, 4.2 asya rājño hatān putrāñśocato na śamo vibho //
MBh, 15, 37, 7.1 iyaṃ ca draupadī kṛṣṇā hatajñātisutā bhṛśam /
MBh, 15, 39, 13.1 yaśca pāṇḍavadāyādo hataḥ ṣaḍbhir mahārathaiḥ /
MBh, 15, 39, 18.2 tatra drakṣyatha tān sarvān ye hatāsmin raṇājire //
MBh, 15, 40, 18.2 dadarśa putrāṃstān sarvān ye cānye 'pi raṇe hatāḥ //
MBh, 15, 45, 43.1 taṃ ca vṛddhaṃ tathā dagdhaṃ hataputraṃ narādhipam /
MBh, 15, 46, 6.1 na tu śocāmi gāndhārīṃ hataputrāṃ yaśasvinīm /
MBh, 15, 47, 26.1 hataputrasya saṃgrāme dānāni dadataḥ sadā /
MBh, 16, 1, 11.2 viṣaṇṇā hatasaṃkalpāḥ pāṇḍavāḥ samupāviśan //
MBh, 16, 3, 14.1 parasparaṃ ca nakṣatraṃ hanyamānaṃ punaḥ punaḥ /
MBh, 16, 3, 19.1 putraśokābhisaṃtaptā gāndhārī hatabāndhavā /
MBh, 16, 4, 17.1 kaḥ kṣatriyo manyamānaḥ suptān hanyānmṛtān iva /
MBh, 16, 4, 32.1 hanyamāne tu śaineye kruddho rukmiṇinandanaḥ /
MBh, 16, 4, 34.1 hataṃ dṛṣṭvā tu śaineyaṃ putraṃ ca yadunandanaḥ /
MBh, 16, 4, 35.2 jaghāna tena kṛṣṇastān ye 'sya pramukhato 'bhavan //
MBh, 16, 4, 36.2 jaghnur anyonyam ākrande musalaiḥ kālacoditāḥ //
MBh, 16, 8, 17.2 urāṃsi pāṇibhir ghnantyo vyalapan karuṇaṃ striyaḥ //
MBh, 16, 8, 30.2 ye hatā brahmaśāpena musalair erakodbhavaiḥ //
MBh, 16, 8, 38.2 bhojavṛṣṇyandhakastrīṇāṃ hatanāthāni niryayuḥ //
MBh, 16, 8, 46.1 ayam eko 'rjuno yoddhā vṛddhabālaṃ hateśvaram /
MBh, 16, 8, 46.2 nayatyasmān atikramya yodhāśceme hataujasaḥ //
MBh, 16, 8, 58.2 jaghāna dasyūn sodvego vṛṣṇibhṛtyaiḥ saha prabhuḥ //
MBh, 16, 9, 5.1 avīrajo 'bhighātas te brāhmaṇo vā hatas tvayā /
MBh, 16, 9, 9.2 bhojavṛṣṇyandhakā brahmann anyonyaṃ tair hataṃ yudhi //
MBh, 16, 9, 11.1 hataṃ pañcaśataṃ teṣāṃ sahasraṃ bāhuśālinām /
MBh, 17, 3, 18.2 pānīyārthe parākrāntā yatra te bhrātaro hatāḥ //
MBh, 18, 1, 8.2 hatāsmābhiḥ prasahyājau kliṣṭaiḥ pūrvaṃ mahāvane //
MBh, 18, 2, 2.2 rājāno rājaputrāśca ye madarthe hatā raṇe //
MBh, 18, 5, 22.1 hatās tasmin mahāyuddhe ye vīrās tu mahārathāḥ /
Manusmṛti
ManuS, 2, 102.2 paścimām tu samāsīno malaṃ hanti divākṛtam //
ManuS, 3, 33.1 hatvā chittvā ca bhittvā ca krośantīṃ rudantīṃ gṛhāt /
ManuS, 3, 126.2 pañcaitān vistaro hanti tasmān neheta vistaram //
ManuS, 3, 241.1 ghrāṇena sūkaro hanti pakṣavātena kukkuṭaḥ /
ManuS, 4, 114.1 amāvāsyā guruṃ hanti śiṣyaṃ hanti caturdaśī /
ManuS, 4, 114.1 amāvāsyā guruṃ hanti śiṣyaṃ hanti caturdaśī /
ManuS, 4, 156.2 ācārād dhanam akṣayyam ācāro hanty alakṣaṇam //
ManuS, 4, 219.1 kārukānnaṃ prajāṃ hanti balaṃ nirṇejakasya ca /
ManuS, 4, 225.2 śraddhāpūtaṃ vadānyasya hatam aśraddhayetarat //
ManuS, 4, 243.1 dharmapradhānaṃ puruṣaṃ tapasā hatakilbiṣam /
ManuS, 5, 37.2 na tv eva tu vṛthā hantuṃ paśum icchet kadācana //
ManuS, 5, 95.1 ḍimbhāhavahatānāṃ ca vidyutā pārthivena ca /
ManuS, 5, 98.1 udyatair āhave śastraiḥ kṣatradharmahatasya ca /
ManuS, 5, 131.1 śvabhir hatasya yan māṃsaṃ śuci tan manur abravīt /
ManuS, 5, 131.2 kravyādbhiś ca hatasyānyaiś caṇḍālādyaiś ca dasyubhiḥ //
ManuS, 7, 28.2 dharmād vicalitaṃ hanti nṛpam eva sabāndhavam //
ManuS, 7, 90.1 na kūṭair āyudhair hanyād yudhyamāno raṇe ripūn /
ManuS, 7, 91.1 na ca hanyāt sthalārūḍhaṃ na klībaṃ na kṛtāñjalim /
ManuS, 7, 94.1 yas tu bhītaḥ parāvṛttaḥ saṃgrāme hanyate paraiḥ /
ManuS, 7, 95.2 bhartā tat sarvam ādatte parāvṛttahatasya tu //
ManuS, 7, 98.2 asmād dharmān na cyaveta kṣatriyo ghnan raṇe ripūn //
ManuS, 7, 110.2 tathā rakṣen nṛpo rāṣṭraṃ hanyāc ca paripanthinaḥ //
ManuS, 8, 14.2 hanyate prekṣamāṇānāṃ hatās tatra sabhāsadaḥ //
ManuS, 8, 14.2 hanyate prekṣamāṇānāṃ hatās tatra sabhāsadaḥ //
ManuS, 8, 15.1 dharma eva hato hanti dharmo rakṣati rakṣitaḥ /
ManuS, 8, 15.1 dharma eva hato hanti dharmo rakṣati rakṣitaḥ /
ManuS, 8, 15.2 tasmād dharmo na hantavyo mā no dharmo hato 'vadhīt //
ManuS, 8, 15.2 tasmād dharmo na hantavyo mā no dharmo hato 'vadhīt //
ManuS, 8, 97.1 yāvato bāndhavān yasmin hanti sākṣye 'nṛtaṃ vadan /
ManuS, 8, 98.1 pañca paśvanṛte hanti daśa hanti gavānṛte /
ManuS, 8, 98.1 pañca paśvanṛte hanti daśa hanti gavānṛte /
ManuS, 8, 98.2 śatam aśvānṛte hanti sahasraṃ puruṣānṛte //
ManuS, 8, 99.1 hanti jātān ajātāṃś ca hiraṇyārthe 'nṛtaṃ vadan /
ManuS, 8, 99.2 sarvaṃ bhūmyanṛte hanti mā sma bhūmyanṛtaṃ vadīḥ //
ManuS, 8, 193.2 sasahāyaḥ sa hantavyaḥ prakāśaṃ vividhair vadhaiḥ //
ManuS, 8, 232.1 naṣṭaṃ vinaṣṭaṃ kṛmibhiḥ śvahataṃ viṣame mṛtam /
ManuS, 8, 235.2 yāṃ prasahya vṛko hanyāt pāle tat kilbiṣaṃ bhavet //
ManuS, 8, 236.2 yām utplutya vṛko hanyān na pālas tatra kilbiṣī //
ManuS, 8, 349.2 strīviprābhyupapattau ca ghnan dharmeṇa na duṣyati //
ManuS, 8, 350.2 ātatāyinam āyāntaṃ hanyād evāvicārayan //
ManuS, 8, 380.1 na jātu brāhmaṇaṃ hanyāt sarvapāpeṣv api sthitam /
ManuS, 9, 63.2 anyasmin hi niyuñjānā dharmaṃ hanyuḥ sanātanam //
ManuS, 9, 227.1 ye niyuktās tu kāryeṣu hanyuḥ kāryāṇi kāryiṇām /
ManuS, 9, 228.2 strībālabrāhmaṇaghnāṃś ca hanyād dviṭsevinas tathā //
ManuS, 9, 244.2 hanyāc citrair vadhopāyair udvejanakarair nṛpaḥ //
ManuS, 9, 266.1 tān prasahya nṛpo hanyāt samitrajñātibāndhavān //
ManuS, 9, 275.2 saṃnidhātṝṃś ca moṣasya hanyāc cauram iveśvaraḥ //
ManuS, 9, 276.1 taḍāgabhedakaṃ hanyād apsu śuddhavadhena vā /
ManuS, 9, 277.2 hastyaśvarathahartṝṃś ca hanyād evāvicārayan //
ManuS, 9, 310.2 te hy enaṃ kupitā hanyuḥ sadyaḥ sabalavāhanam //
ManuS, 10, 56.1 vadhyāṃś ca hanyuḥ satataṃ yathāśāstraṃ nṛpājñayā /
ManuS, 10, 84.2 bhūmiṃ bhūmiśayāṃś caiva hanti kāṣṭham ayomukham //
ManuS, 10, 105.1 ajīgartaḥ sutaṃ hantum upāsarpad bubhukṣitaḥ /
ManuS, 11, 33.2 vākśastraṃ vai brāhmaṇasya tena hanyād arīn dvijaḥ //
ManuS, 11, 40.2 hanty alpadakṣiṇo yajñas tasmān nālpadhano yajet //
ManuS, 11, 87.1 hatvā garbham avijñātam etad eva vrataṃ caret /
ManuS, 11, 100.1 gṛhītvā musalaṃ rājā sakṛddhanyāt tu taṃ svayam //
ManuS, 11, 132.1 mārjāranakulau hatvā cāṣaṃ maṇḍūkam eva ca /
ManuS, 11, 134.1 abhriṃ kārṣṇāyasīṃ dadyāt sarpaṃ hatvā dvijottamaḥ /
ManuS, 11, 135.2 śuke dvihāyanaṃ vatsaṃ krauñcaṃ hatvā trihāyanam //
ManuS, 11, 136.1 hatvā haṃsaṃ balākāṃ ca bakaṃ barhiṇam eva ca /
ManuS, 11, 137.1 vāso dadyāddhayaṃ hatvā pañca nīlān vṛṣān gajam /
ManuS, 11, 137.2 ajameṣāv anaḍvāhaṃ kharaṃ hatvaikahāyanam //
ManuS, 11, 138.1 kravyādāṃs tu mṛgān hatvā dhenuṃ dadyāt payasvinīm /
ManuS, 11, 138.2 akravyādān vatsatarīm uṣṭraṃ hatvā tu kṛṣṇalam //
ManuS, 11, 139.2 caturṇām api varṇānāṃ nārīr hatvānavasthitāḥ //
ManuS, 11, 262.1 hatvā lokān apīmāṃs trīn aśnann api yatas tataḥ /
ManuS, 12, 104.2 tapasā kilbiṣaṃ hanti vidyayāmṛtam aśnute //
Mūlamadhyamakārikāḥ
MMadhKār, 7, 10.1 katham utpadyamānena pradīpena tamo hatam /
Rāmāyaṇa
Rām, Bā, 1, 33.1 virādhaṃ rākṣasaṃ hatvā śarabhaṅgaṃ dadarśa ha /
Rām, Bā, 1, 42.2 jahāra bhāryāṃ rāmasya gṛdhraṃ hatvā jaṭāyuṣam //
Rām, Bā, 1, 55.1 tataḥ sugrīvavacanāddhatvā vālinam āhave /
Rām, Bā, 1, 60.1 pañca senāgragān hatvā sapta mantrisutān api /
Rām, Bā, 1, 66.1 tena gatvā purīṃ laṅkāṃ hatvā rāvaṇam āhave /
Rām, Bā, 2, 10.2 jaghāna vairanilayo niṣādas tasya paśyataḥ //
Rām, Bā, 2, 27.2 yas tādṛśaṃ cāruravaṃ krauñcaṃ hanyād akāraṇāt //
Rām, Bā, 12, 28.3 avajñayā kṛtaṃ hanyād dātāraṃ nātra saṃśayaḥ //
Rām, Bā, 18, 11.2 na ca tau rāghavād anyo hantum utsahate pumān //
Rām, Bā, 18, 13.2 ahaṃ te pratijānāmi hatau tau viddhi rākṣasau //
Rām, Bā, 22, 13.1 tasya gātraṃ hataṃ tatra nirdagdhasya mahātmanā /
Rām, Bā, 24, 17.2 pṛthivīṃ hantum icchantīṃ mantharām abhyasūdayat //
Rām, Bā, 24, 19.2 adharmaniratā nāryo hatāḥ puruṣasattamaiḥ //
Rām, Bā, 25, 12.1 na hy enām utsahe hantuṃ strīsvabhāvena rakṣitām /
Rām, Bā, 25, 12.2 vīryaṃ cāsyā gatiṃ cāpi haniṣyāmīti me matiḥ //
Rām, Bā, 25, 15.1 tāṃ hatāṃ bhīmasaṃkāśāṃ dṛṣṭvā surapatis tadā /
Rām, Bā, 28, 13.2 atra te puruṣavyāghra hantavyā duṣṭacāriṇaḥ //
Rām, Bā, 29, 21.1 sa hatvā rākṣasān sarvān yajñaghnān raghunandanaḥ /
Rām, Bā, 40, 4.1 abhivādyābhivādyāṃs tvaṃ hatvā vighnakarān api /
Rām, Bā, 45, 1.1 hateṣu teṣu putreṣu ditiḥ paramaduḥkhitā /
Rām, Bā, 45, 2.1 hataputrāsmi bhagavaṃs tava putrair mahābalaiḥ /
Rām, Bā, 45, 20.1 na hantavyo na hantavya ity evaṃ ditir abravīt /
Rām, Bā, 45, 20.1 na hantavyo na hantavya ity evaṃ ditir abravīt /
Rām, Bā, 54, 10.1 hataputrabalo dīno lūnapakṣa iva dvijaḥ /
Rām, Bā, 54, 10.2 hatadarpo hatotsāho nirvedaṃ samapadyata //
Rām, Bā, 54, 10.2 hatadarpo hatotsāho nirvedaṃ samapadyata //
Rām, Bā, 54, 20.2 hatam eva tadā mene vasiṣṭham ṛṣisattamam //
Rām, Bā, 55, 23.1 ekena brahmadaṇḍena sarvāstrāṇi hatāni me /
Rām, Bā, 59, 1.1 tapobalahatān kṛtvā vāsiṣṭhān samahodayān /
Rām, Bā, 59, 17.2 guruśāpahato mūḍha pata bhūmim avākśirāḥ //
Rām, Bā, 60, 7.2 arakṣitāraṃ rājānaṃ ghnanti doṣā nareśvara //
Rām, Bā, 65, 25.1 tato bhagnā nṛpatayo hanyamānā diśo yayuḥ /
Rām, Bā, 70, 17.2 sa hato 'bhimukho rājā sudhanvā tu mayā raṇe //
Rām, Bā, 74, 9.2 na caikasmin hate rāme sarve jīvāmahe vayam //
Rām, Bā, 75, 7.2 lokān apratimān vāpi haniṣyāmi yad icchasi //
Rām, Bā, 75, 12.1 tejobhir hatavīryatvāj jāmadagnyo jaḍīkṛtaḥ /
Rām, Bā, 75, 15.1 tad imāṃ tvaṃ gatiṃ vīra hantuṃ nārhasi rāghava /
Rām, Ay, 4, 39.1 vatsa rāma ciraṃ jīva hatās te paripanthinaḥ /
Rām, Ay, 7, 25.2 rāmaṃ sthāpayatā rājye sānubandhā hatā hy asi //
Rām, Ay, 8, 4.1 prāptāṃ sumahatīṃ prītiṃ pratītāṃ tāṃ hatadviṣam /
Rām, Ay, 9, 24.2 bharataś ca hatāmitras tava rājā bhaviṣyati //
Rām, Ay, 16, 53.1 sa rāmasya vacaḥ śrutvā bhṛśaṃ duḥkhahataḥ pitā /
Rām, Ay, 18, 27.2 gaur hatā jānatā dharmaṃ kaṇḍunāpi vipaścitā //
Rām, Ay, 19, 18.1 yad acintyaṃ tu tad daivaṃ bhūteṣv api na hanyate /
Rām, Ay, 20, 14.1 adya matpauruṣahataṃ daivaṃ drakṣyanti vai janāḥ /
Rām, Ay, 20, 29.1 khaḍgadhārā hatā me 'dya dīpyamānā ivādrayaḥ /
Rām, Ay, 37, 11.1 hatveva brāhmaṇaṃ kāmāt spṛṣṭvāgnim iva pāṇinā /
Rām, Ay, 39, 11.2 dānavendraṃ hataṃ dṛṣṭvā timidhvajasutaṃ raṇe //
Rām, Ay, 41, 29.2 śokopahataniśceṣṭā babhūvur hatacetasaḥ //
Rām, Ay, 46, 12.1 vayaṃ khalu hatā rāma ye tayāpy upavañcitāḥ /
Rām, Ay, 46, 33.2 sūtāvaśeṣaṃ svaṃ sainyaṃ hatavīram ivāhave //
Rām, Ay, 46, 79.1 tau tatra hatvā caturo mahāmṛgān varāham ṛśyaṃ pṛṣataṃ mahārurum /
Rām, Ay, 49, 14.2 bahūn medhyān mṛgān hatvā ceratur yamunāvane //
Rām, Ay, 50, 16.1 sa lakṣmaṇaḥ kṛṣṇamṛgaṃ hatvā medhyaṃ pratāpavān /
Rām, Ay, 51, 10.2 hatāḥ sma khalu ye neha paśyāma iti rāghavam //
Rām, Ay, 55, 16.2 svayam eva hataḥ pitrā jalajenātmajo yathā //
Rām, Ay, 55, 19.2 na vanaṃ gantum icchāmi sarvathā hi hatā tvayā //
Rām, Ay, 55, 20.1 hataṃ tvayā rājyam idaṃ sarāṣṭraṃ hatas tathātmā saha mantribhiś ca /
Rām, Ay, 55, 20.1 hataṃ tvayā rājyam idaṃ sarāṣṭraṃ hatas tathātmā saha mantribhiś ca /
Rām, Ay, 55, 20.2 hatā saputrāsmi hatāś ca paurāḥ sutaś ca bhāryā ca tava prahṛṣṭau //
Rām, Ay, 55, 20.2 hatā saputrāsmi hatāś ca paurāḥ sutaś ca bhāryā ca tava prahṛṣṭau //
Rām, Ay, 56, 9.2 yācitāsmi hatā deva hantavyāhaṃ na hi tvayā //
Rām, Ay, 56, 9.2 yācitāsmi hatā deva hantavyāhaṃ na hi tvayā //
Rām, Ay, 56, 14.2 yaḥ śokahataharṣāyāḥ pañcavarṣopamo mama //
Rām, Ay, 57, 25.1 vṛddhau ca mātāpitarāv ahaṃ caikeṣuṇā hataḥ /
Rām, Ay, 57, 27.2 apaśyam iṣuṇā tīre sarayvās tāpasaṃ hatam //
Rām, Ay, 58, 35.2 hatās tv abhimukhāḥ putra gatiṃ tāṃ paramāṃ vraja //
Rām, Ay, 60, 1.2 hataprabham ivādityaṃ svargasthaṃ prekṣya bhūmipam //
Rām, Ay, 60, 6.2 kubjānimittaṃ kaikeyyā rāghavāṇāṃ kulaṃ hatam //
Rām, Ay, 67, 2.1 kiṃ nu kāryaṃ hatasyeha mama rājyena śocataḥ /
Rām, Ay, 69, 15.2 hantu pādena gāṃ suptāṃ yasyāryo 'numate gataḥ //
Rām, Ay, 72, 21.1 hanyām aham imāṃ pāpāṃ kaikeyīṃ duṣṭacāriṇīm /
Rām, Ay, 72, 22.1 imām api hatāṃ kubjāṃ yadi jānāti rāghavaḥ /
Rām, Ay, 78, 4.2 bharataḥ kaikeyīputro hantuṃ samadhigacchati //
Rām, Ay, 84, 15.1 hato 'smi yadi mām evaṃ bhagavān api manyate /
Rām, Ay, 90, 13.2 āvāṃ hantuṃ samabhyeti kaikeyyā bharataḥ sutaḥ //
Rām, Ay, 90, 20.1 adya putraṃ hataṃ saṃkhye kaikeyī rājyakāmukā /
Rām, Ay, 90, 25.2 sasainyaṃ bharataṃ hatvā bhaviṣyāmi na saṃśayaḥ //
Rām, Ay, 91, 6.1 kathaṃ nu putrāḥ pitaraṃ hanyuḥ kasyāṃcid āpadi /
Rām, Ay, 91, 6.2 bhrātā vā bhrātaraṃ hanyāt saumitre prāṇam ātmanaḥ //
Rām, Ay, 94, 23.2 śūram aiśvaryakāmaṃ ca yo na hanti sa vadhyate //
Rām, Ay, 94, 50.2 tāni putrapaśūn ghnanti prītyartham anuśāsataḥ //
Rām, Ay, 98, 47.2 hanmi tīvreṇa daṇḍena daṇḍārhāṃ pāpakāriṇīm //
Rām, Ay, 106, 6.2 hatapravīrām āpannāṃ camūm iva mahāhave //
Rām, Ay, 106, 14.2 hataśauṇḍām ivākāśe pānabhūmim asaṃskṛtām //
Rām, Ār, 4, 1.1 hatvā tu taṃ bhīmabalaṃ virādhaṃ rākṣasaṃ vane /
Rām, Ār, 5, 15.2 hatānāṃ rākṣasair ghorair bahūnāṃ bahudhā vane //
Rām, Ār, 5, 20.3 tapasvināṃ raṇe śatrūn hantum icchāmi rākṣasān //
Rām, Ār, 6, 19.2 hanyāṃ niśitadhāreṇa śareṇāśanivarcasā //
Rām, Ār, 8, 21.1 buddhir vairaṃ vinā hantuṃ rākṣasān daṇḍakāśritān /
Rām, Ār, 8, 21.2 aparādhaṃ vinā hantuṃ lokān vīra na kāmaye //
Rām, Ār, 9, 13.1 kāmaṃ tapaḥprabhāvena śaktā hantuṃ niśācarān /
Rām, Ār, 11, 32.1 anena dhanuṣā rāma hatvā saṃkhye mahāsurān /
Rām, Ār, 18, 15.1 tasyāś cānṛjuvṛttāyās tayoś ca hatayor aham /
Rām, Ār, 18, 19.1 tau hatvā tāṃ ca durvṛttām upāvartitum arhatha /
Rām, Ār, 19, 9.1 yuṣmān pāpātmakān hantuṃ viprakārān mahāvane /
Rām, Ār, 19, 13.2 tvam eva hāsyase prāṇān adyāsmābhir hato yudhi //
Rām, Ār, 20, 3.2 ghnanto 'pi na nihantavyā na na kuryur vaco mama //
Rām, Ār, 20, 16.2 mānuṣau yan na śaknoṣi hantuṃ tau rāmalakṣmaṇau //
Rām, Ār, 21, 3.2 ātmā duścaritaiḥ prāṇān hato yo 'dya vimokṣyati //
Rām, Ār, 21, 5.1 paraśvadhahatasyādya mandaprāṇasya bhūtale /
Rām, Ār, 22, 21.2 ahatvā sāyakais tīkṣṇair nopāvartitum utsahe //
Rām, Ār, 22, 24.2 vajrahastaṃ raṇe hanyāṃ kiṃ punas tau ca mānuṣau //
Rām, Ār, 23, 27.2 dakṣasyeva kratuṃ hantum udyatasya pinākinaḥ //
Rām, Ār, 25, 15.2 sa papāta hato bhūmau viṭapīva mahādrumaḥ //
Rām, Ār, 25, 18.2 sahasraṃ ca sahasreṇa jaghāna raṇamūrdhani //
Rām, Ār, 25, 22.2 hatāny ekena rāmeṇa mānuṣeṇa padātinā //
Rām, Ār, 25, 24.1 tatas tu tad bhīmabalaṃ mahāhave samīkṣya rāmeṇa hataṃ balīyasā /
Rām, Ār, 26, 5.1 prahṛṣṭo vā hate rāme janasthānaṃ prayāsyasi /
Rām, Ār, 26, 19.1 hataśeṣās tato bhagnā rākṣasāḥ kharasaṃśrayāḥ /
Rām, Ār, 27, 2.2 hatam ekena rāmeṇa dūṣaṇas triśirā api //
Rām, Ār, 27, 3.1 tad balaṃ hatabhūyiṣṭhaṃ vimanāḥ prekṣya rākṣasaḥ /
Rām, Ār, 27, 29.1 prabhagnadhanvā viratho hatāśvo hatasārathiḥ /
Rām, Ār, 27, 29.1 prabhagnadhanvā viratho hatāśvo hatasārathiḥ /
Rām, Ār, 28, 4.2 tīkṣṇaṃ sarvajano hanti sarpaṃ duṣṭam ivāgatam //
Rām, Ār, 28, 6.2 kiṃ nu hatvā mahābhāgān phalaṃ prāpsyasi rākṣasa //
Rām, Ār, 28, 10.2 aham āsādito rājā prāṇān hantuṃ niśācara //
Rām, Ār, 28, 16.1 prākṛtān rākṣasān hatvā yuddhe daśarathātmaja /
Rām, Ār, 28, 22.1 paryāpto 'haṃ gadāpāṇir hantuṃ prāṇān raṇe tava /
Rām, Ār, 28, 24.1 caturdaśa sahasrāṇi rākṣasānāṃ hatāni te /
Rām, Ār, 29, 9.1 janasthāne hatasthāne tava rākṣasa maccharaiḥ /
Rām, Ār, 29, 10.1 adya viprasariṣyanti rākṣasyo hatabāndhavāḥ /
Rām, Ār, 29, 18.2 rāmam uddiśya cikṣepa hatas tvam iti cābravīt //
Rām, Ār, 29, 28.2 balo vendrāśanihato nipapāta hataḥ kharaḥ //
Rām, Ār, 29, 28.2 balo vendrāśanihato nipapāta hataḥ kharaḥ //
Rām, Ār, 30, 1.2 hatāny ekena rāmeṇa rakṣasāṃ bhīmakarmaṇām //
Rām, Ār, 30, 2.1 dūṣaṇaṃ ca kharaṃ caiva hataṃ triśirasaṃ raṇe /
Rām, Ār, 31, 10.2 svajanaṃ ca janasthānaṃ hataṃ yo nāvabudhyase //
Rām, Ār, 31, 11.2 hatāny ekena rāmeṇa kharaś ca sahadūṣaṇaḥ //
Rām, Ār, 31, 15.2 krodhanaṃ vyasane hanti svajano 'pi narādhipam //
Rām, Ār, 32, 8.1 hanyamānaṃ tu tat sainyaṃ paśyāmi śaravṛṣṭibhiḥ /
Rām, Ār, 32, 22.1 taṃ śarair niśitair hatvā lakṣmaṇaṃ ca mahāratham /
Rām, Ār, 32, 22.2 hatanāthāṃ sukhaṃ sītāṃ yathāvad upabhokṣyase //
Rām, Ār, 32, 24.1 niśamya rāmeṇa śarair ajihmagair hatāñ janasthānagatān niśācarān /
Rām, Ār, 33, 32.2 niṣādaviṣayaṃ hatvā śākhayā patagottamaḥ /
Rām, Ār, 34, 9.2 hatvā triśirasaṃ cāpi nirbhayā daṇḍakāḥ kṛtāḥ //
Rām, Ār, 35, 7.2 ātmānaṃ svajanaṃ rāṣṭraṃ sa rājā hanti durmatiḥ //
Rām, Ār, 36, 24.2 hataśeṣān aśaraṇān drakṣyasi tvaṃ niśācarān //
Rām, Ār, 37, 13.2 samutkrāntas tato muktas tāv ubhau rākṣasau hatau //
Rām, Ār, 37, 20.2 sabāndhavas tyakṣyasi jīvitaṃ raṇe hato 'dya rāmeṇa śarair ajihmagaiḥ //
Rām, Ār, 39, 6.1 vadhyāḥ khalu na hanyante sacivās tava rāvaṇa /
Rām, Ār, 39, 17.2 anena kṛtakṛtyo 'smi mriye yad ariṇā hataḥ //
Rām, Ār, 39, 18.1 darśanād eva rāmasya hataṃ mām upadhāraya /
Rām, Ār, 39, 18.2 ātmānaṃ ca hataṃ viddhi hṛtvā sītāṃ sabāndhavam //
Rām, Ār, 41, 29.2 ghnanti lakṣmaṇa rājāno mṛgayāyāṃ mahāvane //
Rām, Ār, 41, 39.2 udarastho dvijān hanti svagarbho 'śvatarīm iva //
Rām, Ār, 41, 44.1 bhaveddhato 'yaṃ vātāpir agastyeneva māṃ gatiḥ /
Rām, Ār, 41, 48.2 hatvaitac carma ādāya śīghram eṣyāmi lakṣmaṇa //
Rām, Ār, 42, 10.1 dṛṣṭvā rāmo mahātejās taṃ hantuṃ kṛtaniścayaḥ /
Rām, Ār, 42, 20.2 rākṣasaṃ mṛgarūpaṃ taṃ hatvā śrutvā ca tatsvaram //
Rām, Ār, 43, 14.2 āgamiṣyati te bhartā śīghraṃ hatvā mṛgottamam //
Rām, Ār, 47, 3.2 āpibeyaṃ samudraṃ ca mṛtyuṃ hanyāṃ raṇe sthitaḥ //
Rām, Ār, 48, 13.2 ativṛtto hataḥ pūrvaṃ rāmeṇākliṣṭakarmaṇā //
Rām, Ār, 48, 22.2 śayiṣyase hato bhūmau yathāpūrvaṃ kharas tathā //
Rām, Ār, 49, 13.2 tāṃś cāsya javasampannāñ jaghāna samare balī //
Rām, Ār, 49, 15.1 sa bhagnadhanvā viratho hatāśvo hatasārathiḥ /
Rām, Ār, 49, 15.1 sa bhagnadhanvā viratho hatāśvo hatasārathiḥ /
Rām, Ār, 49, 25.2 śayiṣyase hato bhūmau yathā bhrātā kharas tathā //
Rām, Ār, 49, 37.2 nipapāta hato gṛdhro dharaṇyām alpajīvitaḥ //
Rām, Ār, 51, 23.2 na tvāṃ hanyāc charais tīkṣṇair iṣṭabhāryāpahāriṇam //
Rām, Ār, 52, 19.2 janasthānaṃ hatasthānaṃ bhūtapūrvaṃ kharālayam //
Rām, Ār, 52, 21.2 sadūṣaṇakharaṃ yuddhe hataṃ tad rāmasāyakaiḥ //
Rām, Ār, 52, 23.2 na hi lapsyāmy ahaṃ nidrām ahatvā saṃyuge ripum //
Rām, Ār, 52, 24.1 taṃ tv idānīm ahaṃ hatvā kharadūṣaṇaghātinam /
Rām, Ār, 54, 5.2 śayitā tvaṃ hataḥ saṃkhye janasthāne yathā kharaḥ //
Rām, Ār, 55, 8.2 hā lakṣmaṇa hato 'smīti yad vākyaṃ vyājahāra ha //
Rām, Ār, 55, 19.2 hataṃ kathaṃcin mahatā śrameṇa sa rākṣaso 'bhūn mriyamāṇa eva //
Rām, Ār, 62, 8.2 ahnā putraśataṃ jajñe tathaivāsya punar hatam //
Rām, Ār, 63, 18.3 rakṣasā nihataṃ pūrvaṃ na māṃ hantuṃ tvam arhasi //
Rām, Ār, 63, 21.1 rājyād bhraṃśo vane vāsaḥ sītā naṣṭā hato dvijaḥ /
Rām, Ār, 64, 2.2 rākṣasena hataḥ saṃkhye prāṇāṃs tyajati dustyajān //
Rām, Ār, 64, 14.2 vaidehyā raṃsyase kṣipraṃ hatvā taṃ rākṣasaṃ raṇe //
Rām, Ār, 64, 21.2 so 'yam adya hataḥ śete kālo hi duratikramaḥ //
Rām, Ār, 64, 22.1 paśya lakṣmaṇa gṛdhro 'yam upakārī hataś ca me /
Rām, Ār, 64, 28.2 imaṃ dhakṣyāmi saumitre hataṃ raudreṇa rakṣasā //
Rām, Ār, 64, 32.2 sthūlān hatvā mahārohīn anu tastāra taṃ dvijam //
Rām, Ār, 67, 16.2 śakyo hantuṃ yathātattvam evam uktaṃ maharṣiṇā //
Rām, Ār, 69, 9.2 pampāyām iṣubhir matsyāṃs tatra rāma varān hatān //
Rām, Ki, 6, 3.2 antaraṃ prepsunā tena hatvā gṛdhraṃ jaṭāyuṣam //
Rām, Ki, 7, 4.1 rāvaṇaṃ sagaṇaṃ hatvā paritoṣyātmapauruṣam /
Rām, Ki, 8, 20.2 adyaiva taṃ haniṣyāmi tava bhāryāpahāriṇam //
Rām, Ki, 9, 7.1 sa tu vai niḥsṛtaḥ krodhāt taṃ hantum asurottamam /
Rām, Ki, 9, 19.1 ahaṃ tv avagato buddhyā cihnais tair bhrātaraṃ hatam /
Rām, Ki, 9, 21.2 ājagāma ripuṃ hatvā vālī tam asurottamam //
Rām, Ki, 10, 13.1 ahatvā nāsti me śaktiḥ pratigantum itaḥ purīm /
Rām, Ki, 11, 34.2 hanyāt sa bhrūṇahā loke tvadvidhaṃ madamohitam //
Rām, Ki, 11, 47.2 kathaṃ taṃ vālinaṃ hantuṃ samare śakṣyase nṛpa //
Rām, Ki, 12, 8.2 samarthaḥ samare hantuṃ kiṃ punar vālinaṃ prabho //
Rām, Ki, 12, 18.2 jaghnatuḥ samare 'nyonyaṃ bhrātarau krodhamūrchitau //
Rām, Ki, 14, 19.1 tasya śabdena vitrastā gāvo yānti hataprabhāḥ /
Rām, Ki, 15, 9.2 niṣpatya ca nirastas te hanyamāno diśo gataḥ //
Rām, Ki, 17, 20.2 na ca tvāṃ pratijāne 'haṃ kasmāt tvaṃ haṃsy akilbiṣam //
Rām, Ki, 17, 31.1 hatvā bāṇena kākutstha mām ihānaparādhinam /
Rām, Ki, 17, 35.2 abhakṣyāṇi ca māṃsāni so 'haṃ pañcanakho hataḥ //
Rām, Ki, 18, 18.1 tad etat kāraṇaṃ paśya yadarthaṃ tvaṃ mayā hataḥ /
Rām, Ki, 19, 3.2 hataṃ plavagaśārdūlaṃ tārā śuśrāva vālinam //
Rām, Ki, 19, 11.2 antako rāmarūpeṇa hatvā nayati vālinam //
Rām, Ki, 19, 13.2 asmin plavagaśārdūle hate śakrasamaprabhe //
Rām, Ki, 19, 23.3 śārdūlenāmiṣasyārthe mṛgarājaṃ yathā hatam //
Rām, Ki, 21, 13.2 hatasyāpy asya vīrasya gātrasaṃśleṣaṇaṃ varam //
Rām, Ki, 21, 16.2 abhimukhahatavīrasevitaṃ śayanam idaṃ mama sevituṃ kṣamam //
Rām, Ki, 22, 25.1 hate tu vīre plavagādhipe tadā plavaṃgamās tatra na śarma lebhire /
Rām, Ki, 23, 6.1 idaṃ tac chūraśayanaṃ yatra śeṣe hato yudhi /
Rām, Ki, 23, 8.2 śūrabhāryāṃ hatāṃ paśya sadyo māṃ vidhavāṃ kṛtām //
Rām, Ki, 23, 30.2 hatā saputrāsmi hatena saṃyuge saha tvayā śrīr vijahāti mām iha //
Rām, Ki, 23, 30.2 hatā saputrāsmi hatena saṃyuge saha tvayā śrīr vijahāti mām iha //
Rām, Ki, 24, 27.2 krośantaḥ prayayuḥ sarve vānarā hatabāndhavāḥ //
Rām, Ki, 24, 28.1 tārāprabhṛtayaḥ sarvā vānaryo hatayūthapāḥ /
Rām, Ki, 26, 11.2 samarthas tvaṃ raṇe hantuṃ vikramair jihmakāriṇam //
Rām, Ki, 27, 1.1 sa tadā vālinaṃ hatvā sugrīvam abhiṣicya ca /
Rām, Ki, 27, 44.2 akṛtajño 'pratikṛto hanti sattvavatāṃ manaḥ //
Rām, Ki, 29, 38.2 āśāṃ saṃśrutya yo hanti sa loke puruṣādhamaḥ //
Rām, Ki, 29, 48.1 na ca saṃkucitaḥ panthā yena vālī hato gataḥ /
Rām, Ki, 29, 49.2 tvāṃ tu satyād atikrāntaṃ haniṣyāmi sabāndhavam //
Rām, Ki, 30, 3.2 hato 'grajaṃ paśyatu vālinaṃ sa na rājyam evaṃ viguṇasya deyam //
Rām, Ki, 30, 6.2 pāpam āryeṇa yo hanti sa vīraḥ puruṣottamaḥ //
Rām, Ki, 31, 11.2 tvatpriyārthaṃ hato vālī śakratulyaparākramaḥ //
Rām, Ki, 33, 9.1 śatam aśvānṛte hanti sahasraṃ tu gavānṛte /
Rām, Ki, 33, 9.2 ātmānaṃ svajanaṃ hanti puruṣaḥ puruṣānṛte //
Rām, Ki, 33, 17.2 sadyas tvaṃ niśitair bāṇair hato drakṣyasi vālinam //
Rām, Ki, 33, 18.1 na ca saṃkucitaḥ panthā yena vālī hato gataḥ /
Rām, Ki, 34, 16.1 ahatvā tāṃś ca durdharṣān rākṣasān kāmarūpiṇaḥ /
Rām, Ki, 34, 16.2 na śakyo rāvaṇo hantuṃ yena sā maithilī hṛtā //
Rām, Ki, 34, 17.1 te na śakyā raṇe hantum asahāyena lakṣmaṇa /
Rām, Ki, 35, 10.2 gacchato rāvaṇaṃ hantuṃ vairiṇaṃ sapuraḥsaram //
Rām, Ki, 36, 12.2 hantavyās te durātmāno rājaśāsanadūṣakāḥ //
Rām, Ki, 38, 7.1 nacirāt taṃ haniṣyāmi rāvaṇaṃ niśitaiḥ śaraiḥ /
Rām, Ki, 41, 22.1 tatra pañcajanaṃ hatvā hayagrīvaṃ ca dānavam /
Rām, Ki, 44, 9.3 ānayiṣyāmahe sītāṃ haniṣyāmaś ca rāvaṇam //
Rām, Ki, 44, 10.1 aham eko haniṣyāmi prāptaṃ rāvaṇam āhave /
Rām, Ki, 45, 9.1 ājagāma tato vālī hatvā taṃ dānavarṣabham /
Rām, Ki, 46, 13.2 sattvāny atipramāṇāni vicitāni hatāni ca /
Rām, Ki, 50, 14.2 vikramyaivāśaniṃ gṛhya jaghāneśaḥ puraṃdaraḥ //
Rām, Ki, 55, 12.1 sa sukhī gṛdhrarājas tu rāvaṇena hato raṇe /
Rām, Ki, 56, 10.2 pariśrāntaś ca vṛddhaś ca rāvaṇena hato raṇe //
Rām, Ki, 56, 11.1 evaṃ gṛdhro hatas tena rāvaṇena balīyasā /
Rām, Ki, 57, 2.2 yamākhyāta hataṃ yuddhe rāvaṇena balīyasā //
Rām, Ki, 60, 11.2 yugānte niyato loko hato dagdha ivāgninā //
Rām, Ki, 63, 10.2 viṣādo hanti puruṣaṃ bālaṃ kruddha ivoragaḥ //
Rām, Su, 1, 178.1 tāṃ hatāṃ vānareṇāśu patitāṃ vīkṣya siṃhikām /
Rām, Su, 1, 179.1 bhīmam adya kṛtaṃ karma mahat sattvaṃ tvayā hatam /
Rām, Su, 10, 3.2 anena nūnaṃ pratiduṣṭakarmaṇā hatā bhaved āryapathe pare sthitā //
Rām, Su, 14, 7.1 asyā hetor viśālākṣyā hato vālī mahābalaḥ /
Rām, Su, 14, 8.1 virādhaśca hataḥ saṃkhye rākṣaso bhīmavikramaḥ /
Rām, Su, 14, 30.1 himahatanalinīva naṣṭaśobhā vyasanaparamparayā nipīḍyamānā /
Rām, Su, 17, 12.1 padminīm iva vidhvastāṃ hataśūrāṃ camūm iva /
Rām, Su, 19, 12.1 svakṛtair hanyamānasya rāvaṇādīrghadarśinaḥ /
Rām, Su, 19, 25.1 janasthāne hatasthāne nihate rakṣasāṃ bale /
Rām, Su, 19, 30.2 asaṃśayaṃ dāśarather na mokṣyase mahādrumaḥ kālahato 'śaner iva //
Rām, Su, 23, 15.2 sīdāmi khalu śokena kūlaṃ toyahataṃ yathā //
Rām, Su, 24, 14.2 samarthaḥ khalu me bhartā rāvaṇaṃ hantum āhave //
Rām, Su, 24, 26.2 acireṇaiva kālena bhaviṣyati hataprabhā //
Rām, Su, 24, 27.1 nūnaṃ laṅkā hate pāpe rāvaṇe rākṣasādhipe /
Rām, Su, 24, 30.1 sāndhakārā hatadyotā hatarākṣasapuṃgavā /
Rām, Su, 24, 30.1 sāndhakārā hatadyotā hatarākṣasapuṃgavā /
Rām, Su, 28, 33.1 vimṛśaṃśca na paśyāmi yo hate mayi vānaraḥ /
Rām, Su, 28, 34.1 kāmaṃ hantuṃ samartho 'smi sahasrāṇyapi rakṣasām /
Rām, Su, 29, 8.2 janasthānavadhaṃ śrutvā hatau ca kharadūṣaṇau /
Rām, Su, 33, 46.2 samitrabāndhavaṃ hatvā rāvaṇaṃ janakātmaje //
Rām, Su, 33, 47.2 samayaṃ vālinaṃ hantuṃ tava cānveṣaṇaṃ tathā //
Rām, Su, 33, 59.1 yavīyān kena me bhrātā hataḥ kva ca vināśitaḥ /
Rām, Su, 33, 72.2 samitrabāndhavaṃ hatvā rāvaṇaṃ rākṣasādhipam //
Rām, Su, 33, 80.1 hate 'sure saṃyati śambasādane kapipravīreṇa maharṣicodanāt /
Rām, Su, 35, 5.2 plavamānaḥ pariśrānto hatanauḥ sāgare yathā //
Rām, Su, 35, 16.1 caturdaśasahasrāṇi rākṣasānāṃ jaghāna yaḥ /
Rām, Su, 35, 64.1 yadi rāmo daśagrīvam iha hatvā sarākṣasam /
Rām, Su, 37, 42.1 sagaṇaṃ rāvaṇaṃ hatvā rāghavo raghunandanaḥ /
Rām, Su, 38, 16.1 hatvā tu samare krūraṃ rāvaṇaṃ sahabāndhavam /
Rām, Su, 40, 32.1 sa taṃ parigham ādāya jaghāna rajanīcarān //
Rām, Su, 40, 34.1 sa hatvā rākṣasān vīraḥ kiṃkarānmārutātmajaḥ /
Rām, Su, 41, 1.1 tataḥ sa kiṃkarān hatvā hanūmān dhyānam āsthitaḥ /
Rām, Su, 41, 15.1 sa rākṣasaśataṃ hatvā vajreṇendra ivāsurān /
Rām, Su, 42, 17.1 sa hatastarasā tena jambumālī mahārathaḥ /
Rām, Su, 43, 5.1 jananyastāstatasteṣāṃ viditvā kiṃkarān hatān /
Rām, Su, 44, 1.1 hatānmantrisutān buddhvā vānareṇa mahātmanā /
Rām, Su, 44, 30.2 tāvubhau rākṣasau vīrau jaghāna pavanātmajaḥ //
Rām, Su, 44, 31.1 tatastāṃstrīn hatāñ jñātvā vānareṇa tarasvinā /
Rām, Su, 44, 35.2 jaghāna hanumān vīro rākṣasau kapikuñjaraḥ //
Rām, Su, 44, 38.1 hatair nāgaiśca turagair bhagnākṣaiśca mahārathaiḥ /
Rām, Su, 44, 38.2 hataiśca rākṣasair bhūmī ruddhamārgā samantataḥ //
Rām, Su, 45, 31.2 jaghāna vīraḥ pathi vāyusevite talaprahāraiḥ pavanātmajaḥ kapiḥ //
Rām, Su, 45, 32.2 sa bhagnanīḍaḥ parimuktakūbaraḥ papāta bhūmau hatavājir ambarāt //
Rām, Su, 45, 36.2 sa bhinnasaṃdhiḥ pravikīrṇabandhano hataḥ kṣitau vāyusutena rākṣasaḥ //
Rām, Su, 45, 38.2 suraiśca sendrair bhṛśajātavismayair hate kumāre sa kapir nirīkṣitaḥ //
Rām, Su, 46, 50.1 hanyamānastataḥ krūrai rākṣasaiḥ kāṣṭhamuṣṭibhiḥ /
Rām, Su, 46, 54.1 hanyatāṃ dahyatāṃ vāpi bhakṣyatām iti cāpare /
Rām, Su, 49, 10.1 tatastena mṛdhe hatvā rājaputreṇa vālinam /
Rām, Su, 50, 12.1 api cāsmin hate rājannānyaṃ paśyāmi khecaram /
Rām, Su, 51, 11.2 chittvā pāśān samutpatya hanyām aham imān punaḥ //
Rām, Su, 52, 3.1 vanaṃ tāvat pramathitaṃ prakṛṣṭā rākṣasā hatāḥ /
Rām, Su, 52, 14.1 hutāśanajvālasamāvṛtā sā hatapravīrā parivṛttayodhā /
Rām, Su, 52, 16.1 sa rākṣasāṃstān subahūṃśca hatvā vanaṃ ca bhaṅktvā bahupādapaṃ tat /
Rām, Su, 53, 4.2 dagdhā tena mayā bhartur hataṃ kāryam ajānatā //
Rām, Su, 54, 20.2 nipetur bhūtale rugṇāḥ śakrāyudhahatā iva //
Rām, Su, 56, 44.1 tāṃ hatvā punar evāhaṃ kṛtyam ātyayikaṃ smaran /
Rām, Su, 56, 65.2 maithilīṃ hantum ārabdhaḥ strībhir hāhākṛtaṃ tadā //
Rām, Su, 56, 98.1 teṣāṃ tu hataśeṣā ye te gatā laghuvikramāḥ /
Rām, Su, 56, 100.1 tatrasthān rākṣasān hatvā śataṃ stambhena vai punaḥ /
Rām, Su, 56, 104.1 mantriputrān hatāñ śrutvā samare laghuvikramān /
Rām, Su, 56, 130.2 tad ādīpyanta me pucchaṃ hanantaḥ kāṣṭhamuṣṭibhiḥ //
Rām, Su, 57, 16.1 yanna hanti daśagrīvaṃ sa mahātmā daśānanaḥ /
Rām, Su, 58, 3.2 tāṃ laṅkāṃ tarasā hantuṃ rāvaṇaṃ ca mahābalam //
Rām, Su, 58, 8.2 devān api raṇe hanyāt kiṃ punastānniśācarān //
Rām, Su, 58, 20.1 teṣvevaṃ hatavīreṣu rākṣaseṣu hanūmatā /
Rām, Su, 59, 20.1 uvāca kāṃścit paruṣāṇi dhṛṣṭam asaktam anyāṃśca talair jaghāna /
Rām, Su, 60, 8.2 ghnanti sma sahitāḥ sarve bhakṣayanti tathāpare //
Rām, Su, 60, 9.2 madhūcchiṣṭena kecic ca jaghnur anyonyam utkaṭāḥ //
Rām, Su, 60, 15.1 hanūmatā dattavarair hataṃ madhuvanaṃ balāt /
Rām, Su, 60, 16.2 hataṃ madhuvanaṃ śrutvā sāntvayāmāsa tān harīn //
Rām, Su, 61, 10.1 evam ete hatāḥ śūrāstvayi tiṣṭhati bhartari /
Rām, Su, 61, 19.1 aṅgadapramukhair vīrair hataṃ madhuvanaṃ kila /
Rām, Su, 62, 29.2 na me madhuvanaṃ hanyād ahṛṣṭaḥ plavageśvaraḥ //
Rām, Su, 65, 20.2 kṣipraṃ suniśitair bāṇair hanyatāṃ yudhi rāvaṇaḥ //
Rām, Su, 65, 28.1 hatvā ca samare raudraṃ rāvaṇaṃ sahabāndhavam /
Rām, Su, 66, 2.2 yathā mām āpnuyācchīghraṃ hatvā rāvaṇam āhave //
Rām, Su, 66, 12.1 balaiḥ samagrair yadi māṃ hatvā rāvaṇam āhave /
Rām, Yu, 2, 5.2 laṅkām ārohayiṣyāmo haniṣyāmaśca te ripum //
Rām, Yu, 2, 8.2 vikrameṇa samāneṣye sītāṃ hatvā yathā ripum //
Rām, Yu, 2, 10.2 hataṃ ca rāvaṇaṃ yuddhe darśanād upadhāraya //
Rām, Yu, 3, 29.2 hateti nagarī laṅkā vānarair avadhāryatām //
Rām, Yu, 4, 39.1 hṛtām avāpya vaidehīṃ kṣipraṃ hatvā ca rāvaṇam /
Rām, Yu, 6, 3.1 prasādo dharṣitaścaityaḥ pravarā rākṣasā hatāḥ /
Rām, Yu, 7, 15.2 prasahya te tvayā rājan hatāḥ paramadurjayāḥ //
Rām, Yu, 8, 8.1 asminmuhūrte hatvaiko nivartiṣyāmi vānarān /
Rām, Yu, 8, 11.2 āgamiṣyāmi hatvaiko vikṣobhya harivāhinīm //
Rām, Yu, 8, 13.2 aham eko haniṣyāmi rāghavaṃ sahalakṣmaṇam //
Rām, Yu, 8, 16.2 aham eko haniṣyāmi sugrīvaṃ sahalakṣmaṇam /
Rām, Yu, 11, 5.2 rākṣaso 'bhyeti paśyadhvam asmān hantuṃ na saṃśayaḥ //
Rām, Yu, 11, 7.2 nipatantu hatāścaite dharaṇyām alpajīvitāḥ //
Rām, Yu, 11, 11.1 tena sītā janasthānāddhṛtā hatvā jaṭāyuṣam /
Rām, Yu, 12, 10.2 aṅgulyagreṇa tān hanyām icchan harigaṇeśvara //
Rām, Yu, 12, 14.2 na hanyād ānṛśaṃsyārtham api śatruṃ paraṃtapa //
Rām, Yu, 19, 32.2 sugrīvo vālinaṃ hatvā rāmeṇa pratipāditaḥ //
Rām, Yu, 20, 11.1 hanyām aham imau pāpau śatrupakṣapraśaṃsakau /
Rām, Yu, 20, 12.2 na hi vāṃ hantum icchāmi smarann upakṛtāni vām /
Rām, Yu, 20, 12.3 hatāveva kṛtaghnau tau mayi snehaparāṅmukhau //
Rām, Yu, 21, 32.2 janasthānagatā yena tāvanto rākṣasā hatāḥ //
Rām, Yu, 22, 13.2 kharahantā sa te bhartā rāghavaḥ samare hataḥ //
Rām, Yu, 22, 16.1 samāyātaḥ samudrāntaṃ māṃ hantuṃ kila rāghavaḥ /
Rām, Yu, 22, 19.2 balam asya hataṃ rātrau yatra rāmaḥ salakṣmaṇaḥ //
Rām, Yu, 22, 24.2 nirastahanukaḥ śete hanūmān rākṣasair hataḥ //
Rām, Yu, 22, 28.2 kumudastu mahātejā niṣkūjan sāyakair hataḥ //
Rām, Yu, 22, 31.1 pradrutāśca pare trastā hanyamānā jaghanyataḥ /
Rām, Yu, 22, 33.2 piṅgākṣāste virūpākṣair bahubhir bahavo hatāḥ //
Rām, Yu, 22, 34.1 evaṃ tava hato bhartā sasainyo mama senayā /
Rām, Yu, 22, 42.2 iha prahastenānītaṃ hatvā taṃ niśi mānuṣam //
Rām, Yu, 23, 4.1 sakāmā bhava kaikeyi hato 'yaṃ kulanandanaḥ /
Rām, Yu, 23, 8.1 hā hatāsmi mahābāho vīravratam anuvratā /
Rām, Yu, 23, 27.1 sā tvāṃ suptaṃ hataṃ śrutvā māṃ ca rakṣogṛhaṃ gatām /
Rām, Yu, 24, 8.1 na caiva vānarā hantuṃ śakyāḥ pādapayodhinaḥ /
Rām, Yu, 24, 11.2 na hato rāghavaḥ śrīmān sīte śatrunibarhaṇaḥ //
Rām, Yu, 24, 28.2 rāvaṇaṃ samare hatvā bhartā tvādhigamiṣyati //
Rām, Yu, 24, 34.1 rāvaṇaṃ samare hatvā nacirād eva maithili /
Rām, Yu, 31, 54.2 rājarṣīṇāṃ ca sarveṣāṃ gamiṣyasi mayā hataḥ //
Rām, Yu, 31, 68.1 hantāsmi tvāṃ sahāmātyaṃ saputrajñātibāndhavam /
Rām, Yu, 31, 68.2 nirudvignāstrayo lokā bhaviṣyanti hate tvayi //
Rām, Yu, 31, 70.1 vibhīṣaṇasya caiśvaryaṃ bhaviṣyati hate tvayi /
Rām, Yu, 33, 19.2 jaghāna samare śrīmān aṅgado vegavān kapiḥ //
Rām, Yu, 33, 24.2 sugrīvaḥ saptaparṇena nirbibheda jaghāna ca //
Rām, Yu, 33, 29.2 jaghāna giriśṛṅgeṇa miṣatāṃ sarvarakṣasām //
Rām, Yu, 34, 3.2 anyonyaṃ samare jaghnustasmiṃstamasi dāruṇe //
Rām, Yu, 34, 13.1 hatānāṃ stanamānānāṃ rākṣasānāṃ ca nisvanaḥ /
Rām, Yu, 34, 18.1 teṣāṃ rāmaḥ śaraiḥ ṣaḍbhiḥ ṣaḍ jaghāna niśācarān /
Rām, Yu, 34, 28.1 indrajit tu rathaṃ tyaktvā hatāśvo hatasārathiḥ /
Rām, Yu, 34, 28.1 indrajit tu rathaṃ tyaktvā hatāśvo hatasārathiḥ /
Rām, Yu, 36, 21.2 hato rāma iti jñātvā rāvaṇiṃ samapūjayan //
Rām, Yu, 36, 22.2 vasudhāyāṃ nirucchvāsau hatāvityanvamanyata //
Rām, Yu, 37, 7.1 hatāvindrajitākhyāta vaidehyā rāmalakṣmaṇau /
Rām, Yu, 37, 7.2 puṣpakaṃ ca samāropya darśayadhvaṃ hatau raṇe //
Rām, Yu, 37, 15.2 rāghavo lakṣmaṇaścaiva hatāvindrajitā raṇe //
Rām, Yu, 38, 2.2 te 'sya sarve hate rāme 'jñānino 'nṛtavādinaḥ //
Rām, Yu, 38, 3.2 te 'dya sarve hate rāme 'jñānino 'nṛtavādinaḥ //
Rām, Yu, 38, 4.2 te 'dya sarve hate rāme 'jñānino 'nṛtavādinaḥ //
Rām, Yu, 38, 5.2 te 'dya sarve hate rāme 'jñānino 'nṛtavādinaḥ //
Rām, Yu, 38, 7.2 nātmanastāni paśyāmi paśyantī hatalakṣaṇā //
Rām, Yu, 38, 15.2 tīrtvā sāgaram akṣobhyaṃ bhrātarau goṣpade hatau //
Rām, Yu, 38, 26.1 hatavīrapradhānā hi hatotsāhā nirudyamā /
Rām, Yu, 38, 26.1 hatavīrapradhānā hi hatotsāhā nirudyamā /
Rām, Yu, 38, 26.2 senā bhramati saṃkhyeṣu hatakarṇeva naur jale //
Rām, Yu, 39, 21.1 astrair astrāṇi yo hanyācchakrasyāpi mahātmanaḥ /
Rām, Yu, 39, 21.2 so 'yam urvyāṃ hataḥ śete mahārhaśayanocitaḥ //
Rām, Yu, 40, 25.1 ahaṃ tu rāvaṇaṃ hatvā saputraṃ sahabāndhavam /
Rām, Yu, 40, 57.2 rāvaṇaṃ ca ripuṃ hatvā sītāṃ samupalapsyase //
Rām, Yu, 42, 36.1 dhūmrākṣaṃ nihataṃ dṛṣṭvā hataśeṣā niśācarāḥ /
Rām, Yu, 43, 19.1 harīn eva susaṃkruddhā harayo jaghnur āhave /
Rām, Yu, 43, 22.2 harayo rākṣasāstūrṇaṃ jaghnur anyonyam ojasā //
Rām, Yu, 43, 23.2 harayo bhīmakarmāṇo rākṣasāñ jaghnur āhave //
Rām, Yu, 44, 3.2 ete 'tra bahavo ghnanti subahūn rākṣasān raṇe //
Rām, Yu, 44, 23.2 jaghāna hanumān dhīmān rākṣasāṃśca padātikān //
Rām, Yu, 44, 29.1 sa vṛkṣeṇa hatastena sakrodhena mahātmanā /
Rām, Yu, 45, 18.1 madbāṇāśanivegena hatānāṃ tu raṇājire /
Rām, Yu, 46, 12.1 vajrasparśatalair hastair muṣṭibhiśca hatā bhṛśam /
Rām, Yu, 46, 15.2 ete prahastasacivāḥ sarve jaghnur vanaukasaḥ //
Rām, Yu, 46, 16.2 dvivido giriśṛṅgeṇa jaghānaikaṃ narāntakam //
Rām, Yu, 46, 25.1 hatavīraughavaprāṃ tu bhagnāyudhamahādrumām /
Rām, Yu, 46, 48.1 hate prahaste nīlena tad akampyaṃ mahad balam /
Rām, Yu, 46, 50.1 hate tasmiṃścamūmukhye rākṣasaste nirudyamāḥ /
Rām, Yu, 47, 1.1 tasmin hate rākṣasasainyapāle plavaṃgamānām ṛṣabheṇa yuddhe /
Rām, Yu, 47, 65.3 hanūmān vakṣasi vyūḍhe saṃcacāla hataḥ punaḥ //
Rām, Yu, 47, 103.1 tām āpatantīṃ bharatānujo 'strair jaghāna bāṇaiśca hutāgnikalpaiḥ /
Rām, Yu, 47, 128.1 athendraśatruṃ tarasā jaghāna bāṇena vajrāśanisaṃnibhena /
Rām, Yu, 47, 132.1 kṛtaṃ tvayā karma mahat subhīmaṃ hatapravīraśca kṛtastvayāham /
Rām, Yu, 47, 133.1 sa evam ukto hatadarpaharṣo nikṛttacāpaḥ sa hatāśvasūtaḥ /
Rām, Yu, 47, 133.1 sa evam ukto hatadarpaharṣo nikṛttacāpaḥ sa hatāśvasūtaḥ /
Rām, Yu, 48, 38.1 aśvān uṣṭrān kharānnāgāñ jaghnur daṇḍakaśāṅkuśaiḥ /
Rām, Yu, 48, 68.2 rāghavaṃ ca raṇe hatvā paścād drakṣyāmi rāvaṇam //
Rām, Yu, 49, 11.2 hantuṃ na śekustridaśāḥ kālo 'yam iti mohitāḥ //
Rām, Yu, 49, 15.1 sa kumbhakarṇaṃ kupito mahendro jaghāna vajreṇa śitena vajrī /
Rām, Yu, 49, 17.2 vikṛṣyairāvatād dantaṃ jaghānorasi vāsavam //
Rām, Yu, 50, 15.1 ye rākṣasā mukhyatamā hatāste vānarair yudhi /
Rām, Yu, 51, 33.2 hate rāme saha bhrātrā dravantīṃ harivāhinīm //
Rām, Yu, 51, 42.2 hastābhyām eva saṃrabdho haniṣyāmyapi vajriṇam //
Rām, Yu, 51, 45.1 muñca rāmād bhayaṃ rājan haniṣyāmīha saṃyuge /
Rām, Yu, 52, 12.1 yena pūrvaṃ janasthāne bahavo 'tibalā hatāḥ /
Rām, Yu, 52, 27.2 hato rāmaḥ saha bhrātrā sasainya iti sarvataḥ //
Rām, Yu, 53, 7.1 rājaśeṣā kṛtā laṅkā kṣīṇaḥ kośo balaṃ hatam /
Rām, Yu, 53, 38.2 hate tasmin hataṃ sarvaṃ taṃ vadhiṣyāmi saṃyuge //
Rām, Yu, 53, 38.2 hate tasmin hataṃ sarvaṃ taṃ vadhiṣyāmi saṃyuge //
Rām, Yu, 54, 9.1 pādapaiḥ puṣpitāgraiśca hanyamāno na kampate /
Rām, Yu, 55, 11.1 sa kumbhakarṇaṃ kupito jaghāna vegena śailottamabhīmakāyam /
Rām, Yu, 55, 21.1 muṣṭinā śarabhaṃ hatvā jānunā nīlam āhave /
Rām, Yu, 55, 25.2 kumbhakarṇaṃ mahākāyaṃ te jaghnuḥ plavagarṣabhāḥ //
Rām, Yu, 55, 33.1 tataste vadhyamānāstu hatayūthā vināyakāḥ /
Rām, Yu, 55, 48.2 utpāṭya laṅkāmalayāt sa śṛṅgaṃ jaghāna sugrīvam upetya tena //
Rām, Yu, 55, 57.1 mayā hate saṃyati kumbhakarṇe mahābale muṣṭiviśīrṇadehe /
Rām, Yu, 55, 87.2 prapatan rākṣaso bhūmau nānyān hanyāt plavaṃgamān //
Rām, Yu, 55, 108.1 yaiḥ sāyakaiḥ sālavarā nikṛttā vālī hato vānarapuṃgavaśca /
Rām, Yu, 55, 109.2 jaghāna rāmasya śarapravegaṃ vyāvidhya taṃ mudgaram ugravegam //
Rām, Yu, 55, 112.2 papāta tasmin harirājasainye jaghāna tāṃ vānaravāhinīṃ ca //
Rām, Yu, 55, 113.1 te vānarā bhagnahatāvaśeṣāḥ paryantam āśritya tadā viṣaṇṇāḥ /
Rām, Yu, 55, 126.1 tasmin hate brāhmaṇadevaśatrau mahābale saṃyati kumbhakarṇe /
Rām, Yu, 55, 128.2 apūjayan rāghavam iṣṭabhāginaṃ hate ripau bhīmabale durāsade //
Rām, Yu, 55, 129.2 nananda hatvā bharatāgrajo raṇe mahāsuraṃ vṛtram ivāmarādhipaḥ //
Rām, Yu, 56, 1.1 kumbhakarṇaṃ hataṃ dṛṣṭvā rāghaveṇa mahātmanā /
Rām, Yu, 56, 8.2 kālāgnipratimo hyadya rāghaveṇa raṇe hataḥ //
Rām, Yu, 56, 13.1 yadyahaṃ bhrātṛhantāraṃ na hanmi yudhi rāghavam /
Rām, Yu, 56, 15.2 katham indraṃ jayiṣyāmi kumbhakarṇa hate tvayi //
Rām, Yu, 56, 19.2 nyapatad atha daśānano bhṛśārtas tam anujam indraripuṃ hataṃ viditvā //
Rām, Yu, 57, 2.1 evam eva mahāvīryo hato nastāta madhyamaḥ /
Rām, Yu, 57, 52.1 vānarān vānarair eva jaghnuste rajanīcarāḥ /
Rām, Yu, 57, 52.2 rākṣasān rākṣasair eva jaghnuste vānarā api //
Rām, Yu, 57, 53.2 teṣāṃ cācchidya śastrāṇi jaghnū rakṣāṃsi vānarāḥ //
Rām, Yu, 57, 55.1 chinnavarmatanutrāṇā rākṣasā vānarair hatāḥ /
Rām, Yu, 57, 58.2 hataiśca kapirakṣobhir durgamā vasudhābhavat //
Rām, Yu, 57, 61.2 ekaḥ kṣaṇenendraripur mahātmā jaghāna sainyaṃ haripuṃgavānām //
Rām, Yu, 57, 66.2 tāvat prāsahatāḥ petur vajrakṛttā ivācalāḥ //
Rām, Yu, 57, 85.1 narāntakaḥ krodhavaśaṃ jagāma hataṃ turagaṃ patitaṃ nirīkṣya /
Rām, Yu, 57, 85.2 sa muṣṭim udyamya mahāprabhāvo jaghāna śīrṣe yudhi vāliputram //
Rām, Yu, 58, 1.1 narāntakaṃ hataṃ dṛṣṭvā cukruśur nairṛtarṣabhāḥ /
Rām, Yu, 58, 10.2 jaghānorasi saṃkruddhastomarair vajrasaṃnibhaiḥ //
Rām, Yu, 58, 13.1 talena bhṛśam utpatya jaghānāsya mahāgajam /
Rām, Yu, 58, 25.1 tasmin hate rākṣasayodhamukhye mahābale saṃyati devaśatrau /
Rām, Yu, 58, 27.2 tataḥ samutpatya bhṛśogravego mahodaraṃ tena jaghāna mūrdhni //
Rām, Yu, 58, 42.1 tasmin hate devaripau triśīrṣe hanūmatā śakraparākrameṇa /
Rām, Yu, 58, 43.1 hataṃ triśirasaṃ dṛṣṭvā tathaiva ca mahodaram /
Rām, Yu, 58, 43.2 hatau prekṣya durādharṣau devāntakanarāntakau //
Rām, Yu, 58, 52.2 mattānīkaṃ mahāpārśvaṃ jaghāna raṇamūrdhani //
Rām, Yu, 58, 54.1 tasmin hate bhrātari rāvaṇasya tannairṛtānāṃ balam arṇavābham /
Rām, Yu, 59, 73.2 rudrabāṇahataṃ bhīmaṃ yathā tripuragopuram //
Rām, Yu, 59, 102.1 taṃ prekṣamāṇaḥ sahasātikāyo jaghāna bāṇair niśitair anekaiḥ /
Rām, Yu, 59, 103.2 jaghāna śaktyṛṣṭigadākuṭhāraiḥ śūlair halaiścāpyavipannaceṣṭaḥ //
Rām, Yu, 59, 106.2 apūjayaṃllakṣmaṇam iṣṭabhāginaṃ hate ripau bhīmabale durāsade //
Rām, Yu, 60, 1.1 tato hatān rākṣasapuṃgavāṃstān devāntakāditriśiro'tikāyān /
Rām, Yu, 60, 1.2 rakṣogaṇāstatra hatāvaśiṣṭās te rāvaṇāya tvaritaṃ śaśaṃsuḥ //
Rām, Yu, 60, 2.1 tato hatāṃstān sahasā niśamya rājā mumohāśrupariplutākṣaḥ /
Rām, Yu, 60, 30.1 te śakrajidbāṇaviśīrṇadehā māyāhatā visvaram unnadantaḥ /
Rām, Yu, 60, 47.1 āvāṃ tu dṛṣṭvā patitau visaṃjñau nivṛttayuddhau hataroṣaharṣau /
Rām, Yu, 61, 11.2 vibhīṣaṇo hanūmāṃśca dadṛśāte hatān raṇe //
Rām, Yu, 61, 12.1 saptaṣaṣṭir hatāḥ koṭyo vānarāṇāṃ tarasvinām /
Rām, Yu, 61, 22.1 tasmiñ jīvati vīre tu hatam apyahataṃ balam /
Rām, Yu, 61, 22.2 hanūmatyujjhitaprāṇe jīvanto 'pi vayaṃ hatāḥ //
Rām, Yu, 62, 2.1 yato hataḥ kumbhakarṇaḥ kumārāśca niṣūditāḥ /
Rām, Yu, 62, 17.2 vajrivajrahatānīva śikharāṇi mahāgireḥ //
Rām, Yu, 62, 34.2 sa hantavyo 'bhisaṃplutya rājaśāsanadūṣakaḥ //
Rām, Yu, 62, 47.2 pravīrān abhito jaghnur ghorarūpā niśācarāḥ //
Rām, Yu, 62, 48.1 ghnantam anyaṃ jaghānānyaḥ pātayantam apātayat /
Rām, Yu, 62, 48.1 ghnantam anyaṃ jaghānānyaḥ pātayantam apātayat /
Rām, Yu, 62, 51.2 rākṣasān daśa sapteti vānarā jaghnur āhave //
Rām, Yu, 63, 4.1 hatapravīrā vyathitā rākṣasendracamūstadā /
Rām, Yu, 63, 7.1 ākarṇakṛṣṭamuktena jaghāna dvividaṃ tadā /
Rām, Yu, 63, 44.1 upālambhabhayāccāpi nāsi vīra mayā hataḥ /
Rām, Yu, 63, 53.1 tasmin hate bhīmaparākrameṇa plavaṃgamānām ṛṣabheṇa yuddhe /
Rām, Yu, 65, 1.1 nikumbhaṃ ca hataṃ śrutvā kumbhaṃ ca vinipātitam /
Rām, Yu, 65, 10.2 ājñaptaḥ samare hantuṃ tāvubhau rāmalakṣmaṇau //
Rām, Yu, 66, 11.1 yat tadā daṇḍakāraṇye pitaraṃ hatavānmama /
Rām, Yu, 66, 36.1 tenāstreṇa hataṃ rakṣaḥ kākutsthena tadā raṇe /
Rām, Yu, 66, 38.2 dadṛśur atha ca devatāḥ prahṛṣṭā girim iva vajrahataṃ yathā viśīrṇam //
Rām, Yu, 67, 1.1 makarākṣaṃ hataṃ śrutvā rāvaṇaḥ samitiṃjayaḥ /
Rām, Yu, 67, 16.1 adya hatvāhave yau tau mithyā pravrajitau vane /
Rām, Yu, 67, 17.1 kṛtvā nirvānarām urvīṃ hatvā rāmaṃ salakṣmaṇam /
Rām, Yu, 67, 28.1 tau hanyamānau nārācair dhārābhir iva parvatau /
Rām, Yu, 67, 37.2 naikasya heto rakṣāṃsi pṛthivyāṃ hantum arhasi //
Rām, Yu, 67, 38.2 palāyantaṃ pramattaṃ vā na tvaṃ hantum ihārhasi //
Rām, Yu, 68, 6.2 hantuṃ sītāṃ vyavasito vānarābhimukho yayau //
Rām, Yu, 68, 9.1 sa dadarśa hatānandāṃ sītām indrajito rathe /
Rām, Yu, 68, 19.2 kiṃ tavaiṣāparāddhā hi yad enāṃ hantum icchasi //
Rām, Yu, 68, 20.1 sītāṃ ca hatvā na ciraṃ jīviṣyasi kathaṃcana /
Rām, Yu, 68, 25.2 tāṃ haniṣyāmi vaidehīm adyaiva tava paśyataḥ //
Rām, Yu, 68, 26.1 imāṃ hatvā tato rāmaṃ lakṣmaṇaṃ tvāṃ ca vānara /
Rām, Yu, 68, 27.1 na hantavyāḥ striyaśceti yad bravīṣi plavaṃgama /
Rām, Yu, 68, 30.1 tām indrajitstriyaṃ hatvā hanūmantam uvāca ha /
Rām, Yu, 68, 31.1 tataḥ khaḍgena mahatā hatvā tām indrajit svayam /
Rām, Yu, 69, 16.2 jaghāna kapiśārdūlān subahūn dṛṣṭavikramaḥ //
Rām, Yu, 69, 17.2 te cāpyanucarāṃstasya vānarā jaghnur āhave //
Rām, Yu, 69, 20.2 yannimittaṃ hi yudhyāmo hatā sā janakātmajā //
Rām, Yu, 70, 8.2 jaghāna rudatīṃ sītām indrajid rāvaṇātmajaḥ //
Rām, Yu, 70, 21.2 vadhakarmahato dharmaḥ sa hataḥ kaṃ vadhiṣyati //
Rām, Yu, 70, 21.2 vadhakarmahato dharmaḥ sa hataḥ kaṃ vadhiṣyati //
Rām, Yu, 70, 22.1 athavā vihitenāyaṃ hanyate hanti vā param /
Rām, Yu, 70, 22.1 athavā vihitenāyaṃ hanyate hanti vā param /
Rām, Yu, 70, 28.2 na sma hatvā muniṃ vajrī kuryād ijyāṃ śatakratuḥ //
Rām, Yu, 71, 7.1 hatām indrajitā sītām iha śrutvaiva rāghavaḥ /
Rām, Yu, 72, 9.2 prāptavyā yadi te sītā hantavyāśca niśācarāḥ //
Rām, Yu, 72, 10.3 nikumbhilāyāṃ samprāpya hantuṃ rāvaṇim āhave //
Rām, Yu, 72, 11.2 śarair hantuṃ maheṣvāso rāvaṇiṃ samitiṃjayaḥ //
Rām, Yu, 72, 13.2 tvām ātatāyinaṃ hanyād indraśatro sa te vadhaḥ /
Rām, Yu, 72, 14.2 hate tasmin hataṃ viddhi rāvaṇaṃ sasuhṛjjanam //
Rām, Yu, 72, 14.2 hate tasmin hataṃ viddhi rāvaṇaṃ sasuhṛjjanam //
Rām, Yu, 72, 25.2 vidhamiṣyanti hatvā taṃ mahācāpaguṇacyutāḥ //
Rām, Yu, 74, 26.3 hatastvaṃ devatākāryaṃ kariṣyasi yamakṣaye //
Rām, Yu, 75, 21.2 bhaktaṃ bhrātaram adyaiva tvāṃ drakṣyati mayā hatam //
Rām, Yu, 77, 8.2 rāvaṇaṃ varjayitvā tu śeṣam asya balaṃ hatam //
Rām, Yu, 77, 12.2 hatāḥ sarve samāgamya rākṣasā baladarpitāḥ //
Rām, Yu, 77, 14.3 vānarā ghnantuṃ sambhūya bhṛtyān asya samīpagān //
Rām, Yu, 77, 19.2 jāmbavantaṃ mṛdhe jaghnur nighnantaṃ rākṣasīṃ camūm //
Rām, Yu, 77, 23.2 śaraughān abhivarṣantau jaghnatustau parasparam //
Rām, Yu, 77, 37.1 sa hatāśvād avaplutya rathānmathitasāratheḥ /
Rām, Yu, 78, 1.1 sa hatāśvo mahātejā bhūmau tiṣṭhanniśācaraḥ /
Rām, Yu, 78, 9.2 anyonyaṃ jaghnatur bāṇair viśikhair bhīmavikramau //
Rām, Yu, 78, 11.1 tasmai dṛḍhataraṃ kruddho hatāśvāya vibhīṣaṇaḥ /
Rām, Yu, 78, 35.1 hatastu nipapātāśu dharaṇyāṃ rāvaṇātmajaḥ /
Rām, Yu, 78, 42.1 hatam indrajitaṃ dṛṣṭvā śayānaṃ samarakṣitau /
Rām, Yu, 78, 49.2 tam apratibalaṃ dṛṣṭvā hataṃ nairṛtapuṃgavam //
Rām, Yu, 79, 1.2 babhūva hṛṣṭastaṃ hatvā śakrajetāram āhave //
Rām, Yu, 79, 9.2 na duṣprāpā hate tvadya śakrajetari cāhave //
Rām, Yu, 80, 1.1 tataḥ paulastyasacivāḥ śrutvā cendrajitaṃ hatam /
Rām, Yu, 80, 2.1 yuddhe hato mahārāja lakṣmaṇena tavātmajaḥ /
Rām, Yu, 80, 3.2 lakṣmaṇena hataḥ śūraḥ putraste vibudhendrajit //
Rām, Yu, 80, 9.2 yaḥ kṛte hanyate bhartuḥ sa pumān svargam ṛcchati //
Rām, Yu, 80, 10.2 hatam indrajitaṃ dṛṣṭvā sukhaṃ svapsyanti nirbhayāḥ //
Rām, Yu, 80, 29.2 samīkṣya rāvaṇo buddhyā sītāṃ hantuṃ vyavasyata //
Rām, Yu, 80, 31.2 kiṃcid eva hataṃ tatra sīteyam iti darśitam //
Rām, Yu, 80, 52.2 hantum icchasi vaidehīṃ krodhād dharmam apāsya hi //
Rām, Yu, 80, 56.2 hatvā dāśarathiṃ rāmaṃ bhavān prāpsyati maithilīm //
Rām, Yu, 81, 4.1 ekaṃ rāmaṃ parikṣipya samare hantum arhatha /
Rām, Yu, 81, 8.2 anyonyaṃ samare jaghnustadā vānararākṣasāḥ //
Rām, Yu, 81, 21.1 eṣa hanti gajānīkam eṣa hanti mahārathān /
Rām, Yu, 81, 21.1 eṣa hanti gajānīkam eṣa hanti mahārathān /
Rām, Yu, 81, 21.2 eṣa hanti śaraistīkṣṇaiḥ padātīn vājibhiḥ saha //
Rām, Yu, 81, 22.2 anyonyakupitā jaghnuḥ sādṛśyād rāghavasya te //
Rām, Yu, 81, 30.2 hatānyekena rāmeṇa rakṣasāṃ kāmarūpiṇām //
Rām, Yu, 81, 31.1 te hatāśvā hatarathāḥ śrāntā vimathitadhvajāḥ /
Rām, Yu, 81, 31.1 te hatāśvā hatarathāḥ śrāntā vimathitadhvajāḥ /
Rām, Yu, 81, 31.2 abhipetuḥ purīṃ laṅkāṃ hataśeṣā niśācarāḥ //
Rām, Yu, 81, 32.1 hatair gajapadātyaśvaistad babhūva raṇājiram /
Rām, Yu, 82, 4.1 dṛṣṭvā śrutvā ca saṃbhrāntā hataśeṣā niśācarāḥ /
Rām, Yu, 82, 5.1 vidhavā hataputrāśca krośantyo hatabāndhavāḥ /
Rām, Yu, 82, 5.1 vidhavā hataputrāśca krośantyo hatabāndhavāḥ /
Rām, Yu, 82, 13.2 hatam ekena rāmeṇa paryāptaṃ tannidarśanam //
Rām, Yu, 82, 16.1 hato yojanabāhuśca kabandho rudhirāśanaḥ /
Rām, Yu, 82, 17.1 jaghāna balinaṃ rāmaḥ sahasranayanātmajam /
Rām, Yu, 82, 21.1 kumbhakarṇaṃ hataṃ śrutvā rāghaveṇa mahābalam /
Rām, Yu, 82, 22.1 mama putro mama bhrātā mama bhartā raṇe hataḥ /
Rām, Yu, 82, 23.1 rathāścāśvāśca nāgāśca hatāḥ śatasahasraśaḥ /
Rām, Yu, 82, 24.2 hanti no rāmarūpeṇa yadi vā svayam antakaḥ //
Rām, Yu, 82, 25.1 hatapravīrā rāmeṇa nirāśā jīvite vayam /
Rām, Yu, 83, 17.1 hato bhartā hato bhrātā yāsāṃ ca tanayā hatāḥ /
Rām, Yu, 83, 17.1 hato bhartā hato bhrātā yāsāṃ ca tanayā hatāḥ /
Rām, Yu, 83, 17.1 hato bhartā hato bhrātā yāsāṃ ca tanayā hatāḥ /
Rām, Yu, 83, 41.2 nirucchvāsā hatāḥ kecit kecit pārśveṣu dāritāḥ /
Rām, Yu, 84, 9.2 pātayan vividhāṃścānyāñ jaghānottamarākṣasān //
Rām, Yu, 84, 18.2 abhipatya jaghānāsya pramukhe taṃ mahāgajam //
Rām, Yu, 85, 1.1 hanyamāne bale tūrṇam anyonyaṃ te mahāmṛdhe /
Rām, Yu, 85, 13.3 parighāgreṇa vegena jaghānāsya hayottamān //
Rām, Yu, 85, 14.1 tasmāddhatahayād vīraḥ so 'vaplutya mahārathāt /
Rām, Yu, 85, 20.1 jaghnatustau tadānyonyaṃ nedatuśca punaḥ punaḥ /
Rām, Yu, 85, 21.1 utpetatustatastūrṇaṃ jaghnatuśca parasparam /
Rām, Yu, 85, 29.1 hatvā taṃ vānaraiḥ sārdhaṃ nanāda mudito hariḥ /
Rām, Yu, 86, 9.2 aśvāñ jaghāna tarasā syandanaṃ ca babhañja tam //
Rām, Yu, 86, 11.2 ṛkṣarājaṃ gavākṣaṃ ca jaghāna bahubhiḥ śaraiḥ //
Rām, Yu, 86, 22.2 paphāla hṛdayaṃ cāśu sa papāta hato bhuvi //
Rām, Yu, 87, 1.1 mahodaramahāpārśvau hatau dṛṣṭvā tu rākṣasau /
Rām, Yu, 87, 3.2 duḥkham eṣo 'paneṣyāmi hatvā tau rāmalakṣmaṇau //
Rām, Yu, 87, 4.1 rāmavṛkṣaṃ raṇe hanmi sītāpuṣpaphalapradam /
Rām, Yu, 88, 5.2 jaghāna paramāstreṇa gāndharveṇa mahādyutiḥ //
Rām, Yu, 88, 10.1 tad astraṃ tu hataṃ dṛṣṭvā rāvaṇo rākṣasādhipaḥ /
Rām, Yu, 88, 17.2 jaghānāplutya gadayā rāvaṇasya vibhīṣaṇaḥ //
Rām, Yu, 88, 18.1 hatāśvād vegavān vegād avaplutya mahārathāt /
Rām, Yu, 88, 33.2 svastyastu lakṣmaṇāyeti moghā bhava hatodyamā //
Rām, Yu, 88, 47.2 adya sarvam ahaṃ tyakṣye hatvā taṃ rāvaṇaṃ raṇe //
Rām, Yu, 90, 14.2 astraṃ rākṣasarājasya jaghāna paramāstravit //
Rām, Yu, 90, 21.1 te tān sarvāñśarāñ jaghnuḥ sarparūpānmahājavān /
Rām, Yu, 92, 18.2 bhrātaraṃ tu kharaṃ paśyestadā matsāyakair hataḥ //
Rām, Yu, 92, 27.2 hanyamāno daśagrīvo vighūrṇahṛdayo 'bhavat //
Rām, Yu, 93, 16.2 dīnā gharmapariśrāntā gāvo varṣahatā iva //
Rām, Yu, 93, 25.2 nāhatvā samare śatrūnnivartiṣyati rāvaṇaḥ //
Rām, Yu, 94, 4.3 samare hantum ātmānaṃ tathānena kṛtā matiḥ //
Rām, Yu, 95, 26.2 jaghnatustau tadānyonyaṃ kṛtānukṛtakāriṇau //
Rām, Yu, 97, 19.1 sa śaro rāvaṇaṃ hatvā rudhirārdrakṛtacchaviḥ /
Rām, Yu, 97, 20.1 tasya hastāddhatasyāśu kārmukaṃ tat sasāyakam /
Rām, Yu, 97, 21.2 papāta syandanād bhūmau vṛtro vajrahato yathā //
Rām, Yu, 97, 22.1 taṃ dṛṣṭvā patitaṃ bhūmau hataśeṣā niśācarāḥ /
Rām, Yu, 97, 22.2 hatanāthā bhayatrastāḥ sarvataḥ sampradudruvuḥ //
Rām, Yu, 97, 24.2 hatāśrayatvāt karuṇair bāṣpaprasravaṇair mukhaiḥ //
Rām, Yu, 97, 30.2 cakāra rāghavaḥ prīto hatvā rākṣasapuṃgavam //
Rām, Yu, 98, 2.2 vimuktakeśyo duḥkhārtā gāvo vatsahatā yathā //
Rām, Yu, 98, 3.2 praviśyāyodhanaṃ ghoraṃ vicinvantyo hataṃ patim //
Rām, Yu, 98, 5.2 kareṇva iva nardantyo vinedur hatayūthapāḥ //
Rām, Yu, 98, 9.2 hatasya vadanaṃ dṛṣṭvā kācinmoham upāgamat //
Rām, Yu, 98, 13.2 bhayaṃ yena mahad dattaṃ so 'yaṃ śete raṇe hataḥ //
Rām, Yu, 98, 15.2 hataḥ so 'yaṃ raṇe śete mānuṣeṇa padātinā //
Rām, Yu, 98, 16.1 yo na śakyaḥ surair hantuṃ na yakṣair nāsuraistathā /
Rām, Yu, 98, 23.2 daivaṃ ceṣṭayate sarvaṃ hataṃ daivena hanyate //
Rām, Yu, 98, 23.2 daivaṃ ceṣṭayate sarvaṃ hataṃ daivena hanyate //
Rām, Yu, 99, 2.1 daśagrīvaṃ hataṃ dṛṣṭvā rāmeṇācintyakarmaṇā /
Rām, Yu, 99, 6.2 aviṣahyaṃ jaghāna tvāṃ mānuṣo vanagocaraḥ //
Rām, Yu, 99, 11.2 kharastava hato bhrātā tadaivāsau na mānuṣaḥ //
Rām, Yu, 99, 44.2 harṣaṃ lebhe ripuṃ hatvā yathā vṛtraṃ śatakratuḥ //
Rām, Yu, 100, 21.2 ācakṣva jayatāṃ śreṣṭha rāvaṇaṃ ca mayā hatam //
Rām, Yu, 101, 4.2 kuśalaṃ cāha siddhārtho hataśatrur ariṃdamaḥ //
Rām, Yu, 101, 8.2 rāvaṇaḥ sa hataḥ śatrur laṅkā ceyaṃ vaśe sthitā //
Rām, Yu, 101, 22.2 hataśatruṃ vijayinaṃ rāmaṃ paśyāmi yat sthitam //
Rām, Yu, 101, 23.2 hantum icchāmyahaṃ sarvā yābhistvaṃ tarjitā purā //
Rām, Yu, 101, 25.2 icchāmi vividhair ghātair hantum etāḥ sudāruṇāḥ //
Rām, Yu, 101, 28.2 hantum icchāmyahaṃ devi tavemāḥ kṛtakilbiṣāḥ //
Rām, Yu, 101, 33.2 hate tasminna kuryur hi tarjanaṃ vānarottama //
Rām, Yu, 101, 42.2 sthiramitraṃ hatāmitraṃ śacīva tridaśeśvaram //
Rām, Yu, 104, 10.2 yadyahaṃ te na vijñātā hatā tenāsmi śāśvatam //
Rām, Yu, 107, 22.2 rāvaṇaṃ ca raṇe hatvā devāste paritoṣitāḥ //
Rām, Yu, 111, 14.2 sugrīvasya purī ramyā yatra vālī mayā hataḥ //
Rām, Yu, 112, 11.2 sugrīveṇa ca te sakhyaṃ yacca vālī hatastvayā //
Rām, Yu, 113, 10.2 yathā ca kāritaḥ setū rāvaṇaśca yathā hataḥ //
Rām, Yu, 114, 15.2 hatāni vasatā tatra rāghaveṇa mahātmanā //
Rām, Yu, 114, 20.2 sa taṃ jaghāna dhāvantaṃ śareṇānataparvaṇā //
Rām, Yu, 114, 22.1 trātukāmaṃ tato yuddhe hatvā gṛdhraṃ jaṭāyuṣam /
Rām, Yu, 114, 27.1 gṛdhraṃ hataṃ tadā dagdhvā rāmaḥ priyasakhaṃ pituḥ /
Rām, Yu, 114, 30.2 vālinaṃ samare hatvā mahākāyaṃ mahābalam //
Rām, Yu, 115, 24.1 rāvaṇaṃ bāndhavaiḥ sārdhaṃ hatvā labdhaṃ mahātmanā /
Rām, Utt, 1, 13.2 tvāṃ tu diṣṭyā kuśalinaṃ paśyāmo hataśātravam //
Rām, Utt, 1, 15.1 diṣṭyā tvayā hato rāma rāvaṇaḥ putrapautravān /
Rām, Utt, 1, 19.2 dvandvayuddham anuprāpto diṣṭyā te rāvaṇir hataḥ //
Rām, Utt, 1, 21.1 vismayastveṣa naḥ saumya saṃśrutyendrajitaṃ hatam /
Rām, Utt, 2, 2.2 jaghāna ca ripūn yuddhe yathāvadhyaśca śatrubhiḥ //
Rām, Utt, 6, 10.2 gacchantu śaraṇaṃ viṣṇuṃ haniṣyati sa tān prabhuḥ //
Rām, Utt, 6, 28.2 haniṣyati sa tān yuddhe śaraṇaṃ taṃ prapadyatha //
Rām, Utt, 6, 32.2 duḥkhaṃ nārāyaṇaṃ jetuṃ yo no hantum abhīpsati //
Rām, Utt, 7, 14.2 nipetū rākṣasā bhīmāḥ śailā vajrahatā iva //
Rām, Utt, 8, 1.1 hanyamāne bale tasmin padmanābhena pṛṣṭhataḥ /
Rām, Utt, 8, 3.2 ayuddhamanaso bhagnān yo 'smān haṃsi yathetaraḥ //
Rām, Utt, 8, 20.2 bahuśaḥ saṃyuge bhagnā hatapravaranāyakāḥ //
Rām, Utt, 8, 25.2 rākṣasān hantum utpanno 'jeyaḥ prabhur avyayaḥ //
Rām, Utt, 11, 26.2 tavāpyetanmahābāho bhuṅkṣvaitaddhatakaṇṭakam //
Rām, Utt, 12, 19.2 pareṇa tapasā labdhāṃ jaghnivāṃllakṣmaṇaṃ yayā //
Rām, Utt, 13, 36.1 na hantavyo gurur jyeṣṭho mamāyam iti manyate /
Rām, Utt, 13, 38.1 evam uktvā tu laṅkeśo dūtaṃ khaḍgena jaghnivān /
Rām, Utt, 14, 16.2 niṣeduste tadā yakṣāḥ kūlā jalahatā iva //
Rām, Utt, 14, 17.1 hatānāṃ svargasaṃsthānāṃ yudhyatāṃ pṛthivītale /
Rām, Utt, 15, 4.2 mahodareṇa gadayā sahasram aparaṃ hatam //
Rām, Utt, 15, 26.2 jaghāna mūrdhni dhanadaṃ vyāvidhya mahatīṃ gadām //
Rām, Utt, 16, 16.2 na hantavyo hatastvaṃ hi pūrvam eva svakarmabhiḥ //
Rām, Utt, 16, 16.2 na hantavyo hatastvaṃ hi pūrvam eva svakarmabhiḥ //
Rām, Utt, 17, 26.1 na hi śakyaḥ striyā pāpa hantuṃ tvaṃ tu viśeṣataḥ /
Rām, Utt, 17, 29.1 pūrvaṃ krodhahataḥ śatrur yayāsau nihatastvayā /
Rām, Utt, 20, 6.2 hata eva hyayaṃ loko yadā mṛtyuvaśaṃ gataḥ //
Rām, Utt, 21, 18.1 anyonyaṃ ca mahābhāgā jaghnuḥ praharaṇair yudhi /
Rām, Utt, 21, 22.2 jaghnuste rākṣasaṃ ghoram ekaṃ śatasahasrakaḥ //
Rām, Utt, 22, 2.1 sa tu yodhān hatānmatvā krodhaparyākulekṣaṇaḥ /
Rām, Utt, 22, 40.2 yanmayā yanna hantavyo rākṣaso varadarpitaḥ //
Rām, Utt, 23, 15.2 taṃ vijitya muhūrtena jaghne daityāṃścatuḥśatam //
Rām, Utt, 23, 21.1 tato hatvā balādhyakṣān samare taiśca tāḍitaḥ /
Rām, Utt, 23, 32.2 mahodareṇa gadayā hatāste prayayuḥ kṣitim //
Rām, Utt, 23, 33.1 teṣāṃ varuṇasūnūnāṃ hatvā yodhān hayāṃśca tān /
Rām, Utt, 23, 40.1 tato rakṣo mahānādaṃ muktvā hanti sma vāruṇān /
Rām, Utt, 24, 2.2 hatvā bandhujanaṃ tasyā vimāne saṃnyaveśayat //
Rām, Utt, 24, 7.1 kācid dadhyau suduḥkhārtā hanyād api hi mām ayam /
Rām, Utt, 24, 16.1 śaptaḥ strībhiḥ sa tu tadā hatatejāḥ suniṣprabhaḥ /
Rām, Utt, 24, 20.2 hatāsmi vidhavā rājaṃstvayā balavatā kṛtā //
Rām, Utt, 24, 23.1 yā tvayāsmi hatā rājan svayam eveha bandhunā /
Rām, Utt, 25, 28.1 śrutvā tvetanmahārāja kṣāntam eva hato na saḥ /
Rām, Utt, 25, 31.1 adya taṃ samare hatvā madhuṃ rāvaṇanirbhayam /
Rām, Utt, 25, 41.2 bhartāraṃ na mamehādya hantum arhasi mānada //
Rām, Utt, 27, 14.2 hantuṃ yudhi samāsādya varadānena durjayaḥ //
Rām, Utt, 27, 29.2 nānāpraharaṇair ghorair jaghnuḥ śatasahasraśaḥ //
Rām, Utt, 27, 38.1 hatvā tu saṃyuge tasya rathaṃ bāṇaśataiḥ śitaiḥ /
Rām, Utt, 28, 1.1 sumālinaṃ hataṃ dṛṣṭvā vasunā bhasmasātkṛtam /
Rām, Utt, 29, 15.1 na hyeṣa hantuṃ śakyo 'dya varadānāt sunirbhayaḥ /
Rām, Utt, 29, 21.2 hā hatāḥ smeti taṃ dṛṣṭvā grastaṃ śakreṇa rāvaṇam //
Rām, Utt, 32, 46.2 nipapāta sthitaḥ śailo vajrivajrahato yathā //
Rām, Utt, 37, 7.2 hato durātmā durbuddhī rāvaṇo rākṣasādhipaḥ //
Rām, Utt, 37, 8.1 hetumātram ahaṃ tatra bhavatāṃ tejasāṃ hataḥ /
Rām, Utt, 37, 13.1 yat tvāṃ vijayinaṃ rāma paśyāmo hataśātravam /
Rām, Utt, 38, 4.2 hatā hi rākṣasāstatra pārthivaiḥ syur na saṃśayaḥ //
Rām, Utt, 40, 6.1 mamāpi paramā prītir hate tasmin durātmani /
Rām, Utt, 42, 15.1 rāvaṇaśca durādharṣo hataḥ sabalavāhanaḥ /
Rām, Utt, 42, 16.1 hatvā ca rāvaṇaṃ yuddhe sītām āhṛtya rāghavaḥ /
Rām, Utt, 43, 15.2 hataśobhaṃ yathā padmaṃ mukhaṃ vīkṣya ca tasya te //
Rām, Utt, 53, 23.1 te vayaṃ rāvaṇaṃ śrutvā hataṃ sabalavāhanam /
Rām, Utt, 54, 4.1 hatvā daśasahasrāṇi siṃhavyāghramṛgadvipān /
Rām, Utt, 54, 8.1 ko hantā lavaṇaṃ vīrāḥ kasyāṃśaḥ sa vidhīyatām /
Rām, Utt, 54, 19.1 sa tvaṃ hatvā madhusutaṃ lavaṇaṃ pāpaniścayam /
Rām, Utt, 55, 9.2 anena lavaṇaṃ saumya hantāsi raghunandana //
Rām, Utt, 55, 12.1 sraṣṭukāmena lokāṃstrīṃstau cānena hatau yudhi /
Rām, Utt, 55, 18.2 āhvayethā mahābāho tato hantāsi rākṣasaṃ //
Rām, Utt, 56, 10.2 hanyāstvaṃ lavaṇaṃ saumya sa hi kālo 'sya durmateḥ //
Rām, Utt, 57, 13.2 krodhena mahatāviṣṭo jaghānaikaṃ maheṣuṇā //
Rām, Utt, 57, 14.2 vijvaro vigatāmarṣo hataṃ rakṣo 'bhyavaikṣata //
Rām, Utt, 57, 16.1 yasmād anaparāddhaṃ tvaṃ sahāyaṃ mama jaghnivān /
Rām, Utt, 59, 22.1 evaṃ sa rājā sumahān hataḥ sabalavāhanaḥ /
Rām, Utt, 60, 14.2 hato rāmeṇa durbuddhe strīhetoḥ puruṣādhama //
Rām, Utt, 60, 16.1 na hatāśca hi me sarve paribhūtāstṛṇaṃ yathā /
Rām, Utt, 60, 19.2 sa hato mandabuddhitvād yathā kāpuruṣastathā //
Rām, Utt, 61, 14.1 tam avajñāya tu hataṃ śatrughnaṃ bhuvi pātitam /
Rām, Utt, 61, 15.2 tato hata iti jñātvā tān bhakṣān samudāvahat //
Rām, Utt, 61, 37.1 tacca divyaṃ mahacchūlaṃ hate lavaṇarākṣase /
Rām, Utt, 62, 1.1 hate tu lavaṇe devāḥ sendrāḥ sāgnipurogamāḥ /
Rām, Utt, 62, 2.2 hataḥ puruṣaśārdūla varaṃ varaya rāghava //
Rām, Utt, 63, 6.2 hataḥ sa lavaṇaḥ pāpaḥ purī sā ca niveśitā //
Rām, Utt, 73, 11.2 hatāste yamadaṇḍena sadyo nirayagāminaḥ //
Rām, Utt, 74, 14.2 pṛthivīṃ nārhase hantuṃ vaśe hi tava vartate //
Rām, Utt, 76, 4.2 tena yuṣmatpriyārthaṃ vai nāhaṃ hanmi mahāsuram //
Rām, Utt, 76, 5.2 tasmād upāyam ākhyāsye yena vṛtraṃ haniṣyatha //
Rām, Utt, 76, 6.2 tena vṛtraṃ sahasrākṣo haniṣyati na saṃśayaḥ //
Rām, Utt, 76, 7.2 tṛtīyo bhūtalaṃ śakrastato vṛtraṃ haniṣyati //
Rām, Utt, 76, 17.1 hatārayaḥ pranaṣṭendrā devāḥ sāgnipurogamāḥ /
Rām, Utt, 76, 19.1 hataścāyaṃ tvayā vṛtro brahmahatyā ca vāsavam /
Rām, Utt, 77, 2.1 tato hate mahāvīrye vṛtre devabhayaṃkare /
Rām, Utt, 77, 15.1 hantāro brāhmaṇān ye tu prekṣāpūrvam adūṣakān /
Rām, Utt, 78, 9.2 hatvaiva tṛptir nābhūcca rājñastasya mahātmanaḥ //
Rām, Utt, 91, 9.1 hateṣu teṣu vīreṣu bharataḥ kaikayīsutaḥ /
Rām, Utt, 93, 12.2 dvandvam etat pravaktavyaṃ na ca cakṣurhataṃ vacaḥ //
Saundarānanda
SaundĀ, 7, 30.2 yayā hato 'bhūccalanūpureṇa pādena vidyullatayeva meghaḥ //
SaundĀ, 7, 37.2 saṃdṛśya saṃdṛśya jaghāna sarpān priyaṃ na roṣeṇa tapo rarakṣa //
SaundĀ, 8, 61.2 yathā hanti vyāghraḥ śiśurapi gṛhīto gṛhagataḥ tathā strīsaṃsargo bahuvidhamanarthāya bhavati //
SaundĀ, 9, 19.2 yamāhave kruddhamivāntakaṃ sthitaṃ jaghāna phenāvayavena vāsavaḥ //
SaundĀ, 9, 20.2 samitsamiddhā jvalanā ivādhvare hatāsavo bhasmani paryavasthitāḥ //
SaundĀ, 10, 44.1 dīpaprabhāṃ hanti yathāndhakāre sahasraraśmeruditasya dīptiḥ /
SaundĀ, 10, 45.1 mahacca rūpaṃ svaṇu hanti rūpaṃ śabdo mahān hanti ca śabdamalpam /
SaundĀ, 10, 45.1 mahacca rūpaṃ svaṇu hanti rūpaṃ śabdo mahān hanti ca śabdamalpam /
SaundĀ, 10, 45.2 gurvī rujā hanti rujāṃ ca mṛdvīṃ sarvo mahān heturaṇorvadhāya //
SaundĀ, 13, 31.2 indriyebhyo yathā svebhyastairajasraṃ hi hanyate //
SaundĀ, 13, 33.1 na ca prayāti narakaṃ śatruprabhṛtibhirhataḥ /
SaundĀ, 13, 33.2 kṛṣyate tatra nighnastu capalairindriyairhataḥ //
SaundĀ, 13, 34.1 hanyamānasya tairduḥkhaṃ hārdaṃ bhavati vā na vā /
SaundĀ, 13, 36.1 manuṣyahariṇān ghnanti kāmavyādheritā hṛdi /
SaundĀ, 13, 46.1 abhidhyā priyarūpeṇa hanti kāmātmakaṃ jagat /
SaundĀ, 13, 47.2 mohādyenānuvṛttena paratreha ca hanyate //
SaundĀ, 15, 14.2 hanti pāṃsubhirātmānaṃ sa snāta iva vāraṇaḥ //
SaundĀ, 15, 25.1 tad vitarkairakuśalairnātmānaṃ hantumarhasi /
SaundĀ, 15, 25.2 suśastraṃ ratnavikṛtaṃ mṛddhato gāṃ khananniva //
SaundĀ, 15, 54.2 mṛtyuḥ sarvāsvasthāsu hanti nāvekṣate vayaḥ //
SaundĀ, 16, 70.1 ekena kalpena sacenna hanyāt svabhyastabhāvād aśubhān vitarkān /
SaundĀ, 17, 39.2 maitrīpṛṣatkairdhṛtitūṇasaṃsthaiḥ kṣamādhanurjyāvisṛtairjaghāna //
SaundĀ, 18, 9.2 tanme hataṃ tvadvacanāgadena viṣaṃ vināśīva mahāgadena //
SaundĀ, 18, 28.2 śūro 'pyaśūraḥ sa hi veditavyo doṣairamitrairiva hanyate yaḥ //
SaundĀ, 18, 41.2 hato 'bhaviṣyaṃ yadi na vyamokṣyaṃ sārthāt paribhraṣṭa ivākṛtārthaḥ //
Saṅghabhedavastu
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
Abhidharmakośa
AbhidhKo, 1, 1.2 yaḥ sarvathā sarvahatāndhakāraḥ saṃsārapaṅkājjagadujjahāra /
Agnipurāṇa
AgniPur, 4, 2.2 abhūt taṃ dānavaṃ hatvā daityaiḥ sākaṃ ca kaṇṭakam //
AgniPur, 4, 4.2 nārasiṃhavapuḥ kṛtvā taṃ jaghāna suraiḥ saha //
AgniPur, 6, 13.2 devāsure purā yuddhe śambareṇa hatāḥ surāḥ //
AgniPur, 6, 42.2 kauśalyā taṃ mṛtaṃ jñātvā hā hatāsmīti cābravīt //
AgniPur, 7, 17.2 rāvaṇo 'pyaharat sītāṃ hatvā gṛdhraṃ jaṭāyuṣaṃ //
AgniPur, 7, 19.2 rāmo hatvā tu mārīcaṃ dṛṣṭvā lakṣmaṇamabravīt //
AgniPur, 8, 3.1 tadripuṃ vālinaṃ hatvā bhrātaraṃ vairakāriṇam /
AgniPur, 8, 6.2 na sa saṃkucitaḥ panthā yena vālī hato gataḥ //
AgniPur, 8, 13.1 sītārthe yo 'tyajat prāṇān rāvaṇena hato raṇe /
AgniPur, 9, 12.1 rāvaṇaṃ rākṣasaṃ hatvā sabalaṃ devi mā śuca /
AgniPur, 9, 16.2 vanaṃ babhañja tatpālān hatvā dantanakhādibhiḥ //
AgniPur, 9, 17.1 hatvā tu kiṅkarān sarvān sapta mantrisutānapi /
AgniPur, 9, 19.2 rāmabāṇair hataḥ sārdhaṃ laṅkāsthai rākṣasair dhruvam //
AgniPur, 9, 20.1 rāvaṇo hantumudyukto vibhīṣaṇanivāritaḥ /
AgniPur, 9, 25.2 hatvā tvaṃ rāvaṇaṃ sītāṃ prāpsyase rāma mā śuca //
AgniPur, 10, 2.1 rāvaṇo hantumudyuktaḥ saṅgrāmoddhatarākṣasaḥ /
AgniPur, 10, 6.2 rākṣasā vānarān jaghnuḥ śaraśaktigadādibhiḥ //
AgniPur, 10, 7.1 vānarā rākṣasāñ jaghnur nakhadantaśilādibhiḥ /
AgniPur, 10, 7.2 hastyaśvarathapādātaṃ rākṣasānāṃ balaṃ hataṃ //
AgniPur, 10, 9.2 tārkṣasaṃdarśanād bāṇair jaghnatū rākṣasaṃ balam //
AgniPur, 10, 12.2 ato gacchāmi yuddhāya rāmaṃ hanmi savānaram //
AgniPur, 10, 21.2 rāvaṇaḥ śokasaṃtaptaḥ sītāṃ hantuṃ samudyataḥ //
AgniPur, 10, 23.2 rāvaṇo vānarān hanti mārutyādyāś ca rāvaṇam //
AgniPur, 11, 5.2 hatastvayā lakṣmaṇena devādeḥ kṣemamicchatā //
AgniPur, 12, 12.1 ityuktvā sā ca śumbhādīn hatvendreṇa ca saṃstutā /
AgniPur, 12, 18.1 pūtanā stanapānena sā hatā hantumudyatā /
AgniPur, 12, 18.1 pūtanā stanapānena sā hatā hantumudyatā /
AgniPur, 12, 19.2 kṣemaṃ tālavanaṃ cakre hatvā dhenukagardabhaṃ //
AgniPur, 12, 20.1 ariṣṭavṛṣabhaṃ hatvā keśinaṃ hayarūpiṇam /
AgniPur, 12, 23.2 rajakaṃ cāprayacchantaṃ hatvā vastrāṇi cāgrahīt //
AgniPur, 12, 24.2 dattānulepanāṃ kubjām ṛjuṃ cakre 'hanad gajaṃ //
AgniPur, 12, 26.2 cāṇūramuṣṭikau tābhyāṃ hatau mallau tathāpare //
AgniPur, 12, 27.1 mathurādhipatiṃ kaṃsaṃ hatvā tatpitaraṃ hariḥ /
AgniPur, 12, 30.2 bhaumaṃ tu narakaṃ hatvā tenānītāś ca kanyakāḥ //
AgniPur, 12, 39.1 tac chrutvā śambaraṃ hatvā pradyumnaḥ saha bhāryayā /
AgniPur, 13, 5.2 apālayat bhrātṛrājyaṃ bālaścitrāṅgado hataḥ //
AgniPur, 14, 5.2 dhārtarāṣṭrāḥ pāṇḍavāṃś ca jaghnuryuddhe sabhīṣmakāḥ //
AgniPur, 14, 6.1 dhārtarāṣṭrān śikhaṇḍyādyāḥ pāṇḍavā jaghnurāhave /
AgniPur, 14, 14.1 hato 'śvatthāmā cetyukte droṇaḥ śastrāṇi cātyajat /
AgniPur, 14, 18.2 yuyudhe bhīmasenena hatasainyaḥ suyodhanaḥ //
AgniPur, 14, 19.1 bahūn hatvā narādīṃś ca bhīmasenamathābravīt /
AgniPur, 18, 11.2 arakṣakaḥ pāparataḥ sa hato munibhiḥ kuśaiḥ //
AgniPur, 19, 20.2 pādāprakṣālanāt suptā tasyā garbhaṃ jaghāna ha //
AgniPur, 248, 33.1 dṛṣṭimuṣṭihataṃ lakṣyaṃ bhindyād bāṇena suvrataḥ /
Amarakośa
AKośa, 2, 431.1 upākṛtaḥ paśurasau yo 'bhimantrya kratau hataḥ /
AKośa, 2, 432.1 vācyaliṅgāḥ pramītopasaṃpannaprokṣitā hate /
Amaruśataka
AmaruŚ, 1, 8.2 bhūyo'pyevamiti skhalan mṛdugirā saṃsūcya duśceṣṭitaṃ dhanyo hanyata eva nihnutiparaḥ preyān rudatyā hasan //
AmaruŚ, 1, 27.2 tava yathā tathābhūtaṃ prema prapannamimāṃ daśāṃ prakṛticapale kā naḥ pīḍā gate hatajīvite //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 1.2 autsukyamohāratidāñ jaghāna yo 'pūrvavaidyāya namo 'stu tasmai //
AHS, Sū., 1, 7.1 vikṛtāvikṛtā dehaṃ ghnanti te vartayanti ca /
AHS, Sū., 1, 15.2 tatrādyā mārutaṃ ghnanti trayas tiktādayaḥ kapham //
AHS, Sū., 3, 18.2 hatvāgniṃ kurute rogān atas taṃ tvarayā tyajet //
AHS, Sū., 5, 71.2 hanti gulmakṛmiplīhnaḥ kaṣāyakaṭuvātalaḥ //
AHS, Sū., 6, 20.1 kāsārśaḥkaphavātāṃś ca ghnanti pittāsradāḥ param /
AHS, Sū., 6, 39.1 ghnanti saṃtarpaṇāḥ pānāt sadya eva balapradāḥ /
AHS, Sū., 6, 68.1 māṃsaṃ sadyohataṃ śuddhaṃ vayaḥsthaṃ ca bhajet tyajet /
AHS, Sū., 6, 68.2 mṛtaṃ kṛśaṃ bhṛśaṃ medyaṃ vyādhivāriviṣair hatam //
AHS, Sū., 6, 74.1 hanti doṣatrayaṃ kuṣṭhaṃ vṛṣyā soṣṇā rasāyanī /
AHS, Sū., 6, 98.1 dīpanaṃ bhedanaṃ hanti garaśophakaphānilān /
AHS, Sū., 6, 111.2 sahidhmāpīnasaśvāsakāsān hanti rasāyanam //
AHS, Sū., 13, 30.2 hanty āśu yuktaṃ vaktreṇa dravyam āmāśayān malān //
AHS, Sū., 15, 11.2 yaṣṭī parūṣakaṃ hanti dāhapittāsratṛḍjvarān //
AHS, Sū., 15, 12.2 stanyakarā ghnantīraṇapittaṃ prīṇanajīvanabṛṃhaṇavṛṣyāḥ //
AHS, Sū., 15, 25.1 vargo vīratarādyo 'yaṃ hanti vātakṛtān gadān /
AHS, Sū., 15, 34.1 jīrakahiṅguviḍaṅgaṃ paśugandhā pañcakolakaṃ hanti /
AHS, Sū., 15, 44.4 śyāmādyo hanti gulmaṃ viṣamarucikaphau hṛdrujaṃ mūtrakṛcchram //
AHS, Sū., 15, 46.2 pāne nasye 'nvāsane 'ntar bahir vā lepābhyaṅgair ghnanti rogān sukṛcchrān //
AHS, Sū., 18, 52.1 kleśayanti ciraṃ te hi hanyur vainam anirhṛtāḥ /
AHS, Sū., 20, 1.2 nāsā hi śiraso dvāraṃ tena tad vyāpya hanti tān //
AHS, Sū., 22, 18.1 arocake jāgarite sa tu hanti suyojitaḥ /
AHS, Sū., 28, 41.2 kṣiped adhomukhaṃ karṇaṃ hanyād vā cūṣayeta vā //
AHS, Śār., 2, 22.1 yogyaiśca vastibhir hanyāt sagarbhāṃ sa hi garbhiṇīm /
AHS, Śār., 2, 51.2 sūtikābālamarmāsthihatakṣīṇeṣu pūjitam //
AHS, Śār., 4, 7.2 ūrumūle lohitākṣaṃ hanti pakṣam asṛkkṣayāt //
AHS, Śār., 4, 28.2 pṛthak catasras tāḥ sadyo ghnantyasūn mātṛkāhvayāḥ //
AHS, Śār., 4, 56.2 śalyāpāye vinirgacchan śvāsāt kāsācca hantyasūn //
AHS, Śār., 5, 47.1 vātād rajo'ruṇā śyāvā bhasmarūkṣā hataprabhā /
AHS, Śār., 5, 72.1 sapralāpabhramaśvāsaḥ kṣīṇaṃ śūnaṃ hatānalam /
AHS, Śār., 5, 90.1 mūrchāchardyatisāraiśca jaṭharaṃ hanti durbalam /
AHS, Śār., 5, 93.1 nārīṃ śopho mukhāddhanti kukṣiguhyād ubhāvapi /
AHS, Śār., 5, 98.1 kuṣṭhaṃ viśīryamāṇāṅgaṃ raktanetraṃ hatasvaram /
AHS, Śār., 5, 98.2 mandāgniṃ jantubhir juṣṭaṃ hanti tṛṣṇātisāriṇam //
AHS, Śār., 5, 101.1 ghnanti sarvāmayāḥ kṣīṇasvaradhātubalānalam /
AHS, Śār., 5, 119.2 muhur hasan muhuḥ kṣveḍan śayyāṃ pādena hanti yaḥ //
AHS, Śār., 5, 130.2 ghnadbhirauṣadhavīryāṇi tasmāt taṃ parivarjayet //
AHS, Śār., 6, 18.2 hatāniṣṭapravādāśca dūṣaṇaṃ bhasmapāṃsubhiḥ //
AHS, Nidānasthāna, 2, 77.2 vepate pralapatyuṣṇaiḥ śītaiścāṅgair hataprabhaḥ //
AHS, Nidānasthāna, 6, 4.2 durvikalpahato mūḍhaḥ sukham ityadhimucyate //
AHS, Nidānasthāna, 7, 23.1 kṛśo bhṛśaṃ hatotsāho dīnaḥ kṣāmo 'tiniṣprabhaḥ /
AHS, Nidānasthāna, 7, 45.2 hīnavarṇabalotsāho hataujāḥ kaluṣendriyaḥ //
AHS, Nidānasthāna, 8, 3.2 visraṃsayatyadho 'bdhātuṃ hatvā tenaiva cānalam //
AHS, Nidānasthāna, 12, 45.1 kṛcchraṃ yathottaraṃ pakṣāt paraṃ prāyo 'pare hataḥ /
AHS, Nidānasthāna, 13, 6.2 annadviṭ śiśiradveṣī śīrṇaromā hatānalaḥ //
AHS, Nidānasthāna, 15, 11.2 gurvaṅgaṃ cātiruk stabdhaṃ muṣṭidaṇḍahatopamam //
AHS, Nidānasthāna, 15, 39.1 pakṣam anyataraṃ hanti saṃdhibandhān vimokṣayan /
AHS, Nidānasthāna, 15, 41.1 śuddhavātahataḥ pakṣaḥ kṛcchrasādhyatamo mataḥ /
AHS, Nidānasthāna, 15, 42.2 asādhyaṃ hatasarvehaṃ daṇḍavad daṇḍakaṃ marut //
AHS, Cikitsitasthāna, 1, 1.3 āmāśayastho hatvāgniṃ sāmo mārgān pidhāya yat /
AHS, Cikitsitasthāna, 1, 109.1 vibhajya kāle yuñjīta jvariṇaṃ hantyato 'nyathā /
AHS, Cikitsitasthāna, 1, 177.2 prītikarā manaso viṣayāśca ghnantyapi viṣṇukṛtaṃ jvaram ugram //
AHS, Cikitsitasthāna, 2, 39.1 hantyāśu raktaṃ sarujaṃ viśeṣān mūtramārgagam /
AHS, Cikitsitasthāna, 3, 82.1 madhunā guṭikā ghnanti tā vṛṣyāḥ pittaśoṇitam /
AHS, Cikitsitasthāna, 3, 111.1 līḍhaṃ nirvāpayet pittam alpatvāddhanti nānalam /
AHS, Cikitsitasthāna, 3, 131.1 tad valīpalitaṃ hanyād varṇāyurbalavardhanam /
AHS, Cikitsitasthāna, 3, 164.2 rasakalkair ghṛtaṃ pakvaṃ hanti kāsajvarārucīḥ //
AHS, Cikitsitasthāna, 5, 32.1 medhyaṃ cakṣuṣyam āyuṣyaṃ dīpanaṃ hanti cācirāt /
AHS, Cikitsitasthāna, 6, 7.1 hanti mārutajāṃ chardiṃ sarpiḥ pītaṃ sasaindhavam /
AHS, Cikitsitasthāna, 8, 56.1 pakvāt khādet samadhunī dve dve hanti kaphodbhavān /
AHS, Cikitsitasthāna, 8, 60.1 hate gudāśraye doṣe gudajā yānti saṃkṣayam /
AHS, Cikitsitasthāna, 8, 64.1 ekaikenāpi saṃyuktā pāṭhā hantyarśasāṃ rujam /
AHS, Cikitsitasthāna, 8, 78.2 hantyājyaṃ siddham ānāhaṃ mūtrakṛcchraṃ pravāhikām //
AHS, Cikitsitasthāna, 8, 152.2 darvīm ālimpan hanti līḍho guḍo 'yaṃ gulmaplīhārśaḥkuṣṭhamehāgnisādān //
AHS, Cikitsitasthāna, 8, 155.2 arśāṃsi hanti guṭikā tvagvikāraṃ ca śīlitā //
AHS, Cikitsitasthāna, 9, 1.4 hatvāgniṃ vātaje 'pyasmāt prāk tasmiṃllaṅghanaṃ hitam //
AHS, Cikitsitasthāna, 9, 25.2 dadhnaḥ saro 'mlaḥ sasnehaḥ khalo hanti pravāhikām //
AHS, Cikitsitasthāna, 9, 40.1 kṣīrāvaśiṣṭaṃ tat pītaṃ hanyād āmaṃ savedanam /
AHS, Cikitsitasthāna, 9, 81.2 sakṣaudrā hantyatīsāraṃ balavantam api drutam //
AHS, Cikitsitasthāna, 9, 89.2 raktātīsāraṃ hantyāśu tayā vā sādhitaṃ ghṛtam //
AHS, Cikitsitasthāna, 9, 121.2 sa balī sahasā hanyāt tasmāt taṃ tvarayā jayet //
AHS, Cikitsitasthāna, 10, 33.1 hatvā tiktalaghugrāhidīpanairavidāhibhiḥ /
AHS, Cikitsitasthāna, 10, 56.1 vātaśleṣmāmayān sarvān hanyād viṣagarāṃśca saḥ /
AHS, Cikitsitasthāna, 13, 10.2 dattāvāpo yathādoṣam apakvaṃ hanti vidradhim //
AHS, Cikitsitasthāna, 14, 27.2 vātagulme kapho vṛddho hatvāgnim aruciṃ yadi //
AHS, Cikitsitasthāna, 14, 58.2 śvitraṃ plīhānam unmādaṃ hantyetan nīlinīghṛtam //
AHS, Cikitsitasthāna, 14, 97.2 ghnanti dantīharītakyaḥ pāṇḍutāṃ ca sakāmalām //
AHS, Cikitsitasthāna, 15, 12.2 hanti sarvodarāṇyetaccūrṇaṃ jātodakānyapi //
AHS, Cikitsitasthāna, 15, 31.1 hantyetat kuṣṭham unmādam apasmāraṃ ca pānataḥ /
AHS, Cikitsitasthāna, 16, 13.2 kvāthaḥ kṣaudrayuto hanti pāṇḍupittāsrakāmalāḥ //
AHS, Cikitsitasthāna, 16, 23.1 viśeṣāddhantyapasmāraṃ kāmalāṃ gudajāni ca /
AHS, Cikitsitasthāna, 16, 29.1 mehavardhmabhramān hanyuḥ sarvadoṣaharāḥ śivāḥ /
AHS, Cikitsitasthāna, 17, 32.2 taiḥ kvāthaḥ saghṛtaḥ pīto hantyantastāpatṛḍbhramān //
AHS, Cikitsitasthāna, 19, 20.2 kuṣṭhaśvitraplīhavardhmāśmagulmān hanyāt kṛcchrāṃs tan mahāvajrakākhyam //
AHS, Cikitsitasthāna, 19, 31.2 guḍasya ca dvādaśa māsam eṣa jitātmanāṃ hantyupayujyamānaḥ //
AHS, Cikitsitasthāna, 19, 36.2 hanti vṛkṣakaniryūhaḥ pānāt sarvāṃs tvagāmayān //
AHS, Cikitsitasthāna, 19, 52.2 vardhmabhagandarapiṭikākaṇḍūkoṭhāpacīr hanti //
AHS, Cikitsitasthāna, 19, 69.2 lepād vicarcikāṃ hanti rāgavega iva trapām //
AHS, Cikitsitasthāna, 19, 95.2 doṣe hyatimātrahṛte vāyur hanyād abalam āśu //
AHS, Cikitsitasthāna, 20, 9.2 ghnantyālepācchvitradurnāmadadrūpāmākoṭhān duṣṭanāḍīvraṇāṃśca //
AHS, Cikitsitasthāna, 20, 10.2 pūtiḥ kīṭo rājavṛkṣodbhavena kṣāreṇāktaḥ śvitram eko 'pi hanti //
AHS, Cikitsitasthāna, 21, 30.1 sa hanti vātaṃ te te ca snehasvedāḥ suyojitāḥ /
AHS, Cikitsitasthāna, 21, 33.1 dadhnaḥ pātre yāvaśūkāt tribilvaiḥ sarpiḥprasthaṃ hanti tat sevyamānam /
AHS, Cikitsitasthāna, 21, 40.2 khañjaḥ kuṇiḥ pakṣahataḥ paṅgulo vikalo 'thavā //
AHS, Cikitsitasthāna, 21, 69.1 tulyakṣīraṃ pālikais tailapātraṃ siddhaṃ kṛcchrāñchīlitaṃ hanti vātān /
AHS, Cikitsitasthāna, 22, 27.2 sparśaśītāḥ sukhasparśā ghnanti dāhaṃ rujaṃ klamam //
AHS, Cikitsitasthāna, 22, 71.1 rasāyanavidhānena laśuno hanti śīlitaḥ /
AHS, Kalpasiddhisthāna, 2, 20.2 grahaṇīpāṇḍurogāṃśca hanti puṃsavanaśca saḥ //
AHS, Kalpasiddhisthāna, 4, 11.2 saśarkarākṣaudraghṛtaṃ suśītaṃ pittāmayān hanti sajīvanīyam //
AHS, Kalpasiddhisthāna, 4, 42.2 hanyād asṛgdaronmādaśophakāsāśmakuṇḍalān //
AHS, Kalpasiddhisthāna, 4, 66.1 ānāham aśmarīṃ cāśu hanyāt tad anuvāsanam /
AHS, Utt., 2, 42.2 kṣīramastuyutaṃ hanti śīghraṃ dantodbhavodbhavān //
AHS, Utt., 3, 6.2 hataikapakṣaḥ stabdhāṅgaḥ sasvedo natakandharaḥ //
AHS, Utt., 3, 33.1 tṛṣṇāgṛhītaḥ kṣāmākṣo hanti taṃ śuṣkarevatī /
AHS, Utt., 3, 36.1 hastau codyamya saṃrabdho hantyātmānaṃ tathā param /
AHS, Utt., 3, 44.1 rakṣoghnatailajvalitapradīpahatapāpmani /
AHS, Utt., 4, 25.2 ātmānaṃ kāṣṭhaśastrādyair ghnantaṃ bhoḥśabdavādinam //
AHS, Utt., 5, 20.4 vidhivinihitam āśu sarvaiḥ kramair yojitaṃ hanti sarvagrahonmādakuṣṭhajvarāṃs tan mahābhūtarāvaṃ smṛtam //
AHS, Utt., 5, 49.2 savaidyam āturaṃ ghnanti kruddhās te hi mahaujasaḥ //
AHS, Utt., 7, 2.2 hate sattve hṛdi vyāpte saṃjñāvāhiṣu kheṣu ca //
AHS, Utt., 8, 6.1 vimuktasaṃdhi niśceṣṭaṃ hīnaṃ vātahataṃ hi tat /
AHS, Utt., 11, 33.1 prasādayanti pittāsraṃ ghnanti ca kṣataśukrakam /
AHS, Utt., 12, 11.2 spaṣṭāruṇābhāṃ vistīrṇāṃ sūkṣmāṃ vā hatadarśanām //
AHS, Utt., 12, 21.2 liṅganāśe 'pi tādṛg dṛṅniṣprabhā hatadarśanā //
AHS, Utt., 13, 6.1 hanti tat kācatimiraraktarājīśirorujaḥ /
AHS, Utt., 13, 30.2 hanti kācārmanaktāndhyaraktarājīḥ suśīlitaḥ //
AHS, Utt., 13, 35.2 taimiryārmasrāvapaicchilyapaillaṃ kaṇḍūṃ jāḍyaṃ raktarājīṃ ca hanti //
AHS, Utt., 13, 53.2 vātapittāmayān hanti tad viśeṣād dṛgāśrayān //
AHS, Utt., 15, 24.2 raktotpanno hanti tadvat trirātrān mithyācārāt paittikaḥ sadya eva //
AHS, Utt., 16, 27.1 hanti rāgarujāgharṣān sadyo dṛṣṭiṃ prasādayet /
AHS, Utt., 16, 35.2 netre yuktaṃ hanti saṃdhāvasaṃjñaṃ kṣipraṃ gharṣaṃ vedanāṃ cātitīvrām //
AHS, Utt., 16, 38.1 ghṛtena dhūpito hanti śophagharṣāśruvedanāḥ /
AHS, Utt., 18, 4.1 mahāsneho drutaṃ hanti sutīvrām api vedanām /
AHS, Utt., 21, 57.1 śleṣmaruddhānilagatiḥ śuṣkakaṇṭho hatasvaraḥ /
AHS, Utt., 22, 83.1 tā dhāritā ghnanti mukhena nityaṃ kaṇṭhauṣṭhatālvādigadān sukṛcchrān /
AHS, Utt., 22, 86.2 hatvāsye sarvagadān janayati gārdhrīṃ dṛśaṃ śrutiṃ ca vārāhīm //
AHS, Utt., 22, 89.2 rogān sarvān hanti vaktre viśeṣāt sthairyaṃ dhatte dantapaṅkteścalāyāḥ //
AHS, Utt., 23, 17.2 trirātrājjīvitaṃ hanti sidhyatyapyāśu sādhitaḥ //
AHS, Utt., 24, 45.2 sarvān mūrdhagadān hanti palitāni ca śīlitam //
AHS, Utt., 26, 29.1 mastuluṅgasruteḥ kruddho hanyād enaṃ calo 'nyathā /
AHS, Utt., 26, 57.2 viśliṣṭadehaṃ mathitaṃ kṣīṇaṃ marmāhataṃ hatam /
AHS, Utt., 28, 42.2 hanti tulyamahiṣākṣamākṣikaṃ kuṣṭhamehapiṭikābhagandarān //
AHS, Utt., 30, 38.2 snugarkadugdhānvita eṣa kalko vartīkṛto hantyacireṇa nāḍīm //
AHS, Utt., 31, 15.2 pañcāhāt saptarātrād vā pakṣād vā hanti jīvitam //
AHS, Utt., 32, 30.2 hanti tan nasyam abhyastaṃ mukhopacayavarṇakṛt //
AHS, Utt., 33, 11.1 te 'rśāṃsyupekṣayā ghnanti meḍhrapuṃstvaṃ bhagārtavaṃ /
AHS, Utt., 33, 34.2 jātaṃ jātaṃ sutaṃ hanti raukṣyād duṣṭārtavodbhavam //
AHS, Utt., 34, 44.1 vātapittāmayān hatvā pānād garbhaṃ dadhāti tat /
AHS, Utt., 35, 6.2 hanti yogavaśenāśu cirācciratarācca tat //
AHS, Utt., 35, 33.1 jīrṇaṃ viṣaghnauṣadhibhir hataṃ vā dāvāgnivātātapaśoṣitaṃ vā /
AHS, Utt., 36, 64.1 sakṣaudro himavān nāma hanti maṇḍalināṃ viṣam /
AHS, Utt., 36, 67.1 piṣṭo govāriṇāṣṭāṅgo hanti gonasajaṃ viṣam /
AHS, Utt., 36, 68.1 sakṣaudravyoṣatagarā ghnanti rājīmatāṃ viṣam /
AHS, Utt., 36, 83.2 hanti sarvaviṣāṇyetad vajraṃ vajram ivāsurān //
AHS, Utt., 37, 35.1 saśaivaloṣṭradaṃṣṭrā ca hanti vṛścikajaṃ viṣam /
AHS, Utt., 37, 43.2 eṣo 'gado hanti viṣāṇi kīṭabhujaṅgalūtonduravṛścikānām //
AHS, Utt., 37, 54.2 tīkṣṇamadhyāvaratvena sā tridhā hantyupekṣitā //
AHS, Utt., 37, 65.1 ṣaṣṭhe vyāpnoti marmāṇi saptame hanti jīvitam /
AHS, Utt., 37, 86.2 kāntāpuṣpaṃ dugdhinīkā mṛṇālaṃ lūtāḥ sarvā ghnanti sarvakriyābhiḥ //
AHS, Utt., 38, 32.2 jalapiṣṭo 'gado hanti nasyādyairākhujaṃ viṣam //
AHS, Utt., 39, 65.1 tailena līḍho māsena vātān hanti sudustarān /
AHS, Utt., 39, 82.2 yaṃ na bhallātakaṃ hanyāc chīghram agnibalapradam //
AHS, Utt., 39, 102.2 ghnanti śophaṃ vamiṃ hidhmāṃ plīhānaṃ vātaśoṇitam //
AHS, Utt., 40, 53.1 navanītakhaṇḍamarditam auṣṭraṃ mūtraṃ payaśca hantyudaram /
Bhallaṭaśataka
BhallŚ, 1, 80.1 ye digdhveva kṛtā viṣeṇa kusṛtir yeṣāṃ kiyad bhaṇyate lokaṃ hantum anāgasaṃ dvirasanā randhreṣu ye jāgrati /
BhallŚ, 1, 81.1 aho strīṇāṃ krauryaṃ hatarajani dhik tvām atiśaṭhe vṛthāprakrānteyaṃ timirakabarīviślathadhṛtiḥ /
BhallŚ, 1, 84.2 te 'pi krūracamūrucarmavasanair nītāḥ kṣayaṃ lubdhakair dambhasya sphuritaṃ vidann api jano jālmo guṇanīhate //
Bodhicaryāvatāra
BoCA, 1, 28.2 sukhecchayaiva sammohāt svasukhaṃ ghnanti śatruvat //
BoCA, 3, 8.1 kṣutpipāsāvyathāṃ hanyām annapānapravarṣaṇaiḥ /
BoCA, 3, 12.2 ghnantu nindantu vā nityamākirantu ca pāṃsubhiḥ //
BoCA, 4, 10.1 ekasyāpi hi sattvasya hitaṃ hatvā hato bhavet /
BoCA, 4, 10.1 ekasyāpi hi sattvasya hitaṃ hatvā hato bhavet /
BoCA, 4, 19.2 hataḥ sugataśabdo'pi kalpakoṭiśatairapi //
BoCA, 4, 29.1 maccittāvasthitā eva ghnanti māmeva susthitāḥ /
BoCA, 5, 17.1 duḥkhaṃ hantuṃ sukhaṃ prāptuṃ te bhramanti mudhāmbare /
BoCA, 5, 28.2 prāpyāvatāraṃ muṣṇāti hanti sadgatijīvitam //
BoCA, 5, 45.2 kautūhaleṣu sarveṣu hanyādautsukyamāgatam //
BoCA, 6, 4.2 te 'pyenaṃ hantumicchanti svāminaṃ dveṣadurbhagam //
BoCA, 6, 6.2 yaḥ krodhaṃ hanti nirbandhāt sa sukhīha paratra ca //
BoCA, 6, 37.1 yadaivaṃ kleśavaśyatvād ghnantyātmānamapi priyam /
BoCA, 6, 47.2 yena yāsyanti narakān mayaivāmī hatā nanu //
BoCA, 6, 52.1 mano hantumamūrtatvān na śakyaṃ kenacit kvacit /
BoCA, 6, 78.2 bhṛtidānādivirater dṛṣṭādṛṣṭaṃ hataṃ bhavet //
BoCA, 7, 8.2 akasmānmṛtyurāyāto hā hato'smīti cintayan //
BoCA, 7, 23.2 tasmād bahūni duḥkhāni hantuṃ soḍhavyamalpakam //
BoCA, 7, 33.1 aprameyā mayā doṣā hantavyāḥ svaparātmanoḥ /
BoCA, 7, 57.1 mānena durgatiṃ nītā mānuṣye'pi hatotsavāḥ /
BoCA, 8, 78.2 dṛśyante dahyamānāśca hanyamānāś ca śaktibhiḥ //
BoCA, 8, 81.2 hatā daivahateneyaṃ kṣaṇasampat sudurlabhā //
BoCA, 8, 81.2 hatā daivahateneyaṃ kṣaṇasampat sudurlabhā //
BoCA, 8, 94.1 mayānyaduḥkhaṃ hantavyaṃ duḥkhatvādātmaduḥkhavat /
BoCA, 8, 122.2 pakṣimatsyamṛgān hanti paripanthaṃ ca tiṣṭhati //
BoCA, 8, 186.1 tasmādāvaraṇaṃ hantuṃ samādhānaṃ karomyaham /
BoCA, 10, 30.2 prāpnuvantu ca tāṃ nīcā hatamānā bhavantu ca //
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 15.2 adhītavedaṃ yo hanti brāhmaṇaṃ tasya ke mṛgāḥ //
BKŚS, 1, 20.1 hataṃ muṣṭibhir ākāśaṃ tuṣāṇāṃ kaṇḍanaṃ kṛtam /
BKŚS, 1, 23.2 vihasya viṭam āha sma tvādṛśā hi hatatrapāḥ //
BKŚS, 1, 27.2 yena rājyasukhāndhena prajāpālaḥ pitā hataḥ //
BKŚS, 1, 32.1 kim āryaputra putreṇa yadā rājñā pitā hataḥ /
BKŚS, 2, 59.2 atīteṣv aśanir hanti patitvā mūrdhani dhruvam //
BKŚS, 4, 7.1 śūro mayā hataḥ śatrur māṃ śūraḥ śaraṇaṃ gataḥ /
BKŚS, 4, 94.2 iṣṭakāloṣṭakair hanti tenāsau vāryatām iti //
BKŚS, 8, 43.1 tān hantuṃ darśitotsāhāś ciraṃ hariśikhādayaḥ /
BKŚS, 8, 53.1 mayoktaṃ na mayaiko 'pi hataḥ kṣiptas tu yaḥ śaraḥ /
BKŚS, 12, 5.1 athāgāt hatoraskā krandantī padmadevikā /
BKŚS, 15, 96.2 hantuṃ vegavatīm eva pravṛttaḥ prārthitas tayā //
BKŚS, 17, 158.1 nirgacchanti hatacchāyās te khaṇḍitamanorathāḥ /
BKŚS, 18, 188.2 dhik pramādahatān asmān bhavatā chalitā vayam //
BKŚS, 18, 282.2 samabrāhmaṇacaṇḍālaiś cauraiḥ sārthavadhe hataḥ //
BKŚS, 18, 460.1 samarthas tādṛg eko 'pi hantuṃ paraparaṃparām /
BKŚS, 18, 470.2 hatasvapānthasārthatvād anātho mām anāthata //
BKŚS, 18, 478.2 ahate tu sahānena bhavatā ca hatā vayam //
BKŚS, 18, 483.2 bhāratād iva saṃgrāmāt saptaśeṣā hatodyamāḥ //
BKŚS, 18, 492.2 tāritaś chāganāgena hanyāṃ taṃ nirghṛṇaḥ katham //
BKŚS, 18, 493.2 yena tenaiva dattebhyas tebhyo hanyāṃ suhṛttamam //
BKŚS, 18, 510.1 śīrṇadurvaṇaparṇo vā vidyuddāhahato 'pi vā /
BKŚS, 18, 680.1 hāryaputra kva yāto 'si hatasneha vihāya mām /
BKŚS, 19, 175.2 guṇarūpāntarajñānaśālinaḥ prahitā hatāḥ //
BKŚS, 20, 127.2 dviṣantam antaraṃ prāpya bhavantaṃ hantum icchati //
BKŚS, 20, 203.1 dhik khalān khalu caṇḍālān pakṣapātahatāñ jaḍān /
BKŚS, 20, 437.1 taṃ ca taskarasenānyam aghnan hariśikhādayaḥ /
BKŚS, 20, 438.2 sarvendriyārthajanitāni hi sevyamānā dīrghāsvavṛttir iva hanti sukhāni nidrā //
BKŚS, 22, 39.2 aśvatthāmā hato drauṇir ity ūce kiṃ na pāṇḍavaḥ //
BKŚS, 22, 107.1 hā hatāsi vinaṣṭāsi dhik tvāṃ pracchannarākṣasīm /
BKŚS, 22, 277.1 cirāc ca pratyabhijñāya ghnatī sahṛdayaṃ śiraḥ /
BKŚS, 24, 3.2 ye tasyā varṇasaṃsthāne varṇayanti hatatrapāḥ //
BKŚS, 25, 59.2 gomukhaḥ sasuhṛdvargaḥ pulindair antare hataḥ //
BKŚS, 25, 62.2 hataḥ pravādamātreṇa gomukhaḥ śabarair iti //
Daśakumāracarita
DKCar, 1, 1, 55.1 tatra prakhyātayoretayorasaṅkhye saṃkhye vartamāne suhṛtsāhāyyakaṃ kurvāṇo nijabale sati videhe videheśvaraḥ prahāravarmā jayavatā ripuṇābhigṛhya kāruṇyena puṇyena visṛṣṭo hatāvaśeṣeṇa śūnyena sainyena saha svapuragamanamakarot //
DKCar, 1, 2, 6.2 kadācidekasmin kāntāre madīyasahacaragaṇena jighāṃsyamānaṃ bhūsuramekamavalokya dayāyattacitto 'bravam nanu pāpāḥ na hantavyo brāhmaṇa iti //
DKCar, 1, 4, 20.1 sāpi kiṃcidutphullasarasijānanā māmabravīt subhaga krūrakarmāṇaṃ dāruvarmāṇaṃ bhavāneva hantumarhati /
DKCar, 1, 4, 20.2 tasmin hate sarvathā yuṣmanmanorathaḥ phaliṣyati /
DKCar, 1, 5, 17.4 iyamahamayomayairasaṃkhyairiṣubhiranena hanye /
DKCar, 2, 1, 59.1 tasminneva kṣaṇāntare hato hataścaṇḍavarmā siṃhavarmaduhiturambālikāyāḥ pāṇisparśarāgaprasārite bāhudaṇḍa eva balavadalambya sarabhasamākṛṣya kenāpi duṣkarakarmaṇā taskareṇa nakhaprahāreṇa rājamandiroddeśaṃ ca śavaśatamayam āpādayann acakitagatirasau viharati iti vācaḥ samabhavan //
DKCar, 2, 1, 59.1 tasminneva kṣaṇāntare hato hataścaṇḍavarmā siṃhavarmaduhiturambālikāyāḥ pāṇisparśarāgaprasārite bāhudaṇḍa eva balavadalambya sarabhasamākṛṣya kenāpi duṣkarakarmaṇā taskareṇa nakhaprahāreṇa rājamandiroddeśaṃ ca śavaśatamayam āpādayann acakitagatirasau viharati iti vācaḥ samabhavan //
DKCar, 2, 2, 55.1 sa tu rāgādaśanihata ivodbhrāmyābravīt priye kimetat //
DKCar, 2, 2, 277.1 abhipatato 'pi nāgarikapuruṣānaśaṅkameva vigṛhya taskara iti tairabhihanyamāno 'pi nātikupitaḥ krīḍanniva madāvasannahastapatitena nistriṃśena dvitrāneva hatvāvaghūrṇamānatāmradṛṣṭirapatam //
DKCar, 2, 2, 284.1 māṃ ca kadācidanarthāditastārayiṣyatīti kamapyupāyamātmanaiva nirṇīya śṛgālikām agādiṣam apehi jaratike yā tāmarthalubdhāṃ dagdhagaṇikāṃ rāgamañjarikām ajinaratnamattena śatruṇā me mitrachadmanā dhanamitreṇa saṃgamitavatī sā hatāsi //
DKCar, 2, 2, 333.1 yadyevamehi tvayāsminkarmaṇi sādhite citrair upāyais tvām ahaṃ mocayiṣyāmīti śapathapūrvaṃ tenābhisaṃdhāya siddhe 'rthe bhūyo 'pi nigaḍayitvā yo 'sau cauraḥ sa sarvathopakrāntaḥ na tu dhārṣṭyabhūmiḥ prakṛṣṭavairastadajinaratnaṃ darśayiṣyatīti rājñe vijñāpya citramenaṃ haniṣyasi tathā ca satyarthaḥ sidhyati rahasyaṃ ca na sravatīti mayokte so 'tihṛṣṭaḥ pratipadya mām eva tvadupapralobhane niyujya bahir avasthitaḥ prāptamitaḥ paraṃ cintyatām iti prītena ca mayoktam maduktamalpam tvannaya evātra bhūyān ānayainam iti //
DKCar, 2, 2, 335.1 acintayaṃ caivam hantumanasaivāmunā manmocanāya śapathaḥ kṛtaḥ tadenaṃ hatvāpi nāsatyavādadoṣeṇa spṛśye iti //
DKCar, 2, 2, 348.1 suraṅgayā ca pratyetya bandhāgāraṃ tatra baddhasya nāgarikavarasya siṃhaghoṣanāmnasteṣveva dineṣu mitratvenopacaritasya evaṃ mayā hatastapasvī kāntakaḥ tattvayā pratibhidya rahasyaṃ labdhavyo mokṣaḥ ityupadiśya saha śṛgālikayā nirakrāmiṣam //
DKCar, 2, 2, 379.1 hatavidhvastaṃ ca tadgṛham anuvicaran vepamānamadhuragātrīṃ viśālalocanām abhiniśāmya tadāliṅganasukham anububhūṣus tām ādāya garbhagṛham avikṣam //
DKCar, 2, 3, 21.1 dagdhā punaraham asmin api vārddhake hatajīvitam apārayantī hātuṃ pravrajyāṃ kilāgrahīṣam //
DKCar, 2, 3, 22.1 duhitā tu mama hatajīvitākṛṣṭā vikaṭavarmamahādevīṃ kalpasundarīṃ kilāśiśriyat //
DKCar, 2, 3, 203.1 ya eva viṣānnena hantu cintitaḥ patā me sa muktvā svametadrājyaṃ bhūya eva grāhayitavyaḥ //
DKCar, 2, 4, 67.0 taṃ ca devajyeṣṭhaṃ caṇḍaghoṣaṃ viṣeṇa hatvā bālo 'yamasamartha iti tvamadyāpi prakṛtiviśrambhaṇāyopekṣitaḥ //
DKCar, 2, 4, 83.0 śakṣyāmi sahasramapi subhaṭānāmudāyudhānāṃ hatvā pitaraṃ mocayitum //
DKCar, 2, 4, 101.0 tāvanme pitaraṃ taskaramiva paścādbaddhabhujam uddhuradhvanimahājanānuyātam ānīya madabhyāśa eva sthāpayitvā mātaṅgastriraghoṣayat eṣa mantrī kāmapālo rājyalobhād bhartāraṃ caṇḍasiṃham yuvarājaṃ caṇḍaghoṣaṃ ca viṣānnenopāṃśu hatvā punardevo 'pi siṃhaghoṣaḥ pūrṇayauvana ityamuṣminpāpamācariṣyanviśvāsādrahasyabhūmau punaramātyaṃ śivanāgamāhūya sthūṇamaṅgāravarṣaṃ ca rājavadhāyopajapya taiḥ svāmibhaktyā vivṛtaguhyo rājyakāmukasyāsya brāhmaṇasyāndhatamasapraveśo nyāyya iti prāḍvivākavākyād akṣyuddharaṇāya nīyate //
DKCar, 2, 4, 135.0 te cāsmābhiḥ pratyahamahanyanta //
DKCar, 2, 6, 77.1 pratibuddhaṃ ca sahasā samabhyadhāt ayi durmate śrutamālapitaṃ hatāyāścandrasenāyā jālarandhraniḥsṛtaṃ tacceṣṭāvabodhaprayuktayānayā kubjayā tvaṃ kilābhilaṣito varākyā kandukāvatyā tava kilānujīvinā mayā stheyam tvadvacaḥ kilānatikramatā mayā candrasenā kośadāsāya dāsyate ityuktvā pārśvacaraṃ puruṣamekamālokyākathayat prakṣipainaṃ sāgare iti //
DKCar, 2, 6, 91.1 avaplutya hatavidhvastayodhamasmatpotasaṃsaktapotamamutra nāvikanāyakam anabhisaram abhipatya jīvagrāhamagrahīṣam //
DKCar, 2, 7, 39.0 tasyāṃ ca tādṛśīṃ daśāṃ gatāyāṃ janasyāsyānanyajena hanyeta śarīradhāraṇā //
DKCar, 2, 8, 133.0 ahanyanta durbalā balibhiḥ //
DKCar, 2, 8, 136.0 hatabāndhavā hṛtavittā vadhabandhāturāśca muktakaṇṭhamākrośannaśrukaṇṭhyaḥ prajāḥ //
DKCar, 2, 8, 191.0 punaranena vatsanābhanāmnā mahāviṣeṇa saṃnīya toyaṃ tatra mālāṃ majjayitvā tayā sa vakṣasi mukhe ca hantavyaḥ //
Divyāvadāna
Divyāv, 1, 75.0 na ca te sārthavāhe hate sārtho vaktavyaḥ //
Divyāv, 11, 3.1 tena khalu samayena vaiśālikā licchavaya idamevaṃrūpaṃ kriyākāramakārṣuḥ pañcadaśyāṃ bhavantaḥ pakṣasya aṣṭamyāṃ caturdaśyāṃ ca prāṇino hantavyā yatkāraṇameyurmanuṣyā māṃsamanveṣanta iti //
Divyāv, 13, 404.1 sa tvametarhi hataprahataniviṣṭaḥ paraprāṇaharaḥ paraprāṇoparodhena jīvikāṃ kalpayasi //
Divyāv, 13, 492.1 sa saṃlakṣayati hato 'yaṃ tapasvī gṛhapatirupahataśca //
Harivaṃśa
HV, 3, 74.3 pitāmahaprasādena ye hatāḥ savyasācinā //
HV, 5, 49.1 na mām arhasi hantuṃ vai śreyaś cet tvaṃ cikīrṣasi /
HV, 5, 51.1 hatvāpi māṃ na śaktas tvaṃ prajānāṃ poṣaṇe nṛpa /
HV, 6, 1.2 ekasyārthāya yo hanyād ātmano vā parasya vā /
HV, 6, 2.2 tasmin hate nāsti bhadre pātakaṃ nopapātakam //
HV, 6, 3.1 so 'haṃ prajānimittaṃ tvāṃ haniṣyāmi vasuṃdhare /
HV, 9, 7.2 tayoḥ sakāśaṃ yāsyāmi na māṃ dharmo hato 'hanat //
HV, 9, 7.2 tayoḥ sakāśaṃ yāsyāmi na māṃ dharmo hato 'hanat //
HV, 9, 32.2 hatā puṇyajanais tāta rākṣasaiḥ sā kuśasthalī //
HV, 9, 77.2 putrāṇāṃ cākṣayāṃl lokān svarge ye rakṣasā hatāḥ //
HV, 10, 2.1 hatvā mṛgān varāhāṃś ca mahiṣāṃś ca vanecarān /
HV, 10, 14.2 daśadharmagato rājā jaghāna janamejaya //
HV, 10, 26.2 jigāya pṛthivīṃ hatvā tālajaṅghān sahehayān //
HV, 10, 41.2 dharmaṃ jaghāna teṣāṃ vai veṣānyatvaṃ cakāra ha //
HV, 15, 26.2 bhallāṭaś ca kumāro 'bhūd rādheyena hataḥ purā //
HV, 15, 35.3 nīpo nāma mahārāja pāñcālādhipatir hataḥ //
HV, 15, 37.1 sa darpapūrṇo hatvājau nīpān anyāṃś ca pārthivān /
HV, 15, 52.2 taṃ haniṣyasi vikramya śambaraṃ maghavān iva //
HV, 15, 57.2 hataṃ svakarmaṇā tat tu pūrvaṃ sadbhiś ca ninditam //
HV, 15, 61.2 hate nīpeśvare caiva hate cogrāyudhe nṛpe //
HV, 15, 61.2 hate nīpeśvare caiva hate cogrāyudhe nṛpe //
HV, 16, 13.2 śārdūlena hatā dhenur vatso 'yaṃ gṛhyatām iti /
HV, 21, 22.3 jaghāna dānavān sarvān ye vadhyā vajrapāṇinā //
HV, 21, 31.2 hataujā durbalo mūḍho rajiputraiḥ kṛto vibho //
HV, 21, 35.2 brahmadviṣaś ca saṃvṛttā hatavīryaparākramāḥ //
HV, 21, 36.2 hatvā rajisutān sarvān kāmakrodhaparāyaṇān //
HV, 22, 14.1 tato hatvā jarāsaṃdhaṃ bhīmas taṃ ratham uttamam /
HV, 23, 10.1 svarbhānunā hate sūrye patamāne divo mahīm /
HV, 23, 61.2 hatvā niveśayāmāsa divodāsaḥ prajeśvaraḥ //
HV, 23, 68.1 vayaso 'nte mahābāhur hatvā kṣemakarākṣasam /
HV, 23, 142.1 saṃgrāmān subahūñ jitvā hatvā cārīn sahasraśaḥ /
HV, 23, 153.2 tapasvī brāhmaṇaś ca tvāṃ haniṣyati sa bhārgavaḥ //
HV, 24, 31.2 cārūn adyopayokṣyāmaś cārudeṣṇahatān iti //
HV, 28, 20.2 sāśvaṃ hataṃ prasenaṃ tu nāvindac caiva taṃ maṇim //
HV, 28, 24.2 siṃhaḥ prasenam avadhīt siṃho jāmbavatā hataḥ /
HV, 28, 27.2 punar dvāravatīm etya hataṃ kṛṣṇaṃ nyavedayan //
HV, 29, 3.1 satrājitaṃ tato hatvā śatadhanvā mahābalaḥ /
HV, 29, 6.1 hate pitari duḥkhārtā satyabhāmā yaśasvinī /
HV, 29, 10.1 hataḥ prasenaḥ siṃhena satrājic chatadhanvanā /
HV, 29, 11.1 tadāroha rathaṃ śīghraṃ bhojaṃ hatvā mahābalam /
HV, 29, 19.2 mithilām abhito rājañ jaghāna paramāstravit //
HV, 29, 20.1 syamantakaṃ ca nāpaśyaddhatvā bhojaṃ mahābalam /
HV, 29, 30.2 hatvā satrājitaṃ yuddhe sahabandhuṃ mahābalī //
HV, 30, 13.2 pūrvadaityo mahāvīryo hiraṇyakaśipur hataḥ //
Harṣacarita
Harṣacarita, 1, 63.1 krameṇa ca mandāyamāne mukulitabisinīvisaravyasanaviṣaṇṇasarasi vāsare madhumadamuditakāminīkopakuṭilakaṭākṣakṣipyamāṇa iva kṣepīyaḥ kṣitidharaśikharam avatarati taruṇatarakapilapanalohite lokaikacakṣuṣi bhagavati prasnutamukhamāheyīyūthakṣaratkṣīradhārādhavaliteṣv āsannacandrodayoddāmakṣīrodalaharīkṣāliteṣv iva divyāśramopaśalyeṣu aparāhṇapracāracalite cāmariṇi cāmīkarataṭatāḍanaraṇitaradane radati surasravantīrodhāṃsi svairam airāvate prasṛtānekavidyādharābhisārikāsahasracaraṇālaktakarasānulipta iva prakaṭayati ca tārāpathe pāṭalatām tārāpathaprasthitasiddhadattadinakarāstamayārghyāvarjite rañjitakakubhi kusumbhabhāsi sravati pinākipraṇatimuditasaṃdhyāsvedasalila iva raktacandanadrave vandārumunivṛndārakavṛndabadhyamānasaṃdhyāñjalivane brahmotpattikamalasevāgatasakalakamalākara iva rājati brahmaloke samuccāritatṛtīyasavanabrahmaṇi brahmaṇi jvalitavaitānajvalanajvālājaṭālājireṣv ārabdhadharmasādhanaśibiranīrājaneṣv iva saptarṣimandireṣu aghamarṣaṇamuṣitakilbiṣaviṣagadollāghalaghuṣu yatiṣu saṃdhyopāsanāsīnatapasvipaṅktipūtapuline plavamānanalinayoniyānahaṃsahāsadanturitormiṇi mandākinījale jaladevatātapatre patrarathakulakalatrāntaḥpurasaudhe nijamadhumadhurāmodini kṛtamadhupamudi mumudiṣamāṇe kumudavane divasāvasānatāmyattāmarasamadhuramadhusapītiprīte suṣupsati mṛdumṛṇālakāṇḍakaṇḍūyanakuṇḍalitakandhare dhutapatrarājivījitarājīvasarasi rājahaṃsayūthe taṭalatākusumadhūlidhūsaritasariti siddhapurapurandhridhammillamallikāgandhagrāhiṇi sāyantane tanīyasi niśāniśvāsanibhe nabhasvati saṃkocodañcaduccakesarakoṭisaṃkaṭakuśeśayakośakoṭarakuṭīśāyini ṣaṭcaraṇacakre nṛtyoddhūtadhūrjaṭijaṭāṭavīkuṭajakuḍmalanikaranibhe nabhastalaṃ stabakayati tārāgaṇe saṃdhyānubandhatāmre pariṇamattālaphalatvaktviṣi kālameghamedure medinīṃ mīlayati navavayasi tamasi taruṇataratimirapaṭalapāṭanapaṭīyasi samunmiṣati yāminīkāminīkarṇapūracampakakalikākadambake pradīpaprakare pratanutuhinakiraṇakiraṇalāvaṇyālokapāṇḍuny āśyānanīlanīramuktakālindīkulabālapulināyamāne śātakratave kṛśayati timiramāśāmukhe khamuci mecakitavikacitakuvalayasarasi śaśadharakaranikarakacagrahāvile vilīyamāne māninīmanasīva śarvarīśabdacikuracaye cāṣapakṣatviṣi tamasi udite bhagavaty udayagiriśikharakaṭakakuharaharikharanakharanivahahetini hatanijahariṇagalitarudhiranicayanicitam iva lohitaṃ vapur udayarāgadharam adharam iva vibhāvarīvadhvā dhārayati śvetabhānau acalacyutacandrakāntajaladhārādhauta iva dhvaste dhvānte golokagalitadugdhavisaravāhini dantamayakaramukhamahāpraṇāla ivāpūrayituṃ prakṛte payodhimindumaṇḍale spaṣṭe pradoṣasamaye sāvitrī śūnyahṛdayāmiva kimapi dhyāyantīṃ sāsrāṃ sarasvatīmavādīt sakhi tribhuvanopadeśadānadakṣāyās tava puro jihvā jihreti me jalpantī //
Kirātārjunīya
Kir, 1, 30.2 praviśya hi ghnanti śaṭhās tathāvidhān asaṃvṛtāṅgān niśitā iveṣavaḥ //
Kir, 1, 43.2 bhavādṛśāś ced adhikurvate parān nirāśrayā hanta hatā manasvitā //
Kir, 2, 18.1 madasiktamukhair mṛgādhipaḥ karibhir vartayati svayaṃ hataiḥ /
Kir, 2, 22.2 dhruvam etad avehi vidviṣāṃ tvadanutsāhahatā vipattayaḥ //
Kir, 2, 37.2 kṣayapakṣa ivaindavīḥ kalāḥ sakalā hanti sa śaktisampadaḥ //
Kir, 2, 48.1 asamāpitakṛtyasampadāṃ hatavegaṃ vinayena tāvatā /
Kir, 3, 48.2 vahan dvayīṃ yady aphale 'rthajāte karoty asaṃskārahatām ivoktim //
Kir, 5, 49.1 bhavyo bhavann api muner iha śāsanena kṣātre sthitaḥ pathi tapasya hatapramādaḥ /
Kir, 6, 41.1 bhavavītaye hatabṛhattamasām avabodhavāri rajasaḥ śamanam /
Kir, 7, 29.2 sevyānāṃ hatavinayair ivāvṛtānāṃ samparkaṃ pariharati sma candanānām //
Kir, 8, 19.2 payodhareṇorasi kācid unmanāḥ priyaṃ jaghānonnatapīvarastanī //
Kir, 10, 56.2 agaṇitagurumānalajjayāsau svayam urasi śravaṇotpalena jaghne //
Kir, 12, 5.2 sattvam urudhṛti rajastamasī na hataḥ sma tasya hataśaktipelave //
Kir, 12, 5.2 sattvam urudhṛti rajastamasī na hataḥ sma tasya hataśaktipelave //
Kir, 12, 36.2 hantum abhipatati pāṇḍusutaṃ tvarayā tad atra saha gamyatāṃ mayā //
Kir, 12, 46.2 ghnanti sahajam api bhūribhiyaḥ samam āgatāḥ sapadi vairam āpadaḥ //
Kir, 13, 50.2 vegavattaramṛte camūpater hantum arhati śareṇa daṃṣṭriṇam //
Kir, 14, 24.1 yadā vigṛhṇāti hataṃ tadā yaśaḥ karoti maitrīm atha dūṣitā guṇāḥ /
Kir, 15, 11.2 gurvīṃ kām āpadaṃ hantuṃ kṛtam āvṛttisāhasam //
Kir, 15, 24.2 hatadvipanagaṣṭhyūtarudhirāmbunadākule //
Kir, 15, 26.2 mārutāpūrṇatūṇīravikruṣṭahatasādini //
Kir, 16, 5.1 hatāhatety uddhatabhīṣmaghoṣaiḥ samujhitā yoddhṛbhir abhyamitram /
Kir, 16, 5.1 hatāhatety uddhatabhīṣmaghoṣaiḥ samujhitā yoddhṛbhir abhyamitram /
Kir, 17, 51.2 śambhuṃ bibhitsur dhanuṣā jaghāna stambaṃ viṣāṇena mahān ivebhaḥ //
Kumārasaṃbhava
KumSaṃ, 1, 6.1 padaṃ tuṣārasrutidhautaraktaṃ yasminn adṛṣṭvāpi hatadvipānām /
KumSaṃ, 2, 21.2 mantreṇa hatavīryasya phaṇino dainyam āśritaḥ //
KumSaṃ, 4, 26.1 tam avekṣya ruroda sā bhṛśaṃ stanasaṃbādham uro jaghāna ca /
KumSaṃ, 7, 19.2 sā rañjayitvā caraṇau kṛtāśīr mālyena tāṃ nirvacanaṃ jaghāna //
Kāmasūtra
KāSū, 1, 5, 11.1 saṃsṛṣṭo vānayā hatvāsyāḥ patim asmadbhāvyaṃ tadaiśvaryam evam adhigamiṣyāmi //
KāSū, 2, 7, 27.1 ratiyoge hi kīlayā gaṇikāṃ citrasenāṃ colarājo jaghāna /
KāSū, 3, 5, 10.1 grāmāntaram udyānaṃ vā gacchantīṃ viditvā susaṃbhṛtasahāyo nāyakastadā rakṣiṇo vitrāsya hatvā vā kanyām apaharet /
KāSū, 5, 5, 17.1 ābhīraṃ hi koṭṭarājaṃ parabhavanagataṃ bhrātṛprayukto rajako jaghāna /
Kātyāyanasmṛti
KātySmṛ, 1, 72.2 tatra dharmo hy adharmeṇa hato hanti na saṃśayaḥ //
KātySmṛ, 1, 72.2 tatra dharmo hy adharmeṇa hato hanti na saṃśayaḥ //
KātySmṛ, 1, 73.2 hanyate prekṣamāṇānāṃ hatās tatra sabhāsadaḥ //
KātySmṛ, 1, 73.2 hanyate prekṣamāṇānāṃ hatās tatra sabhāsadaḥ //
KātySmṛ, 1, 483.1 na jātu brāhmaṇaṃ hanyāt sarvapāpeṣv avasthitam /
KātySmṛ, 1, 603.2 tadūrdhvaṃ sthāpayecchilpī dāpyo daivahate 'pi tat //
KātySmṛ, 1, 671.1 yuktiyuktaṃ ca yo hanyād vaktur yo 'navakāśadaḥ /
KātySmṛ, 1, 794.1 śiṣyaṃ krodhena hanyāc ced ācāryo latayā vinā /
KātySmṛ, 1, 798.1 ekaṃ ced bahavo hanyuḥ saṃrabdhāḥ puruṣaṃ narāḥ /
KātySmṛ, 1, 799.2 vināśahetum āyāntaṃ hanyād evāvicārayan //
KātySmṛ, 1, 806.2 aduṣṭāṃ yoṣitaṃ hatvā hantavyo brāhmaṇo 'pi hi //
KātySmṛ, 1, 806.2 aduṣṭāṃ yoṣitaṃ hatvā hantavyo brāhmaṇo 'pi hi //
Kāvyādarśa
KāvĀ, 1, 57.2 manmano manmathākrāntaṃ nirdayaṃ hantum udyatam //
KāvĀ, Dvitīyaḥ paricchedaḥ, 49.2 asurās tena hanyante sāvalepās tvayā nṛpāḥ //
Kāvyālaṃkāra
KāvyAl, 1, 51.1 hantumeva pravṛttasya stabdhasya vivaraiṣiṇaḥ /
KāvyAl, 2, 20.2 utsavaḥ sudhiyāmeva hanta durmedhaso hatāḥ vā //
KāvyAl, 3, 56.1 madāndhamātaṃgavibhinnasālā hatapravīrā drutabhītapaurāḥ /
KāvyAl, 4, 10.2 bhartuśchandānuvartinyaḥ prema ghnanti na hi striyaḥ //
KāvyAl, 4, 43.1 hato 'nena mama bhrātā mama putraḥ pitā mama /
KāvyAl, 4, 44.2 ekākinamaraṇyānyāṃ na hanyurbahavaḥ katham //
KāvyAl, 6, 24.2 tulyārthatve'pi hi brūyātko hanti gativācinam //
KāvyAl, 6, 61.1 naikatraukārabhūyastvaṃ gato yāto hato yathā /
Kūrmapurāṇa
KūPur, 1, 10, 4.2 trailokyakaṇṭakāvetāvasurau hantumarhasi //
KūPur, 1, 14, 63.2 jaghāna mūrdhni pādena munīnapi munīśvarāḥ //
KūPur, 1, 14, 65.2 jaghāna pakṣaiḥ sahasā nanādāmbunidhiryathā //
KūPur, 1, 15, 31.2 hantumarhasi sarveṣāṃ tvaṃ trātāsi jaganmaya //
KūPur, 1, 15, 34.1 hatvā taṃ daityarājaṃ tvaṃ hiraṇyakaśipuṃ punaḥ /
KūPur, 1, 15, 66.2 kālena hanyate viṣṇuḥ kālātmā kālarūpadhṛk //
KūPur, 1, 15, 69.1 hate hiraṇyakaśipau hiraṇyākṣo mahābalaḥ /
KūPur, 1, 15, 77.1 gatvā hiraṇyanayanaṃ hatvā taṃ puruṣottamaḥ /
KūPur, 1, 15, 79.1 tasmin hate 'mararipau prahrādo viṣṇutatparaḥ /
KūPur, 1, 15, 177.1 hantumarhasi daityeśamandhakaṃ lokakaṇṭakam /
KūPur, 1, 18, 19.2 vedavedāṅganiratāṃstapasā hatakilbiṣān //
KūPur, 1, 19, 19.2 dhundhumāratvamagamad dhundhuṃ hatvā mahāsuram //
KūPur, 1, 20, 45.2 setuṃ paramadharmātmā rāvaṇaṃ hatavān prabhuḥ //
KūPur, 1, 21, 64.1 tasmin hate devaripau śūrādyā bhrātaro nṛpāḥ /
KūPur, 1, 21, 72.2 akāmahatabhāvena samārādhyo na cānyathā //
KūPur, 1, 23, 22.2 hantuṃ samāgataḥ sthānaṃ yatra devī sarasvatī //
KūPur, 1, 23, 25.2 idānīṃ nirbhayastūrṇaṃ sthāne 'smin rākṣaso hataḥ //
KūPur, 1, 23, 74.2 prāgeva kaṃsastān sarvān jaghāna munipuṅgavāḥ //
KūPur, 1, 23, 76.1 hateṣveteṣu sarveṣu rohiṇī vasudevataḥ /
KūPur, 1, 25, 22.2 hatvā yuddhena mahatā rakṣati sma purīṃ śubhām //
KūPur, 1, 26, 3.1 hatvā ca kaṃsaṃ narakamanyāṃśca śataśo 'surān /
KūPur, 1, 29, 35.2 aśmanā caraṇau hatvā vārāṇasyāṃ vasennaraḥ //
KūPur, 1, 29, 39.1 hanyamāno 'pi yo vidvān vased vighnaśatairapi /
KūPur, 1, 30, 16.2 brāhmaṇān hantumāyāto ye 'tra nityamupāsate //
KūPur, 1, 30, 18.1 hatvā gajākṛtiṃ daityaṃ śūlenāvajñayā haraḥ /
KūPur, 1, 35, 37.2 nānyat kaliyugodbhūtaṃ malaṃ hantuṃ suduṣkṛtam //
KūPur, 1, 49, 37.1 eṣa sarvaṃ sṛjatyādau pāti hanti ca keśavaḥ /
KūPur, 2, 16, 43.2 tāni putrān paśūn ghnanti teṣāṃ mithyābhiśaṃsinām //
KūPur, 2, 20, 22.2 śastreṇa tu hatānāṃ vai tatra śrāddhaṃ prakalpayet //
KūPur, 2, 22, 27.2 pañcaitān vistaro hanti tasmānneheta vistaram //
KūPur, 2, 23, 69.1 ḍimbāhavahatānāṃ ca vidyutā pārthivairdvijaiḥ /
KūPur, 2, 31, 63.1 ayaṃ purāṇapuruṣo na hantavyastvayānagha /
KūPur, 2, 31, 87.2 tatyāja jīvitaṃ dṛṣṭvā mṛtyuṃ vyādhihatā iva //
KūPur, 2, 32, 5.1 gṛhītvā musalaṃ rājā sakṛddhanyāt tataḥ svayam /
KūPur, 2, 32, 14.1 gurvarthaṃ vā hataḥ śudhyeccared vā brahmahā vratam /
KūPur, 2, 32, 43.1 hatvā tu kṣatriyaṃ vipraḥ kuryād brahmahaṇo vratam /
KūPur, 2, 32, 46.1 saṃvatsaraṃ vrataṃ kuryācchūdraṃ hatvā pramādataḥ /
KūPur, 2, 32, 47.2 hatvā tu kṣatriyaṃ vaiśyaṃ śūdraṃ caiva yathākramam //
KūPur, 2, 32, 48.3 vatsareṇa viśudhyeta śūdrāṃ hatvā dvijottamaḥ //
KūPur, 2, 32, 49.1 vaiśyāṃ hatvā pramādena kiṃcid dadyād dvijātaye /
KūPur, 2, 32, 50.2 śvānaṃ hatvā dvijaḥ kuryāt ṣoḍaśāṃśaṃ vrataṃ tataḥ //
KūPur, 2, 32, 51.1 payaḥ pibet trirātraṃ tu śvānaṃ hatvā suyantritaḥ /
KūPur, 2, 32, 52.1 abhrīṃ kārṣṇāyasīṃ dadyāt sarpaṃ hatvā dvijottamaḥ /
KūPur, 2, 32, 53.2 śukaṃ dvihāyanaṃ vatsaṃ krauñcaṃ hatvā trihāyanam //
KūPur, 2, 32, 54.1 hatvā haṃsaṃ balākāṃ ca bakaṃ barhiṇameva ca /
KūPur, 2, 32, 55.1 kravyādāṃstu mṛgān hatvā dhenuṃ dadyāt payasvinīm /
KūPur, 2, 32, 55.2 akravyādān vatsatarīmuṣṭraṃ hatvā tu kṛṣṇalam //
KūPur, 2, 32, 59.2 cāndrāyaṇaṃ parākaṃ vā gāṃ hatvā tu pramādataḥ /
KūPur, 2, 33, 45.1 brāhmaṇādihatānāṃ tu kṛtvā dāhādikāḥ kriyāḥ /
KūPur, 2, 33, 139.2 mayopasaṃhṛtā caiva hato lokavināśanaḥ //
KūPur, 2, 37, 35.2 samprekṣya śithilaṃ gātramabhighātahataṃ dvijaiḥ /
Liṅgapurāṇa
LiPur, 1, 30, 36.1 kṣayaṃ jaghāna pādena vajrāsthitvaṃ ca labdhavān /
LiPur, 1, 31, 42.2 pāsi haṃsi ca bhadraṃ te prasīda bhagavaṃstataḥ //
LiPur, 1, 35, 1.2 kathaṃ jaghāna rājānaṃ kṣupaṃ pādena suvrata /
LiPur, 1, 35, 29.2 kṣupo dadhīcaṃ vajreṇa jaghānorasi ca prabhuḥ //
LiPur, 1, 40, 42.2 strībālagovadhaṃ kṛtvā hatvā caiva parasparam //
LiPur, 1, 40, 53.2 sa tadā taiḥ parivṛto mlecchān hanti sahasraśaḥ //
LiPur, 1, 40, 54.1 sa hatvā sarvaśaścaiva rājñastāñśūdrayonijān /
LiPur, 1, 40, 55.1 nātyarthaṃ dhārmikā ye ca tān sarvān hanti sarvataḥ /
LiPur, 1, 40, 66.2 naṣṭe śraute smārtadharme parasparahatāstadā //
LiPur, 1, 40, 68.2 anāvṛṣṭihatāścaiva vārtāmutsṛjya dūrataḥ //
LiPur, 1, 44, 11.2 hanmo mṛtyusutāṃ mṛtyuṃ paśuvaddhanma padmajam //
LiPur, 1, 44, 11.2 hanmo mṛtyusutāṃ mṛtyuṃ paśuvaddhanma padmajam //
LiPur, 1, 54, 24.1 hatvā hatvā tu samprāptān brāhmaṇaiścarate raviḥ /
LiPur, 1, 54, 24.1 hatvā hatvā tu samprāptān brāhmaṇaiścarate raviḥ /
LiPur, 1, 63, 81.1 anāvṛṣṭyā hate loke hyugre lokeśvaraiḥ saha /
LiPur, 1, 64, 28.2 adṛśyantī jaghānātha śaktijasyālayaṃ śubhā //
LiPur, 1, 64, 110.1 hanyate tāta kaḥ kena yataḥ svakṛtabhukpumān /
LiPur, 1, 65, 35.2 dhundhumāratvamāpanno dhundhuṃ hatvā mahābalam //
LiPur, 1, 65, 44.1 rāvaṇena hato yo 'sau trailokyavijaye dvijāḥ /
LiPur, 1, 66, 3.2 tena bhāryā vidarbhasya hṛtā hatvāmitaujasam //
LiPur, 1, 66, 36.2 rāvaṇaṃ samare hatvā yajñairiṣṭvā ca dharmavit //
LiPur, 1, 66, 79.1 tato hatvā jarāsaṃdhaṃ bhīmastaṃ rathamuttamam /
LiPur, 1, 69, 58.2 tatastāṃ hantumārebhe kaṃsaḥ sollaṅghya cāṃbaram //
LiPur, 1, 69, 61.1 devakyāḥ sa bhayātkaṃso jaghānaivāṣṭamaṃ tviti /
LiPur, 1, 69, 81.1 sa hatvā devasambhūtaṃ narakaṃ daityapuṅgavam /
LiPur, 1, 71, 17.1 samāgatāni caitāni yo hanyādbhagavaṃstadā /
LiPur, 1, 71, 47.1 hatvā dagdhvā ca bhūtāni bhuktvā cānyāyato 'pi vā /
LiPur, 1, 71, 48.1 apāpā naiva hantavyāḥ pāpā eva na saṃśayaḥ /
LiPur, 1, 71, 48.2 hantavyāḥ sarvayatnena kathaṃ vadhyāḥ surottamāḥ //
LiPur, 1, 71, 54.2 tasmāttenaiva hantavyā liṅgārcanavidher balāt //
LiPur, 1, 71, 56.2 ko nāma hantuṃ tripuraṃ samartho muktvā trinetraṃ bhagavantamekam //
LiPur, 1, 71, 65.2 kathaṃ tu teṣāṃ daityānāṃ balaṃ hatvā prayatnataḥ //
LiPur, 1, 72, 34.2 paśūnāmādhipatyaṃ me dattaṃ hanmi tato 'surān //
LiPur, 1, 72, 62.1 sevāṃ cakre puraṃ hantuṃ devadevaṃ triyaṃbakam /
LiPur, 1, 73, 26.1 hatvā bhittvā ca bhūtāni dagdhvā sarvamidaṃ jagat //
LiPur, 1, 78, 13.2 trailokyamakhilaṃ hatvā yatphalaṃ parikīrtyate //
LiPur, 1, 78, 16.1 yatastasmānna hantavyā niṣiddhānāṃ niṣevaṇāt /
LiPur, 1, 78, 17.1 na hantavyāḥ sadā pūjyāḥ pāpakarmaratā api /
LiPur, 1, 78, 18.2 striyaḥ sarvā na hantavyāḥ pāpakarmaratā api //
LiPur, 1, 78, 20.2 na hantavyāḥ sadā martyaiḥ śivavacchaṅkayā tathā //
LiPur, 1, 82, 33.2 hatāsuramahāvṛkṣo brahmavidyāmahotkaṭaḥ //
LiPur, 1, 85, 153.2 saṃspṛśed yadi mūḍhātmā śriyaṃ hanti harerapi //
LiPur, 1, 94, 9.1 daṃṣṭrāgrakoṭyā hatvainaṃ reje daityāntakṛtprabhuḥ /
LiPur, 1, 94, 14.2 hatāḥ kṣaṇāt kāmada daityamukhyāḥ svadaṃṣṭrakoṭyā saha putrabhṛtyaiḥ //
LiPur, 1, 94, 23.2 tvayā hatena pāpena jīvāmastvatprasādataḥ //
LiPur, 1, 95, 1.2 nṛsiṃhena hataḥ pūrvaṃ hiraṇyākṣāgrajaḥ śrutam /
LiPur, 1, 95, 12.2 etaṃ nānāvidhairvadhyaṃ duṣputraṃ hantumarhatha //
LiPur, 1, 95, 15.2 tatraivāvirabhūddhantuṃ nṛsiṃhākṛtimāsthitaḥ //
LiPur, 1, 95, 16.1 jaghāna ca sutaṃ prekṣya pitaraṃ dānavādhamam /
LiPur, 1, 95, 53.1 hiraṇyakaśipuṃ hatvā karajairniśitaiḥ svayam /
LiPur, 1, 95, 59.1 abhayaṃ ca dadau teṣāṃ haniṣyāmīti taṃ prabhuḥ /
LiPur, 1, 96, 20.1 anena harirūpeṇa hiraṇyakaśipurhataḥ /
LiPur, 1, 97, 1.3 kathaṃ jaghāna bhagavān bhaganetraharo haraḥ //
LiPur, 1, 97, 17.1 kṛtvārṇavāṃbhasi sitaṃ bhagavān rathāṅgaṃ smṛtvā jagattrayamanena hatāḥ surāś ca /
LiPur, 1, 97, 20.2 gadāmuddhṛtya hatvā ca nandinaṃ tvāṃ ca śaṅkara /
LiPur, 1, 97, 20.3 hatvā lokānsuraiḥ sārdhaṃ ḍuṇḍubhān garuḍo yathā //
LiPur, 1, 97, 21.1 hantuṃ carācaraṃ sarvaṃ samartho'haṃ savāsavam /
LiPur, 1, 97, 34.1 kiṃ kāryaṃ mama yudhi devadaityasaṃghairhantuṃ yatsakalamidaṃ kṣaṇātsamarthaḥ /
LiPur, 1, 97, 37.2 sudarśanākhyaṃ yaccakraṃ tena hantuṃ samudyataḥ //
LiPur, 1, 97, 41.2 jalandharaṃ hataṃ dṛṣṭvā devagandharvapārṣadāḥ //
LiPur, 1, 98, 10.2 hantumarhasi tasmāttvaṃ dānavāndānavārdana //
LiPur, 1, 98, 15.1 purā jalandharaṃ hantuṃ nirmitaṃ tripurāriṇā /
LiPur, 1, 98, 15.2 rathāṅgaṃ suśitaṃ ghoraṃ tena tān hantum arhasi //
LiPur, 1, 98, 18.2 devā jalandharaṃ hantuṃ nirmitaṃ hi purāriṇā //
LiPur, 1, 100, 19.2 jaghāna mūrdhni pādena vīrabhadro mahābalaḥ //
LiPur, 1, 100, 20.2 jaghāna devamīśānaṃ triśūlena mahābalam //
LiPur, 1, 100, 22.1 trayaṃ caiva surendrāṇāṃ jaghāna ca munīśvarān /
LiPur, 1, 100, 23.1 jaghāna bhagavān rudraḥ khaḍgamuṣṭyādisāyakaiḥ /
LiPur, 1, 100, 28.2 punarutthāya taṃ hantuṃ cakramudyamya sa prabhuḥ //
LiPur, 1, 100, 37.1 jaghāna mūrdhni pādena dakṣaṃ caiva yaśasvinam /
LiPur, 1, 100, 44.1 hatānāṃ ca tadā teṣāṃ pradadau pūrvavattanum /
LiPur, 1, 107, 45.2 śakraṃ cakre matiṃ hantum atharvāstreṇa mantravit //
LiPur, 2, 5, 3.1 hantīti śrūyate loke dhārmikasya mahātmanaḥ /
LiPur, 2, 6, 24.2 cakraṃ viṣṇoratīvograṃ teṣāṃ hanti sadāśubham //
LiPur, 2, 10, 30.1 devān pātyasurān hanti trailokyamakhilaṃ sthitaḥ /
LiPur, 2, 11, 38.1 viṣṇunā rāvaṇaṃ hatvā sasainyaṃ brahmaṇaḥ sutam /
LiPur, 2, 11, 39.1 kṛtvā pāpasahasrāṇi hatvā vipraśataṃ tathā /
LiPur, 2, 51, 7.1 purā tvaṣṭā prajānātho hataputraḥ sureśvarāt /
LiPur, 2, 51, 9.2 bhāgaṃ bhāgārhatā naiva viśvarūpo hatastvayā //
LiPur, 2, 51, 18.3 oṃ phaṭ jahi huṃ phaṭ chinddhi bhinddhi jahi hana hana svāhā /
LiPur, 2, 51, 18.3 oṃ phaṭ jahi huṃ phaṭ chinddhi bhinddhi jahi hana hana svāhā /
LiPur, 2, 54, 35.1 hatvā bhittvā ca bhūtāni bhuktvā cānyāyato 'pi vā /
Matsyapurāṇa
MPur, 6, 25.1 caturmukhāllabdhavarāste hatā vijayena tu /
MPur, 6, 29.2 ye hatā bhargam āśritya tv arjunena raṇājire //
MPur, 7, 60.2 vajreṇāpi hatāḥ santo na vināśam avāpnuyuḥ //
MPur, 11, 15.1 prāyo na mātā sāsmākaṃ śāpenāhaṃ yato hataḥ /
MPur, 12, 31.2 dhundhumāratvamagamaddhundhunāmnā hataḥ purā //
MPur, 13, 20.2 kiṃtvavaśyaṃ tvayā martye hatayajñena śūlinā //
MPur, 24, 49.1 jaghāna śakro vajreṇa sarvāndharmabahiṣkṛtān /
MPur, 25, 31.2 jaghnur bṛhaspater dveṣānnijarakṣārtham eva ca //
MPur, 25, 32.1 hatvā sālāvṛkebhyaśca prāyacchaṃstilaśaḥ kṛtam /
MPur, 25, 35.1 vyaktaṃ hato dhṛto vāpi kacastāta bhaviṣyati /
MPur, 25, 37.2 hato'hamiti cācakhyau rākṣasair dhiṣaṇātmajaḥ //
MPur, 25, 39.2 tato'dvitīyaṃ taṃ hatvā dagdhaṃ kṛtvā ca cūrṇavat /
MPur, 25, 41.1 vyaktaṃ hato mṛto vāpi kacastāta bhaviṣyati /
MPur, 25, 42.3 vidyayā jīvito'pyevaṃ hanyate karavāṇi kim //
MPur, 25, 51.1 asuraiḥ surāyāṃ bhavato 'smi datto hatvā dagdhvā cūrṇayitvā ca kāvya /
MPur, 26, 10.1 asurairhanyamāne tu kace tvayi punaḥ punaḥ /
MPur, 26, 16.2 daityairhatastvaṃ yadbhartṛbuddhyā tvaṃ rakṣito mayā /
MPur, 27, 13.1 hateyamiti vijñāya śarmiṣṭhā pāpaniścayā /
MPur, 27, 19.2 yo 'sau devairhatān daityān utthāpayati vidyayā /
MPur, 27, 27.1 ācakhyau ca mahābhāgā devayānī vane hatā /
MPur, 27, 28.1 śrutvā duhitaraṃ kāvyastadā śarmiṣṭhayā hatām /
MPur, 30, 25.3 hanti vipraḥ sarāṣṭrāṇi purāṇyapi hi kopitaḥ //
MPur, 39, 24.1 adhīyānaḥ paṇḍitaṃ manyamāno yo vidyayā hanti yaśaḥ parasya /
MPur, 44, 11.2 nirvṛkṣā nistṛṇā bhūmirhatā ghoreṇa tejasā //
MPur, 45, 8.1 hatvā ṛkṣaḥ prasenaṃ tu tatastaṃ maṇimādadāt /
MPur, 45, 8.2 adṛṣṭastu hatastena antarbilagatastadā //
MPur, 45, 9.1 prasenaṃ tu hataṃ jñātvā govindaḥ pariśaṅkitaḥ /
MPur, 45, 9.2 govindena hato vyaktaṃ praseno maṇikāraṇāt //
MPur, 45, 10.2 taṃ dṛṣṭvā sa hatastena govindaḥ pratyuvāca ha /
MPur, 45, 10.3 hanmi cainaṃ durācāraṃ śatrubhūtaṃ hi vṛṣṇiṣu //
MPur, 45, 15.4 yo 'yaṃ maṇiḥ prasenaṃ tu hatvā prāpto mayā prabho //
MPur, 45, 16.1 tataḥ sa jāmbavantaṃ taṃ hatvā cakreṇa vai prabhuḥ /
MPur, 45, 18.2 asmākaṃ tu matirhyāsītprasenastu tvayā hataḥ //
MPur, 47, 4.2 mama putrā hatāstena jyeṣṭhāste bhīmavikramāḥ //
MPur, 47, 6.3 ayaṃ tu garbho devakyāṃ jātaḥ kaṃsaṃ haniṣyati //
MPur, 47, 26.2 devāsure hatā ye ca tv asurā ye mahābalāḥ //
MPur, 47, 47.1 hiraṇyākṣo hato dvaṃdve pratighāte tu daivataiḥ /
MPur, 47, 51.1 hatā devamanuṣye sve pitṛbhiścaiva sarvaśaḥ /
MPur, 47, 51.2 saṃpṛkto dānavairvṛtro ghoro hālāhale hataḥ //
MPur, 47, 52.2 hato dhvaje mahendreṇa māyācchannastu yogavit /
MPur, 47, 68.1 prasahya hatvā śiṣṭāṃstu pātālaṃ prāpayāmahe /
MPur, 47, 72.2 balirbaddho hato jambho nihataśca virocanaḥ //
MPur, 47, 73.1 mahāsurā dvādaśasu saṃgrāmeṣu surair hatāḥ /
MPur, 47, 204.1 buddhyāsurān hatāñjñātvā kṛtārtho 'ntaradhīyata /
MPur, 47, 256.1 rakṣaṇe vinivṛtte tu hatvā cānyonyamāhave /
MPur, 47, 256.2 parasparaṃ ca hatvā tu nirākrandāḥ suduḥkhitāḥ //
MPur, 49, 62.2 uvāca sāntvaṃ vividhaṃ jaghnuste vai hy ubhāv api //
MPur, 49, 63.1 hanyamānāgatān ūce yasmāddhetorna me vacaḥ /
MPur, 49, 69.1 yeṣāṃ tu caritaṃ gṛhya hanyate nāpamṛtyubhiḥ /
MPur, 49, 77.2 babhūva yena vikramya pṛthukasya pitā hataḥ //
MPur, 50, 16.1 somakasya suto janturhate tasmiñchataṃ babhau /
MPur, 68, 1.2 kimudvegādbhute kṛtyamalakṣmīḥ kena hanyate /
MPur, 70, 26.2 purā devāsure yuddhe hateṣu śataśaḥ suraiḥ /
MPur, 90, 11.2 tatsarvaṃ nāśamāyāti girirvajrahato yathā //
MPur, 103, 5.1 hatvā bhīṣmaṃ ca droṇaṃ ca karṇaṃ caiva mahābalam /
MPur, 103, 10.2 dhṛtarāṣṭraṃ kathaṃ pṛcche yasya putraśataṃ hatam //
MPur, 129, 17.1 nirjitāstāḍitāścaiva hatāścāpyāyudhairapi /
MPur, 129, 25.1 samaṃ sa saṃyuge hanyādavadhyaṃ śeṣato bhavet /
MPur, 129, 29.2 yathācaikeṣuṇā tena tatpuraṃ na hi hanyate //
MPur, 129, 36.2 ko nāma hantuṃ tripuraṃ samartho muktvā trinetraṃ bhagavantamekam //
MPur, 132, 12.2 ekeṣupātamokṣeṇa hantavyaṃ neṣuvṛṣṭibhiḥ //
MPur, 132, 13.2 yastu caikaprahāreṇa puraṃ hanyāt sadānavam //
MPur, 132, 14.1 tripuraṃ nālpavīryeṇa śakyaṃ hantuṃ śareṇa tu /
MPur, 132, 15.2 yācāmaḥ sahitā devaṃ tripuraṃ sa haniṣyati //
MPur, 132, 16.2 yathā caikaprahāreṇa hate vai bhavena tu /
MPur, 134, 22.2 āyāti tripuraṃ hantuṃ maya tvāmasurānapi //
MPur, 134, 27.2 devāṃśca sendrakānhatvā lokānbhokṣyāmahe'surāḥ //
MPur, 135, 29.2 nikṛṣya jaghnuranyonyam iṣubhiḥ prāṇabhojanaiḥ //
MPur, 135, 32.1 mṛtāḥ stha kva nu yāsyadhvaṃ haniṣyāmo nivartatām /
MPur, 135, 37.2 cūrṇyante'bhihatā daityāḥ kācāṣṭaṅkahatā iva //
MPur, 136, 23.2 sṛṣṭā dānavadaityānāṃ hatānāṃ jīvavardhinī //
MPur, 136, 26.2 mayena nirmitā vāpī hatānsaṃjīvayiṣyati //
MPur, 136, 43.2 drumaiśca giriśṛṅgaiśca gāḍhamevāhave hatāḥ //
MPur, 136, 47.2 hatānapi hi vo vāpī punarujjīvayiṣyati //
MPur, 136, 60.2 abhyadravattadā devaṃ brahmāṇaṃ hatavāṃśca saḥ //
MPur, 136, 66.1 tato'surā bhīmagaṇeśvarairhatāḥ prahārasaṃvardhitaśoṇitāpagāḥ /
MPur, 137, 32.2 yamavaruṇakuberaṣaṇmukhaistatsaha gaṇapairapi hanmi tāvadeva //
MPur, 138, 3.1 prayayustatpuraṃ hantuṃ śarīramiva vyādhayaḥ /
MPur, 138, 45.1 paraśvadhahataḥ śūraḥ śailādiḥ śarabho yathā /
MPur, 138, 54.2 gaṇāñjaghnustu drāghiṣṭhāḥ sahitāstairmahāsuraiḥ //
MPur, 139, 1.2 tārakākhye hate yuddhe utsārya pramathānmayaḥ /
MPur, 140, 22.2 śakto hantuṃ kimātmānaṃ jātidoṣād vibṛṃhasi //
MPur, 140, 23.1 yadi tāvanmayā pūrvaṃ hato'si paśuvadyathā /
MPur, 140, 30.2 dudrāva hantuṃ sa krūraṃ mahiṣaṃ gajarāḍiva //
MPur, 140, 38.1 nandinā sādite daitye vidyunmālau hate mayaḥ /
MPur, 140, 40.2 mayam asuravīrasampravṛttaṃ vividhuḥ śastravarairhatārayaḥ //
MPur, 144, 43.2 strībālagovadhaṃ kṛtvā hatvā caiva parasparam //
MPur, 144, 54.1 sa hatvā sarvaśaścaiva rājānaḥ śūdrayonayaḥ /
MPur, 144, 55.1 adhārmikāśca ye kecittānsarvānhanti sarvaśaḥ /
MPur, 144, 71.1 anāvṛṣṭihatāste vai vārttāmutsṛjya duḥkhitāḥ /
MPur, 144, 80.2 matsyāścaiva hatāḥ sarvaiḥ kṣudhāviṣṭaiśca sarvaśaḥ //
MPur, 146, 7.2 tuhinācaladauhitrastaṃ haniṣyati dānavam //
MPur, 146, 31.1 bhuṅkṣva vatsa yathākāmaṃ trailokyaṃ hatakaṇṭakam /
MPur, 146, 45.2 bahavo me hatāḥ putrāḥ sahasrākṣeṇa putraka //
MPur, 150, 35.2 śilābhirapare jaghnurdrumairanyairmahocchrayaiḥ //
MPur, 150, 38.1 kāṃścidutthāya muṣṭibhirjaghne kiṃkarasaṃśrayān /
MPur, 150, 41.1 jaghne rathasya mūrdhanyānvyāghrāndaṇḍena kopanaḥ /
MPur, 150, 112.1 jaghāna ghananīhāratimirāturavāhanām /
MPur, 150, 124.1 taṃ rakṣo'dhipatiḥ prāptaṃ mudgareṇāhanaddhṛdi /
MPur, 150, 157.2 matvā surānsvakāneva jaghne ghorāstralāghavāt //
MPur, 150, 188.1 jaghne muhūrtamātreṇa gandharvāṇāṃ daśāyutam /
MPur, 150, 189.1 trīṇi lakṣāṇi jaghne sa kiṃnarāṇāṃ tarasvinām /
MPur, 150, 189.2 jaghne piśācamukhyānāṃ sapta lakṣāṇi nirbhayaḥ //
MPur, 150, 190.2 jaghne sa koṭīḥ saṃkruddhaścitrāstrairastrakovidaḥ //
MPur, 150, 192.1 jaghnatuḥ samare daityaṃ kṛtāntānalasaṃnibham /
MPur, 150, 193.1 jaghne marmasu tīkṣṇāgrairasuraṃ bhīmadarśanam /
MPur, 150, 224.2 daśabhiścaiva yattāste jaghnuḥ sagaruḍaṃ raṇe //
MPur, 150, 225.2 ekaikaṃ dānavaṃ jaghne ṣaḍbhiḥ ṣaḍbhirajihmagaiḥ //
MPur, 151, 8.2 jaghnurnārāyaṇaṃ sarve śeṣāstīkṣṇaiśca mārgaṇaiḥ //
MPur, 151, 16.2 bhujaṃ tasyāhanadgāḍhaṃ śumbho bhūdharasaṃnibhaḥ //
MPur, 151, 32.2 tāvatkṣaṇenaiva jaghāna koṭīrdaityeśvarāṇāṃ sagajān sahāśvān //
MPur, 152, 10.1 jaghāna bhindipālena śitabāṇena vakṣasi /
MPur, 152, 11.1 jaghāna pañcabhirbāṇairmārjitaiśca śilāśitaiḥ /
MPur, 152, 13.1 jaghne janārdanaṃ cāpi parigheṇāgnivarcasā /
MPur, 152, 29.1 tasmādavaplutya hatācca meṣād bhūbhau padātiḥ sa tu daityanāthaḥ /
MPur, 152, 33.2 gadāmathodyamya nimiḥ pracaṇḍāṃ jaghāna gāḍhāṃ garuḍaṃ śirastaḥ //
MPur, 153, 11.1 daityendrāḥ svairvadhopāyaiḥ śakyā hantuṃ hi nānyataḥ /
MPur, 153, 31.1 parānparaśunā jaghne daityendro raudravikramaḥ /
MPur, 153, 37.1 bho bho gṛhṇīta daityendraṃ mardatainaṃ hatāśrayam /
MPur, 153, 40.1 jaghāna kumbhadeśe tu kapālī gajadānavam /
MPur, 153, 41.1 jaghnuḥ śūlaiśca daityendraṃ śailavarṣmāṇamāhave /
MPur, 153, 54.1 dvipādhirūḍho daityendro hatadundubhinā tataḥ /
MPur, 153, 61.1 gadayā dantinaścāsya gaṇḍadeśe'hanaddṛḍham /
MPur, 153, 62.2 sa hato mudgareṇātha śakrakuñjara āhave //
MPur, 153, 85.1 athāstravṛṣṭyā daityānāṃ hanyamānā mahācamūḥ /
MPur, 153, 90.1 rathāśvānso'hanatkṣipraṃ śataśo'tha sahasraśaḥ /
MPur, 153, 113.1 sa mamarda surānīkaṃ dantaiścāpyahanatsurān /
MPur, 153, 155.2 sa jambhadānavendraṃ tu surai raṇamukhe hatam //
MPur, 153, 183.2 jaghānorasi kṣipramindraṃ subāhuṃ mahendro vyakampadrathopastha eva //
MPur, 153, 184.2 śarābhyāṃ jaghānāṃsamūle salīlaṃ tataḥ keśavasyāpatacchārṅgamagre //
MPur, 153, 188.1 athānamya cāpaṃ haristīkṣṇabāṇair hanatsārathiṃ daityarājasya hṛdyam /
MPur, 153, 192.2 gṛhītvā paṭṭiśaṃ daityo jaghānorasi keśavam //
MPur, 153, 196.2 jaghānāstrairasaṃkhyeyairdaityendro 'mitavikramaḥ //
MPur, 153, 213.1 jaghnurdaityeśvaraṃ sarve sambhūya sumahābalāḥ /
MPur, 153, 214.2 jaghāna koṭiśo devānkarapārṣṇibhireva ca //
MPur, 153, 215.1 hataśeṣāṇi sainyāni devānāṃ vipradudruvuḥ /
MPur, 154, 71.1 tvayāpi dānavā devi hantavyā lokadurjayāḥ /
MPur, 154, 72.1 tatsaṃgamena tāvattvaṃ daityānhantuṃ na śakṣyase /
MPur, 154, 437.2 yo daityendrakulaṃ hatvā māṃ raktaistarpayiṣyati //
MPur, 154, 464.2 na hanyate bahuvidhavādyaḍambaraṃ prakīrṇavīṇāmurajādi nāma yat //
MPur, 156, 14.2 hate tadāndhake daitye giriśenāmaradviṣi //
MPur, 156, 26.2 tīkṣṇāgrān buddhimohena giriśaṃ hantumudyataḥ //
MPur, 158, 4.1 krodhena naśyate kīrtiḥ krodho hanti sthirāṃ śriyam /
MPur, 159, 18.3 nirīkṣya netrairamalaiḥ sureśāñśatrūnhaniṣyāmi gatajvarāḥ stha //
MPur, 160, 11.2 tayā hatastato daityaścakampe'calarāḍiva //
MPur, 160, 13.2 sarve daityeśvarā jaghnuḥ kumāraṃ raṇadāruṇam //
MPur, 160, 15.1 kumāraṃ sāmaraṃ jaghnurbalino devakaṇṭakāḥ /
MPur, 160, 18.2 vidruteṣvatha daityeṣu hateṣu ca samantataḥ //
MPur, 160, 20.1 jaghne kumāraṃ gadayā niṣṭaptakanakāṅgadaḥ /
MPur, 160, 24.2 hato'syadya mayā śaktyā smara śastraṃ suśikṣitam //
MPur, 161, 11.3 na mānuṣāḥ piśācā vā hanyurmāṃ devasattama //
MPur, 162, 37.1 tairhanyamāno'pi mahāstrajālair mahābalair daityagaṇaiḥ sametaiḥ /
MPur, 163, 25.1 hate'śmavarṣe tumule jalavarṣe ca śoṣite /
MPur, 163, 30.1 tataḥ sarvāsu māyāsu hatāsu ditinandanāḥ /
MPur, 163, 49.2 vāyuvegena hanyante bhajyante praṇamanti ca //
MPur, 165, 11.1 tatra cārthaparāḥ sarve prāṇino rajasā hatāḥ /
MPur, 170, 20.2 sa eva hi yuvāṃ nāṃśe vaśī devo haniṣyati //
MPur, 172, 11.2 ghnanti devagaṇān sarvān sayakṣoragarākṣasān //
MPur, 175, 7.2 dānavāḥ samare jaghnurdevānindrapurogamān //
MPur, 175, 13.1 sa daityapramukhānhatvā taddānavabalaṃ mahat /
MPur, 175, 75.2 māyāmetāṃ haniṣyāmi tvatprasādānna saṃśayaḥ //
Nāradasmṛti
NāSmṛ, 1, 2, 14.1 bhraṣṭaṃ tu duḥsthitaṃ yat syāj jalatailādibhir hatam /
NāSmṛ, 1, 3, 7.2 hanyate prekṣamāṇānāṃ hatās tatra sabhāsadaḥ //
NāSmṛ, 1, 3, 7.2 hanyate prekṣamāṇānāṃ hatās tatra sabhāsadaḥ //
NāSmṛ, 2, 1, 188.1 yāvato bāndhavān yasmin hanti sākṣye 'nṛtaṃ vadan /
NāSmṛ, 2, 1, 189.1 pañca paśvanṛte hanti daśa hanti gavānṛte /
NāSmṛ, 2, 1, 189.1 pañca paśvanṛte hanti daśa hanti gavānṛte /
NāSmṛ, 2, 1, 189.2 śatam aśvānṛte hanti sahasraṃ puruṣānṛte //
NāSmṛ, 2, 1, 190.1 hanti jātān ajātāṃś ca hiraṇyārthe 'nṛtaṃ vadan /
NāSmṛ, 2, 1, 190.2 sarvaṃ bhūmyanṛte hanti mā sma bhūmyanṛtaṃ vadīḥ //
NāSmṛ, 2, 5, 12.2 avadhenāthavā hanyāt rajjvā veṇudalena vā //
NāSmṛ, 2, 6, 15.1 naṣṭavinaṣṭaṃ kṛmibhiḥ śvahataṃ viṣame mṛtam /
NāSmṛ, 2, 6, 16.2 yat prasahya vṛko hanyāt pāle tatkilbiṣam bhavet //
NāSmṛ, 2, 6, 17.2 yām utpatya vṛko hanyān na pālas tatra kilbiṣī //
NāSmṛ, 2, 11, 32.1 rājagrāhagṛhīto vā vajrāśanihato 'pi vā /
NāSmṛ, 2, 11, 33.1 siṃhavyāghrahato vāpi vyādhibhiḥ caiva pātitaḥ /
NāSmṛ, 2, 19, 48.1 na jātu brāhmaṇaṃ hanyāt sarvapāpeṣv api sthitam /
NāSmṛ, 2, 19, 69.2 hanyād upāyair nipuṇair gṛhītān pure ca rāṣṭre nigṛhṇīyāt pāpān //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 2, 13, 6.3 saṃrabdhau paramakruddhau yudhi ghnantau parasparam //
PABh zu PāśupSūtra, 5, 11, 3.0 tāni yadā akuśalebhyo vyāvartayitvā kāmataḥ kuśale yojitāni hataviṣadarvīkaravad avasthitāni bhavanti tadā devanityo jitendriya ityarthaḥ //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 7.2, 86.1 sa hatvā duṣkṛtaṃ ghoraṃ rāgādīnāṃ ca pañjaram /
Suśrutasaṃhitā
Su, Sū., 5, 21.2 abhidravanti ye ye tvāṃ brahmādyā ghnantu tān sadā //
Su, Sū., 23, 9.2 ghnanti prāṇānasādhyāstu narāṇāmakriyāvatām //
Su, Sū., 25, 41.1 ātmānamevātha jaghanyakārī śastreṇa yo hanti hi karma kurvan /
Su, Sū., 29, 34.1 śuṣke 'śanihate 'pattre vallīnaddhe sakaṇṭake /
Su, Sū., 31, 19.2 puruṣaṃ hanti nārīṃ tu mukhajo guhyajo dvayam //
Su, Sū., 32, 4.1 svebhyaḥ sthānebhyaḥ śarīraikadeśānām avasrastotkṣiptabhrāntāvakṣiptapatitavimuktanirgatāntargatagurulaghutvāni pravālavarṇavyaṅgaprādurbhāvo vāpyakasmāt sirāṇāṃ ca darśanaṃ lalāṭe nāsāvaṃśe vā piḍakotpattiḥ lalāṭe prabhātakāle svedaḥ netrarogādvinā vāśrupravṛttiḥ gomayacūrṇaprakāśasya vā rajaso darśanamuttamāṅge nilayanaṃ vā kapotakaṅkakākaprabhṛtīnāṃ mūtrapurīṣavṛddhir abhuñjānānāṃ tatpraṇāśo bhuñjānānāṃ vā stanamūlahṛdayoraḥsu ca śūlotpattayaḥ madhye śūnatvamanteṣu parimlāyitvaṃ viparyayo vā tathārdhāṅge śvayathuḥ śoṣo 'ṅgapakṣayor vā naṣṭahīnavikalavikṛtasvaratā vā vivarṇapuṣpaprādurbhāvo vā dantamukhanakhaśarīreṣu yasya vāpsu kaphapurīṣaretāṃsi nimajjanti yasya vā dṛṣṭimaṇḍale bhinnavikṛtāni rūpāṇyālokyante snehābhyaktakeśāṅga iva yo bhāti yaś ca durbalo bhaktadveṣātisārābhyāṃ pīḍyate kāsamānaś ca tṛṣṇābhibhūtaḥ kṣīṇaś chardibhaktadveṣayuktaḥ saphenapūyarudhirodvāmī hatasvaraḥ śūlābhipannaś ca manuṣyaḥ śūnakaracaraṇavadanaḥ kṣīṇo 'nnadveṣī srastapiṇḍikāṃsapāṇipādo jvarakāsābhibhūtaḥ yastu pūrvāhṇe bhuktam aparāhṇe chardayatyavidagdhamatisāryate vā jvarakāsābhibhūtaḥ sa śvāsānmriyate bastavadvilapan yaś ca bhūmau patati srastamuṣkaḥ stabdhameḍhro bhagnagrīvaḥ pranaṣṭamehanaś ca manuṣyaḥ prāgviśuṣyamāṇahṛdaya ārdraśarīraḥ yaś ca loṣṭaṃ loṣṭenābhihanti kāṣṭhaṃ kāṣṭhena tṛṇāni vā chinatti adharoṣṭhaṃ daśati uttaroṣṭhaṃ vā leḍhi āluñcati vā karṇau keśāṃś ca devadvijagurusuhṛdvaidyāṃś ca dveṣṭi yasya vakrānuvakragā grahā garhitasthānagatāḥ pīḍayanti janmarkṣaṃ vā yasyolkāśanibhyāmabhihanyate horā vā gṛhadāraśayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbhāvo veti //
Su, Sū., 33, 8.2 piḍakāpīḍitaṃ gāḍhaṃ prameho hanti mānavam //
Su, Sū., 33, 9.1 prabhinnaṃ prasrutāṅgaṃ ca raktanetraṃ hatasvaram /
Su, Sū., 33, 9.2 pañcakarmaguṇātītaṃ kuṣṭhaṃ hantīha kuṣṭhinam //
Su, Sū., 33, 13.2 hanyāt striyaṃ mūḍhagarbhe yathoktāścāpyupadravāḥ //
Su, Sū., 33, 16.2 nityaṃ vaktreṇa cocchvasyāttaṃ jvaro hanti mānavam //
Su, Sū., 33, 20.2 kṛcchreṇa bahu mehantaṃ yakṣmā hantīha mānavam //
Su, Sū., 38, 38.1 ūṣakādiḥ kaphaṃ hanti gaṇo medoviśoṣaṇaḥ /
Su, Sū., 38, 51.1 eṣa sarvajvarān hanti guḍūcyādistu dīpanaḥ /
Su, Sū., 40, 6.3 raukṣyalāghavaśaityāni na te hanyuḥ samīraṇam //
Su, Sū., 40, 14.2 kiṃcidrasavipākābhyāṃ doṣaṃ hanti karoti vā //
Su, Sū., 44, 26.1 hantyanyān api cāpyetannirapāyaṃ virecanam /
Su, Sū., 44, 69.2 saṃtarpaṇakṛtān rogān prāyo hanti harītakī //
Su, Sū., 44, 79.1 ajñaprayuktaṃ taddhanti viṣavat karmavibhramāt /
Su, Sū., 44, 80.1 bhinattyāśveva doṣāṇāṃ rogān hanti ca dustarān /
Su, Sū., 45, 71.1 vātamarśāṃsi kuṣṭhāni kṛmīn hantyudarāṇi ca /
Su, Sū., 45, 104.2 hanti kāreṇavaṃ sarpiḥ kaphakuṣṭhaviṣakrimīn //
Su, Sū., 45, 147.2 viruddhopakramatvāttat sarvaṃ hanti yathā viṣam //
Su, Sū., 46, 50.1 anārtavaṃ vyādhihatam aparyāgatam eva ca /
Su, Sū., 46, 79.2 vātaṃ hanyuḥ śleṣmapitte ca kuryuḥ snigdhāḥ kāsaśvāsakārśyāpahāśca //
Su, Sū., 46, 126.1 tatra śuṣkapūtivyādhitaviṣasarpahatadigdhaviddhajīrṇakṛśabālānām asātmyacāriṇāṃ ca māṃsānyabhakṣyāṇi yasmād vigatavyāpannāpahatapariṇatālpāsaṃpūrṇavīryatvād doṣakarāṇi bhavanti ebhyo 'nyeṣāmupādeyaṃ māṃsam iti //
Su, Sū., 46, 127.2 viṣavyādhihataṃ mṛtyuṃ bālaṃ chardiṃ ca kopayet //
Su, Sū., 46, 144.1 hanti vātaṃ tadamlatvāt pittaṃ mādhuryaśaityataḥ /
Su, Sū., 46, 245.2 durnāmakuṣṭhānalasādajantusamīraṇaśvāsakaphāṃśca hanti //
Su, Sū., 46, 372.2 hanti mūlakayūṣastu kaphamedogalāmayān /
Su, Sū., 46, 376.2 balyaḥ kaphānilau hanti dāḍimāmlo 'gnidīpanaḥ //
Su, Sū., 46, 448.2 siddhair mantrair hataviṣaṃ siddhamannaṃ nivedayet //
Su, Sū., 46, 493.1 pūrvabhukte vidagdhe 'nne bhuñjāno hanti pāvakam /
Su, Nid., 1, 28.1 hanti sandhigataḥ sandhīn śūlaśophau karoti ca /
Su, Nid., 1, 61.2 hanti pakṣaṃ tamāhurhi pakṣāghātaṃ bhiṣagvarāḥ //
Su, Nid., 1, 63.1 śuddhavātahataṃ pakṣaṃ kṛcchrasādhyatamaṃ viduḥ /
Su, Nid., 8, 11.2 nīloddhatasirā hanti sā garbhaṃ sa ca tāṃ tathā //
Su, Nid., 10, 5.2 doṣapravṛddhihatamāṃsasiro yadā syāt srotojakardamanibho na tadā sa sidhyet //
Su, Nid., 13, 21.1 saptāhādvā daśāhādvā pakṣādvā ghnanti mānavam /
Su, Śār., 5, 35.2 vyāpāditāstathā hanyuryathā snāyuḥ śarīriṇam //
Su, Śār., 6, 9.3 hṛdayaṃ bastinābhī ca ghnanti sadyo hatāni tu //
Su, Śār., 6, 9.3 hṛdayaṃ bastinābhī ca ghnanti sadyo hatāni tu //
Su, Śār., 6, 14.3 kṣiprāṇi viddhamātrāṇi ghnanti kālāntareṇa ca //
Su, Śār., 6, 32.1 kṣipreṣu tatra sataleṣu hateṣu raktaṃ gacchatyatīva pavanaś ca rujaṃ karoti /
Su, Śār., 6, 33.2 marmāṇi śalyaviṣayārdhamudāharanti yasmāc ca marmasu hatā na bhavanti sadyaḥ //
Su, Śār., 6, 37.1 rujaś ca vividhāstīvrā bhavantyāśuhare hate /
Su, Śār., 6, 37.2 hate kālāntaraghne tu dhruvo dhātukṣayo nṛṇām //
Su, Śār., 6, 38.2 hate vaikalyajanane kevalaṃ vaidyanaipuṇāt //
Su, Śār., 8, 18.0 durvyadhā viṃśatis tatra durviddhātividdhā kuñcitā piccitā kuṭṭitāprasrutātyudīrṇānte 'bhihatā pariśuṣkā kūṇitā vepitānutthitaviddhā śastrahatā tiryagviddhāpaviddhāvyadhyā vidrutā dhenukā punaḥ punarviddhā māṃsasirāsnāyvasthisandhimarmasu ceti //
Su, Śār., 8, 19.0 tatra yā sūkṣmaśastraviddhāvyaktam asṛk sravati rujāśophavatī ca sā durviddhā pramāṇātiriktaviddhāyāmantaḥ praviśati śoṇitaṃ śoṇitātipravṛttirvā sātividdhā kuñcitāyāmapyevaṃ kuṇṭhaśastrapramathitā pṛthulībhāvam āpannā piccitā anāsāditā punaḥ punarantayoś ca bahuśaḥ śastrābhihatā kuṭṭitā śītabhayamūrcchābhir apravṛttaśoṇitāprasrutā tīkṣṇamahāmukhaśastraviddhātyudīrṇā alparaktasrāviṇyante viddhā ante 'bhihatā kṣīṇaśoṇitasyānilapūrṇā pariśuṣkā caturbhāgāsāditā kiṃcitpravṛttaśoṇitā kūṇitā duḥsthānabandhanād vepamānāyāḥ śoṇitasaṃmoho bhavati sā vepitā anutthitaviddhāyāmapyevaṃ chinnātipravṛttaśoṇitā kriyāsaṅgakarī śastrahatā tiryakpraṇihitaśastrā kiṃciccheṣā tiryagviddhā bahuśaḥ kṣatā hīnaśastrapraṇidhānenāpaviddhā aśastrakṛtyā avyadhyā anavasthitaviddhā vidrutā pradeśasya bahuśo 'vaghaṭṭanādārohadvyadhā muhurmuhuḥ śoṇitasrāvā dhenukā sūkṣmaśastravyadhanādbahuśo bhinnā punaḥ punarviddhā māṃsasnāyvasthisirāsandhimarmasu viddhā rujāṃ śophaṃ vaikalyaṃ maraṇaṃ cāpādayati //
Su, Cik., 2, 12.1 hataḥ kiṃcit sravettaddhi bhinnalakṣaṇam ucyate /
Su, Cik., 2, 70.2 hanyādenaṃ tato vāyustasmād evamupācaret //
Su, Cik., 2, 77.2 viśliṣṭadehaṃ patitaṃ mathitaṃ hatam eva ca //
Su, Cik., 2, 78.2 ayam eva vidhiḥ kāryaḥ kṣīṇe marmahate tathā //
Su, Cik., 4, 19.1 vamanaṃ hanti nasyaṃ ca kuśalena prayojitam /
Su, Cik., 4, 19.2 śirogataṃ śirobastirhanti vāsṛgvimokṣaṇam //
Su, Cik., 5, 18.4 abhuktavatā pītamamlaṃ dadhi maricavacāyuktamapatānakaṃ hanti tailasarpirvasākṣaudrāṇi vā /
Su, Cik., 5, 35.2 tato hanti kaphākrāntaṃ samedaskaṃ prabhañjanam //
Su, Cik., 5, 43.2 jīrṇe yūṣarasaiḥ kṣīrair bhuñjāno hanti māsataḥ //
Su, Cik., 6, 19.2 yathā sarvāṇi kuṣṭhāni hataḥ khadirabījakau /
Su, Cik., 6, 19.3 tathaivārśāṃsi sarvāṇi vṛkṣakāruṣkarau hataḥ //
Su, Cik., 7, 31.2 hatavallambaśīrṣaś ca nirvikāro mṛtopamaḥ //
Su, Cik., 9, 40.2 lepaḥ śvitraṃ hanti dadrūrvraṇāṃś ca duṣṭānyarśāṃsyeṣa nāḍīvraṇāṃś ca //
Su, Cik., 9, 49.2 jīrṇaṃ pakvaṃ taddharidrādvayena hanyāt kuṣṭhaṃ muṣkake cāpi sarpiḥ //
Su, Cik., 9, 71.1 yathā hanti pravṛddhatvāt kuṣṭhamāturamojasā /
Su, Cik., 9, 71.2 tathā hantyupayuktastu khadiraḥ kuṣṭhamojasā //
Su, Cik., 13, 18.2 piban hanti jarākuṣṭhamehapāṇḍvāmayakṣayān //
Su, Cik., 13, 35.2 paillyaṃ hanyād armanaktāndhyakācān nīlīrogaṃ taimiraṃ cāñjanena //
Su, Cik., 15, 15.2 sa hyāśu jananīṃ hanti nirucchvāsaṃ paśuṃ yathā //
Su, Cik., 15, 36.1 vātakṣīṇe marmahate mathite 'bhihate tathā /
Su, Cik., 16, 29.2 acirādvidradhiṃ hanti prātaḥ prātarniṣevitam //
Su, Cik., 16, 31.2 dattāvāpo yathādoṣamapakvaṃ hanti vidradhim //
Su, Cik., 17, 14.2 gomūtrapiṣṭo vihitaḥ pradeho hanyādvisarpaṃ kaphajaṃ sa śīghram //
Su, Cik., 17, 22.2 ghṛtaṃ sadugdhaṃ vraṇatarpaṇena hanyādgatiṃ koṣṭhagatāpi yā syāt //
Su, Cik., 17, 35.1 snuhyarkadugdhena tu kalka eṣa vartīkṛto hantyacireṇa nāḍīḥ /
Su, Cik., 18, 21.1 sarpiḥ kṛtaṃ hantyapacīṃ pravṛddhāṃ dvidhā pravṛttaṃ tadudāravīryam /
Su, Cik., 18, 43.1 tasmād aśeṣāṇi samuddharettu hanyuḥ saśeṣāṇi yathā hi vahniḥ /
Su, Cik., 19, 65.2 eṣa kṣārastu pānīyaḥ ślīpadaṃ hanti sevitaḥ //
Su, Cik., 19, 66.2 bhaktasyānaśanaṃ caiva hanyāt sarvaviṣāṇi ca //
Su, Cik., 19, 67.2 etānevāmayān hanti ye ca duṣṭavraṇā nṛṇām //
Su, Cik., 22, 33.1 tailaṃ saṃśodhanaṃ taddhi hanyāddantagatāṃ gatim /
Su, Cik., 24, 47.1 balasyārdhena kartavyo vyāyāmo hantyato 'nyathā /
Su, Cik., 25, 31.2 kṛṣṇāyase māsamavasthitaṃ tadabhyaṅgayogāt palitāni hanyāt //
Su, Cik., 25, 41.1 hanyād vyaṅgaṃ nīlikāṃ cātivṛddhāṃ vaktre jātāḥ sphoṭikāścāpi kāścit /
Su, Cik., 31, 45.1 balahīneṣu vṛddheṣu mṛdvagnistrīhatātmasu /
Su, Cik., 32, 22.2 kuryāt svedo hanti nidrāṃ satandrāṃ sandhīn stabdhāṃśceṣṭayedāśu yuktaḥ //
Su, Cik., 34, 8.1 asnigdhasvinnenālpaguṇaṃ vā bheṣajam upayuktamalpān doṣān hanti tatra vamane doṣaśeṣo gauravamutkleśaṃ hṛdayāviśuddhiṃ vyādhivṛddhiṃ ca karoti tatra taṃ yathāyogaṃ pāyayitvā vāmayeddṛḍhataraṃ virecane tu gudaparikartanamādhmānaṃ śirogauravam aniḥsaraṇaṃ vā vāyor vyādhivṛddhiṃ ca karoti tam upapādya bhūyaḥ snehasvedābhyāṃ virecayeddṛḍhataraṃ dṛḍhaṃ bahupracalitadoṣaṃ vā tṛtīye divase 'lpaguṇaṃ ceti //
Su, Cik., 35, 30.1 vāyor viṣahate vegaṃ nānyā basterṛte kriyā /
Su, Cik., 37, 7.2 pānānvāsananasyeṣu yāni hanyurgadān bahūn //
Su, Cik., 37, 22.2 hanyādvātavikārāṃstu bastiyogair niṣevitam //
Su, Cik., 37, 29.2 pittaraktajvarādyāṃśca hanyāt pittakṛtān gadān //
Su, Cik., 37, 32.2 nasye 'bhyañjanapāne vā hanyāt pittagadān bahūn //
Su, Cik., 37, 38.2 hanyādanvāsanair dattaṃ sarvān kaphakṛtān gadān //
Su, Cik., 37, 42.2 pramehaśarkarārśāṃsi hanyādāśvanuvāsanaiḥ //
Su, Cik., 37, 126.2 ghorānanyān bastijāṃścāpi rogān hitvā mehānuttaro hanti bastiḥ //
Su, Cik., 38, 42.2 yathādoṣaṃ prayuktā ye hanyurnānāvidhān gadān //
Su, Cik., 38, 59.2 asṛkpittātisārau ca hanyātpittakṛtān gadān //
Su, Cik., 38, 74.1 āyuṣo 'gneśca saṃskartā hanti cāśu gadānimān /
Su, Cik., 39, 37.1 asātmyabhojanaṃ hanyādbalavarṇamasaṃśayam /
Su, Ka., 1, 74.1 bhūṣaṇāni hatārcīṃṣi na vibhānti yathā purā /
Su, Ka., 1, 74.2 svāni sthānāni hanyuśca dāhapākāvadāraṇaiḥ //
Su, Ka., 2, 22.1 āśutvādāśu taddhanti vyavāyāt prakṛtiṃ bhajet /
Su, Ka., 2, 25.3 jīrṇaṃ viṣaghnauṣadhibhir hataṃ vā dāvāgnivātātapaśoṣitaṃ vā //
Su, Ka., 2, 46.2 eṣāṃ yavāgūrniṣkvāthe kṛtā hanti viṣadvayam //
Su, Ka., 2, 49.2 viṣāṇi hanti sarvāṇi śīghramevājitaṃ kvacit //
Su, Ka., 3, 5.1 tatra dṛṣṭiniḥśvāsaviṣā divyāḥ sarpāḥ bhaumāstu daṃṣṭrāviṣāḥ mārjāraśvavānaramakaramaṇḍūkapākamatsyagodhāśambūkapracalākagṛhagodhikācatuṣpādakīṭās tathānye daṃṣṭrānakhaviṣāḥ cipiṭapicciṭakakaṣāyavāsikasarṣapakatoṭakavarcaḥkīṭakauṇḍinyakāḥ śakṛnmūtraviṣāḥ mūṣikāḥ śukraviṣāḥ lūtā lālāmūtrapurīṣamukhasaṃdaṃśanakhaśukrārtavaviṣāḥ vṛścikaviśvambharavaraṭīrājīvamatsyocciṭiṅgāḥ samudravṛścikāścālaviṣāḥ citraśiraḥsarāvakurdiśatadārukārimedakasārikāmukhā mukhasaṃdaṃśaviśardhitamūtrapurīṣaviṣāḥ makṣikākaṇabhajalāyukā mukhasaṃdaṃśaviṣāḥ viṣahatāsthi sarpakaṇṭakavaraṭīmatsyāsthi cetyasthiviṣāṇi śakulīmatsyaraktarājivaraṭīmatsyāśca pittaviṣāḥ sūkṣmatuṇḍocciṭiṅgavaraṭīśatapadīśūkavalabhikāśṛṅgibhramarāḥ śūkatuṇḍaviṣāḥ kīṭasarpadehā gatāsavaḥ śavaviṣāḥ śeṣāstvanuktā mukhasaṃdaṃśaviṣeṣveva gaṇayitavyāḥ //
Su, Ka., 4, 7.2 kruddhā niḥśvāsadṛṣṭibhyāṃ ye hanyurakhilaṃ jagat //
Su, Ka., 4, 38.2 tatra sadyaḥprāṇaharāhidaṣṭaḥ patati śāstrāśanihata iva bhūmau srastāṅgaḥ svapiti //
Su, Ka., 5, 9.2 bhavanti nānyathā kṣipraṃ viṣaṃ hanyuḥ sudustaram //
Su, Ka., 5, 62.2 eṣo 'gado hanti viṣaṃ prayuktaḥ pānāñjanābhyañjananasyayogaiḥ //
Su, Ka., 5, 72.2 etena bheryaḥ paṭahāśca digdhā nānadyamānā viṣamāśu hanyuḥ //
Su, Ka., 5, 80.2 kācārmakothān paṭalāṃśca ghorān puṣpaṃ ca hantyañjananasyayogaiḥ //
Su, Ka., 5, 83.2 viṣaṃ hantyagadaḥ sarvaṃ mūṣikāṇāṃ viśeṣataḥ //
Su, Ka., 6, 25.2 viṣaṃ nāgapaterhanyāt prasabhaṃ vāsuker api //
Su, Ka., 8, 73.1 dhūmo hanti prayuktastu śīghraṃ vṛścikajaṃ viṣam /
Su, Utt., 1, 29.3 hatādhimantho nimiṣo dṛṣṭirgambhīrikā ca yā //
Su, Utt., 1, 30.1 yacca vātahataṃ vartma na te sidhyanti vātajāḥ /
Su, Utt., 3, 7.1 praklinnamapariklinnaṃ vartma vātahataṃ tu yat /
Su, Utt., 3, 23.2 etadvātahataṃ vidyāt sarujaṃ yadi vārujam //
Su, Utt., 6, 4.1 hatādhimantho 'nilaparyayaśca śuṣkākṣipāko 'nyata eva vātaḥ /
Su, Utt., 6, 20.1 hanyāddṛṣṭiṃ saptarātrāt kaphottho 'dhīmantho 'sṛksaṃbhavaḥ pañcarātrāt /
Su, Utt., 7, 44.1 hanyeta dṛṣṭirmanujasya yasya sa liṅganāśastvanimittasaṃjñaḥ /
Su, Utt., 7, 45.1 vidīryate sīdati hīyate vā nṝṇām abhīghātahatā tu dṛṣṭiḥ //
Su, Utt., 10, 15.2 cūrṇaṃ sūkṣmaṃ śarkarākṣaudrayuktaṃ śuktiṃ hanyādañjanaṃ caitadāśu //
Su, Utt., 11, 13.2 tanmātuluṅgasvarasena piṣṭaṃ netrāñjanaṃ piṣṭakamāśu hanyāt //
Su, Utt., 15, 28.2 armāṇi piḍakāṃ hanyāt sirājālāni tena vai //
Su, Utt., 17, 26.2 te sārṣapasnehasamāyute 'ñjanaṃ naktāndhyamāśveva hataḥ prayojite //
Su, Utt., 18, 44.2 rogamāścyotanaṃ hanti sekastu balavattaram //
Su, Utt., 18, 48.2 rogāñchirasi sambhūtān hatvātiprabalān guṇān //
Su, Utt., 18, 67.1 doṣaḥ pratinivṛttaḥ san hanyād dṛṣṭerbalaṃ tathā /
Su, Utt., 18, 70.2 rajodhūmahate rāgasrāvādhīmanthasaṃbhavam //
Su, Utt., 19, 5.1 sadyohate nayana eṣa vidhistadūrdhvaṃ syanderito bhavati doṣamavekṣya kāryaḥ /
Su, Utt., 19, 6.2 syāt piccitaṃ ca nayanaṃ hyati cāvasannaṃ srastaṃ cyutaṃ ca hatadṛk ca bhavettu yāpyam //
Su, Utt., 24, 34.2 bheṣajānyupayuktāni hanyuḥ sarvaprakopajam //
Su, Utt., 27, 8.1 śūnākṣau kṣatajasagandhikaḥ stanadviḍ vakrāsyo hatacalitaikapakṣmanetraḥ /
Su, Utt., 27, 17.2 taṃ bālamacirāddhanti grahaḥ sampūrṇalakṣaṇaḥ //
Su, Utt., 38, 13.2 sthitaṃ sthitaṃ hanti garbhaṃ putraghnī raktasaṃsravāt //
Su, Utt., 39, 40.1 sāsro nirbhugnahṛdayo bhaktadveṣī hataprabhaḥ /
Su, Utt., 39, 46.1 punar ghorataro bhūtvā praśamaṃ yāti hanti vā /
Su, Utt., 39, 89.2 dagdhvendhanaṃ yathā vahnirdhātūn hatvā yathā viṣam //
Su, Utt., 39, 90.1 kṛtakṛtyo vrajecchāntiṃ dehaṃ hatvā tathā jvaraḥ /
Su, Utt., 39, 93.2 hataprabhendriyaṃ kṣīṇamarocakanipīḍitam //
Su, Utt., 39, 145.1 tadeva taruṇe pītaṃ viṣavaddhanti mānavam /
Su, Utt., 39, 169.2 kṛtaḥ kaṣāyaḥ saguḍo hanyācchvasanajaṃ jvaram //
Su, Utt., 39, 176.1 śarkarāmadhuro hanti kaṣāyaḥ paittikaṃ jvaram /
Su, Utt., 39, 176.2 pītaṃ pittajvaraṃ hanyāt sārivādyaṃ saśarkaram //
Su, Utt., 39, 177.1 sayaṣṭīmadhukaṃ hanyāttathaivotpalapūrvakam /
Su, Utt., 39, 188.1 kauṭajaṃ ca phalaṃ hanyāt sevyamānaṃ kaphajvaram /
Su, Utt., 39, 190.2 mustena ca kṛtaḥ kvāthaḥ pīto hanyāt kaphajvaram //
Su, Utt., 39, 192.2 kaphavātajvaraṃ hanyācchīghraṃ kāle 'vacāritaḥ //
Su, Utt., 39, 196.1 kvātho madhuyutaḥ pīto hanti pittakaphajvaram /
Su, Utt., 39, 209.1 eṣa sarvajvarān hanti dīpayatyāśu cānalam /
Su, Utt., 39, 229.1 hanyānnayanavadanaśravaṇaghrāṇajān gadān /
Su, Utt., 39, 238.1 dattaṃ sarvajvarān hanti mahākalyāṇakaṃ tvidam //
Su, Utt., 40, 20.2 hanyādetadyat pratīpaṃ bhavecca kṣīṇaṃ hanyuścopasargāḥ prabhūtāḥ //
Su, Utt., 40, 20.2 hanyādetadyat pratīpaṃ bhavecca kṣīṇaṃ hanyuścopasargāḥ prabhūtāḥ //
Su, Utt., 40, 47.2 kṣīrāvaśiṣṭaṃ tatpītaṃ hantyāmaṃ śūlam eva ca //
Su, Utt., 40, 66.3 kaṣāyo hantyatīsāraṃ sāmaṃ pittasamudbhavam //
Su, Utt., 40, 78.1 sādhitaṃ hantyatīsāraṃ vātapittakaphātmakam /
Su, Utt., 40, 90.1 kauṭajaṃ phāṇitaṃ vāpi hantyatīsāramojasā /
Su, Utt., 40, 93.1 eṣā sarvānatīsārān hanti pakvānasaṃśayam /
Su, Utt., 40, 94.2 saśūlaṃ raktajaṃ ghnanti ete madhusamāyutāḥ //
Su, Utt., 40, 97.1 śarkarākṣaudrasaṃyuktāḥ pītā ghnantyudarāmayam /
Su, Utt., 40, 105.2 tridoṣamapyatīsāraṃ pītaṃ hanti sudāruṇam //
Su, Utt., 40, 126.2 saśūlaṃ raktapittotthaṃ līḍhaṃ hantyudarāmayam //
Su, Utt., 40, 155.1 śuṇṭhīṃ ghṛtaṃ sakṣavakaṃ satailaṃ vipācya līḍhvāmayamāśu hanyāt /
Su, Utt., 41, 19.2 kampano 'rucimān bhinnakāṃsyapātrahatasvaraḥ //
Su, Utt., 41, 44.1 yakṣmāṇametat prabalaṃ ca kāsaṃ śvāsaṃ ca hanyād api pāṇḍutāṃ ca /
Su, Utt., 41, 48.2 etaddhi śoṣaṃ jaṭharāṇi caiva hanyāt pramehāṃśca sahānilena //
Su, Utt., 41, 52.1 prasthe ghṛtasya dviguṇaṃ ca dadyāt kṣaudraṃ tato manthahataṃ vidadhyāt /
Su, Utt., 41, 54.1 śvāsaṃ ca hanti svarabhedakāsahṛtplīhagulmagrahaṇīgadāṃśca /
Su, Utt., 42, 37.1 raktapittotthitaṃ ghnanti ghṛtānyetānyasaṃśayam /
Su, Utt., 42, 38.2 ghnanti gulmaṃ kaphodbhūtaṃ ghṛtānyetānyasaṃśayam //
Su, Utt., 42, 44.2 gulmān vātavikārāṃśca kṣāro 'yaṃ hantyasaṃśayam //
Su, Utt., 42, 65.1 yuktā hanti surā gulmaṃ śīghraṃ kāle prayojitā /
Su, Utt., 44, 20.1 tat pāṇḍutāṃ hantyupayujyamānaṃ kṣīreṇa vā māgadhikā yathāgni /
Su, Utt., 44, 23.2 mūtrāsuto 'yaṃ madhunāvalehaḥ pāṇḍvāmayaṃ hantyacireṇa ghoram //
Su, Utt., 44, 30.1 hantyeṣa lehaḥ khalu pāṇḍurogaṃ saśothamugrām api kāmalāṃ ca /
Su, Utt., 45, 36.1 jambvarjunāmrakvathitaṃ ca toyaṃ ghnanti trayaḥ pittamasṛk ca yogāḥ /
Su, Utt., 47, 4.1 auṣṇyācchītopacāraṃ tattaikṣṇyāddhanti manogatim /
Su, Utt., 47, 22.2 hīnottarauṣṭham atiśītam amandadāhaṃ tailaprabhāsyamatipānahataṃ vijahyāt //
Su, Utt., 47, 23.2 hikkājvarau vamathuvepathupārśvaśūlāḥ kāsabhramāvapi ca pānahataṃ bhajante //
Su, Utt., 47, 48.2 dhruvaṃ tathā madyahatasya dehino bhavet prasādastata eva nānyataḥ //
Su, Utt., 48, 32.1 tṛṣṇodbhavāṃ hanti jalaṃ suśītaṃ saśarkaraṃ sekṣurasaṃ tathāmbhaḥ /
Su, Utt., 49, 18.2 hanyāt kṣīraghṛtaṃ pītaṃ chardiṃ pavanasaṃbhavām //
Su, Utt., 49, 21.2 kaṣāyāṇyupayuktāni ghnanti pittakṛtāṃ vamīm //
Su, Utt., 50, 21.1 svarjikṣāraṃ bījapūrādrasena kṣaudropetaṃ hanti līḍhvāśu hikkām /
Su, Utt., 50, 21.2 sarpiḥsnigdhā ghnanti hikkāṃ yavāgvaḥ koṣṇagrāsāḥ pāyaso vā sukhoṣṇaḥ //
Su, Utt., 51, 13.2 ūrdhvaprekṣī hataravastamūrdhvaśvāsamādiśet //
Su, Utt., 51, 32.1 hanyuḥ śvāsaṃ ca kāsaṃ ca saṃskṛtāni payāṃsi ca /
Su, Utt., 51, 41.1 sarpirmadhubhyāṃ vilihan hanti śvāsān sudāruṇān /
Su, Utt., 52, 34.2 cūrṇaṃ sitākṣaudraghṛtapragāḍhaṃ trīn hanti kāsānupayujyamānam //
Su, Utt., 52, 41.1 śāmyanti cāyaṃ ciramantaragnerhatasya puṃstvasya ca vṛddhihetuḥ /
Su, Utt., 52, 45.1 rasāyanāt karṣamato vilihyāddve cābhaye nityamathāśu hanyāt /
Su, Utt., 52, 47.2 pacedghṛtaṃ tattu niṣevyamāṇaṃ hanyāt kṣatotthaṃ kṣayajaṃ ca kāsam /
Su, Utt., 53, 3.2 srotaḥsu te svaravaheṣu gatāḥ pratiṣṭhāṃ hanyuḥ svaraṃ bhavati cāpi hi ṣaḍvidhaḥ saḥ //
Su, Utt., 53, 6.1 dhūpyeta vāk kṣayakṛte kṣayamāpnuyācca vāgeṣa cāpi hatavāk parivarjanīyaḥ /
Su, Utt., 53, 11.1 pītaṃ ghṛtaṃ hantyanilaṃ siddhamārtagale rase /
Su, Utt., 54, 33.2 purīṣajān kaphotthāṃśca hanyādevaṃ kṛmīn bhiṣak //
Su, Utt., 55, 8.1 kuryādapāno 'bhihataḥ svamārge hanyāt purīṣaṃ mukhataḥ kṣipedvā /
Su, Utt., 55, 44.2 yogāvetāvudāvartaṃ śūlaṃ cānilajaṃ hataḥ //
Su, Utt., 56, 19.1 chāyāviśuṣkā guṭikāḥ kṛtāstā hanyurvisūcīṃ nayanāñjanena /
Su, Utt., 57, 15.2 syādeṣa eva kaphavātahate vidhiśca śāntiṃ gate hutabhuji praśamāya tasya //
Su, Utt., 57, 16.1 icchābhighātabhayaśokahate 'ntaragnau bhāvān bhavāya vitaret khalu śakyarūpān /
Su, Utt., 60, 54.1 hanyādalpena kālena snehādirapi ca kramaḥ /
Su, Utt., 62, 13.2 raktekṣaṇo hatabalendriyabhāḥ sudīnaḥ śyāvānano viṣakṛto 'tha bhavet parāsuḥ //
Su, Utt., 64, 67.1 vīryādhikaṃ bhavati bheṣajamannahīnaṃ hanyāttathāmayamasaṃśayamāśu caiva /
Su, Utt., 64, 72.1 pītaṃ yadannam upayujya tadūrdhvakāye hanyādgadān bahuvidhāṃśca balaṃ dadāti /
Sūryasiddhānta
SūrSiddh, 1, 64.2 tayor antaranāḍībhir hanyād bhūparidhiṃ sphuṭam //
SūrSiddh, 2, 33.1 jyāṃ projjhya śeṣaṃ tattvāśvihataṃ tadvivaroddhṛtam /
SūrSiddh, 2, 50.2 taccheṣaṃ vivareṇātha hanyāt trijyāntyakarṇayoḥ //
SūrSiddh, 2, 59.1 grahodayaprāṇahatā khakhāṣṭaikoddhṛtā gatiḥ /
Tantrākhyāyikā
TAkhy, 1, 79.1 dhigghato 'si //
TAkhy, 1, 95.1 tathābhyāgatai rājapuruṣaiḥ pratyakṣadarśanāṃ tāṃ dṛṣṭvā virūpāṃ kīlapārṣṇilaguḍair atīva hataṃ paścād bāhubandhaś ca tayā saha dharmasthānam upanīto nāpitaḥ //
TAkhy, 1, 205.1 kim anena hatena kāraṇaṃ mama //
TAkhy, 1, 486.1 atha siṃhaḥ kuliśakharanakaro bhrūkuṭilamukhaḥ prakaṭitaroṣastaṃ hantum aicchat //
TAkhy, 2, 47.1 atisañcayaśīlo 'yaṃ dhanuṣā jambuko hataḥ //
TAkhy, 2, 111.1 kadācid ihasthasya me pradīpam ujjvālyāsaṃśayam āsādya māṃ hanyuḥ //
Vaikhānasadharmasūtra
VaikhDhS, 3, 9.0 nārāyaṇabaliṃ nārāyaṇād eva sarvārthasiddhir iti brahmaṇādyair narair hatasyātmaghātino rajjuśastrodakāśanidaṃṣṭripaśusarpādibhiḥ sarvapāpamṛtasyādāhyānām anyeṣāṃ bhikṣoś caikādaśadinād ūrdhvaṃ mahāpātakināṃ pañcānāṃ dvādaśasaṃvatsarād ūrdhvaṃ sa piṇḍīkaraṇasthāne mṛtakārtham aparapakṣe dvādaśyāṃ śravaṇe vā karoti pūrve 'hani dvādaśa brāhmaṇān nimantrayed apare 'hani viṣṇor ālayapārśve nadītīre gṛhe vāgnyāyatanaṃ kṛtvāghāraṃ juhuyād agniṃ paristīryāgner vāyavyāṃ viṣṭare darbheṣu tadrūpaṃ suvarṇaṃ vā saṃsthāpya puruṣaṃ dhyāyann oṃ bhūḥ puruṣam ity ādyaiḥ prāṅmukhaṃ devaṃ nārāyaṇam āvāhyāsanapādyācamanāni dadyāt puruṣasūktena snāpayitvā nārāyaṇāya vidmaha ity aṣṭākṣaramantreṇa vā vastrottarīyābharaṇapādyācamanapuṣpagandhadhūpadīpākṣatācamanair arcayati //
VaikhDhS, 3, 15.0 ambaṣṭhād viprāyāṃ nāvikaḥ samudrapaṇyamatsyajīvī samudralaṅghanāṃ nāvaṃ plāvayati kṣatriyāyām adhonāpito nābher adho romavaptā madgor viprāyāṃ veṇuko veṇuvīṇāvādī kṣatriyāyāṃ karmakaraḥ karmakārī vaidehakād viprāyāṃ carmakāraś carmajīvī nṛpāyāṃ sūcikaḥ sūcīvedhanakṛtyavān āyogavād viprāyāṃ tāmras tāmrajīvī nṛpāyāṃ khanakaḥ khananajīvī khananān nṛpāyām udbandhakaḥ śūdrāspṛśyo vastranirṇejakaḥ pulkasād viprāyāṃ rajako vastrāṇāṃ rajonirṇejakaś caṇḍālād viprāyāṃ śvapacaḥ caṇḍālavac cihnayukto nityanindyaḥ sarvakarmabahiṣkāryo nagaryādau malāpohakaḥ śmaśāne vasan heyapātragrāhī pretam abandhukaṃ visṛjeta vadhyān hatvā tadvastrādigrāhī parādhīnāhāro bhinnapātrabhojī śvamāṃsabhakṣī carmavāravāṇavāṇijyakārī syāt tasmān nikṛṣṭe sute samutpanne patito naṣṭo ghorān narakān vrajati satputro narakebhyas trāyakaḥ pitṝn pāvayitvā tasmād brāhmaṇādyāḥ savarṇāyāṃ vidhivat putram utpādayeyuriti vikhanāḥ //
Varāhapurāṇa
VarPur, 27, 24.1 tatra devo 'pyasau daityaṃ triśūlenāhanad bhṛśam /
Viṣṇupurāṇa
ViPur, 1, 1, 17.2 hanyate tāta kaḥ kena yataḥ svakṛtabhuk pumān //
ViPur, 1, 12, 4.1 hatvā ca lavaṇaṃ rakṣo madhuputraṃ mahābalam /
ViPur, 1, 12, 27.1 hanyatāṃ hanyatām eṣa chidyatāṃ chidyatām ayam /
ViPur, 1, 12, 27.1 hanyatāṃ hanyatām eṣa chidyatāṃ chidyatām ayam /
ViPur, 1, 13, 27.2 hanyatāṃ hanyatāṃ pāpa ity ūcus te parasparam //
ViPur, 1, 13, 27.2 hanyatāṃ hanyatāṃ pāpa ity ūcus te parasparam //
ViPur, 1, 13, 73.3 yena māṃ hantum atyarthaṃ prakaroṣi nṛpodyamam //
ViPur, 1, 13, 75.2 prajānām upakārāya yadi māṃ tvaṃ haniṣyasi /
ViPur, 1, 13, 76.2 tvāṃ hatvā vasudhe bāṇair macchāsanaparāṅmukhīm /
ViPur, 1, 14, 27.1 yas tamo hanti tīvrātmā svabhābhir bhāsayan nabhaḥ /
ViPur, 1, 15, 36.2 tapāṃsi mama naṣṭāni hataṃ brahmavidāṃ dhanam /
ViPur, 1, 16, 12.1 na hi kautūhalaṃ tatra yad daityair na hato hi saḥ /
ViPur, 1, 17, 41.2 he diggajāḥ saṃkaṭadantamiśrā ghnatainam asmadripupakṣabhinnam /
ViPur, 1, 18, 2.3 kumārgadeśiko duṣṭo hanyatām avilambitam //
ViPur, 1, 18, 29.2 kaḥ kena rakṣyate jantur jantuḥ kaḥ kena hanyate /
ViPur, 1, 18, 29.3 hanti rakṣati caivātmā jagat sarvaṃ carācaram //
ViPur, 1, 18, 31.2 śūlena sā susaṃkruddhā taṃ jaghānātha vakṣasi //
ViPur, 1, 18, 34.2 tān eva sā jaghānāśu kṛtyā nāśaṃ jagāma ca //
ViPur, 1, 18, 39.1 ye hantum āgatā dattaṃ yair viṣaṃ yair hutāśanaḥ /
ViPur, 1, 19, 15.1 nāsmābhiḥ śakyate hantum ayaṃ durvṛttabālakaḥ /
ViPur, 1, 22, 20.2 hanti caivāntakatve ca rajaḥsattvādisaṃśrayaḥ //
ViPur, 1, 22, 37.1 hanti yāvat kvacit kiṃcit bhūtaṃ sthāvarajaṅgamam /
ViPur, 2, 6, 10.2 taptakumbhe svasāgāmī hanti rājabhaṭāṃś ca yaḥ //
ViPur, 2, 8, 57.2 sa hanti sūryaṃ saṃdhyāyā nopāstiṃ kurute hi yaḥ //
ViPur, 2, 8, 121.2 sthitairuccāritaṃ hanti pāpaṃ janmatrayārjitam //
ViPur, 3, 2, 60.2 hanti cānteṣv anantātmā nāstyasmādvyatireki yat //
ViPur, 3, 7, 20.3 na harati na ca hanti kiṃciduccaiḥ sitamanasaṃ tamavaihi viṣṇubhaktam //
ViPur, 3, 8, 10.2 ghnaṃstathānyānhinastyenaṃ sarvabhūto yato hariḥ //
ViPur, 3, 8, 15.1 na tāḍayati no hanti prāṇino 'nyāṃśca dehinaḥ /
ViPur, 3, 14, 18.2 tato 'vagāhyārcanamādareṇa kṛtvā pitṝṇāṃ duritāni hanti //
ViPur, 3, 15, 24.2 śrāddhakriyāphalaṃ hanti narendrāpūjito 'tithiḥ //
ViPur, 3, 17, 39.2 na śakyāste 'rayo hantumasmābhistapasānvitāḥ //
ViPur, 3, 17, 40.2 yena tānasurānhantuṃ bhavema bhagavankṣamāḥ //
ViPur, 3, 18, 28.2 svapitā yajamānena kiṃ nu tasmānna hanyate //
ViPur, 3, 18, 34.2 hatāśca te 'surā devaiḥ sanmārgaparipanthinaḥ //
ViPur, 3, 18, 44.1 devādiniḥśvāsahataṃ śarīraṃ yasya veśma ca /
ViPur, 4, 2, 1.2 yāvacca brahmalokāt kakudmī raivato nābhyeti tāvat puṇyajanasaṃjñā rākṣasās tām asya purīṃ kuśasthalīṃ jaghnuḥ //
ViPur, 4, 2, 10.2 sa tatheti gṛhītājño vanam abhyetyānekān mṛgān hatvātiśrānto 'tikṣutparīto vikukṣir ekaṃ śaśam abhakṣayat /
ViPur, 4, 2, 21.1 śrāvastasya bṛhadaśvastasyāpi kuvalayāśvo yo 'sāvuttaṅkasya maharṣer apakāriṇaṃ dhundhunāmānam asuraṃ vaiṣṇavena tejasāpyāyitaḥ putrasahasrair ekaviṃśatibhiḥ parivṛto jaghāna dhundhumārasaṃjñāṃ cāvāpa //
ViPur, 4, 3, 8.1 rasātalagataś cāsau bhagavattejasāpyāyitātmavīryaḥ sakalagandharvāñjaghāna /
ViPur, 4, 3, 41.1 prāyaśaś ca haihayatālajaṅghāñ jaghāna //
ViPur, 4, 3, 42.1 śakayavanakāmbhojapāradapaplavāḥ hanyamānās tatkulaguruṃ vasiṣṭhaṃ śaraṇaṃ jagmuḥ //
ViPur, 4, 4, 21.1 tataś codyatāyudhā durātmāno 'yam asmadapakārī yajñavighnakārī hanyatāṃ hayahartā hanyatām ity avocann abhyadhāvaṃś ca //
ViPur, 4, 4, 21.1 tataś codyatāyudhā durātmāno 'yam asmadapakārī yajñavighnakārī hanyatāṃ hayahartā hanyatām ity avocann abhyadhāvaṃś ca //
ViPur, 4, 4, 27.1 athāṃśumān api svaryātānāṃ brahmadaṇḍahatānām asmatpitṝṇām asvargayogyānāṃ svargaprāptikaraṃ varam asmākaṃ prayaccheti pratyāha //
ViPur, 4, 4, 42.1 tābhyāṃ tad vanam apamṛgaṃ kṛtaṃ matvaikaṃ tayor bāṇena jaghāna //
ViPur, 4, 4, 63.1 nārhasi strīdharmasukhābhijño mayyakṛtārthāyām asmadbhartāraṃ hantum ity evaṃ bahuprakāraṃ tasyāṃ vilapantyāṃ vyāghraḥ paśum ivāraṇye 'bhimataṃ taṃ brāhmaṇam abhakṣayat //
ViPur, 4, 4, 70.1 yadā ca sapta varṣāṇyasau garbheṇa jajñe tatastaṃ garbham aśmanā sā devī jaghāna //
ViPur, 4, 4, 76.1 tasmāc ca khaṭvāṅgaḥ yo 'sau devāsurasaṃgrāme devair abhyarthito 'surāñ jaghāna //
ViPur, 4, 4, 86.1 rāmo 'pi bāla eva viśvāmitrayāgarakṣaṇāya gacchaṃs tāṭakāṃ jaghāna //
ViPur, 4, 4, 98.1 bharato 'pi gandharvaviṣayasādhanāya gacchan saṃgrāme gandharvakoṭīs tisro jaghāna //
ViPur, 4, 6, 57.1 rājāpyamarṣavaśād andhakāram etad iti khaḍgam ādāya duṣṭa duṣṭa hato 'sīti vyāharann abhyadhāvat //
ViPur, 4, 9, 21.1 tatas tān apetadharmācārān indro jaghāna //
ViPur, 4, 13, 30.1 tacca śucinā dhriyamāṇam aśeṣam eva suvarṇasravādikaṃ guṇajātam utpādayati anyathā dhārayantam eva hantīty ajānann asāvapi prasenas tena kaṇṭhasaktena syamantakenāśvam āruhyāṭavyāṃ mṛgayām agacchat //
ViPur, 4, 13, 42.1 siṃhaḥ prasenam avadhīt siṃho jāmbavatā hataḥ /
ViPur, 4, 13, 47.1 aniṣkramaṇe ca madhuripur asāv avaśyam atra bile 'tyantaṃ nāśam avāpto bhaviṣyaty anyathā tasya jīvataḥ katham etāvanti dināni śatrujaye vyākṣepo bhaviṣyatīti kṛtādhyavasāyā dvārakām āgamya hataḥ kṛṣṇa iti kathayāmāsuḥ //
ViPur, 4, 13, 70.1 gate ca tasmin suptam eva satrājitaṃ śatadhanvā jaghāna maṇiratnaṃ cādadāt //
ViPur, 4, 13, 76.1 mṛgayāgataṃ prasenam aṭavyāṃ mṛgapatir jaghāna //
ViPur, 4, 13, 154.1 etacca sarvakālaṃ śucinā brahmacaryādiguṇavatā dhriyamāṇam aśeṣarāṣṭrasyopakārakam aśucinā dhriyamāṇam ādhāram eva hanti //
ViPur, 4, 15, 9.1 evaṃ daśānanatve 'py anaṅgaparādhīnatayā jānakīsamāsaktacetasā bhagavatā dāśarathirūpadhāriṇā hatasya tadrūpadarśanam evāsīt nāyam acyuta ityāsaktirvipadyato 'ntaḥkaraṇe mānuṣabuddhir eva kevalam asyābhūt //
ViPur, 4, 15, 47.1 devāsurahatā ye tu daiteyāḥ sumahābalāḥ /
ViPur, 4, 19, 15.1 naite mamānurūpā ity abhihitās tanmātaraḥ parityāgabhayāt tatputrāñjaghnuḥ //
ViPur, 4, 24, 2.1 sa cainaṃ svāminaṃ hatvā svaputraṃ pradyotanāmānam abhiṣekṣyati //
ViPur, 4, 24, 34.1 puṣyamitraḥ senāpatiḥ svāminaṃ hatvā rājyaṃ kariṣyati tasyātmajo 'gnimitraḥ //
ViPur, 4, 24, 43.1 suśarmāṇaṃ tu kāṇvaṃ tadbhṛtyo balipucchakanāmā hatvāndhrajātīyo vasudhāṃ bhokṣyati //
ViPur, 4, 24, 145.1 yaḥ kārtavīryo bubhuje samastān dvīpān samākramya hatāricakraḥ /
ViPur, 5, 1, 9.3 devakīṃ hantumārabdho vasudevo 'bravīdidam //
ViPur, 5, 1, 10.1 na hantavyā mahābhāga devakī bhavatā tava /
ViPur, 5, 1, 23.1 kālanemirhato yo 'sau viṣṇunā prabhaviṣṇunā /
ViPur, 5, 1, 73.1 hateṣu teṣu kaṃsena śeṣākhyo 'ṃśastato mama /
ViPur, 5, 1, 82.1 tataḥ śumbhaniśumbhādīnhatvā daityānsahasraśaḥ /
ViPur, 5, 4, 3.1 māṃ hantumamarairyatnaḥ kṛtaḥ kila durātmabhiḥ /
ViPur, 5, 4, 13.2 yatrodriktaṃ balaṃ bāle sa hantavyaḥ prayatnataḥ //
ViPur, 5, 5, 20.1 śārṅgacakragadāpāṇeḥ śaṅkhanādahatāḥ kṣayam /
ViPur, 5, 7, 74.1 hatavīryo hataviṣo damito 'haṃ tvayācyuta /
ViPur, 5, 7, 74.1 hatavīryo hataviṣo damito 'haṃ tvayācyuta /
ViPur, 5, 8, 8.2 jaghānorasi tābhyāṃ ca sa ca tenāpyagṛhyata //
ViPur, 5, 9, 2.2 hatvā dhenukadaiteyaṃ bhāṇḍīravaṭamāgatau //
ViPur, 5, 9, 11.2 kṛṣṇaṃ tato rauhiṇeyaṃ hantuṃ cakre manoratham //
ViPur, 5, 9, 35.1 muṣṭinā cāhanan mūrdhni kopasaṃraktalocanaḥ /
ViPur, 5, 10, 9.2 kleśaiḥ kuyogino 'śeṣairantarāyahatā iva //
ViPur, 5, 10, 38.2 arcyatāṃ pūjyatāṃ medhyaṃ paśuṃ hatvā vidhānataḥ //
ViPur, 5, 12, 22.1 hateṣveteṣu devendra bhaviṣyati mahāhavaḥ /
ViPur, 5, 14, 11.2 jaghāna jānunā kukṣau viṣāṇagrahaṇācalam //
ViPur, 5, 14, 14.2 jambhe hate sahasrākṣaṃ purā devagaṇā yathā //
ViPur, 5, 15, 1.2 kakudmini hate 'riṣṭe dhenuke vinipātite /
ViPur, 5, 15, 2.2 hatāyāṃ pūtanāyāṃ ca śakaṭe parivartite //
ViPur, 5, 15, 12.3 hantuṃ kṛtamatirvīramakrūraṃ vākyamabravīt //
ViPur, 5, 15, 17.2 sa vā haniṣyate pāpau vasudevātmajau śiśū //
ViPur, 5, 15, 18.1 tau hatvā vasudevaṃ ca nandagopaṃ ca durmatim /
ViPur, 5, 15, 18.2 haniṣye pitaraṃ cemamugrasenaṃ ca durmatim //
ViPur, 5, 16, 13.1 jaghāna dharaṇīṃ pādaiḥ śakṛnmūtraṃ samutsṛjan /
ViPur, 5, 16, 16.1 hatvā tu keśinaṃ kṛṣṇo gopālairmuditairvṛtaḥ /
ViPur, 5, 16, 17.1 tato gopyaśca gopāśca hate keśini vismitāḥ /
ViPur, 5, 16, 23.1 yasmāttvayaiṣa duṣṭātmā hataḥ keśī janārdana /
ViPur, 5, 17, 28.2 yasyāṅgulisparśahatākhilāghairavāpyate siddhir anāśadoṣā //
ViPur, 5, 17, 29.2 cakraṃ ghnatā daityapaterhṛtāni daityāṅganānāṃ nayanāñjanāni //
ViPur, 5, 18, 8.2 vicintyaṃ nānyathaitatte viddhi kaṃsaṃ hataṃ mayā //
ViPur, 5, 18, 10.2 trirātrābhyantare kaṃsaṃ haniṣyāmi sahānugam //
ViPur, 5, 19, 17.1 hatvādāya ca vastrāṇi pītanīlāmbarau tataḥ /
ViPur, 5, 20, 20.2 hantavyau tadvadhādrājyaṃ sāmānyaṃ vo bhaviṣyati //
ViPur, 5, 20, 30.1 hatvā kuvalayāpīḍaṃ hastyārohapracoditam /
ViPur, 5, 20, 33.1 so 'yaṃ yena hatā ghorā pūtanā sā niśācarī /
ViPur, 5, 20, 71.2 avṛddhārheṇa daṇḍena vasudevo 'pi hanyatām //
ViPur, 5, 20, 79.2 avajñayā hataṃ dṛṣṭvā kṛṣṇena mathureśvaram //
ViPur, 5, 21, 7.1 kaṃsapatnyastataḥ kaṃsaṃ parivārya hataṃ bhuvi /
ViPur, 5, 21, 9.2 abhyaṣiñcattathaivainaṃ nijarājye hatātmajam //
ViPur, 5, 21, 27.2 ityukto 'ntarjalaṃ gatvā hatvā pañcajanaṃ ca tam /
ViPur, 5, 22, 2.2 hantumabhyāyayau kopājjarāsaṃdhaḥ sa yādavam //
ViPur, 5, 23, 10.2 hantā tadidamāyātaṃ yadūnāṃ vyasanaṃ dvidhā //
ViPur, 5, 26, 8.1 kupitāste hariṃ hantuṃ cakrurudyogamuttamam /
ViPur, 5, 26, 9.1 kuṇḍinaṃ na pravekṣyāmi ahatvā yudhi keśavam /
ViPur, 5, 26, 9.2 kṛtvā pratijñāṃ rukmī ca hantuṃ kṛṣṇamabhidrutaḥ //
ViPur, 5, 26, 10.1 hatvā balaṃ sanāgāśvaṃ pattisyandanasaṃkulam /
ViPur, 5, 26, 12.2 jahāra śambaro yaṃ vai yo jaghāna ca śambaram //
ViPur, 5, 27, 1.3 śaṃbaraśca mahāvīryaḥ pradyumnena kathaṃ hataḥ //
ViPur, 5, 27, 18.1 hatvā sainyamaśeṣaṃ tu tasya daityasya mādhaviḥ /
ViPur, 5, 27, 19.1 tayā jaghāna taṃ daityaṃ māyayā kālaśambaram /
ViPur, 5, 27, 25.1 eṣa te tanayaḥ subhru hatvā śambaramāgataḥ /
ViPur, 5, 28, 23.2 jaghānāṣṭāpadenaiva rukmiṇaṃ sa mahābalaḥ //
ViPur, 5, 28, 25.2 jaghāna ye 'nye tatpakṣāḥ bhūbhṛtaḥ kupito balaḥ //
ViPur, 5, 29, 17.2 tato guruḥ samuttasthau taṃ jaghāna ca keśavaḥ //
ViPur, 5, 29, 19.1 hatvā muruṃ hayagrīvaṃ tathā pañcajanaṃ dvija /
ViPur, 5, 29, 20.2 kṛṣṇasya yatra govindo jaghne daityānsahasraśaḥ //
ViPur, 5, 29, 22.1 hate tu narake bhūmirgṛhītvāditikuṇḍale /
ViPur, 5, 30, 59.2 cakāra śaurirarkaṃ ca dṛṣṭidṛṣṭaṃ hataujasam //
ViPur, 5, 33, 7.2 jaghāna parighaṃ lohamādāya paravīrahā //
ViPur, 5, 33, 8.1 hateṣu teṣu bāṇo 'pi rathasthastadvadhodyataḥ /
ViPur, 5, 33, 34.2 prācuryeṇa harirbāṇaṃ hantuṃ cakre tato manaḥ //
ViPur, 5, 34, 27.1 hatvā ca pauṇḍrakaṃ śauriḥ kāśirājaṃ ca sānugam /
ViPur, 5, 34, 29.1 jñātvā taṃ vāsudevena hataṃ tasya sutastataḥ /
ViPur, 5, 35, 20.2 utthāya pārṣṇyā vasudhāṃ jaghāna sa halāyudhaḥ //
ViPur, 5, 35, 28.2 yamajau kauravāṃścānyānhatvā sāśvarathadvipān //
ViPur, 5, 36, 3.2 narakaṃ hatavānkṛṣṇo devarājena coditaḥ //
ViPur, 5, 37, 3.1 kṛtvā bhārāvataraṇaṃ bhuvo hatvākhilānnṛpān /
ViPur, 5, 37, 39.0 jaghnuḥ parasparaṃ te tu śastrairdaivabalātkṛtāḥ /
ViPur, 5, 37, 40.2 tayā parasparaṃ jaghnuḥ saṃprahāre sudāruṇe //
ViPur, 5, 37, 45.1 jaghāna tena niḥśeṣānyādavānātatāyinaḥ /
ViPur, 5, 37, 45.2 jaghnuśca sahasābhyetya tathānye vai parasparam //
ViPur, 5, 37, 46.2 paśyato dārukasyāśu hato 'śvairdvijasattama //
ViPur, 5, 38, 16.1 hatvā garvaṃ samārūḍho bhīṣmadroṇajayadrathān /
ViPur, 5, 38, 27.2 jaghāna dasyūṃste cāsya prahārāñjahasurmune //
ViPur, 5, 38, 40.2 duṣṭacakṣurhato vāpi niḥśrīkaḥ kathamanyathā //
ViPur, 5, 38, 48.1 niryauvanā hataśrīkā bhraṣṭacchāyeva me mahī /
ViPur, 5, 38, 60.1 tacca niṣpāditaṃ kāryam aśeṣā bhūbhṛto hatāḥ /
ViPur, 5, 38, 64.1 tvayaikena hatā bhīṣmadroṇakarṇādayo nṛpāḥ /
ViPur, 5, 38, 68.1 kaḥ śraddadhyātsagāṅgeyān hanyāstvaṃ sarvakauravān /
ViPur, 6, 6, 13.2 dharmadhenuṃ jaghānograḥ śārdūlo vijane vane //
ViPur, 6, 6, 14.1 tato rājā hatāṃ jñātvā dhenuṃ vyāghreṇa ṛtvijaḥ /
ViPur, 6, 6, 18.2 prāpta eva mayā yajño yadi māṃ sa haniṣyati //
ViPur, 6, 6, 24.1 sa tvām ahaṃ haniṣyāmi na me jīvan vimokṣyase /
ViPur, 6, 6, 25.3 na tvāṃ hantuṃ vicāryaitat kopaṃ bāṇaṃ vimuñca vā //
ViPur, 6, 6, 27.2 hate tu pṛthivī sarvā tava vaśyā bhaviṣyati //
ViPur, 6, 6, 28.2 hate tu pṛthivī sarvā mama vaśyā bhaviṣyati //
ViPur, 6, 6, 29.2 na hanmi cel lokajayo mama tv asya vasuṃdharā //
ViPur, 6, 6, 30.2 tasmād enaṃ na haniṣye yat pṛcchati vadāmi tat //
ViPur, 6, 6, 40.2 tasthau hantuṃ kṛtamatis tam āha sa punar nṛpaḥ //
ViPur, 6, 7, 46.3 yadādhāram aśeṣaṃ taddhanti doṣasamudbhavam //
ViPur, 6, 8, 58.2 yasmin brahmaṇi sarvaśaktinilaye mānāni no mānināṃ niṣṭhāyai prabhavanti hanti kaluṣaṃ śrotraṃ sa yāto hariḥ //
Viṣṇusmṛti
ViSmṛ, 3, 34.1 taddūṣakāṃś ca hanyāt //
ViSmṛ, 3, 37.1 duṣṭāṃś ca hanyāt //
ViSmṛ, 3, 45.1 gobrāhmaṇanṛpamitradhanadārajīvitarakṣaṇāt ye hatās te svargalokabhājaḥ //
ViSmṛ, 5, 9.1 kūṭaśāsanakartṝṃś ca rājā hanyāt //
ViSmṛ, 5, 189.2 ātatāyinam āyāntaṃ hanyād evāvicārayan //
ViSmṛ, 22, 47.1 bhṛgvagnyanāśakāmbusaṃgrāmavidyunnṛpahatānāṃ nāśaucam //
ViSmṛ, 23, 50.1 śvabhir hatasya yan māṃsaṃ śuci tat parikīrtitam /
ViSmṛ, 23, 50.2 kravyādbhiś ca hatasyānyaiś caṇḍālādyaiś ca dasyubhiḥ //
ViSmṛ, 30, 40.1 yaś ca vidyayā yaśaḥ pareṣāṃ hanti //
ViSmṛ, 50, 6.1 brāhmaṇaṃ hatvā dvādaśasaṃvatsaraṃ kuryāt //
ViSmṛ, 50, 25.1 gajaṃ hatvā pañca nīlavṛṣabhān dadyāt //
ViSmṛ, 50, 30.1 śvānaṃ hatvā trirātram upavaset //
ViSmṛ, 50, 31.1 hatvā mūṣakamārjāranakulamaṇḍūkaḍuṇḍubhājagarāṇām anyatamam upoṣitaḥ kṛsaraṃ brāhmaṇaṃ bhojayitvā lohadaṇḍaṃ dakṣiṇāṃ dadyāt //
ViSmṛ, 50, 33.1 haṃsabakabalākāmadguvānaraśyenabhāsacakravākānām anyatamaṃ hatvā brāhmaṇāya gāṃ dadyāt //
ViSmṛ, 50, 35.1 ṣaṇḍhaṃ hatvā palālabhārakam //
ViSmṛ, 50, 36.1 varāhaṃ hatvā ghṛtakumbham //
ViSmṛ, 50, 45.1 hatvā jalacaram upavaset //
ViSmṛ, 78, 50.1 śastrahatānāṃ śrāddhakarmaṇi caturdaśī śastā //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 31.1, 4.1 na tīrthe haniṣyāmīti //
YSBhā zu YS, 2, 31.1, 6.1 na caturdaśyāṃ na puṇye 'hani haniṣyāmīti //
YSBhā zu YS, 2, 31.1, 8.1 devabrāhmaṇārthe nānyathā haniṣyāmīti //
YSBhā zu YS, 2, 33.1, 1.1 yadāsya brāhmaṇasya hiṃsādayo vitarkā jāyeran haniṣyāmy aham apakāriṇam nṛtam api vakṣyāmi dravyam apy asya svīkariṣyāmi dāreṣu cāsya vyavāyī bhaviṣyāmi parigraheṣu cāsya svāmī bhaviṣyāmīti //
Yājñavalkyasmṛti
YāSmṛ, 1, 180.2 saṃmitāni durācāro yo hanty avidhinā paśūn //
YāSmṛ, 1, 264.2 śastreṇa tu hatā ye vai tebhyas tatra pradīyate //
YāSmṛ, 1, 283.2 lalāṭe karṇayor akṣṇor āpas tad ghnantu sarvadā //
YāSmṛ, 1, 326.2 rājā sukṛtam ādatte hatānāṃ vipalāyinām //
YāSmṛ, 1, 327.2 na hanyād vinivṛttaṃ ca yuddhaprekṣaṇakādikam //
YāSmṛ, 2, 212.1 asākṣikahate cihnair yuktibhiś cāgamena ca /
YāSmṛ, 2, 219.2 madhyo daṇḍo vraṇodbhede mṛtakalpahate tathā //
YāSmṛ, 2, 221.1 ekaṃ ghnatāṃ bahūnāṃ ca yathoktād dviguṇo damaḥ /
YāSmṛ, 2, 280.1 avijñātahatasyāśu kalahaṃ sutabāndhavāḥ /
YāSmṛ, 3, 21.1 hatānāṃ nṛpagoviprair anvakṣaṃ cātmaghātinām /
YāSmṛ, 3, 27.1 mahīpatīnāṃ nāśaucaṃ hatānāṃ vidyutā tathā /
YāSmṛ, 3, 213.2 patraśākaṃ śikhī hatvā gandhān chucchundarī śubhān //
YāSmṛ, 3, 248.1 saṃgrāme vā hato lakṣyabhūtaḥ śuddhim avāpnuyāt /
YāSmṛ, 3, 252.1 cared vratam ahatvāpi ghātārthaṃ cet samāgataḥ /
YāSmṛ, 3, 257.2 svakarma vyākhyāyaṃs tena hato mukto 'pi vāśuciḥ //
YāSmṛ, 3, 269.1 apraduṣṭāṃ striyaṃ hatvā śūdrahatyāvrataṃ caret /
YāSmṛ, 3, 270.2 hatvā tryahaṃ pibet kṣīraṃ kṛcchraṃ vā pādikaṃ caret //
YāSmṛ, 3, 272.2 bhāsaṃ ca hatvā dadyād gām akravyādas tu vatsikām //
Śatakatraya
ŚTr, 1, 18.1 ambhojinīvanavihāravilāsam eva haṃsasya hanti nitarāṃ kupito vidhātā /
ŚTr, 1, 75.2 te 'mī mānuṣarākṣasāḥ parahitaṃ svārthāya nighnanti ye ye tu ghnanti nirarthakaṃ parahitaṃ te ke na jānīmahe //
ŚTr, 1, 94.1 namasyāmo devān nanu hatavidhes te 'pi vaśagā vidhir vandyaḥ so 'pi pratiniyatakarmaikaphaladaḥ /
ŚTr, 2, 58.2 iti hataparamārthair indriyair bhrāmyamāṇaḥ svahitakaraṇadhūrtaiḥ pañcabhir vañcito 'smi //
ŚTr, 2, 78.2 yāvajjvalati nāṅgeṣu hataḥ pañceṣupāvakaḥ //
ŚTr, 2, 80.2 kṣudhā kṣāmo jīrṇaḥ piṭharakakapālārpitagalaḥ śunīm anveti śvā hatam api ca hanty eva madanaḥ //
ŚTr, 2, 80.2 kṣudhā kṣāmo jīrṇaḥ piṭharakakapālārpitagalaḥ śunīm anveti śvā hatam api ca hanty eva madanaḥ //
ŚTr, 3, 54.2 sevante tvāṃ dhanāḍhyā matimalahatayemām api śrotukāmāmayyapyāsthā na te cet tvayi mama nitarām eva rājann anāsthā //
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 14.1 tṛṣā mahatyā hatavikramodyamaḥ śvasanmuhur dūravidāritānanaḥ /
ṚtuS, Prathamaḥ sargaḥ, 14.2 na hantyadūre'pi gajānmṛgeśvaro vilolajihvaścalitāgrakesaraḥ //
ṚtuS, Prathamaḥ sargaḥ, 16.2 na bhoginaṃ ghnanti samīpavartinaṃ kalāpacakreṣu niveśitānanam //
ṚtuS, Prathamaḥ sargaḥ, 20.2 viṣāgnisūryātapatāpitaḥ phaṇī na hanti maṇḍūkakulaṃ tṛṣākulaḥ //
Ṭikanikayātrā
Ṭikanikayātrā, 1, 7.2 yady aste hibuke vā tathāpi śatrur hato vācyaḥ //
Ṭikanikayātrā, 7, 11.2 bhujagā iva mantrahatā bhavanty akāryakṣamā lagne //
Ṭikanikayātrā, 8, 4.1 kaluṣi vapuṣi grahahate pratilome nīcage 'stage ca bhṛgau /
Ṭikanikayātrā, 9, 33.2 vigajaturaśastrānārtabhītāṃś ca hanyāc chubhatithidivasarkṣe hṛṣṭasainye viśet tu //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 23.1, 11.2 kiṃcid rasavipākābhyāṃ doṣaṃ hanti karoti ca //
Ayurvedarasāyana zu AHS, Sū., 9, 27.1, 7.1 śirīṣādi viṣaṃ hanti svapnādyaṃ tadvivṛddhaye /
Aṣṭāvakragīta
Aṣṭāvakragīta, 2, 25.2 udyanti ghnanti khelanti praviśanti svabhāvataḥ //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 23.2 yaṣṭī paruṣakaṃ hanti dāhapittāsratṛḍjvarān //
AṣṭNigh, 1, 42.2 stanyakarā ghnantīraṇapittaṃ prīṇanajīvanabṛṃhaṇavṛṣyāḥ //
AṣṭNigh, 1, 104.1 vargo vīratarādyo 'yaṃ hanti vātakṛtān gadān /
AṣṭNigh, 1, 144.1 jīrakahiṅguviḍaṅgaṃ paśugandhā pañcakolakaṃ hanti /
AṣṭNigh, 1, 191.2 bastāntrī vyādhighāto bahalabahurasas tīkṣṇavṛkṣāt phalāni śyāmādyo hanti gulmaṃ viṣamarucikaphau hṛdrujaṃ mūtrakṛcchram //
Bhāgavatapurāṇa
BhāgPur, 1, 6, 36.1 yamādibhiryogapathaiḥ kāmalobhahato muhuḥ /
BhāgPur, 1, 7, 36.2 prapannaṃ virathaṃ bhītaṃ na ripuṃ hanti dharmavit //
BhāgPur, 1, 7, 40.3 naicchaddhantuṃ gurusutaṃ yadyapyātmahanaṃ mahān //
BhāgPur, 1, 7, 41.2 nyavedayat taṃ priyāyai śocantyā ātmajān hatān //
BhāgPur, 1, 7, 51.2 na bharturnātmanaścārthe yo 'han suptān śiśūn vṛthā //
BhāgPur, 1, 7, 53.2 brahmabandhurna hantavya ātatāyī vadhārhaṇaḥ /
BhāgPur, 1, 7, 56.1 vimucya raśanābaddhaṃ bālahatyāhataprabham /
BhāgPur, 1, 8, 4.1 sāntvayāmāsa munibhirhatabandhūñ śucārpitān /
BhāgPur, 1, 8, 16.2 ya idaṃ māyayā devyā sṛjatyavati hantyajaḥ //
BhāgPur, 1, 8, 48.2 pārakyasyaiva dehasya bahvyo me 'kṣauhiṇīrhatāḥ //
BhāgPur, 1, 8, 51.1 strīṇāṃ maddhatabandhūnāṃ droho yo 'sāv ihotthitaḥ /
BhāgPur, 1, 9, 31.1 viśuddhayā dhāraṇayā hatāśubhas tadīkṣayaivāśu gatāyudhaśramaḥ /
BhāgPur, 1, 9, 37.2 dhṛtarathacaraṇo 'bhyayāc caladgur haririva hantum ibhaṃ gatottarīyaḥ //
BhāgPur, 1, 9, 38.1 śitaviśikhahato viśīrṇadaṃśaḥ kṣatajaparipluta ātatāyino me /
BhāgPur, 1, 9, 39.2 bhagavati ratirastu me mumūrṣor yam iha nirīkṣya hatā gatāḥ svarūpam //
BhāgPur, 1, 10, 1.2 hatvā svarikthaspṛdha ātatāyino yudhiṣṭhiro dharmabhṛtāṃ variṣṭhaḥ /
BhāgPur, 1, 12, 1.3 uttarāyā hato garbha īśenājīvitaḥ punaḥ //
BhāgPur, 1, 14, 17.1 sūryaṃ hataprabhaṃ paśya grahamardaṃ mitho divi /
BhāgPur, 1, 14, 21.2 ananyapuruṣaśrībhirhīnā bhūrhatasaubhagā //
BhāgPur, 1, 15, 2.1 śokena śuṣyadvadanahṛtsarojo hataprabhaḥ /
BhāgPur, 1, 15, 9.1 yattejasā nṛpaśiro'ṅghrim ahan makhārtham āryo 'nujastava gajāyutasattvavīryaḥ /
BhāgPur, 1, 15, 10.2 spṛṣṭaṃ vikīrya padayoḥ patitāśrumukhyā yastatstriyo 'kṛtahateśavimuktakeśāḥ //
BhāgPur, 1, 16, 4.2 nṛpaliṅgadharaṃ śūdraṃ ghnantaṃ gomithunaṃ padā //
BhāgPur, 1, 16, 5.3 nṛdevacihnadhṛk śūdra ko 'sau gāṃ yaḥ padāhanat /
BhāgPur, 1, 17, 1.2 tatra gomithunaṃ rājā hanyamānam anāthavat /
BhāgPur, 1, 17, 3.1 gāṃ ca dharmadughāṃ dīnāṃ bhṛśaṃ śūdrapadāhatām /
BhāgPur, 1, 17, 5.1 kastvaṃ maccharaṇe loke balāddhaṃsyabalān balī /
BhāgPur, 1, 18, 44.2 parasparaṃ ghnanti śapanti vṛñjate paśūn striyo 'rthān purudasyavo janāḥ //
BhāgPur, 1, 18, 48.1 tiraskṛtā vipralabdhāḥ śaptāḥ kṣiptā hatā api /
BhāgPur, 2, 1, 20.2 yaccheddhāraṇayā dhīro hanti yā tatkṛtaṃ malam //
BhāgPur, 2, 7, 21.1 dhanvantariśca bhagavān svayam eva kīrtirnāmnā nṛṇāṃ pururujāṃ ruja āśu hanti /
BhāgPur, 2, 7, 37.2 lokān ghnatāṃ mativimoham atipralobhaṃ veṣaṃ vidhāya bahu bhāṣyata aupadharmyam //
BhāgPur, 3, 3, 1.3 nipātya tuṅgād ripuyūthanāthaṃ hataṃ vyakarṣad vyasum ojasorvyām //
BhāgPur, 3, 3, 4.2 tadbhagnamānān api gṛdhyato 'jñāñ jaghne 'kṣataḥ śastrabhṛtaḥ svaśastraiḥ //
BhāgPur, 3, 3, 10.2 ajīghanat svayaṃ divyaṃ svapuṃsāṃ teja ādiśat //
BhāgPur, 3, 3, 13.1 sa karṇaduḥśāsanasaubalānāṃ kumantrapākena hataśriyāyuṣam /
BhāgPur, 3, 8, 23.2 phaṇātapatrāyutamūrdharatnadyubhir hatadhvāntayugāntatoye //
BhāgPur, 3, 13, 33.1 jaghāna rundhānam asahyavikramaṃ sa līlayebhaṃ mṛgarāḍ ivāmbhasi /
BhāgPur, 3, 14, 2.3 ādidaityo hiraṇyākṣo hata ity anuśuśruma //
BhāgPur, 3, 14, 40.1 prāṇināṃ hanyamānānāṃ dīnānām akṛtāgasām /
BhāgPur, 3, 14, 41.2 haniṣyaty avatīryāsau yathādrīn śataparvadhṛk //
BhāgPur, 3, 15, 2.1 loke tenāhatāloke lokapālā hataujasaḥ /
BhāgPur, 3, 15, 23.2 yās tu śrutā hatabhagair nṛbhir āttasārās tāṃs tān kṣipanty aśaraṇeṣu tamaḥsu hanta //
BhāgPur, 3, 16, 5.2 so 'sādhuvādas tatkīrtiṃ hanti tvacam ivāmayaḥ //
BhāgPur, 3, 16, 29.2 brahmatejaḥ samartho 'pi hantuṃ necche mataṃ tu me //
BhāgPur, 3, 16, 33.2 hataśriyau brahmaśāpād abhūtāṃ vigatasmayau //
BhāgPur, 3, 17, 11.1 kharāś ca karkaśaiḥ kṣattaḥ khurair ghnanto dharātalam /
BhāgPur, 3, 18, 4.1 tvaṃ naḥ sapatnair abhavāya kiṃ bhṛto yo māyayā hanty asurān parokṣajit /
BhāgPur, 3, 18, 17.2 ājaghne sa tu tāṃ saumya gadayā kovido 'hanat //
BhāgPur, 3, 18, 28.2 vikramyainaṃ mṛdhe hatvā lokān ādhehi śarmaṇi //
BhāgPur, 3, 19, 2.2 jaghānotpatya gadayā hanāv asuram akṣajaḥ //
BhāgPur, 3, 19, 3.1 sā hatā tena gadayā vihatā bhagavatkarāt /
BhāgPur, 3, 19, 8.2 abhiplutya svagadayā hato 'sīty āhanaddharim //
BhāgPur, 3, 19, 12.1 svapauruṣe pratihate hatamāno mahāsuraḥ /
BhāgPur, 3, 19, 16.2 nākampata manāk kvāpi srajā hata iva dvipaḥ //
BhāgPur, 3, 19, 25.2 kareṇa karṇamūle 'han yathā tvāṣṭraṃ marutpatiḥ //
BhāgPur, 3, 19, 30.3 diṣṭyā hato 'yaṃ jagatām aruntudas tvatpādabhaktyā vayam īśa nirvṛtāḥ //
BhāgPur, 3, 20, 8.3 līlāṃ hiraṇyākṣam avajñayā hataṃ saṃjātaharṣo munim āha bhārataḥ //
BhāgPur, 3, 20, 36.1 naikatra te jayati śālini pādapadmaṃ ghnantyā muhuḥ karatalena patatpataṃgam /
BhāgPur, 3, 21, 16.1 prajāpates te vacasādhīśa tantyā lokaḥ kilāyaṃ kāmahato 'nubaddhaḥ /
BhāgPur, 3, 22, 13.2 kṣīyate tadyaśaḥ sphītaṃ mānaś cāvajñayā hataḥ //
BhāgPur, 3, 25, 18.2 paripaśyaty udāsīnaṃ prakṛtiṃ ca hataujasam //
BhāgPur, 3, 31, 23.2 viniṣkrāmati kṛcchreṇa nirucchvāso hatasmṛtiḥ //
BhāgPur, 4, 3, 17.2 smṛtau hatāyāṃ bhṛtamānadurdṛśaḥ stabdhā na paśyanti hi dhāma bhūyasām //
BhāgPur, 4, 4, 14.1 yad dvyakṣaraṃ nāma gireritaṃ nṛṇāṃ sakṛt prasaṅgād agham āśu hanti tat /
BhāgPur, 4, 4, 27.2 dadarśa deho hatakalmaṣaḥ satī sadyaḥ prajajvāla samādhijāgninā //
BhāgPur, 4, 4, 31.2 dakṣaṃ tatpārṣadā hantum udatiṣṭhann udāyudhāḥ //
BhāgPur, 4, 4, 34.2 hanyamānā diśo bhejur uśadbhir brahmatejasā //
BhāgPur, 4, 6, 49.2 tayā hatātmasv anukarmacetaḥsv anugrahaṃ kartum ihārhasi prabho //
BhāgPur, 4, 6, 50.1 kurv adhvarasyoddharaṇaṃ hatasya bhoḥ tvayāsamāptasya mano prajāpateḥ /
BhāgPur, 4, 7, 23.1 tattejasā hatarucaḥ sannajihvāḥ sasādhvasāḥ /
BhāgPur, 4, 8, 14.2 mātuḥ sapatnyāḥ sa duruktividdhaḥ śvasan ruṣā daṇḍahato yathāhiḥ /
BhāgPur, 4, 8, 35.2 so 'yaṃ śamo bhagavatā sukhaduḥkhahatātmanām /
BhāgPur, 4, 9, 43.2 viṣvaksenāṅghrisaṃsparśahatāśeṣāghabandhanam //
BhāgPur, 4, 10, 3.2 hataḥ puṇyajanenādrau tanmātāsya gatiṃ gatā //
BhāgPur, 4, 10, 8.2 ekaikaṃ yugapat sarvānahanbāṇaistribhistribhiḥ //
BhāgPur, 4, 10, 14.2 hato 'yaṃ mānavaḥ sūryo magnaḥ puṇyajanārṇave //
BhāgPur, 4, 10, 20.1 hatāvaśiṣṭā itare raṇājirādrakṣogaṇāḥ kṣatriyavaryasāyakaiḥ /
BhāgPur, 4, 13, 40.2 hantyasādhurmṛgāndīnānveno 'sāvityaraujjanaḥ //
BhāgPur, 4, 13, 49.1 alakṣayantaḥ padavīṃ prajāpaterhatodyamāḥ pratyupasṛtya te purīm /
BhāgPur, 4, 14, 31.1 hanyatāṃ hanyatāmeṣa pāpaḥ prakṛtidāruṇaḥ /
BhāgPur, 4, 14, 31.1 hanyatāṃ hanyatāmeṣa pāpaḥ prakṛtidāruṇaḥ /
BhāgPur, 4, 14, 34.1 itthaṃ vyavasitā hantumṛṣayo rūḍhamanyavaḥ /
BhāgPur, 4, 14, 34.2 nijaghnurhuṃkṛtairvenaṃ hatamacyutanindayā //
BhāgPur, 4, 17, 19.2 ahaniṣyatkathaṃ yoṣāṃ dharmajña iti yo mataḥ //
BhāgPur, 4, 17, 30.2 sa eva māṃ hantumudāyudhaḥ svarāḍ upasthito 'nyaṃ śaraṇaṃ kamāśraye //
BhāgPur, 4, 19, 13.1 atriṇā codito hantuṃ pṛthuputro mahārathaḥ /
BhāgPur, 4, 19, 28.1 vayaṃ marutvantamihārthanāśanaṃ hvayāmahe tvacchravasā hatatviṣam /
BhāgPur, 4, 19, 34.2 yaddhyāyato daivahataṃ nu kartuṃ mano 'tiruṣṭaṃ viśate tamo 'ndham //
BhāgPur, 4, 21, 46.2 brahmadaṇḍahataḥ pāpo yadveno 'tyatarattamaḥ //
BhāgPur, 4, 24, 5.2 ya indramaśvahartāraṃ vidvānapi na jaghnivān //
BhāgPur, 4, 26, 6.2 yāvadarthamalaṃ lubdho hanyāditi niyamyate //
BhāgPur, 8, 7, 15.1 devāṃśca tacchvāsaśikhāhataprabhān dhūmrāmbarasragvarakañcukānanān /
BhāgPur, 10, 1, 34.2 asyāstvāmaṣṭamo garbho hantā yāṃ vahase 'budha //
BhāgPur, 10, 1, 35.2 bhaginīṃ hantumārabdhaṃ khaḍgapāṇiḥ kace 'grahīt //
BhāgPur, 10, 1, 37.3 sa kathaṃ bhaginīṃ hanyātstriyamudvāhaparvaṇi //
BhāgPur, 10, 1, 45.2 hantuṃ nārhasi kalyāṇīmimāṃ tvaṃ dīnavatsalaḥ //
BhāgPur, 10, 1, 66.2 jātaṃ jātamahanputraṃ tayorajanaśaṅkayā //
BhāgPur, 10, 1, 67.2 ghnanti hyasutṛpo lubdhā rājānaḥ prāyaśo bhuvi //
BhāgPur, 10, 1, 68.1 ātmānamiha saṃjātaṃ jānanprāgviṣṇunā hatam /
BhāgPur, 10, 2, 4.2 hateṣu ṣaṭsu bāleṣu devakyā augraseninā //
BhāgPur, 10, 2, 21.2 striyāḥ svasurgurumatyā vadho 'yaṃ yaśaḥ śriyaṃ hantyanukālamāyuḥ //
BhāgPur, 10, 4, 4.2 snuṣeyaṃ tava kalyāṇa striyaṃ mā hantumarhasi //
BhāgPur, 10, 4, 6.1 nanvahaṃ te hyavarajā dīnā hatasutā prabho /
BhāgPur, 10, 4, 12.1 kiṃ mayā hatayā manda jātaḥ khalu tavāntakṛt /
BhāgPur, 10, 4, 22.1 yāvaddhato 'smi hantāsmītyātmānaṃ manyate 'svadṛk /
BhāgPur, 10, 4, 22.1 yāvaddhato 'smi hantāsmītyātmānaṃ manyate 'svadṛk /
BhāgPur, 10, 4, 27.2 mitho ghnantaṃ na paśyanti bhāvairbhāvaṃ pṛthagdṛśaḥ //
BhāgPur, 10, 4, 31.2 anirdaśānnirdaśāṃśca haniṣyāmo 'dya vai śiśūn //
BhāgPur, 10, 4, 33.1 asyataste śaravrātairhanyamānāḥ samantataḥ /
BhāgPur, 10, 4, 35.2 haṃsyanyāsaktavimukhānbhagnacāpānayudhyataḥ //
BhāgPur, 10, 4, 40.2 tapasvino yajñaśīlāngāśca hanmo havirdughāḥ //
BhāgPur, 10, 4, 46.2 hanti śreyāṃsi sarvāṇi puṃso mahadatikramaḥ //
BhāgPur, 11, 1, 2.2 kṛtvā nimittam itaretarataḥ sametān hatvā nṛpān niraharat kṣitibhāram īśaḥ //
BhāgPur, 11, 4, 13.2 gandhena mumuhus tāsāṃ rūpaudāryahataśriyaḥ //
BhāgPur, 11, 4, 18.1 gupto 'pyaye manur ilauṣadhayaś ca mātsye krauḍe hato ditija uddharatāmbhasaḥ kṣmām /
BhāgPur, 11, 4, 19.2 devastriyo 'suragṛhe pihitā anāthā jaghne 'surendram abhayāya satāṃ nṛsiṃhe //
BhāgPur, 11, 4, 20.1 devāsure yudhi ca daityapatīn surārthe hatvāntareṣu bhuvanāny adadhāt kalābhiḥ /
BhāgPur, 11, 4, 21.2 so 'bdhiṃ babandha daśavaktram ahan salaṅkaṃ sītāpatir jayati lokamalaghnakīrtiḥ //
BhāgPur, 11, 5, 8.2 yajanty asṛṣṭānnavidhānadakṣiṇaṃ vṛttyai paraṃ ghnanti paśūn atadvidaḥ //
BhāgPur, 11, 6, 19.1 vibhvyas tavāmṛtakathodavahās trilokyāḥ pādāvanejasaritaḥ śamalāni hantum /
BhāgPur, 11, 7, 68.2 atṛptasyākṛtārthasya gṛhas traivargiko hataḥ //
BhāgPur, 11, 9, 2.1 sāmiṣaṃ kuraraṃ jaghnur balino 'nye nirāmiṣāḥ /
BhāgPur, 11, 13, 1.3 sattvenānyatamau hanyāt sattvaṃ sattvena caiva hi //
BhāgPur, 11, 13, 3.1 dharmo rajas tamo hanyāt sattvavṛddhir anuttamaḥ /
BhāgPur, 11, 13, 3.2 āśu naśyati tanmūlo hy adharma ubhaye hate //
BhāgPur, 11, 16, 7.2 tato nivṛtto hantāhaṃ hato 'yam iti laukikaḥ //
BhāgPur, 11, 18, 37.1 na hi tasya vikalpākhyā yā ca madvīkṣayā hatā /
Bhāratamañjarī
BhāMañj, 1, 16.1 vaicitravīryaḥ putreṣu hateṣu bhṛśaduḥkhitaḥ /
BhāMañj, 1, 216.1 atha rāmahate kṣatre sambhūte viprataḥ punaḥ /
BhāMañj, 1, 230.1 sa hatvā kesarivrātānsainyamadhyādvinirgataḥ /
BhāMañj, 1, 281.1 purā devāsure yuddhe dānavāṃstridaśairhatān /
BhāMañj, 1, 287.2 agopāścāgatā gāvo vyaktaṃ tāta hataḥ kacaḥ //
BhāMañj, 1, 289.2 dānavendrairhataṃ dūrātkāvyaḥ kacamajīvayat //
BhāMañj, 1, 291.1 taṃ punardānavā hatvā dagdhaṃ niṣpiṣya nirjane /
BhāMañj, 1, 415.2 jaghāna salile kṣiptvā noce kiṃcicca tāṃ nṛpaḥ //
BhāMañj, 1, 465.2 purā rāmahate kṣattre dvijairjātā narādhipāḥ //
BhāMañj, 1, 527.1 jaghāna suratāsaktaṃ mṛgarūpaṃ muniṃ śaraiḥ /
BhāMañj, 1, 649.1 grāhaṃ jaghāna bāṇaistu pañcabhiḥ śakranandanaḥ /
BhāMañj, 1, 735.2 śiśirapratipakṣaṃ ca kakṣaghnaṃ na sa hanyate //
BhāMañj, 1, 744.2 anyathopāṃśudaṇḍena ghnantyasmānarayaḥ śaraiḥ //
BhāMañj, 1, 772.1 hiḍimbo nāma me bhrātā yuṣmānhantumihodyataḥ /
BhāMañj, 1, 782.2 naināmarhasi hantuṃ tvaṃ mayi jīvati rākṣasa //
BhāMañj, 1, 797.1 tasminhate tatsvasāraṃ nābhyanandadvṛkodaraḥ /
BhāMañj, 1, 823.1 anayā rākṣasa yaṣṭyā haniṣyāmyahameva tam /
BhāMañj, 1, 834.2 nijajīvitarakṣāyai hanyātkaḥ śvapacaṃ vinā //
BhāMañj, 1, 847.2 pṛṣṭhe jaghāna sākṣepo bhīmasenaṃ kṣapācaraḥ //
BhāMañj, 1, 857.2 so 'vadanmantrasiddhena kenacidrākṣaso hataḥ //
BhāMañj, 1, 959.2 tairhanyamānaṃ dudrāva viśvāmitrabalaṃ kṣaṇāt //
BhāMañj, 1, 984.2 hantumabhyāyayau ghoro garjannaśanimeghavat //
BhāMañj, 1, 994.1 sa māturvacasā jñātvā pitaraṃ sānujaṃ hatam /
BhāMañj, 1, 996.2 svakarmamuddhito lokaḥ ko hantā kaśca hanyate //
BhāMañj, 1, 996.2 svakarmamuddhito lokaḥ ko hantā kaśca hanyate //
BhāMañj, 1, 1000.2 ābālagarbhaṃ jaghnustāndṛṣṭvā garbheṣu taddhanam //
BhāMañj, 1, 1001.1 hehayairhanyamāneṣu rājanyairbhārgaveṣvatha /
BhāMañj, 1, 1004.1 aurvābhidhānaḥ sa munirbālaḥ śrutvā hatānbhṛgūn /
BhāMañj, 1, 1078.2 nṛpāḥ samāyayurhantuṃ bhrukuṭīkuṭilānanāḥ //
BhāMañj, 1, 1162.1 hanyantāṃ kuśalaistīkṣṇairgūḍhamadyaiva vā mama /
BhāMañj, 1, 1183.2 hato 'sau sacivo rājñāmiti bhāgyānugāḥ śriyaḥ //
BhāMañj, 1, 1184.1 iti śrutvāvadaddroṇaḥ sūtaputra hatā dhruvam /
BhāMañj, 1, 1292.2 vīrānutkaṇṭhite hantuṃ sāraṇe tarasā raṇe //
BhāMañj, 1, 1366.2 hanyamāneṣu sattveṣu gāṇḍīvena kirīṭinā //
BhāMañj, 5, 13.1 sādhyānsāmnā parānhatvā lakṣmīmaṇḍanadarpaṇam /
BhāMañj, 5, 71.1 tasminhate samākrānto ghorayā brahmahatyayā /
BhāMañj, 5, 165.1 hatā sabhā vṛddhahīnā vṛddhāścādharmavādinaḥ /
BhāMañj, 5, 219.2 hatā narāvatāreṇa pārthenetyāha nāradaḥ //
BhāMañj, 5, 224.1 haniṣyāmi raṇe pārthāngiraṃ karṇo bravīti yat /
BhāMañj, 5, 239.2 hatā api na śakṣyanti manye gantuṃ divaṃ nṛpāḥ //
BhāMañj, 5, 360.1 parasvaharaṇāyaite hanyante kiṃ mahīdharāḥ /
BhāMañj, 5, 488.1 kirīṭinā mayi hate bhīmena ca suyodhane /
BhāMañj, 5, 510.2 na haniṣyāmi mā te 'stu praṇayo 'yaṃ vṛthā mayi //
BhāMañj, 5, 511.1 mayā hate phalgune vā hate pārthena vā mayi /
BhāMañj, 5, 511.1 mayā hate phalgune vā hate pārthena vā mayi /
BhāMañj, 5, 544.2 bhīṣmadroṇau haniṣyāmi yadi bhīto 'si phalguna //
BhāMañj, 5, 577.2 ahate tvayi gāṅgeya tasmādyotsye na pāṇḍavaiḥ //
BhāMañj, 5, 579.2 bhedaḥ saṃrakṣyate 'smābhiryena karṇa na hanyase //
BhāMañj, 5, 663.2 mahāstradarśī satataṃ hantu māsena tadbalam /
BhāMañj, 6, 6.1 viṣamastho na hantavyo na ca senāvinirgataḥ /
BhāMañj, 6, 28.1 śṛṇu rājanhatānantasāmantaḥ śantanoḥ sutaḥ /
BhāMañj, 6, 134.2 hatvā yaśaḥśriyā juṣṭam avāpnuhi kulocitam //
BhāMañj, 6, 207.2 jaghānākṛṣya hastena garjañjaladaniḥsvanaḥ //
BhāMañj, 6, 212.1 śaṅkho hatāśvaḥ sahasā phalguṇasya rathaṃ yayau /
BhāMañj, 6, 219.2 saubhadraśca raṇe kruddho hanyādeva gaṇānapi //
BhāMañj, 6, 233.2 ketumantaṃ narapatiṃ jaghāna sapadānugam //
BhāMañj, 6, 280.2 hato jagannivāsena dhanyatāṃ yātvayaṃ janaḥ //
BhāMañj, 6, 299.1 sa hatvā cāmaraṃ śūraḥ pauravyatanayaṃ nṛpam /
BhāMañj, 6, 301.2 garjannurugadāghātairjaghāna ghanavikramaḥ //
BhāMañj, 6, 307.2 hatvaināmakarotsenāṃ kauravāṇāṃ sahasradhā //
BhāMañj, 6, 323.1 avatīrṇā bhuvaṃ nātha dānavā ye hatāstvayā /
BhāMañj, 6, 328.1 hatānāṃ hanyamānānāṃ ghnatāṃ ca samare mithaḥ /
BhāMañj, 6, 328.1 hatānāṃ hanyamānānāṃ ghnatāṃ ca samare mithaḥ /
BhāMañj, 6, 328.1 hatānāṃ hanyamānānāṃ ghnatāṃ ca samare mithaḥ /
BhāMañj, 6, 334.1 hateṣu teṣu kupitaḥ pradīptāstro dhanaṃjayaḥ /
BhāMañj, 6, 335.1 hate lakṣacaturbhāge bhūbhujāmanivartinām /
BhāMañj, 6, 345.1 atrāntare bhīṣmaśarairhanyamāneṣu rājasu /
BhāMañj, 6, 350.2 unnanāda dhanadhvāno rathamasya jaghāna ca //
BhāMañj, 6, 351.1 sa hatāśvaṃ samutsṛjya rathaṃ putrasya saṃbhramāt /
BhāMañj, 6, 351.2 āruroha hatānīkaṃ śaṅkhasyārūḍhadhanvinaḥ //
BhāMañj, 6, 354.2 hatāśve sātyakirathaṃ samārūḍhe śikhaṇḍini /
BhāMañj, 6, 358.1 vīraṃ sa hatvā haiḍambaṃ pāṇḍavānāmanīkinīm /
BhāMañj, 6, 363.1 bhīṣmeṇa hanyamāneṣu bhūpāleṣvanivartiṣu /
BhāMañj, 6, 367.1 sa hatvā sārathiṃ bāṇaistūrṇaṃ śantanujanmanaḥ /
BhāMañj, 6, 368.2 jaghāna madasaṃrabdhānpañcānana iva dvipān //
BhāMañj, 6, 374.2 śakunestanayānsapta jaghāna ghanavikramān //
BhāMañj, 6, 378.1 irāvatā nijāstraughairhanyamānasya rakṣasaḥ /
BhāMañj, 6, 382.1 hate dhanaṃjayasute haiḍambaḥ krodhamūrchitaḥ /
BhāMañj, 6, 384.2 haiḍimbānucarānghorānsa jaghāna niśācarān //
BhāMañj, 6, 391.1 hatvaitānkauravānīkaṃ kabandhaśatasaṃkulam /
BhāMañj, 6, 424.2 rājñāṃ hatānāṃ bhīṣmeṇa jīvā iva nabhaścarāḥ //
BhāMañj, 7, 2.1 suravrataṃ hataṃ śrutvā dhṛtarāṣṭro 'tiduḥkhitaḥ /
BhāMañj, 7, 4.1 tato bhīṣme hate rājankuravo bhṛśaduḥkhitāḥ /
BhāMañj, 7, 14.2 hate 'rjune pradāsyāmi paśyatāṃ sarvabhūbhujām //
BhāMañj, 7, 25.2 abhipatya padānyaṣṭau gadābhyāṃ jaghnaturmithaḥ //
BhāMañj, 7, 32.1 tiṣṭha sthito 'haṃ yudhyasva hato 'sīti muhurmuhuḥ /
BhāMañj, 7, 61.1 yudhyamānaṃ tato hatvā vṛkaṃ rājasutaṃ guruḥ /
BhāMañj, 7, 76.1 kṛtabāhau subāhau ca hate vīre yuyutsunā /
BhāMañj, 7, 91.1 sa taiḥ parivṛto vīrairhatvā dāśārṇabhūpatim /
BhāMañj, 7, 95.2 trigartānsānugānhatvā bhagadattamathāpatat //
BhāMañj, 7, 107.2 jaghāna mahatīṃ senāṃ patitāḥ pātayanti yat //
BhāMañj, 7, 124.1 nīle hate pāṇḍavānāṃ bhagne subhaṭamaṇḍale /
BhāMañj, 7, 124.2 hatvā saṃśaptakānpārtho javārtāṃ bhuvamāyayau //
BhāMañj, 7, 129.1 tato dhanaṃjayamukhā hatvāstrairastramutkaṭam /
BhāMañj, 7, 155.2 ayaṃ gṛhīto yāto 'yaṃ hato 'yaṃ hantyayaṃ bahūn //
BhāMañj, 7, 155.2 ayaṃ gṛhīto yāto 'yaṃ hato 'yaṃ hantyayaṃ bahūn //
BhāMañj, 7, 164.2 madrarājānujaṃ hatvā sa tūrṇaṃ bhīmavikramam //
BhāMañj, 7, 165.1 karṇasya bhrātaraṃ śūraṃ jaghāna ghanagarjitam /
BhāMañj, 7, 179.2 tena tulyavayoveśe rājaputraśate hate //
BhāMañj, 7, 189.1 jaghāna mārttikaṃ bhojaṃ tathā kuñjaraketanam /
BhāMañj, 7, 191.1 sūryabhāsaṃ ca hatvaitāngāndhārāṇāṃ kṣayaṃ vyadhāt /
BhāMañj, 7, 204.1 rathaṃ jaghāna hārdikyaḥ sārathiṃ tasya gautamaḥ /
BhāMañj, 7, 210.2 subalasyātmajaṃ vīraṃ kālikeyaṃ jaghāna saḥ //
BhāMañj, 7, 211.1 gāndhārarājaputrāṇāṃ sa hatvā saptasaptatim /
BhāMañj, 7, 215.2 saubhadraṃ patitaṃ dūrādbāṇairjaghnurmahārathāḥ //
BhāMañj, 7, 220.2 hato mahārathaiḥ sarvairityabhūddivi nisvanaḥ //
BhāMañj, 7, 223.1 tato yudhiṣṭhiramukhāḥ saṃmukhaṃ hatamāhave /
BhāMañj, 7, 233.2 hatā subhadrā rahitā putreṇāmṛtavarṣiṇā //
BhāMañj, 7, 239.1 viśvastānghnanti ye svairaṃ nikṣepaṃ bhakṣayanti ye /
BhāMañj, 7, 240.2 lokān vrajeyaṃ tattulyānhanyāṃ yadi na taṃ yudhi //
BhāMañj, 7, 241.1 asamāpte 'hni nikhile na hataścejjayadrathaḥ /
BhāMañj, 7, 249.2 hataṃ pārthamamanyanta pratijñābhaṅgavahninā //
BhāMañj, 7, 283.1 vṛto gato hato labdho hantyeṣa patitā vayam /
BhāMañj, 7, 283.1 vṛto gato hato labdho hantyeṣa patitā vayam /
BhāMañj, 7, 286.2 jitvā yavanakāmbojaṃ jaghāna śatamanyujaḥ //
BhāMañj, 7, 288.1 brahmāstreṇaiva sahasā hatvāstraṃ śakranandanaḥ /
BhāMañj, 7, 290.2 rathaṃ hatvāsya vidadhe pārthaḥ sarvāyudhakṣayam //
BhāMañj, 7, 294.2 hate pārtharathasyābhūdabhagnapraṇayā gatiḥ //
BhāMañj, 7, 302.2 hatvā jaghāna vipulaṃ kuñjarānīkamāśugaiḥ //
BhāMañj, 7, 302.2 hatvā jaghāna vipulaṃ kuñjarānīkamāśugaiḥ //
BhāMañj, 7, 326.1 hato gajo rathaśchinnaḥ patito 'yaṃ narādhipaḥ /
BhāMañj, 7, 328.1 tayoḥ pārtho rathau hatvā chittvā ca dhanuṣī śaraiḥ /
BhāMañj, 7, 329.1 sasainyo rājaputrau tau hatvā vipulavikramau /
BhāMañj, 7, 356.1 hatāśvaṃ kṛttacāpaṃ ca dṛṣṭvā sarve yudhiṣṭhiram /
BhāMañj, 7, 391.1 tasminhate sa nāgendro yuyudhānaśarārditaḥ /
BhāMañj, 7, 395.1 dasyusaṃghāṃśca vividhānsa hatvā krūravikramān /
BhāMañj, 7, 406.2 khaḍgapāṇirabhidrāvya pārṣato hantumudyayau //
BhāMañj, 7, 415.1 dhṛṣṭadyumnasutaṃ hatvā kṛtavarmāṇamāśugaiḥ /
BhāMañj, 7, 415.2 droṇo jaghāna pāñcālānhehayāniva bhārgavaḥ //
BhāMañj, 7, 432.2 kṣuraprotkṛttavadanānsa jaghānātha kauravān //
BhāMañj, 7, 460.2 jaghāna ghananirghoṣaṃ rathaṃ saha manorathaiḥ //
BhāMañj, 7, 462.2 taṃ hatvā vinadanbhīmaḥ śaraiḥ karṇamapūrayat //
BhāMañj, 7, 472.1 hateṣu teṣu rādheyo dhunāno vipulaṃ dhanuḥ /
BhāMañj, 7, 482.1 hateṣu rājaputreṣu teṣu vikramaśāliṣu /
BhāMañj, 7, 487.1 viṣamasthaṃ raṇe karṇo na jaghāna vṛkodaram /
BhāMañj, 7, 509.2 hatvā vakṣasi pādena saumadattirapātayat //
BhāMañj, 7, 519.2 yenānyaraṇasaktasya chadmanā me hato bhujaḥ //
BhāMañj, 7, 528.2 krodhādajñātavṛttena tasminsātyakinā hate //
BhāMañj, 7, 535.2 hato hataḥ sindhurājo babhūveti mahāsvanaḥ //
BhāMañj, 7, 535.2 hato hataḥ sindhurājo babhūveti mahāsvanaḥ //
BhāMañj, 7, 546.1 bhīmo nanarda taṃ nādaṃ hataṃ matvā jayadratham /
BhāMañj, 7, 547.1 akṣauhiṇīḥ sapta hatvā hataḥ pārthena saindhavaḥ /
BhāMañj, 7, 547.1 akṣauhiṇīḥ sapta hatvā hataḥ pārthena saindhavaḥ /
BhāMañj, 7, 554.2 tyakṣyāmi kavacaṃ rājannāhatvā tava vairiṇaḥ //
BhāMañj, 7, 557.2 hatānāṃ bhūbhujāṃ jīvairiva vyāpte nabhastale //
BhāMañj, 7, 568.1 tasya muṣṭihatasyājau peturasthīni bhūtale /
BhāMañj, 7, 568.2 phalgunyaśmahatasyeva cirapakvasya śākhinaḥ //
BhāMañj, 7, 570.2 niṣpipeṣa padā hatvā vīro duṣkaradurmadaḥ //
BhāMañj, 7, 571.1 somadattasya tanayaṃ śalaṃ hatvātha sātyakiḥ /
BhāMañj, 7, 578.2 jaghānāñjanaparvāṇaṃ tatputraṃ ghoravikramam //
BhāMañj, 7, 579.2 chittvā jaghāna viśikhairdhṛṣṭadyumnānujān raṇe //
BhāMañj, 7, 580.1 kuntibhojasutānhatvā sahasrāṇi prahāriṇām /
BhāMañj, 7, 580.2 jaghāna rājaputrāṇāṃ drauṇiḥ kāla ivākulaḥ //
BhāMañj, 7, 582.1 tato jaghāna saṃrabdhāndaśa duryodhanānujān /
BhāMañj, 7, 583.2 hatvaitānsapta gāndhārānavadhītsubalātmajān //
BhāMañj, 7, 594.2 yadā hataḥ sindhupatiḥ kṛtavānna bhavāṃstadā //
BhāMañj, 7, 605.2 jaghāna pāñcālacamūṃ drauṇirāhavadurmadaḥ //
BhāMañj, 7, 606.2 pāñcālā droṇaputreṇa hataśeṣā diśo yayuḥ //
BhāMañj, 7, 607.1 dhṛṣṭadyumnaṃ tato jitvā vīraṃ hatvāsya cānugān /
BhāMañj, 7, 614.2 hatānāṃ kaṇaśo yātaistejobhiriva bhūbhujām //
BhāMañj, 7, 619.2 na jaghāna raṇe karṇaḥ smarankuntīvaco muhuḥ //
BhāMañj, 7, 641.1 tamuvāca hato 'yaṃ te mayā bandhurniśācaraḥ /
BhāMañj, 7, 652.1 haiḍimbānucarānhatvā yātudhānānsahasraśaḥ /
BhāMañj, 7, 655.2 piśācavadanānanyāñjaghāna piśitāśinaḥ //
BhāMañj, 7, 661.1 tāṃ gadāṃ gadayā rakṣo hatvā jāmbūnadāṅgadām /
BhāMañj, 7, 667.1 taṃ hatvā vinadanghoraṃ haiḍimbo ghoravikramaḥ /
BhāMañj, 7, 669.1 athāstreṇa rathaṃ hatvā karṇasya rajanīcaraḥ /
BhāMañj, 7, 670.2 sa jaghāna mahāghoṣaḥ kauravāṇāmanīkinīm //
BhāMañj, 7, 675.2 cakrire kauravānīkaṃ hataṃ kālaśatairiva //
BhāMañj, 7, 684.1 hate ghaṭotkace vīre daśakaṇṭhaparākrame /
BhāMañj, 7, 690.1 purā yuddhamidaṃ jñātvā durjayāḥ śaktibhirhatāḥ /
BhāMañj, 7, 714.1 droṇo 'tha pārṣatasutānhatvā vipulavikramān /
BhāMañj, 7, 723.1 aśvatthāmābhidhaṃ hatvā gadayā madakuñjaram /
BhāMañj, 7, 725.2 jaghāna vīrayodhānāṃ rathānāmayutāni ṣaṭ //
BhāMañj, 7, 738.1 hate rukmarathe vīre gurau sarvadhanuṣmatām /
BhāMañj, 7, 754.2 lokāntako vikarmastho brahmabandhurhato mayā //
BhāMañj, 7, 755.1 brahmāstreṇa hato yena muktavarmā pṛthagjanaḥ /
BhāMañj, 7, 755.2 sarvopāyaiḥ sa hantavyo 'suravadviśvakaṇṭakaḥ //
BhāMañj, 7, 756.1 tvayā hataḥ kathaṃ bhīṣmaḥ sa ca prāgjyotiṣeśvaraḥ /
BhāMañj, 7, 759.2 svastivatpratibhāṣante hantavyaṃ tvāṃ prayatnataḥ //
BhāMañj, 7, 763.1 iti bruvāṇau saṃrambhāttau mitho hantumudyatau /
BhāMañj, 7, 769.1 satyajitpramukhā yena hatāste te mahārathāḥ /
BhāMañj, 7, 772.2 astreṇānena hanyante na viśastrā bhuvi sthitāḥ //
BhāMañj, 7, 774.2 drauṇimabhyudyato hantuṃ paśyantu kurupāṇḍavāḥ //
BhāMañj, 7, 779.1 nārāyaṇāstradahanaistadastramabhito hatam /
BhāMañj, 7, 784.2 jaghāna pauravaṃ vīraṃ rājānaṃ ca sudarśanam //
BhāMañj, 8, 2.1 hate droṇe kurukṣetre punarabhyetya saṃjayaḥ /
BhāMañj, 8, 7.2 caturdantaṃ jaghānograṃ kulūtanṛpatiṃ raṇe //
BhāMañj, 8, 10.1 pārthaḥ saṃśaptakānhatvā nināya bhrātarau nṛpau /
BhāMañj, 8, 17.1 pāṇḍyasaṃjñe hate vīre mauliratne mahībhujām /
BhāMañj, 8, 20.2 jaghāna rākṣasācāraṃ sarvāyudhaviśāradam //
BhāMañj, 8, 23.1 hatavīreṣu bhagneṣu chinnadhvajaratheṣu ca /
BhāMañj, 8, 25.1 hataśeṣeṣu sainyeṣu śrānteṣu kurupāṇḍavāḥ /
BhāMañj, 8, 28.1 adya gāṇḍīvadhanvānaṃ hatvā sāraṃ bhavaddviṣām /
BhāMañj, 8, 35.1 kimahaṃ pāṇḍavānsarvānhantuṃ śakto na saṃgare /
BhāMañj, 8, 36.1 uktveti sahasā śalye sānuge hantumudyate /
BhāMañj, 8, 42.2 matprabhāvādhikaḥ kaścidyena hantāsmi dānavān //
BhāMañj, 8, 96.2 hatadvipaghaṭākūṭakuṭīṣu nibhṛtaṃ sthitāḥ //
BhāMañj, 8, 103.2 hatvā śarairunmamātha dhvajaṃ cāpaṃ cakarta ca //
BhāMañj, 8, 106.2 dantavarṇāñjaghānāsya kṛṣṇavālāṃsturaṅgamān //
BhāMañj, 8, 110.2 hatvā praviśya pṛtanāṃ nāgānīkamapothayat //
BhāMañj, 8, 113.1 hatvā saṃśaptakānsarvānpratyāvṛtte dhanaṃjaye /
BhāMañj, 8, 115.1 ayutāni gajendrāṇāṃ sapta hatvā tarasvinām /
BhāMañj, 8, 117.2 anyāṃśca bhūmipānhatvā pāñcālakadanaṃ vyadhāt //
BhāMañj, 8, 130.1 yudhiṣṭhirastaṃ vijñāya karṇaṃ hatvā samāgatam /
BhāMañj, 8, 132.2 rāmaśiṣyastvayā brūhi kathaṃ vaikartano hataḥ //
BhāMañj, 8, 150.2 hatvā śareṇa sahasā śakralokamavāptavān //
BhāMañj, 8, 152.2 dṛṣṭāṃśca dasyavo jaghnustūrṇaṃ tāndraviṇāśayā //
BhāMañj, 8, 155.1 śrutvaitatkhaḍgamākṛṣya hantumātmānamudyatam /
BhāMañj, 8, 159.1 mayaikena hatāḥ sarve saṃhatā daityadānavāḥ /
BhāMañj, 8, 164.1 atrāntare bhīmaseno hatvā duryodhanānujān /
BhāMañj, 8, 169.1 apūrveṇaiva vidhinā hate duḥśāsane tathā /
BhāMañj, 8, 174.1 vṛṣasene hate karṇaḥ puro gāṇḍīvadhanvanā /
BhāMañj, 8, 174.2 sasmāra sāśrunayanaḥ saubhadraṃ bahubhirhatam //
BhāMañj, 8, 188.1 bhārgavāstreṇa hatvā tāmastravṛṣṭiṃ kirīṭinaḥ /
BhāMañj, 8, 201.1 hatvā tamastraṃ rādheyo jyāṃ cicheda kirīṭinaḥ /
BhāMañj, 8, 213.2 tadanena ripuṃ hanyāmityuktvāsṛjadarjunaḥ //
BhāMañj, 8, 215.1 hate dhanuṣmatāṃ dhurye kauravānīkanāyake /
BhāMañj, 8, 216.2 hato duryodhanaḥ karṇo jīvatītyūcire nṛpāḥ //
BhāMañj, 9, 2.1 evaṃ jambha ivendreṇa hate karṇe kirīṭinā /
BhāMañj, 9, 3.2 hate vaikartane rājansarvāśārajanīkṛti //
BhāMañj, 9, 8.2 ato 'rdhaṃ pāṇḍavānāṃ ca hataśeṣamabhūdbalam //
BhāMañj, 9, 15.2 jaghnustrigartagāndhārakapināthavarūthinīḥ //
BhāMañj, 9, 16.2 kruddhā yuyudhire ghoraṃ hatabandhusuhṛdgaṇāḥ //
BhāMañj, 9, 17.2 jaghāna nakulo vīrānkarṇatulyaparākramān //
BhāMañj, 9, 20.1 sa hatvā gadayā tasya rathaṃ rathaśatacchidaḥ /
BhāMañj, 9, 29.1 dṛṣṭvānugānhatānrājñā śalyo yudhi yudhiṣṭhiram /
BhāMañj, 9, 41.1 śalye hate kauravāṇāmāśā śeṣāvalambane /
BhāMañj, 9, 44.1 tasminhate bhajyamānāṃ nāthahīnāṃ patākinīm /
BhāMañj, 9, 46.2 hatvā śeṣānaho madrānamadrāṃ pṛthivīṃ vyadhāt //
BhāMañj, 9, 55.2 jaghāna mārutasutaḥ śeṣānduryodhanānujān //
BhāMañj, 9, 56.2 sunādaṃ ca sa hatvā tānunnanāda kṣayocitān //
BhāMañj, 9, 58.2 hatvā saṃśaptakānīkaṃ niḥśeṣaṃ viśikhairvyadhāt //
BhāMañj, 9, 60.1 ulūkaṃ tatsutaṃ hatvā gāndhārāṇāmanīkinīm /
BhāMañj, 9, 60.2 jaghāna mādrītanayo vanavāsadaśāṃ smaran //
BhāMañj, 10, 49.1 tārakākhyo hato yatra ṣaṇmukhena mahāsuraḥ /
BhāMañj, 10, 84.2 duryodhano 'tha nipapāta divaṃ vilokya vajrāvapātahatapakṣa ivādrirājaḥ //
BhāMañj, 10, 92.2 śiro vyājahatasyāsya kaḥ spṛśed apaśuḥ padā //
BhāMañj, 11, 12.2 tasmātprasuptānadyaiva sānugānhanmi pāṇḍavān //
BhāMañj, 11, 14.1 dhigetatkutsitaṃ yuddhaṃ niśceṣṭo yatra hanyate /
BhāMañj, 11, 19.1 arjunena hataḥ karṇaḥ sa ca śāntanavo yathā /
BhāMañj, 11, 47.2 tasminhate tadvimardaśabdena bubudhe janaḥ //
BhāMañj, 11, 51.1 hatvottamaujasaṃ padbhyāṃ kaṇṭhe kaṭhinavikramaḥ /
BhāMañj, 11, 54.1 prativindhye hate vīre sutasome nipātite /
BhāMañj, 11, 59.1 evamakṣauhiṇīṃ hatvā vasāraktānulepanaḥ /
BhāMañj, 11, 67.1 muktānmahābhayāttasmātkṛṣṇā śrutvā hatānsutān /
BhāMañj, 11, 79.2 ayaṃ divyāstrasaṃmarde hatavīraṃ jagaddahet //
BhāMañj, 12, 2.2 hatāvatha sutāndraṣṭuṃ sotkaṇṭhāviva jagmatuḥ //
BhāMañj, 12, 4.1 sa dīnaṃ patitaṃ bhūmau hataputraṃ nareśvaram /
BhāMañj, 12, 19.1 tato hatānāṃ duḥkhārtā vallabhā jagatībhujām /
BhāMañj, 12, 21.1 paśyaitānkṛṣṇa matputrānsīmantinyo raṇe hatān /
BhāMañj, 12, 23.1 hatanāgāṃ hatāśvāṃ ca suyodhanavadhūriyam /
BhāMañj, 12, 23.1 hatanāgāṃ hatāśvāṃ ca suyodhanavadhūriyam /
BhāMañj, 12, 28.1 ayaṃ te dayitaḥ putro lakṣmaṇaḥ śatruṇā hataḥ /
BhāMañj, 12, 39.2 tvaṃ śakrasadṛśaḥ śaurye kathameko hataḥ paraiḥ //
BhāMañj, 12, 48.1 sānujaḥ sa sutāmātyo virāṭanṛpatirhataḥ /
BhāMañj, 12, 51.2 sa tvamadya hataḥ śeṣe dhikkālasya durantatām //
BhāMañj, 12, 53.1 nisargavisaraḥ sargaḥ sarvathā hatavedhasaḥ /
BhāMañj, 12, 55.1 paśya jāmātaraṃ kṛṣṇa hataṃ mama jayadratham /
BhāMañj, 12, 56.1 eṣa śalyo hataḥ saṃkhye ripuśalyaparākramaḥ /
BhāMañj, 12, 59.1 eṣa bhūriśravā vīraḥ somadattasuto hataḥ /
BhāMañj, 12, 73.1 pravarāḥ pārthivāścānye hatā vīrāḥ sahasraśaḥ /
BhāMañj, 12, 81.1 vīrāṇāṃ gaṇanārhāṇām asmin āyodhane hatāḥ /
BhāMañj, 12, 81.2 aprahṛṣṭā hatā ye ca te gandharvapuraṃ gatāḥ //
BhāMañj, 12, 83.1 merupārśvaṃ prayātāste ye padbhyāṃ vāhanairhatāḥ /
BhāMañj, 12, 84.1 ityuktvā dharmatanayo hatānāṃ jagatībhujām /
BhāMañj, 13, 8.1 yadarthaṃ rājyamīhante rājāno hatakaṇṭakam /
BhāMañj, 13, 8.2 te hatāḥ svajanāḥ sarve gato niṣphalatāṃ śramaḥ //
BhāMañj, 13, 37.1 hataḥ kṛṣṇadhiyā dhīro divyāstraiḥ śakrajanmanā /
BhāMañj, 13, 37.2 anyathā samare hanyātkastamūrjitavikramam //
BhāMañj, 13, 40.1 yātaḥ sa sūryasadanaṃ saṃmukhaṃ samare hataḥ /
BhāMañj, 13, 127.2 teṣāṃ hatānāṃ vīrāṇāṃ na śokātpunarāgamaḥ //
BhāMañj, 13, 143.2 devāsuraraṇe vīro yo jaghānāmaradviṣaḥ //
BhāMañj, 13, 168.1 sṛñjayastaṃ hataṃ dṛṣṭvā putraṃ rājīvalocanam /
BhāMañj, 13, 178.1 prajāḥ pālaya visrabdhaṃ hatanāthāśca yoṣitaḥ /
BhāMañj, 13, 197.1 so 'yaṃ diṣṭyā hataḥ pāpastejasā brahmavādinām /
BhāMañj, 13, 198.2 avartata hate vṛtre devasyeva śatakratoḥ //
BhāMañj, 13, 285.1 munayo mantrapūtaistaṃ jaghnurvajraśitaiḥ kuśaiḥ /
BhāMañj, 13, 293.2 cāturāśramyavihitā siddhirvighnairna hanyate //
BhāMañj, 13, 299.1 durbalaṃ ghnanti balinaḥ sevante ca parastriyaḥ /
BhāMañj, 13, 318.1 prahartā syānna sarvatra hanyācchatrūnnaśeṣakṛt /
BhāMañj, 13, 347.2 suptaṃ taṃ vāyasaṃ rātrau jaghnurbāṇena nirjane //
BhāMañj, 13, 369.1 parairvidārite sainye hate bhṛtyajane puraḥ /
BhāMañj, 13, 370.2 sa hataḥ svargamāsādya śakreṇa spardhate nṛpaḥ //
BhāMañj, 13, 381.2 śatruṃ hanyātpriyālāpaiḥ kuraṅgamiva lubdhakaḥ //
BhāMañj, 13, 382.2 tamevāpacite kāle hanyādeṣa nayakramaḥ //
BhāMañj, 13, 391.1 tathāpi yadi te vāñchā sve rājye śatruṇā hate /
BhāMañj, 13, 438.1 hantuṃ na śakyāste vṛkṣā mahaughairvinamanti ye /
BhāMañj, 13, 445.3 bhagavanneṣa māṃ dvīpī kṣudhito hantumāgataḥ //
BhāMañj, 13, 451.2 sa jātadarpaḥ sahasā taṃ muniṃ hantumudyayau //
BhāMañj, 13, 507.2 hanti magnā jaṭilyeva dhigāśāṃ mṛtyudāyinīm //
BhāMañj, 13, 527.1 sotphālān akhilān matsyān hatvā protānathāparān /
BhāMañj, 13, 582.1 pūrvaṃ māyābhighātī syāddhataṃ śocetsvabandhuvat /
BhāMañj, 13, 584.1 api putraṃ svayaṃ hanyādarthavighnavidhāyinam /
BhāMañj, 13, 590.1 anāvṛṣṭihate kāle purā dvādaśavārṣike /
BhāMañj, 13, 602.1 eṣa śastreṇa sahasā hanyate yo 'tra lambate /
BhāMañj, 13, 672.1 brāhmaṇārthe hatāḥ pāpaṃ taranti gurutalpagāḥ /
BhāMañj, 13, 691.2 hemabhāranataḥ suptaṃ jaghāna saralāśayam //
BhāMañj, 13, 693.1 hataṃ tena bakaṃ jñātvā nijagrāha tamutkaṭam /
BhāMañj, 13, 694.1 aparādhahataṃ dṛṣṭvā nāḍījaṅgho 'pi gautamam /
BhāMañj, 13, 695.2 jaghāna pāpe pāpānāṃ niḥśaṅkaṃ ramate manaḥ //
BhāMañj, 13, 743.1 tyāgo hi hanti vyasanaṃ tathā hi janakaḥ purā /
BhāMañj, 13, 829.1 hatvā madhumukhāndaityānvidadhe śāśvatīṃ sthitim /
BhāMañj, 13, 838.2 sahajo 'ntaḥsthito hantuṃ niḥśeṣaṃ ca na śakyate //
BhāMañj, 13, 849.1 dravyatyāgaḥ karma hanti bhogatyāgo vratakriyām /
BhāMañj, 13, 861.1 sthānāccyutastvaṃ daityendra hatāste bāndhavā mayā /
BhāMañj, 13, 975.2 hatā bhavanti bahavastasmāddaṇḍo vivecyate //
BhāMañj, 13, 1008.2 viṣṇutejo dadhadvajraṃ taṃ jaghāna mahākṛtim //
BhāMañj, 13, 1009.1 hatasya kāyādvṛtrasya brahmahatyā vinirgatā /
BhāMañj, 13, 1094.1 hatāḥ senāḥ punaryuddhe rājaputro nipātitaḥ /
BhāMañj, 13, 1227.2 brūhi yāvatkṣipāmyenaṃ vahnau śastreṇa hanmi vā //
BhāMañj, 13, 1230.2 jaḍa vyādha vimuñcainaṃ hataḥ kālena me sutaḥ //
BhāMañj, 13, 1232.1 hato 'yaṃ mṛtyunā bālo yo māṃ preritavānsvayam /
BhāMañj, 13, 1288.2 tasminkālahataiśvarye palāyante na sādhavaḥ //
BhāMañj, 13, 1442.2 jaghāna paramāstrajño bharadvājavaro 'rjitaḥ //
BhāMañj, 13, 1443.1 vītahavyo hatasutaḥ pranaṣṭabalavāhanaḥ /
BhāMañj, 13, 1456.2 rāgiṇyo 'pi priyaṃ ghnanti ko hi tāṃ vetti yoṣitam //
BhāMañj, 13, 1584.1 anāvṛṣṭihate kāle purā nirdagdhapādape /
BhāMañj, 13, 1611.1 deyātsa kanyakāṃ yena hatānyatra bisāni naḥ /
BhāMañj, 13, 1613.2 sā ca kṛtyā hatā ghoro devo 'haṃ tridaśeśvaraḥ //
BhāMañj, 13, 1756.2 agastyenāmbudhau pīte hatā niḥśaraṇāḥ suraiḥ //
BhāMañj, 13, 1794.1 aho bata varākeṇa hato bhīṣmaḥ śikhaṇḍinā /
BhāMañj, 13, 1797.2 hantuṃ śikhaṇḍinaḥ śaktirvinā kālādbalīyasaḥ //
BhāMañj, 14, 71.3 tasminhate sarvamidaṃ jāyate ca punaḥ punaḥ //
BhāMañj, 14, 142.1 yudhiṣṭhirājñā tasyābhūnna hantavyā nṛpā iti /
BhāMañj, 14, 159.2 vajreṇevācalabhidā jaghāna śvetavāhanam //
BhāMañj, 14, 164.1 aho nu hatabhāgyāhaṃ ciraviproṣitaṃ patim /
BhāMañj, 16, 17.1 sa tamūce tvayā prāyagato bhūriśravā hataḥ /
BhāMañj, 16, 29.1 jaghāna niśitāgreṇa śareṇa caraṇodare /
BhāMañj, 16, 29.2 kṛṣṇaśāradhiyā kṛṣṇo lubdhakeneṣuṇā hataḥ //
BhāMañj, 16, 45.1 hate vṛṣṇipure kṣipraṃ ratnalobhādivābdhinā /
BhāMañj, 16, 50.1 kālaśaktihatasyāpi tasyāpi kṣapitadviṣaḥ /
BhāMañj, 18, 16.2 so 'vadadbata devānāmavicārahataiva dhīḥ //
Dhanvantarinighaṇṭu
DhanvNigh, 1, 29.2 kuṣṭhakaṇḍūvraṇān hanti lepāhārādiśīlitaḥ //
DhanvNigh, 1, 32.2 kuṣṭharaktavināśī ca visūcīṃ hanti śīlitaḥ //
DhanvNigh, 1, 38.3 balāsārocakān hanti viṣamajvaranāśinī //
DhanvNigh, 1, 55.2 kaṇḍūkuṣṭhavraṇān hanti dehavarṇavidhāyinī //
DhanvNigh, 1, 69.1 gulmajvarāsṛgvātaghnī yakṣmāṇaṃ hanti pīnasam /
DhanvNigh, 1, 120.2 dāhajvarakṣayān hanti kaphaśukravivardhanaḥ //
DhanvNigh, 1, 122.2 kṣayadāhajvarān hanti śleṣmaśukravivardhanaḥ //
DhanvNigh, 1, 125.2 hanti dāhāsrapittāni kṣayavātajvaraiḥ saha //
DhanvNigh, 1, 133.2 kaphaśukrakarī svādurhanti dāhajvarānilān //
DhanvNigh, 1, 135.2 pittadāhajvarān hanti kṛmighnī kaphaśukrakṛt //
DhanvNigh, 1, 142.2 raktadoṣaṃ jvaraṃ hanti vardhanī kaphaśukrayoḥ //
DhanvNigh, 1, 185.1 karkoṭakīyugaṃ tiktaṃ hanti śleṣmaviṣadvayam /
DhanvNigh, 1, 206.2 saṃtarpaṇakṛtānrogānprāyo hanti harītakī //
DhanvNigh, 1, 213.1 hanti vātaṃ tadamlatvātpittaṃ mādhuryaśaityataḥ /
DhanvNigh, 1, 220.2 arśovraṇāśmarīśūlān hanti dīpanaśodhanī //
DhanvNigh, 1, 222.2 kaphavātodarārśāṃsi hanti dīpanaśodhanī //
DhanvNigh, 1, 229.2 keśyā viṣodaraṃ hanti vātāsṛkkṛmināśinī //
DhanvNigh, 1, 231.2 duṣṭavraṇāśmarīṃ hanti tathā vātaviśodhanaḥ //
DhanvNigh, 1, 238.2 śophapāṇḍvāmayaplīhān hanti śreṣṭhā virecane //
DhanvNigh, 1, 242.2 kṛmiśleṣmavraṇān hanti hanti sarvodarāṇyapi //
DhanvNigh, 1, 242.2 kṛmiśleṣmavraṇān hanti hanti sarvodarāṇyapi //
DhanvNigh, 2, 2.2 jvaranetravraṇān hanti bastikarmaṇi śasyate //
DhanvNigh, 2, 10.2 arśāṃsi gulmaśūlāni hanti jantūdaraiḥ saha //
DhanvNigh, 2, 12.2 īṣattiktaṃ viṣān hanti viḍaṅgaṃ kṛmināśanam //
DhanvNigh, 2, 16.2 raktārśāṃsyatisāraṃ ca ghnanti śūlavamīstathā //
DhanvNigh, 2, 21.2 gulmādhmānakṛmīn hanti medojaṭharanāśinī //
DhanvNigh, 2, 37.2 hanti gulmodarādhmānabandhaśūlahṛdāmayān //
DhanvNigh, Candanādivarga, 5.2 raktodrekaharaṃ hanti pittakopaṃ sudāruṇam //
DhanvNigh, Candanādivarga, 14.2 vātaghnaṃ jvaratṛṇmehanudraktaṃ hanti yogataḥ //
DhanvNigh, Candanādivarga, 25.2 śrutinetrarujaṃ hanti māṅgalyaṃ kuṣṭhanutparam //
DhanvNigh, Candanādivarga, 56.1 nakhaṃ kaṭukamuṣṇaṃ ca viṣaṃ hanti prayojitam /
DhanvNigh, Candanādivarga, 60.2 viṣaṃ hanti hinastyeva dāhaṃ dehasamudbhavam //
DhanvNigh, Candanādivarga, 62.1 bolaṃ tiktaṃ himaṃ raktamudriktaṃ hanti yogataḥ /
DhanvNigh, Candanādivarga, 62.2 kaphapittāmayān hanti pradarādirujāpaham //
DhanvNigh, Candanādivarga, 71.2 kuṣṭhakaṇḍūvraṇān hanti kṣaṇād doṣān prayogataḥ //
DhanvNigh, Candanādivarga, 80.2 śūlagulmakṛmīn kuṣṭhaṃ hanti śālmalipattrakaḥ //
DhanvNigh, Candanādivarga, 82.2 kṛmiśleṣmavraṇān hanti bhūtajvarārtināśinī //
DhanvNigh, Candanādivarga, 84.2 pittaṃ hanti kaphāsraghnī dṛṣṭidāhavināśinī //
DhanvNigh, Candanādivarga, 92.2 pittaraktavraṇān hanti jvaradāhatṛṣāpaham //
DhanvNigh, Candanādivarga, 96.2 bhūtāveśabhayaṃ hanti pralepatilakādibhiḥ //
DhanvNigh, Candanādivarga, 110.2 hanti vīsarpakaṇḍvādīn vraṇaropaṇamuttamam //
DhanvNigh, Candanādivarga, 114.1 viṣanetrarujaḥ śvitraṃ hanti kuṣṭhavraṇānapi /
DhanvNigh, Candanādivarga, 121.2 kaphapittāsrajān hanti grahaghnaḥ śīrṣaroganut //
DhanvNigh, Candanādivarga, 123.2 balāsaṃ hanti pittasya prakopaśamanī matā //
DhanvNigh, Candanādivarga, 129.2 gulmārśograhaṇīkuṣṭhān hanti vātakaphāmayān //
DhanvNigh, Candanādivarga, 134.2 bastirogaharaṃ hanyādarśaḥśophodarakṣayān //
DhanvNigh, Candanādivarga, 145.1 puṣpāñjanaṃ himaṃ hanti hikkām atyantadustarām /
DhanvNigh, Candanādivarga, 145.2 akṣirogacayaṃ hanyādviṣaṃ nirviṣatāṃ nayet //
DhanvNigh, Candanādivarga, 148.1 kṣayaśophodarārśāṃsi hanti bastirujo jayet /
DhanvNigh, Candanādivarga, 156.1 lodhraḥ śītaḥ kaṣāyaśca hanti tṛṣṇāmarocakam /
DhanvNigh, 6, 12.1 hantyāyur uccaiḥ kurute'titāpaṃ mūrcchāṃ vidhatte harate ca śukram /
DhanvNigh, 6, 31.2 rūkṣaṃ kaphavikāraghnaṃ hanyāt pittodbhavā rujaḥ //
DhanvNigh, 6, 49.2 dehasya saukhyaṃ ca sadā karoti ciraṃ tathāyuḥ palitaṃ ca hanti //
Garuḍapurāṇa
GarPur, 1, 1, 7.1 ko dhyeyaḥ ko jagatsraṣṭā jagat pāti ca hanti kaḥ /
GarPur, 1, 6, 5.2 adharmakārī veṇaśca munibhiśca kuśairhataḥ //
GarPur, 1, 27, 1.2 oṃ kaṇicikīṇikakrāṇī carvāṇī bhūtahāriṇi phaṇiviṣiṇi virathanārāyayaṇi ume daha daha haste caṇḍe raudre māheśvari mahāmukhi jvālāmukhi śaṅkukarṇi śukamuṇḍe śatruṃ hana hana sarvanāśini svedaya sarvāṅgaśoṇitaṃ tannirīkṣāsi manasā devi saṃmohaya saṃmohaya rudrasya hṛdaye jātā rudrasya hṛdaye sthitā /
GarPur, 1, 27, 1.2 oṃ kaṇicikīṇikakrāṇī carvāṇī bhūtahāriṇi phaṇiviṣiṇi virathanārāyayaṇi ume daha daha haste caṇḍe raudre māheśvari mahāmukhi jvālāmukhi śaṅkukarṇi śukamuṇḍe śatruṃ hana hana sarvanāśini svedaya sarvāṅgaśoṇitaṃ tannirīkṣāsi manasā devi saṃmohaya saṃmohaya rudrasya hṛdaye jātā rudrasya hṛdaye sthitā /
GarPur, 1, 29, 2.2 puruṣottama apratirūpa lakṣmīnivāsa jagatkṣobhaṇa sarvastrīhṛdayadāraṇa tribhuvanamadonmādanakara surāsuramanujasundarī janamanāṃsi tāpaya tāpaya śoṣaya śoṣaya māraya māraya stambhaya stambhaya drāvaya drāvaya ākarṣaya ākarṣaya paramasubhaga sarvasaubhāgyakara sarvakāmaprada amukaṃ hana hana cakreṇa gadayā khaḍgena sarvabāṇair bhinddhi bhinddhi pāśena kuṭṭa kuṭṭa aṅkuśena tāḍaya tāḍaya turu turu kiṃ tiṣṭhasi tāraya tāraya yāvatsamīhitaṃ me siddhaṃ bhavati hrīṃ phaṭ namaḥ //
GarPur, 1, 29, 2.2 puruṣottama apratirūpa lakṣmīnivāsa jagatkṣobhaṇa sarvastrīhṛdayadāraṇa tribhuvanamadonmādanakara surāsuramanujasundarī janamanāṃsi tāpaya tāpaya śoṣaya śoṣaya māraya māraya stambhaya stambhaya drāvaya drāvaya ākarṣaya ākarṣaya paramasubhaga sarvasaubhāgyakara sarvakāmaprada amukaṃ hana hana cakreṇa gadayā khaḍgena sarvabāṇair bhinddhi bhinddhi pāśena kuṭṭa kuṭṭa aṅkuśena tāḍaya tāḍaya turu turu kiṃ tiṣṭhasi tāraya tāraya yāvatsamīhitaṃ me siddhaṃ bhavati hrīṃ phaṭ namaḥ //
GarPur, 1, 36, 10.2 triyugaṃ tu sahasreṇa gāyattrī hanti duṣkṛtam //
GarPur, 1, 36, 17.1 taṃ hanti sūryaḥ sandhyāyāṃ nopāstiṃ kurute tu yaḥ /
GarPur, 1, 38, 7.1 oṃ namo bhagavati cāmuṇḍe śmaśānavāsini kapālahaste mahāpretasamārūḍhe mahāvimānamālākule kālarātri bahugaṇaparivṛte mahāmukhe bahubhuje sughaṇṭāḍamarukiṅkiṇīke aṭṭāṭṭahāse kilikili huṃ sarvanādaśabdabahule gajacarmaprāvṛtaśarīre rudhiramāṃsadigdhe lolagrajihve mahārākṣasi raudradaṃṣṭrākarāle bhīmāṭṭāṭṭahāse sphuritavidyutsamaprabhe cala cala karālanetre hilihili lalajjihve hraiṃ hrīṃ bhṛkuṭimukhi oṃ kārabhadrāsane kapālamālāveṣṭite jaṭāmukuṭaśaśāṅkadhāriṇi aṭṭāṭṭahāse kilikili huṃhuṃ daṃṣṭrāghorāndhakāriṇi sarvavighnavināśini idaṃ karma sādhaya sādhaya śīghraṃ kuru kuru kaha kaha aṅkuśe samanupraveśaya vargaṃ vargaṃ kampaya kampaya cala cala cālaya cālaya rudhiramāṃsamadyapriye hana hana kuṭṭa kuṭṭa chinda chinda māraya māraya anubūma anubūma vajraśarīraṃ sādhaya sādhaya trailokyagatamapi duṣṭamaduṣṭaṃ vā gṛhītamagṛhītam āveśaya āveśaya krāmaya krāmaya nṛtya nṛtya bandha bandha valga valga koṭarākṣi ūrdhvakeśi ulūkavadane karakiṅkiṇi karaṅkamālādhāriṇi daha daha paca paca gṛhṇa gṛhṇa maṇḍalamadhye praveśaya praveśaya kiṃ vilambasi brahmasatyena viṣṇusatyena ṛṣisatyena rudrasatyena āveśaya āveśaya kilikili khili khili mili mili cili cili vikṛtarūpadhāriṇi kṛṣṇabhujaṅga veṣṭitaśarīra sarvagrahāveśini pralambhoṣṭhi bhrūmagnanāsike vikaṭamukhi kapilajaṭe brāhmi bhañja bhañja jvala jvala kālamukhi khala khala kharakharaḥ pātaya pātaya raktākṣi dhūrṇāpaya dhūrṇāpaya bhūmiṃ pātaya pātaya śiro gṛhṇa gṛhṇa cakṣur mīlaya mīlaya bhañja bhañja pādau gṛhṇa gṛhṇa mudrāṃ sphoṭaya sphoṭaya huṃ hūṃ phaṭ vidāraya vidāraya triśūlena bhedaya bhedaya vajreṇa /
GarPur, 1, 38, 7.1 oṃ namo bhagavati cāmuṇḍe śmaśānavāsini kapālahaste mahāpretasamārūḍhe mahāvimānamālākule kālarātri bahugaṇaparivṛte mahāmukhe bahubhuje sughaṇṭāḍamarukiṅkiṇīke aṭṭāṭṭahāse kilikili huṃ sarvanādaśabdabahule gajacarmaprāvṛtaśarīre rudhiramāṃsadigdhe lolagrajihve mahārākṣasi raudradaṃṣṭrākarāle bhīmāṭṭāṭṭahāse sphuritavidyutsamaprabhe cala cala karālanetre hilihili lalajjihve hraiṃ hrīṃ bhṛkuṭimukhi oṃ kārabhadrāsane kapālamālāveṣṭite jaṭāmukuṭaśaśāṅkadhāriṇi aṭṭāṭṭahāse kilikili huṃhuṃ daṃṣṭrāghorāndhakāriṇi sarvavighnavināśini idaṃ karma sādhaya sādhaya śīghraṃ kuru kuru kaha kaha aṅkuśe samanupraveśaya vargaṃ vargaṃ kampaya kampaya cala cala cālaya cālaya rudhiramāṃsamadyapriye hana hana kuṭṭa kuṭṭa chinda chinda māraya māraya anubūma anubūma vajraśarīraṃ sādhaya sādhaya trailokyagatamapi duṣṭamaduṣṭaṃ vā gṛhītamagṛhītam āveśaya āveśaya krāmaya krāmaya nṛtya nṛtya bandha bandha valga valga koṭarākṣi ūrdhvakeśi ulūkavadane karakiṅkiṇi karaṅkamālādhāriṇi daha daha paca paca gṛhṇa gṛhṇa maṇḍalamadhye praveśaya praveśaya kiṃ vilambasi brahmasatyena viṣṇusatyena ṛṣisatyena rudrasatyena āveśaya āveśaya kilikili khili khili mili mili cili cili vikṛtarūpadhāriṇi kṛṣṇabhujaṅga veṣṭitaśarīra sarvagrahāveśini pralambhoṣṭhi bhrūmagnanāsike vikaṭamukhi kapilajaṭe brāhmi bhañja bhañja jvala jvala kālamukhi khala khala kharakharaḥ pātaya pātaya raktākṣi dhūrṇāpaya dhūrṇāpaya bhūmiṃ pātaya pātaya śiro gṛhṇa gṛhṇa cakṣur mīlaya mīlaya bhañja bhañja pādau gṛhṇa gṛhṇa mudrāṃ sphoṭaya sphoṭaya huṃ hūṃ phaṭ vidāraya vidāraya triśūlena bhedaya bhedaya vajreṇa /
GarPur, 1, 38, 7.2 hana hana daṇḍena tāḍaya tāḍaya cakreṇa chedaya chedaya śaktinā bhedaya bhedaya daṃṣṭrayā daṃśaya daṃśaya kīlakena kīlaya kīlaya kartārikayā pāṭaya pāṭaya aṅkuśena gṛhṇa gṛhṇa brahmāṇi ehi ehi māheśvari ehi ehi kaumāri ehi ehi vārāhi ehi ehi /
GarPur, 1, 38, 7.2 hana hana daṇḍena tāḍaya tāḍaya cakreṇa chedaya chedaya śaktinā bhedaya bhedaya daṃṣṭrayā daṃśaya daṃśaya kīlakena kīlaya kīlaya kartārikayā pāṭaya pāṭaya aṅkuśena gṛhṇa gṛhṇa brahmāṇi ehi ehi māheśvari ehi ehi kaumāri ehi ehi vārāhi ehi ehi /
GarPur, 1, 41, 2.1 oṃ namo bhagavati ṛkṣakarṇi caturbhuje ūrdhvakeśi trinayane kālarātri mānuṣāṇāṃ vasārudhirabhojane amukasya prāptakālasya mṛtyuprade huṃ phaṭ hana hana daha daha māṃsarudhiraṃ paca paca ṛkṣapatni svāhā /
GarPur, 1, 41, 2.1 oṃ namo bhagavati ṛkṣakarṇi caturbhuje ūrdhvakeśi trinayane kālarātri mānuṣāṇāṃ vasārudhirabhojane amukasya prāptakālasya mṛtyuprade huṃ phaṭ hana hana daha daha māṃsarudhiraṃ paca paca ṛkṣapatni svāhā /
GarPur, 1, 52, 9.2 suvarṇasteyī muktaḥ syānmusalena hato nṛpaiḥ //
GarPur, 1, 65, 116.2 pralambinī lalāṭe tu devaraṃ hanti cāṅganā //
GarPur, 1, 65, 117.1 udare śvaśuraṃ hanti patiṃ hanti sphicordvayoḥ /
GarPur, 1, 65, 117.1 udare śvaśuraṃ hanti patiṃ hanti sphicordvayoḥ /
GarPur, 1, 68, 2.2 balo dadau sa paśutām atisattvasurair hataḥ //
GarPur, 1, 70, 30.1 cāṇḍāla eko 'pi yathā dvijātīnsametya bhūrīnapi hantyayatnāt /
GarPur, 1, 71, 14.2 aciraprabhāprabhāhatanavaśādvalasannibhā bhāti //
GarPur, 1, 82, 5.2 viṣṇumāyāvimūḍho 'sau gadayā viṣṇunā hataḥ //
GarPur, 1, 82, 18.1 asaṃskṛtā mṛtā ye ca paśucorahatāśca ye /
GarPur, 1, 85, 7.1 udbandhanamṛtā ye ca viṣaśastrahatāśca ye /
GarPur, 1, 85, 8.1 agnidāhe mṛtā ye ca siṃhavyāghrahatāścaye /
GarPur, 1, 85, 9.2 vidyuccaurahatā ye ca tebhyaḥ piṇḍaṃ dadāmyaham //
GarPur, 1, 85, 19.2 kriyālopahatā ye ca jātyandhāḥ paṅgavastathā //
GarPur, 1, 87, 4.2 sa hato viṣṇunā daityaścakreṇa sumahātmanā //
GarPur, 1, 87, 8.2 jaghāna hastirūpeṇa bhagavānmadhusūdanaḥ //
GarPur, 1, 87, 13.1 matsyarūpī harirviṣṇustaṃ jaghāna ca dānavam /
GarPur, 1, 87, 17.1 hariṇā kūrmarūpeṇa hato bhīmaratho 'suraḥ /
GarPur, 1, 87, 21.2 śāntaḥ śatrurhato daityo haṃsarūpeṇa viṣṇunā //
GarPur, 1, 87, 26.1 aśvarūpeṇa sa hato hariṇā lokadhāriṇā /
GarPur, 1, 87, 32.2 hato varāharūpeṇa hariṇyākhyo 'tha viṣṇunā //
GarPur, 1, 88, 27.2 babhūvuḥ sahasādṛśyā dīpā vātahatā iva //
GarPur, 1, 96, 73.2 saṃmitāni durācāro yo hantyavidhinā paśūn /
GarPur, 1, 100, 9.1 lalāṭe karṇayor akṣṇor āpas tadghnantu te sadā /
GarPur, 1, 105, 21.1 nirātaṅkaṃ dvijaṃ gāṃ ca brāhmaṇārthe hato 'pi vā /
GarPur, 1, 105, 23.2 cared vratam ahatvāpi ghātanārthamupāgataḥ //
GarPur, 1, 105, 27.2 karmaṇaḥ khyāpanaṃ kṛtvā hatastena bhavecchuciḥ //
GarPur, 1, 105, 34.2 apraduṣṭāṃ striyaṃ hatvā śūdrahatyāvrataṃ caret //
GarPur, 1, 106, 18.2 hatānāṃ nṛpagoviprairanvakṣaṃ cātmaghātinām //
GarPur, 1, 106, 19.1 viṣādyaiśca hatānāṃ ca nāśaucaṃ pṛthivīpateḥ /
GarPur, 1, 107, 24.2 gohataṃ kṛmidaṣṭaṃ ca spṛṣṭvā kṛcchreṇa śudhyati //
GarPur, 1, 107, 31.2 dāhyo lokāgninā vipraścāṇḍālādyairhato 'gnimān //
GarPur, 1, 107, 38.2 pakṣiṇaḥ sakalānhatvā ahorātreṇa śudhyati //
GarPur, 1, 107, 39.1 sarvāṃścatuṣpadānhatvā ahorātroṣito japet /
GarPur, 1, 107, 39.2 śūdraṃ hatvā caretkṛcchramatikṛcchraṃ tu vaiśyahā /
GarPur, 1, 108, 10.2 sarvajño yena cendro 'bhūddaityānhatvāpnuyāddivam //
GarPur, 1, 111, 11.1 niḥśaṅkaṃ kiṃ manuṣyāḥ kuruta parahitaṃ yuktamagre hitaṃ yanmodadhvaṃ kāminībhirmadanaśarahatā mandamandātidṛṣṭyā /
GarPur, 1, 112, 17.2 ardharājyaharaṃ bhṛtyaṃ yo hanyātsa na hanyate //
GarPur, 1, 112, 17.2 ardharājyaharaṃ bhṛtyaṃ yo hanyātsa na hanyate //
GarPur, 1, 114, 44.2 keśāmbu mārjanīreṇurhanti puṇyaṃ purā kṛtam //
GarPur, 1, 114, 49.2 mṛdunaiva mṛduṃ hanti dāruṇenaiva dāruṇam //
GarPur, 1, 114, 58.2 candro hanti tamāṃsyeko na ca jyotiḥsahasrakam //
GarPur, 1, 115, 21.1 kuraṅgamātaṅgapataṅgaṃbhṛgamīnā hatāḥ pañcabhir eva pañca /
GarPur, 1, 123, 11.2 aghaughanarakaṃ hanyātsarvadaṃ viṣṇulokadam //
GarPur, 1, 124, 4.2 sa kukkuraiḥ samāyukto mṛgānhantuṃ vanaṃ gataḥ //
GarPur, 1, 128, 17.2 etadvyastaṃ mahāghoraṃ hanti puṇyaṃ purā kṛtam //
GarPur, 1, 128, 18.1 prārabdhatapasā strīṇāṃ rajo hanyādvrataṃ na hi /
GarPur, 1, 131, 4.1 kāryā viddhāpi saptamyā hanti pāpaṃ trijanmanaḥ /
GarPur, 1, 142, 2.2 matsyo bhūtvā hayagrīvaṃ daityaṃ hatvājikaṇṭakam //
GarPur, 1, 142, 6.1 avatīrṇo varāho 'tha hiraṇyākṣaṃ jaghāna ha /
GarPur, 1, 142, 9.1 kārtavīryaṃ jaghānājau kaśyapāya mahīṃ dadau /
GarPur, 1, 142, 13.1 hatvā sa rākṣasaṃ sītāpahārirajanīcaram /
GarPur, 1, 143, 35.1 hatvākṣaṃ rākṣasāṃścānyānbandhanaṃ svayamāgataḥ /
GarPur, 1, 143, 43.2 rāmaḥ salakṣmaṇo hatvā sakapiḥ sarvarākṣasān //
GarPur, 1, 143, 50.2 śatrughno lavaṇaṃ jaghne śailūṣaṃ bharatastataḥ //
GarPur, 1, 144, 10.2 balaśca śiśupālaśca hataśca dvividaḥ kapiḥ //
GarPur, 1, 145, 29.1 yatra te pṛthivīpālā hatāḥ pārthena saṃgare /
GarPur, 1, 145, 31.2 dinārdhena hataḥ śalyo bāṇairjvalanasannibhaiḥ //
GarPur, 1, 145, 34.1 jaghāna bāhuvīryeṇa piturvadhamanusmaran /
GarPur, 1, 145, 34.2 dhṛṣṭadyumnaṃ jaghānātha draupadeyāṃśca vīryavān //
GarPur, 1, 147, 18.2 sannipātamabhinyāsaṃ taṃ brūyācca hataujasam //
GarPur, 1, 147, 84.2 asthimajjāgataḥ kṛcchrastaistaiḥ svāṅgairhataprabhaḥ //
GarPur, 1, 155, 5.1 durvikalpahato mūḍhaḥ sukhamityabhimucyate /
GarPur, 1, 156, 23.2 kṛśo bhṛśaṃ hatotsāho dīnaḥ kṣāmo 'tha niṣprabhaḥ //
GarPur, 1, 156, 46.1 hīnavarṇabalotsāho hataujāḥ kaluṣendriyaḥ /
GarPur, 1, 157, 4.1 visraṃsayatyadhovātaṃ hatvā tenaiva cānalam /
GarPur, 1, 162, 7.1 hīnatṛṭ śiśiradveṣī śīrṇalobho hatānalaḥ /
GarPur, 1, 166, 12.1 gurvaṅgaṃ tudyate 'tyarthaṃ daṇḍamuṣṭihataṃ yathā /
GarPur, 1, 166, 22.2 karoti jṛmbhāṃ sadanaṃ daśanānāṃ hatodyamam //
GarPur, 1, 166, 37.1 pakṣamanyataraṃ hanti pakṣāghātaḥ sa ucyate /
Gītagovinda
GītGov, 3, 4.1 harihari hatādaratayā gatā sā kupitā iva //
GītGov, 3, 6.1 harihari hatādaratayā gatā sā kupitā iva //
GītGov, 3, 8.1 harihari hatādaratayā gatā sā kupitā iva //
GītGov, 3, 10.1 harihari hatādaratayā gatā sā kupitā iva //
GītGov, 3, 12.1 harihari hatādaratayā gatā sā kupitā iva //
GītGov, 3, 14.1 harihari hatādaratayā gatā sā kupitā iva //
GītGov, 3, 16.1 harihari hatādaratayā gatā sā kupitā iva //
GītGov, 3, 18.1 harihari hatādaratayā gatā sā kupitā iva //
GītGov, 7, 13.2 srak api hṛdi hanti mām ativiṣamaśilayā //
Gṛhastharatnākara
GṛRĀ, Āsuralakṣaṇa, 29.1 patanti niraye ghore ghnanti ca ā saptamaṃ kulam /
GṛRĀ, Rākṣasalakṣaṇa, 1.2 hatvā chittvā ca bhittvā ca krośantīṃ rudatīṃ gṛhāt /
GṛRĀ, Rākṣasalakṣaṇa, 2.0 hatvā chittvā bhittvā kanyāsambandhinamiti śeṣaḥ //
GṛRĀ, Rākṣasalakṣaṇa, 3.0 chedādanyahiṃsāparo hatveti śabdaḥ tā uṣitveti lakṣmīdharaḥ //
GṛRĀ, Rākṣasalakṣaṇa, 7.2 hatvā chittvā ca śīrṣāṇi rudantīṃ rudadbhyo haret /
Hitopadeśa
Hitop, 0, 18.3 ekaś candramās tamo hanti na ca tārāgaṇair api //
Hitop, 1, 29.4 yadi kāryavipattiḥ syān mukharas tatra hanyate //
Hitop, 1, 43.3 tān nighnatā kiṃ na hataṃ rakṣatā kiṃ na rakṣitam //
Hitop, 1, 56.20 mārjārasya hi doṣeṇa hato gṛdhro jaradgavaḥ //
Hitop, 1, 57.7 tac chrutvā jaradgavena uktaṃ ko 'yam āyāti dīrghakarṇo gṛdhram avalokya sabhayam āha hā hato 'smi yato 'yaṃ māṃ vyāpādayiṣyati /
Hitop, 1, 58.5 gṛdhro brūte dūram apasara no cet hantavyo 'si mayā /
Hitop, 1, 58.7 tato yady ahaṃ vadhyas tadā hantavyaḥ /
Hitop, 1, 59.4 bhavantaś caitādṛśā dharmajñā yan mām atithiṃ hantum udyatāḥ gṛhasthadharmaś ca eṣaḥ /
Hitop, 1, 105.3 yad daṃṣṭrānakhalāṅgulapraharaṇaḥ siṃho vanaṃ gāhate tasminn eva hatadvipendrarudhirais tṛṣṇāṃ chinatty ātmanaḥ //
Hitop, 1, 148.3 dharmaṃ yo na karoti niścalamatiḥ svargārgalodghāṭanaṃ paścāttāpahato jarāpariṇataḥ śokāgninā dahyate //
Hitop, 1, 157.3 atisaṃcayaśīlo 'yaṃ dhanuṣā jambuko hataḥ //
Hitop, 1, 158.7 tatas tena mṛgaṃ bhūmau nidhāya śūkaraḥ śareṇa hataḥ /
Hitop, 1, 158.8 śūkareṇāpy āgatya pralayaghanaghoragarjanaṃ kurvāṇena sa vyādho muṣkadeśe hataḥ chinnadruma iva papāta /
Hitop, 2, 18.1 arakṣitaṃ tiṣṭhati daivarakṣitaṃ surakṣitaṃ daivahataṃ vinaśyati /
Hitop, 2, 90.20 tasyātithyaṃ kṛtvā siṃham upaveśya piṅgalakas tadāhārāya paśuṃ hantuṃ calitaḥ /
Hitop, 2, 90.21 atrāntare saṃjīvako vadati deva adya hatamṛgāṇāṃ māṃsāni kva /
Hitop, 2, 111.4 tasya dharmādhikāriṇā kaścin nāpito vadhyabhūmiṃ nīyamānaḥ kandarpaketunāmnā parivrājakena sādhudvitīyakena nāyaṃ hantavyaḥ ity uktvā vastrāñcalena dhṛtaḥ /
Hitop, 2, 156.5 śṛṇu ayaṃ svāmī tavopari vikṛtabuddhī rahasy uktavān saṃjīvakam eva hatvā svaparivāraṃ tarpayāmi /
Hitop, 2, 169.1 damanako brūte svāmin ko 'yaṃ nūtano nyāyo yad arātiṃ hatvā santāpaḥ kriyate /
Hitop, 2, 169.4 prāṇacchedakarā rājñā hantavyā bhūtim icchatā //
Hitop, 3, 7.8 etacchrutvā te pakṣiṇo māṃ hantum udyatāḥ /
Hitop, 3, 9.2 dvīpicarmaparicchanno vāgdoṣād gardabho hataḥ //
Hitop, 3, 10.13 ity uktvā sarve māṃ cañcubhir hatvā sakopā ūcuḥ paśya re mūrkha sa haṃsas tava rājā sarvathā mṛduḥ /
Hitop, 3, 15.14 spṛśann api gajo hanti jighrann api bhujaṅgamaḥ /
Hitop, 3, 23.3 kākasaṅgāddhato haṃsas tiṣṭhan gacchaṃś ca vartakaḥ //
Hitop, 3, 24.10 tato yāvad asau pāntha utthāyordhvaṃ nirīkṣate tāvat tenāvalokito haṃsaḥ kāṇḍena hato vyāpāditaḥ /
Hitop, 3, 59.9 sa parair hanyate mūḍho nīlavarṇaśṛgālavat //
Hitop, 3, 61.1 tataḥ śabdād abhijñāya sa vyāghreṇa hantavyaḥ /
Hitop, 3, 62.8 nandaṃ jaghāna cāṇakyas tīkṣṇadūtaprayogataḥ /
Hitop, 3, 63.4 rājā sakopam āha āḥ sabhāyām asmākaṃ na ko 'pi vidyate ya enaṃ galahastayati tata utthāya meghavarṇo brūte deva ājñāpaya hanmi cainaṃ duṣṭaśukam /
Hitop, 3, 107.3 hatvā bhikṣuṃ yato mohān nidhyarthī nāpito hataḥ //
Hitop, 3, 107.3 hatvā bhikṣuṃ yato mohān nidhyarthī nāpito hataḥ //
Hitop, 3, 108.5 tataḥ kṣīṇapāpo 'sau svapne darśanaṃ dattvā bhagavadādeśād yakṣeśvareṇādiṣṭo yat tvam adya prātaḥ kṣauraṃ kārayitvā laguḍahastaḥ san svagṛhadvāri nibhṛtaṃ sthāsyasi tato yam evāgataṃ bhikṣukaṃ prāṅgaṇe paśyasi taṃ nirdakṣaṃ laguḍaprahāreṇa haniṣyasi /
Hitop, 3, 110.1 tato 'sau yāvad asmaddurgadvārarodhaṃ na karoti tāvan nadyadrivanavartmasu tadbalāni hantuṃ sārasādayaḥ senāpatayo niyujyantām /
Hitop, 3, 113.3 divāsuptaṃ sadā hanyān nidrāvyākulasainikam //
Hitop, 3, 114.1 atas tasya pramādito balaṃ gatvā yathāvakāśaṃ divāniśaṃ ghnantv asmatsenāpatayaḥ /
Hitop, 3, 114.5 śriyaṃ hy avinayo hanti jarā rūpam ivottamam //
Hitop, 3, 120.3 priyopapattiḥ śucam āpadaṃ nayaḥ śriyaḥ samṛddhā api hanti durnayaḥ //
Hitop, 3, 148.4 atha kukkuṭanakhaprahārajarjarīkṛtenāpi sārasena kukkuṭasenā bahuśo hatā /
Hitop, 3, 150.1 yatra tatra hataḥ śūraḥ śatrubhiḥ pariveṣṭitaḥ /
Hitop, 4, 15.3 nīcaḥ ślāghyapadaṃ prāpya svāminaṃ hantum icchati /
Hitop, 4, 15.4 mūṣiko vyāghratāṃ prāpya muniṃ hantuṃ gato yathā //
Hitop, 4, 16.14 etacchrutvā savyatho vyāghro 'cintayad yāvad anena muninā sthīyate tāvad idaṃ me svarūpākhyānam akīrtikaraṃ na palāyiṣyate ity ālocya mūṣikas taṃ muniṃ hantuṃ gataḥ /
Hitop, 4, 19.8 kulīro 'pi matsyakaṇṭakākīrṇaṃ taṃ sthalam ālokyācintayathā hato 'smi mandabhāgyaḥ /
Hitop, 4, 51.1 adeśastho hi ripuṇā svalpakenāpi hanyate /
Hitop, 4, 53.1 akālayuktasainyas tu hanyate kālayodhinā /
Hitop, 4, 53.2 kauśikena hatajyotirniśītha iva vāyasaḥ //
Hitop, 4, 58.11 aṅkam āruhya suptaṃ hi hatvā kiṃ nāma pauruṣam //
Kathāsaritsāgara
KSS, 1, 3, 40.1 tataḥ praviṣṭo viśvāsāt sa dṛṣṭvā hantum udyatān /
KSS, 1, 3, 43.2 hataḥ putraka ityūcus tatpitṝṇāṃ puro mṛṣā //
KSS, 1, 3, 44.1 tataḥ pratinivṛttāste hatā rājyārthino dvijāḥ /
KSS, 1, 5, 16.1 hantuṃ vadhyabhuvaṃ tasmin nīyamāne dvije tadā /
KSS, 1, 5, 21.2 prātarvo vipramāṃsāni dāsyāmyadya hato na saḥ //
KSS, 1, 5, 22.1 kasmātsa na hato 'dyeti pṛṣṭā tairabravītpunaḥ /
KSS, 1, 5, 24.2 hanyate 'naparādhas tu vipra ity ahasat timiḥ //
KSS, 1, 5, 39.2 acintayacca śaktiḥ syāddhantuṃ vararuciṃ na me //
KSS, 1, 5, 42.1 anyaṃ kaṃcitpravādāya hanmyahaṃ tvaṃ ca madgṛhe /
KSS, 1, 5, 43.2 sa cānyaṃ hatavān kaṃcin madvadhākhyātaye niśi //
KSS, 1, 5, 44.2 eko mantrī bhavānyena hantuṃ māṃ na kṛtā matiḥ //
KSS, 1, 5, 45.1 nahi hantumahaṃ śakyo rākṣaso mittramasti me /
KSS, 1, 5, 63.2 prakāśaṃ ca hate tasminn apavādo bhavenmama //
KSS, 1, 5, 72.1 atha vakti sma taṃ mantrī hanyeyaṃ yatra bhūpate /
KSS, 1, 5, 100.1 rājā hataṃ niśamya tvāmupakośāgnisādvapuḥ /
KSS, 1, 5, 123.1 hatvā hiraṇyaguptaṃ ca śakaṭālena tatsutam /
KSS, 1, 6, 80.1 ahaṃ tvātmānameveha hanmi mūrkhamimaṃ paśum /
KSS, 1, 6, 95.2 jalābhilāṣiṇaṃ siṃhaṃ jaghānaikaśareṇa tam //
KSS, 2, 1, 16.2 hatvā tatraiva saṅgrāme prāpa mṛtyuṃ sa bhūpatiḥ //
KSS, 2, 2, 40.2 pitā ca bāhuyuddhena hatastenaiva śauriṇā //
KSS, 2, 2, 41.1 taṃ hatvā tena ca nijātpurānnirvāsitā vayam /
KSS, 2, 2, 64.1 tena cānviṣyate hantuṃ so 'pi vikramaśaktinā /
KSS, 2, 2, 72.2 striyaṃ niṣṭhurakaṃ hatvā harṣāttanmāṃsamaśnatīm //
KSS, 2, 2, 124.1 taṃ hatvā ca tam evāśvam āruhya nijaghāna tān /
KSS, 2, 2, 125.1 hataśeṣāstataste ca taddṛṣṭvā tasya tādṛśam /
KSS, 2, 2, 171.1 tato vadhyabhuvaṃ hantuṃ nīyamānaṃ dadarśa tam /
KSS, 2, 3, 64.1 hanyāttvāṃ ko'pi cettāta tadā me kā gatirbhavet /
KSS, 2, 3, 70.2 tasminmarmaṇi taṃ daityaṃ pṛṣatkena jaghāna saḥ //
KSS, 2, 3, 72.1 tṛṣito 'haṃ hato yena sa mām adbhirna tarpayet /
KSS, 2, 5, 24.1 tatsthānarakṣiṇau vīrau svairaṃ sa hatavānnṛpaḥ /
KSS, 2, 5, 26.1 ujjayinyāṃ ca tau dṛṣṭvā hatau prākārarakṣiṇau /
KSS, 2, 5, 63.2 hatvaitaṃ tvatsutaṃ vahnau tanmāṃsaṃ hūyate 'khilam //
KSS, 2, 5, 99.1 pāśena mriyatāmeṣā kimenāṃ hanmyahaṃ striyam /
KSS, 2, 5, 161.1 gatvā maite vaṇikputrāḥ patiṃ hanyuḥ kadācana /
KSS, 2, 6, 82.2 taṃ taṃ jaghāna bhāryā me daṣṭāmībhirbhavediti //
KSS, 2, 6, 83.2 ahibhyaḥ kupito brahman haṃsi tvaṃ ḍuṇḍubhān katham //
KSS, 3, 3, 19.1 tatra tasmin hate māyādharanāmnyasurādhipe /
KSS, 3, 4, 48.2 nananduśca hatānandadundubhidhvānasundaram //
KSS, 3, 4, 166.2 kathaṃ rājasutānena hanyate mayi jīvati //
KSS, 3, 4, 173.1 āḥ pāpa mālatīpuṣpamaśmanā hantumīhase /
KSS, 3, 4, 177.1 bho vidūṣaka śṛṇvetadyo 'yaṃ pravrāṭ tvayā hataḥ /
KSS, 3, 4, 279.2 paśyāmi tāvat ko hanti narānatreti cintayan //
KSS, 3, 5, 27.2 dṛṣṭvā duḥkhāśanihato devadāso vyacintayat //
KSS, 3, 6, 14.2 vipraṃ pādaprahāreṇa jaghānojjhitagauravaḥ //
KSS, 3, 6, 16.2 te ca nirgatya tanmittrair jaghnire śastrapāṇibhiḥ //
KSS, 3, 6, 94.1 jāto 'si tārakaṃ hantuṃ rājyaṃ cendrasya rakṣitum /
KSS, 3, 6, 99.1 tato jaghāna na cirāt senānīstārakāsuram /
KSS, 3, 6, 169.1 hanti pratyuta pāṣāṇair ityuktas taiḥ śaṭhair nṛpaḥ /
KSS, 3, 6, 195.2 naye 'tra sthāpyatāṃ yas taṃ svayaṃ hanti pacaty api //
KSS, 3, 6, 219.2 brahmadatto vikurvīta yadi hanyās tvam eva tam //
KSS, 4, 1, 12.1 jaghāna paṅkakaluṣān varāhanivahāñ śaraiḥ /
KSS, 4, 1, 23.2 jaghāna mṛgarūpeṇa sabhāryaṃ suratasthitam //
KSS, 4, 1, 25.1 svairastho nirvimarśena hato 'haṃ yat tvayā tataḥ /
KSS, 4, 1, 88.1 taddattaiś ca balaiḥ sākam etya hatvā ripūn raṇe /
KSS, 4, 2, 76.2 dhanurdvitīyaḥ prayayau gajān hantuṃ himācalam //
KSS, 5, 2, 8.2 krośantyāṃ tīvrasiṃhādihanyamānamṛgāravaiḥ //
KSS, 5, 2, 107.2 govindasvāminaṃ hantum udyatāsiriyeṣa saḥ //
KSS, 5, 2, 108.1 kapālasphoṭa bho deva na hantavyaḥ pitā tava /
KSS, 5, 2, 124.1 so 'pi mallo bhujaṃ hatvā hastenārabhatāhavam /
KSS, 5, 2, 124.2 mallaṃ cāśokadattastu bhujaṃ hatvā nyapātayat //
KSS, 5, 3, 140.2 badhnītainaṃ durātmānaṃ hato 'nena sa naḥ pitā //
KSS, 5, 3, 173.2 hatānekajano darpād ito 'bhimukham āgataḥ //
KSS, 5, 3, 183.2 mayaiva sa varāho hi hataḥ śaktyā nṛpātmaje //
KSS, 5, 3, 249.2 pākhaṇḍinā kim etena kṛpaṇena hatena naḥ //
KSS, 6, 1, 29.2 nirvicāraṃ tad eṣo 'dya hanyatāṃ deśadūṣakaḥ //
KSS, 6, 1, 117.1 iti saṃmantrya saptāpi jaghnuḥ sabrahmacāriṇaḥ /
KSS, 6, 2, 34.2 svaśaktyā tam ahaṃ hanmi manyate yadi tad bhavān //
Kṛṣiparāśara
KṛṣiPar, 1, 126.1 hantyaṣṭamī balīvardān navamī śasyaghātinī /
KṛṣiPar, 1, 126.2 caturthī kīṭajananī patiṃ hanti caturdaśī //
KṛṣiPar, 1, 128.1 meṣalagne paśuṃ hanyāt karkaṭe jalajādbhayam /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 44.3 śatadhā bhedam āyāti girir vajrahato yathā //
KAM, 1, 50.2 dhyānena tena hatakilbiṣacetanāste mātuḥ payodhararasaṃ na punaḥ pibanti //
KAM, 1, 51.2 nūnaṃ yaś cintitaḥ puṃsāṃ hanti saṃsārabandhanam //
KAM, 1, 125.2 viddhā hanti purāpuṇyaṃ śrāddhaṃ ca vṛṣalīpatiḥ //
KAM, 1, 153.1 yathā gaur naiva hantavyā śuklā kṛṣṇeti bhāmini /
KAM, 1, 157.2 dvādaśadvādaśīr hanti pūrvedyuḥ pāraṇe kṛte //
KAM, 1, 158.2 dvādaśadvādaśīr hanti dvādaśī cātilaṅghitā //
KAM, 1, 159.2 dvādaśadvādaśīr hanti dvādaśīṃ na parityajet //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 24.3 pittaṃ hanti kaphaṃ tadvatkaṭutvena harītakī //
MPālNigh, Abhayādivarga, 27.1 amlatvāt pavanaṃ hanti pittam mādhuryaśaityataḥ /
MPālNigh, Abhayādivarga, 93.2 hanti raktakaphabhrāntīs tadvaddhanvayavāsakaḥ //
MPālNigh, Abhayādivarga, 101.2 hanti recī kaṭūṣṇaśca tacchākaṃ grāhi śītalam //
MPālNigh, Abhayādivarga, 104.2 tīkṣṇoṣṇaṃ hanti pittāsrakaphaśophodarakṛmīn //
MPālNigh, Abhayādivarga, 121.2 uṣṇā hantyudaraplīhavātaraktakaphānilān //
MPālNigh, Abhayādivarga, 123.3 himā hanti kṛmiśvāsadāhapittakaphajvarān //
MPālNigh, Abhayādivarga, 127.3 hanti dūṣīviṣaplīhakuṣṭhonmādāśmapāṇḍutāḥ //
MPālNigh, Abhayādivarga, 161.2 keśyā netrahitā hanti śūlaśothāmamārutān /
MPālNigh, Abhayādivarga, 186.1 āsām bṛhadbalā kṛcchraṃ hanti vātānulominī /
MPālNigh, Abhayādivarga, 196.2 hanti śophāruciśvāsān viśeṣāt pārśvaśūlajit //
MPālNigh, Abhayādivarga, 198.2 hanti vātāsravīsarpakāsakuṣṭhamarutkaphān //
MPālNigh, Abhayādivarga, 200.1 śṛṅgī kaṣāyā tiktoṣṇā hanti hidhmāvamijvarān /
MPālNigh, Abhayādivarga, 204.2 hanti śvāsapramehārśaḥkāsakaṇṭhāmayārucīḥ //
MPālNigh, Abhayādivarga, 217.2 guruḥ pittāsrapavanadāhān hanti rasāyinī //
MPālNigh, Abhayādivarga, 221.2 hanti śūlajvaracchardikuṣṭhātīsārahṛdrujaḥ /
MPālNigh, Abhayādivarga, 234.1 hantyuṣṇaṃ tatphalaṃ kuṣṭhadadrukaṇḍūviṣānilān /
MPālNigh, Abhayādivarga, 237.1 rūkṣā hanti kaphaśvāsakuṣṭhamehajvarakṛmīn /
MPālNigh, Abhayādivarga, 241.1 parpaṭo hanti pittāsrabhramatṛṣṇākaphajvarān /
MPālNigh, Abhayādivarga, 245.2 hanti dāhodarānāhaśophakuṣṭhakṛmijvarān //
MPālNigh, Abhayādivarga, 250.3 kākajaṅghā himā hanti raktapittakaphajvarān //
MPālNigh, Abhayādivarga, 258.1 haṃsapādī guruḥ śītā hanti raktaviṣavraṇān /
MPālNigh, Abhayādivarga, 266.2 tiktā rasāyanī hanti gudajānanilaṃ tathā //
MPālNigh, Abhayādivarga, 278.3 hanti gulmajvaraśvitravahnimāndyakṛmivraṇān //
MPālNigh, Abhayādivarga, 292.2 netrāmayaharā hanti kaṇḍūgrahavraṇān /
MPālNigh, 2, 4.2 hanti ślīpadaśophārśaānāhodaramārutān //
MPālNigh, 2, 11.1 pittalā recanī hanti śvāsakāsodarajvarān /
MPālNigh, 2, 13.1 tryūṣaṇaṃ dīpanaṃ hanti śvāsakāsatvagāmayān /
MPālNigh, 2, 55.3 hantyānāhakaphau sūkṣmam adhovātānulomanam //
MPālNigh, 2, 68.1 raktapittakarā ghnanti vibandhānāhapīnasān /
MPālNigh, 4, 22.2 hanti kuṣṭhakṣayaplīhakaphavātarasāmayān //
MPālNigh, 4, 24.2 vyavāyi kaṭukaṃ hanti kuṣṭhodaraviṣakṣayān //
MPālNigh, 4, 33.2 hanti kaṇḍūtiviṣaśvitramūtrakṛcchrakaphānilān //
MPālNigh, 4, 43.3 hanti śvāsakṣayonmādaraktaśophakaphakrimīn //
Maṇimāhātmya
MaṇiMāh, 1, 35.4 yat sarvaṃ vinatāsuto bahuvidhaṃ hanyād viṣaṃ dāruṇam /
MaṇiMāh, 1, 41.2 sujīrṇavṛścikasyāpi viṣaṃ hanti sudāruṇam //
MaṇiMāh, 1, 46.2 vṛścikānāṃ viṣaṃ hanti sa maṇiḥ sarvakāmadaḥ //
Mṛgendratantra
MṛgT, Vidyāpāda, 1, 14.2 sa ced amūlo bhūtānāṃ hatāḥ sarvāḥ pravṛttayaḥ //
MṛgT, Vidyāpāda, 9, 14.2 sattve kārakaśabdo'pi vyapaitīti hataṃ jagat //
MṛgT, Vidyāpāda, 9, 17.2 śrutir ādānam arthaś ca vyapaitītyapi taddhatam //
MṛgT, Vidyāpāda, 11, 15.2 tacca bhogyatvametadvā vītarāgastato hataḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 11.2, 14.0 maheśvaraḥ pāṇitale sthito 'pi san palāyate daivahatasya sanmaṇiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 15.2, 7.0 etadvā bhogyatvaṃ rāgasyāṅgīkriyate tarhi vītarāgastato hataḥ tata iti evamabhyupagamādvītarāgābhāvadoṣaḥ prasajyate //
Narmamālā
KṣNarm, 1, 9.1 purā hateṣu daityeṣu viṣṇunā prabhaviṣṇunā /
KṣNarm, 2, 137.1 brāhmaṇyādye hatā naiva rāmeṇa brahmarākṣasāḥ /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.2, 6.2 bhūmiṃ bhūmiśayāṃścaiva hanti kāṣṭham ayomukham //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 11.1, 3.2 bhūmiṃ bhittvauṣadhīśchittvā hatvā kīṭapipīlikāḥ /
Rasahṛdayatantra
RHT, 8, 6.1 tadapi ca daradena hataṃ kṛtvā mākṣikeṇa ravisahitam /
RHT, 11, 11.2 raktaṃ sitatāpyahataṃ rañjati nirvyūḍhavaṅgābhram //
RHT, 17, 7.1 tīkṣṇaṃ daradena hataṃ śulbaṃ vā tāpyamāritaṃ vidhinā /
RHT, 18, 19.1 śulbahataṃ rasagandhāhatakhagapītaṃ daśāṃśena /
RHT, 19, 14.2 guḍasahito madhunā vā kaphajān hantyamaradārurasaḥ //
RHT, 19, 32.2 hantyarśāṃsi bhagandaramehaplīhādi pālityam //
RHT, 19, 38.2 jīrṇahato rasendro rasāyane śasyate sadbhiḥ //
RHT, 19, 66.2 hanti hi śarīrasaṃsthān nāmnāmarasundarī guṭikā //
Rasamañjarī
RMañj, 1, 24.1 rājavṛkṣo malaṃ hanti pāvako hanti pāvakam /
RMañj, 1, 24.1 rājavṛkṣo malaṃ hanti pāvako hanti pāvakam /
RMañj, 1, 25.1 kaṭutrayaṃ giriṃ hanti asahyatvaṃ trikaṇṭakaḥ /
RMañj, 2, 43.2 etaddhanti ca vatsarāvadhi viṣaṃ ṣāṇmāsikaṃ māsikaṃ śailotthaṃ garalaṃ mṛgendrakuṭilodbhūtaṃ ca tātkālikam //
RMañj, 3, 75.2 bhūtāveśāmayaṃ hanti kāsaśvāsaharā śubhā //
RMañj, 3, 96.2 kṣayaśoṣodarārśāṃsi hanti bastirujo jayet //
RMañj, 6, 35.1 ye śuṣkā viṣamānilaiḥ kṣayarujā vyāptāśca ye kuṣṭhino ye pāṇḍutvahatāḥ kuvaidyavidhinā ye śoṣiṇo durbhagāḥ /
RMañj, 6, 35.2 ye taptā vividhair jvarair bhramamadonmādaiḥ pramādaṃ gatāste sarve vigatāmayā hatarujaḥ syuḥ poṭalīsevayā //
RMañj, 6, 65.2 viṣamaṃ ca tridoṣotthaṃ hanti sarvaṃ na saṃśayaḥ //
RMañj, 6, 89.1 dvibhāgatālena hataṃ ca tāmraṃ rasaṃ ca gandhaṃ ca viṣaṃ samaṃ syāt /
RMañj, 6, 119.2 śvāsaṃ hanti tathā kāsam arśāṃsi ca bhagandaram //
RMañj, 6, 135.1 bhakṣaṇādgrahaṇīṃ hanyādrasaḥ kanakasundaraḥ /
RMañj, 6, 152.1 hanyātsarvānatīsārāngrahaṇīṃ pañcadhāpi ca /
RMañj, 6, 189.1 tāmbūlīrasasaṃyukto hanti rogānamūn ayam /
RMañj, 6, 194.1 hantyamlapittaṃ madhunāvalīḍhaṃ līlāvilāso rasarāja eṣaḥ /
RMañj, 6, 207.2 guñjādvayaṃ parṇakhaṇḍairhanti sāyaṃ tu bhakṣitaḥ //
RMañj, 6, 211.1 jvaram aṣṭavidhaṃ hanti sarvaśūleṣu śasyate /
RMañj, 6, 220.2 ekīkṛtya pibettoyaṃ hanti mehaṃ cirotthitam //
RMañj, 6, 223.2 hatamabhraṃ hataṃ tāraṃ gandhaṃ tutthaṃ manaḥśilā //
RMañj, 6, 223.2 hatamabhraṃ hataṃ tāraṃ gandhaṃ tutthaṃ manaḥśilā //
RMañj, 6, 267.1 dviniṣkabhakṣaṇāddhanti prasuptiṃ kuṣṭhamaṇḍalam /
RMañj, 6, 339.2 niṣkaṃ khāded virekaṃ syāt sadyo hanti jalodaram //
RMañj, 6, 342.3 gulmaplīhodaraṃ hanti pibettamuṣṇavāriṇā //
RMañj, 7, 7.1 niṣkaṃ khādejjarāmṛtyuṃ hanti gandhāmṛto rasaḥ /
RMañj, 7, 20.1 karṣamātrā jarāṃ mṛtyuṃ hanti satyaṃ śivoditam /
RMañj, 8, 9.1 vāriṇā timiraṃ hanti arbudaṃ hanti mastunā /
RMañj, 8, 9.1 vāriṇā timiraṃ hanti arbudaṃ hanti mastunā /
RMañj, 8, 9.2 cipiṭaṃ madhunā hanti strīkṣīreṇa ca puṣpakam //
RMañj, 8, 10.2 tāmrapātre kṛtā netre hanti pīḍāṃ suvistarāt //
RMañj, 8, 11.3 hanti vartiḥ kṛtā ślakṣṇaṃ śukrāṇāṃ nāśinī param //
RMañj, 9, 33.1 tayor dhūliṃ samādāya hanyate yoṣitāṃ ratiḥ /
Rasaprakāśasudhākara
RPSudh, 2, 43.0 vaktrastho nidhanaṃ hanyāddehalohakaro bhavet //
RPSudh, 3, 52.1 parpaṭī rasarājaśca rogānhantyanupānataḥ /
RPSudh, 3, 58.2 gulmāni cāṣṭāvudarāṇi hanyāt saṃsevitā śuddharasasya parpaṭī //
RPSudh, 4, 53.2 sevyaṃ samyak caikavallapramāṇaṃ kāsaṃ śvāsaṃ hanti gulmapramehān //
RPSudh, 4, 78.1 jarāṃ ca maraṇaṃ vyādhiṃ hanyātputrapradāyakam /
RPSudh, 4, 93.3 hanti bhakṣaṇamātreṇa saptakaikena nānyathā //
RPSudh, 5, 7.2 sevitaṃ tanmṛtiṃ hanti vajrābhaṃ kurute vapuḥ //
RPSudh, 5, 116.0 palitaṃ valibhiḥ sārdhaṃ hanyādeva na saṃśayaḥ //
RPSudh, 5, 133.2 strīrogānhanti sarvāṃśca śvāsakāsapurogamān //
RPSudh, 6, 42.2 mūladravaistataḥ pīto hanti kuṣṭhānyanekaśaḥ //
RPSudh, 6, 61.1 kṣaṇādāmajvaraṃ hanti jāte sati virecane /
RPSudh, 6, 68.1 bhakṣitaṃ hanti vegena pāṇḍuyakṣmāṇameva ca /
RPSudh, 7, 10.1 kāsaṃ śvāsaṃ vahnimāṃdyaṃ kṣayaṃ ca hanyād vṛṣyaṃ bṛṃhaṇaṃ pittahāri /
RPSudh, 7, 10.2 dāhaśleṣmonmādavātādirogān hanyādevaṃ sevitaṃ sarvakāle //
RPSudh, 7, 13.1 pittāsraghnaṃ śvāsakāsādirogān hanyād evaṃ durnivāraṃ viṣaṃ ca /
RPSudh, 7, 35.2 rasendrakasyāpi hi baṃdhakṛtsadā sudhāsamaṃ cāpamṛtiṃ ca hanyāt //
RPSudh, 8, 18.2 khādedārdraṃ cānupāne jvarārtaḥ sadyo hanyātsarvadoṣotthajūrtim //
RPSudh, 8, 25.0 tadvatkṛṣṇāmākṣikeṇaiva jūrtiṃ hanyādetatsarvadoṣotthitāṃ vai //
RPSudh, 8, 30.3 guṃjāmātrā nirmitā bhakṣitā hi guṭyo hanyuḥ sannipātātisārān //
RPSudh, 8, 33.0 bhakṣedrātrau pāyayettaṃḍulodaṃ hanyāt sarvān sarvadoṣātisārān //
RPSudh, 8, 35.2 dadhyannaṃ vā bhojayettakrayuktaṃ hanyād evaṃ cāgnimāndyaṃ sutīvram //
Rasaratnasamuccaya
RRS, 1, 26.1 hanti bhakṣaṇamātreṇa pūrvajanmāghasambhavam /
RRS, 2, 101.1 līḍho vyoṣavarānvito vimalako yukto ghṛtaiḥ sevito hanyāddurbhagakṛjjvarāñśvayathukaṃ pāṇḍupramehārucīḥ /
RRS, 2, 134.2 lepitaṃ hanti vegena śūlaṃ yatra kvacidbhavet /
RRS, 3, 23.2 apathyādanyathā hanyātpītaṃ hālāhalaṃ yathā //
RRS, 3, 34.3 hanti kṣayamukhān rogān kuṣṭharogaṃ viśeṣataḥ //
RRS, 3, 58.1 balinā hatakāsīsaṃ krāntaṃ kāsīsamāritam /
RRS, 3, 59.2 sevitaṃ hanti vegena śvitraṃ pāṇḍukṣayāmayam //
RRS, 3, 130.1 gaurīpāṣāṇakaḥ pīto vikaṭo hatacūrṇakaḥ /
RRS, 5, 11.1 saukhyaṃ vīryaṃ balaṃ hanti rogavargaṃ karoti ca /
RRS, 5, 19.1 etadbhasma suvarṇajaṃ kaṭughṛtopetaṃ dviguṃjonmitaṃ līḍhaṃ hanti nṛṇāṃ kṣayāgnisadanaṃ śvāsaṃ ca kāsārucim /
RRS, 5, 30.1 āyuḥ śukraṃ balaṃ hanti tāpaviḍbandharogakṛt /
RRS, 5, 70.0 hataṃ yatprasared duḥkhāttatkuṇṭhaṃ madhyamaṃ smṛtam //
RRS, 5, 71.0 yaddhataṃ bhajyate bhaṃge kṛṣṇaṃ syāttatkaḍārakam //
RRS, 5, 138.2 hanyānniṣkamitaṃ jarāmaraṇajavyādhīṃśca satputradaṃ diṣṭe śrīgiriśena kālayavanodbhūtyai purā tatpituḥ //
RRS, 5, 179.1 hatamutthāpitaṃ sīsaṃ daśavāreṇa sidhyati /
RRS, 5, 187.1 madhvājyasahitaṃ hanti pralīḍhaṃ vallamātrayā /
RRS, 5, 231.2 taddhautāmbuvilepitaṃ sthiracarodbhūtaṃ viṣaṃ netraruk śūlaṃ mūlagadaṃ ca karṇajarujo hanyāt prasūtigraham //
RRS, 8, 10.1 rūpyaṃ vā jātarūpaṃ vā rasagandhādibhirhatam /
RRS, 8, 19.1 mākṣikeṇa hataṃ tāmraṃ daśavāraṃ samutthitam /
RRS, 8, 20.1 nīlāñjanahataṃ bhūyaḥ saptavāraṃ samutthitam /
RRS, 9, 70.2 tena pattrāṇi kṛtsnāni hatāny uktavidhānataḥ //
RRS, 10, 97.1 kṣārāḥ sarve malaṃ hanyur amlaṃ śodhanajāraṇam /
RRS, 11, 34.1 gṛhakanyā malaṃ hanyāttriphalā vahnināśinī /
RRS, 11, 34.2 citramūlaṃ viṣaṃ hanti tasmād ebhiḥ prayatnataḥ //
RRS, 11, 78.2 hatastataḥ ṣaḍguṇagandhakena sabījabaddho vipulaprabhāvaḥ //
RRS, 11, 79.1 vajrādinihataḥ sūto hataḥ sūtaḥ samo'paraḥ /
RRS, 11, 79.1 vajrādinihataḥ sūto hataḥ sūtaḥ samo'paraḥ /
RRS, 12, 37.2 dinārdhena jvaraṃ hanyādguñjaikaṃ sitayā saha //
RRS, 12, 41.1 ekadvitridinairhanyāj jvarān doṣakrameṇa tu /
RRS, 12, 101.2 saṃtatādijvaraṃ hanyāccāturthikagajāṃkuśaḥ //
RRS, 12, 103.2 navajvaraṃ saṃnipātaṃ hanyādeṣa mahārasaḥ //
RRS, 12, 138.3 sarvān navajvarān hanti raso'yaṃ jalamañjarī //
RRS, 12, 150.3 guñjādvayapramāṇena jvarānhanti navānhaṭhāt //
RRS, 13, 32.1 so 'yaṃ ratnakaraṇḍako rasavaro madhvājyasaṃkrāmaṇo hanyācchvāsagadaṃ jvaraṃ grahaṇikāṃ kāsaṃ ca hidhmāmayam /
RRS, 13, 32.2 śūlaṃ śoṣamahodaraṃ bahuvidhaṃ kuṣṭhaṃ ca hanyād gadān balyo vṛṣyakaraḥ pradīpanatamaḥ svasthocito vegavān //
RRS, 13, 40.2 bhakṣayenmadhunā hanti kāsam agniraso hy ayam //
RRS, 13, 70.3 śilāpūto raso nāma hanti hikkāṃ triguñjakaḥ //
RRS, 13, 77.2 kaphaṃ hantyatha vā kṣaudraiḥ pañcavaktrarasaḥ khalu //
RRS, 13, 78.2 srotaḥsu te svaravaheṣu gatāḥ pratiṣṭhāṃ hanyuḥ svaraṃ bhavati cāpi hi ṣaḍvidhaḥ saḥ //
RRS, 14, 22.2 guñjaikamanupānena kṣayaṃ hanti mṛgāṅkavat //
RRS, 14, 77.2 madhvājyaśarkarāyuktaṃ hanti sarvānmadātyayān //
RRS, 14, 79.0 madhvājyaśarkarāyuktaṃ hanti sarvānmadātyayān //
RRS, 14, 98.1 agnimāndyaṃ viśeṣeṇa hantīyaṃ parpaṭī dhruvam /
RRS, 15, 27.2 guñjātrayapramāṇena hanti śūlaṃ gudāṅkuram //
RRS, 15, 45.1 hanyātsarvagudāmayānkṣayagadaṃ kuṣṭhaṃ ca mandāgnitāṃ śūlādhmānagadaṃ kaphaṃ śvasanatām unmādakāpasmṛtī /
RRS, 15, 50.2 jvarāṃśca viṣamān sarvānhanti rogānanekadhā //
RRS, 15, 59.1 pañcaitat kramaśastato guḍabhavair datto'sya vallo jalair hantyarśāṃsyakhilāni sūraṇaghṛtaistasyānnam asminhitam /
RRS, 15, 85.2 saguḍā hanti lepena durnāmāni samūlataḥ //
RRS, 16, 3.2 udāvartodarān hanti pānena sarvadā //
RRS, 16, 4.2 kruddho'nilo 'tisaraṇāya ca kalpate'gniṃ hatvā malaṃ śithilayannapi toyadhātūn //
RRS, 16, 37.1 hanyādeva hi nāgasundararaso vallonmitaḥ sevitaḥ /
RRS, 16, 46.2 bhakṣayed grahaṇīṃ hanti rasaḥ kanakasundaraḥ //
RRS, 16, 76.1 sevito grahaṇīṃ hanti satsaṅga iva vigraham /
RRS, 16, 84.2 ādhmāne grahaṇībhave rucihate vāte ca mandānale mukte cāpi male punaścalamalāśaṅkāsu hikkāsu ca //
RRS, 16, 106.1 ajīrṇakaṇṭakaḥ so'yaṃ raso hanti viṣūcikām /
RRS, 16, 108.1 amuṣya guñjā nava dāpanīyā hantuṃ viṣūcīṃ sitayā sametāḥ /
RRS, 17, 12.2 pāyayedaśmarīṃ hanti saptāhānnātra saṃśayaḥ //
RRS, 17, 16.2 aśmarīṃ hanti no citraṃ karṣamātraṃ śivoditam //
Rasaratnākara
RRĀ, R.kh., 1, 7.1 hato hanti jarāmṛtyuṃ mūrchito vyādhighātakaḥ /
RRĀ, R.kh., 1, 7.1 hato hanti jarāmṛtyuṃ mūrchito vyādhighātakaḥ /
RRĀ, R.kh., 2, 6.1 rājavṛkṣo malaṃ hanti citrakaṃ hanti vahnijam /
RRĀ, R.kh., 2, 6.1 rājavṛkṣo malaṃ hanti citrakaṃ hanti vahnijam /
RRĀ, R.kh., 2, 7.1 kaṭutrayaṃ giriṃ hanti asahyāgniṃ trikaṇṭakaḥ /
RRĀ, R.kh., 5, 4.2 rūpaṃ sukhaṃ vīryabalaṃ ca hanti tasmāt saṃśuddhaṃ vidhiyojanīyam //
RRĀ, R.kh., 5, 18.1 kṛṣṇaḥ śūdro rujāṃ hanti vayaḥsthairyaṃ karoti ca /
RRĀ, R.kh., 5, 46.2 sevito hanti rogāṃśca mṛto vajro na saṃśayaḥ /
RRĀ, R.kh., 8, 6.1 saukhyaṃ vīryaṃ balaṃ hanti nānārogaṃ karoti ca /
RRĀ, R.kh., 8, 10.2 tālena vaṅgaṃ trividhaṃ ca lauhaṃ nārīpayo hanti ca hiṃgulena //
RRĀ, R.kh., 8, 32.1 āyuḥ śukraṃ balaṃ hanti rogavegaṃ karoti ca /
RRĀ, R.kh., 9, 63.2 kaphapittarujaṃ hanti hṛddehāyuṣyavardhanam //
RRĀ, Ras.kh., 2, 12.1 caturmāsair jarāṃ hanti jīved brahmadinaṃ kila /
RRĀ, Ras.kh., 2, 27.2 varṣamātrāñ jarāṃ hanti jīved varṣaśatatrayam //
RRĀ, Ras.kh., 2, 42.1 varṣamātrāj jarāṃ hanti jīved varṣaśatatrayam /
RRĀ, Ras.kh., 2, 44.1 ṣaṇmāsena jarāṃ hanti jīved brahmadinatrayam /
RRĀ, Ras.kh., 2, 57.2 ṣaṇmāsena jarāṃ hanti jīved brahmadinaṃ naraḥ //
RRĀ, Ras.kh., 2, 63.1 abdaikena jarāṃ hanti jīved ācandratārakam /
RRĀ, Ras.kh., 2, 118.1 ṣaṇmāsena jarāṃ hanti jīvedbrahmadinatrayam /
RRĀ, Ras.kh., 3, 18.2 vaktrasthā sā jarāṃ mṛtyuṃ hanti saṃvatsarātkila //
RRĀ, Ras.kh., 3, 30.1 varṣaikena jarāṃ hanti jīved ācandratārakam /
RRĀ, Ras.kh., 3, 39.2 varṣamātrāj jarāṃ hanti jīvedbrahmadinaṃ naraḥ //
RRĀ, Ras.kh., 4, 21.2 hanti varṣāj jarāṃ mṛtyumāyuḥ syādbrahmaṇo dinam //
RRĀ, Ras.kh., 4, 25.1 varṣaikena jarāṃ mṛtyuṃ hanti satyaṃ na saṃśayaḥ /
RRĀ, Ras.kh., 4, 27.1 vatsaraikāj jarāṃ hanti jīved brahmadinatrayam /
RRĀ, Ras.kh., 4, 39.3 varṣānmṛtyuṃ jarāṃ hanti jīvedvarṣaśatatrayam //
RRĀ, Ras.kh., 4, 65.2 varṣaikena jarāṃ hanti jīvedvarṣaśatatrayam //
RRĀ, Ras.kh., 4, 70.2 varṣānmṛtyuṃ jarāṃ hanti chidrāṃ paśyati medinīm //
RRĀ, Ras.kh., 4, 72.3 varṣaikena jarāṃ hanti jīvedācandratārakam //
RRĀ, Ras.kh., 4, 75.1 māsaṣaṭkāj jarāṃ hanti jīvedbrahmadinatrayam /
RRĀ, Ras.kh., 4, 78.1 varṣamātrājjarāṃ hanti jīvedbrahmadinaṃ naraḥ /
RRĀ, Ras.kh., 4, 85.2 evamabdājjarāṃ hanti āyuḥ syādbrahmaṇo dinam //
RRĀ, Ras.kh., 4, 91.2 varṣānmṛtyuṃ jarāṃ hanti jīvedbrahmadinatrayam //
RRĀ, Ras.kh., 4, 93.3 māsatrayājjarāṃ hanti jīvedvarṣaśatatrayam //
RRĀ, Ras.kh., 4, 96.1 vatsarātpalitaṃ hanti āyuḥ syādbrahmaṇo dinam /
RRĀ, Ras.kh., 4, 100.2 vatsarātpalitaṃ hanti āyuḥ syādbrahmaṇo dinam //
RRĀ, Ras.kh., 4, 113.4 varṣānmṛtyuṃ jarāṃ hanti jīvedbrahmadinatrayam //
RRĀ, Ras.kh., 4, 115.2 japenmahābhayaṃ hanti siddhiṃ datte rasāyanam //
RRĀ, Ras.kh., 6, 13.1 sadyo hatājamāṃsasya piṇḍe nyastaṃ ca sīvayet /
RRĀ, Ras.kh., 8, 4.1 māsānmṛtyujarāṃ hanti jīvedācandratārakam /
RRĀ, Ras.kh., 8, 159.1 māsārdhaṃ tu jarāṃ hanti jīvedācandratārakam /
RRĀ, V.kh., 4, 123.2 gandhakena hataṃ śulvaṃ mākṣikaṃ ca samaṃ samam //
Rasendracintāmaṇi
RCint, 1, 24.1 bhakṣaṇātparameśāni hanti tāpatrayaṃ rasaḥ /
RCint, 2, 22.2 raseṣu sarveṣu niyojito'yamasaṃśayaṃ hanti gadaṃ javena //
RCint, 3, 102.1 śilayā nihato nāgastāpyaṃ vā sindhunā hatam /
RCint, 3, 117.1 gandhakena hataṃ nāgaṃ jārayet kamalodare /
RCint, 3, 124.1 kunaṭīhatakariṇā vā raviṇā vā tāpyagandhakahatena /
RCint, 3, 124.1 kunaṭīhatakariṇā vā raviṇā vā tāpyagandhakahatena /
RCint, 3, 126.1 mākṣikeṇa hataṃ tāmraṃ nāgaṃ ca rañjayenmuhuḥ /
RCint, 3, 141.1 tadapi ca daradena hataṃ kṛtvā vā mākṣikeṇa ravisahitam /
RCint, 3, 217.1 na ca hanyātkumārīṃ ca mātulānīṃ ca varjayet /
RCint, 5, 17.1 gandhatailaṃ galatkuṣṭhaṃ hanti lepācca bhakṣaṇāt /
RCint, 6, 47.0 mākṣīkarasakādīnāṃ sattvaṃ hanyācca tāmravat //
RCint, 6, 82.2 rogān hanti mṛto nāgaḥ sevyo raṅgo'pi tadguṇaḥ //
RCint, 7, 43.1 viṣaṃ hanyādrasaḥ pīto rajanīmeghanādayoḥ /
RCint, 8, 16.1 niṣkamātraṃ jarāmṛtyuṃ hanti gandhāmṛto rasaḥ /
RCint, 8, 42.1 vaktre golaḥ sthāpito vatsarārthaṃ rogān sarvānhanti saukhyaṃ karoti /
RCint, 8, 77.2 hanti vātaṃ tathā pittaṃ kuṣṭhāni viṣamajvaram //
RCint, 8, 190.2 saptāhatrayamātrātsarvarujo hanti kiṃ bahunā //
RCint, 8, 246.1 pāṇḍutvaṃ raktapittaṃ garalabhavagadān pīnasaṃ plīharogaṃ hanyād āmānilotthān kaphapavanakṛtān pittarogānaśeṣān /
RCint, 8, 249.1 ādau gandhahataṃ śulvaṃ paścāttulyāhipāradam /
RCint, 8, 266.2 evaṃ māsatrayābhyāsātpalitaṃ hantyasaṃśayam /
RCint, 8, 266.3 varṣaikena jarāṃ hatvā mṛtyuṃ jayati mānavaḥ //
RCint, 8, 275.2 krameṇa śīlitaṃ hanti vṛkṣamindrāśaniryathā /
Rasendracūḍāmaṇi
RCūM, 4, 11.1 rūpyaṃ vā jātarūpaṃ vā rasagandhādibhirhatam /
RCūM, 4, 21.1 sā dhṛtā vadane hanti mehavyūhamaśeṣataḥ /
RCūM, 4, 22.1 mākṣikeṇa hataṃ tāmraṃ daśavāraṃ samutthitam /
RCūM, 4, 23.1 nīlāñjanahataṃ bhūyaḥ saptavāraṃ samutthitam /
RCūM, 5, 82.2 tena kṛṣṇāni pattrāṇi hatānyuktavidhānataḥ //
RCūM, 9, 31.1 kṣārāḥ sarve malaṃ hanyuramlaṃ śodhanajāraṇam /
RCūM, 10, 84.1 lepitaṃ hanti vegena śūlaṃ yatra kvacidbhavam /
RCūM, 10, 94.1 līḍho vyoṣavarānvito vimalako yukto ghṛtaiḥ sevito hanyād durbhagakṛjjvarān śvayathukaṃ pāṇḍupramehārucim /
RCūM, 11, 11.1 apathyādanyathā hanyāt pītaṃ hālāhalaṃ yathā /
RCūM, 11, 22.2 hanti kṣayamukhānrogānkuṣṭharogaṃ viśeṣataḥ //
RCūM, 11, 81.1 balinā hatakāsīsaṃ kāntaṃ kāsīsamāritam /
RCūM, 11, 82.2 sevitaṃ hanti vegena śvitrapāṇḍukṣayāmayān //
RCūM, 11, 94.1 gaurīpāṣāṇakaḥ pīto vikaṭo hatacūrṇakaḥ /
RCūM, 11, 102.1 hatvā hatvā guṇān bhūyo vikārān kurvate na hi /
RCūM, 11, 102.1 hatvā hatvā guṇān bhūyo vikārān kurvate na hi /
RCūM, 13, 18.2 nāgodaropaviṣṭaṃ ca hanti strīṇāṃ ca vegataḥ //
RCūM, 13, 25.2 vyoṣājyasahitaṃ hanti jūrtirogaṃ dinaistribhiḥ //
RCūM, 13, 75.2 palārdhasitayā yuktamanyathā hanti rogiṇam //
RCūM, 14, 23.1 etadbhasma suvarṇajaṃ kaṭughṛtopetaṃ dviguñjonmitaṃ līḍhaṃ hanti nṛṇāṃ kṣayāgnisadanaṃ śvāsaṃ sakāsārucim /
RCūM, 14, 75.1 etat sarvaguṇāḍhyatāprabhavitaṃ śrīsomadevoditaṃ guñjāyugmamitaṃ kaṇājyasahitaṃ saṃsevitaṃ hanti vai /
RCūM, 14, 78.2 hataṃ yatprasaredduḥkhaṃ tanmuṇḍaṃ madhyamaṃ smṛtam /
RCūM, 14, 114.2 hanyānniṣkamitaṃ jarāṃ ca maraṇaṃ vyādhīṃśca satputradaṃ diṣṭaṃ śrīgiriśena kālayavanodbhūtyai purā tatpituḥ //
RCūM, 14, 129.2 hanyātpittakaphāmayān bahuvidhānkuṣṭhapramehāṃstathā pāṇḍuṃ yakṣmagadaṃ ca kāmalagadaṃ mūlāmayaṃ vātajān //
RCūM, 14, 154.1 hatamutthāpitaṃ sīsaṃ daśavāreṇa sidhyati /
RCūM, 14, 158.1 madhvājyasahitaṃ hanti pralīḍhaṃ vallamātrayā /
RCūM, 14, 197.2 taddhautāmbuvilepanaṃ sthiracarodbhūtaṃ viṣaṃ netraruk śūlaṃ mūlagadaṃ ca karṇajarujo hanyāt prasūtigraham //
RCūM, 14, 215.1 kuryād dīpanam uddhataṃ gurutaradravyādisaṃcūrṇanaṃ hanyādaṣṭavidhaṃ ca gulmam aruciṃ plīhāmayaṃ svāmayam /
RCūM, 16, 97.2 bahuvidhagadamuktaṃ hanti vārdhakyamuccaiḥ vṛkajaṭharadṛḍhāśauddāmam agniṃ ca kuryāt //
Rasendrasārasaṃgraha
RSS, 1, 6.1 hato hanti jarāvyādhiṃ mūrchito vyādhighātakaḥ /
RSS, 1, 6.1 hato hanti jarāvyādhiṃ mūrchito vyādhighātakaḥ /
RSS, 1, 25.2 rājavṛkṣo malaṃ hanti citrako vahnidūṣaṇam //
RSS, 1, 26.2 kaṭutrayaṃ giriṃ hanti asahyāgniṃ trikaṇṭakaḥ //
RSS, 1, 57.2 asau rogacayaṃ hanyād anupānasya yogataḥ //
RSS, 1, 64.2 nijānupānair maraṇaṃ jarāṃ ca hantyasya vallaḥ kramasevanena //
RSS, 1, 75.2 etaddhanti ca vatsarādhikaviṣaṃ ṣāṇmāsikaṃ māsikaṃ śailotthaṃ garalaṃ mṛgendrakuṭilodbhūtaṃ ca tātkālikam //
RSS, 1, 187.2 nāsāsyasambhavān rogān kṣatān hanti sudāruṇān /
RSS, 1, 193.2 bhūtāveśabhayaṃ hanti kāsaśvāsaharā śubhā //
RSS, 1, 234.2 kṣayaśothodarārśāṃsi hanti bastirujāṃ jayet //
RSS, 1, 244.1 śaṅkhaḥ sarvarujo hanti viśeṣādudarāmayam /
RSS, 1, 247.1 saukhyaṃ vīryyaṃ balaṃ hanti nānārogaṃ karoti ca /
RSS, 1, 260.1 āyuḥ śukraṃ balaṃ hanti rogasaṃghaṃ karoti ca /
RSS, 1, 286.2 mehānhanti hataṃ nāgaṃ sevyaṃ vaṅgaṃ ca tadguṇam //
RSS, 1, 286.2 mehānhanti hataṃ nāgaṃ sevyaṃ vaṅgaṃ ca tadguṇam //
RSS, 1, 300.1 lauhe dṛṣadi lauhaṃ ca mudgareṇa hataṃ muhuḥ /
RSS, 1, 356.2 tālena vaṅgaṃ vividhaṃ ca lauhaṃ nārīpayo hanti ca hiṅgulena //
Rasādhyāya
RAdhy, 1, 21.2 hanti tejaḥ śarīrasya malaḥ pāradasambhavaḥ //
RAdhy, 1, 204.2 raso vaktre sthito yasya tadgatiḥ khe na hanyate //
RAdhy, 1, 270.1 nāgaṃ manaḥśilā hanti haritālaṃ ca vaṅgakam /
RAdhy, 1, 271.1 rūpyaṃ ca tilamākṣīkaṃ svarṇaṃ nāgena hanyate /
RAdhy, 1, 295.1 agninā dahyate naiva bhajyate na hato ghanaiḥ /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 206.2, 4.0 tathā yasya mukhe siddharasaguṭikā tiṣṭhati tasyākāśe gatir devadānavagandharvasiddhayakṣakhecarair na hanyate //
Rasārṇava
RArṇ, 1, 40.1 bhakṣaṇāt parameśāni hanti pāpatrayaṃ rasaḥ /
RArṇ, 1, 40.2 tathā tāpatrayaṃ hanti rogān doṣatrayodbhavān //
RArṇ, 7, 117.3 niṣekaḥ sarvalohānāṃ malaṃ hanti na saṃśayaḥ //
RArṇ, 8, 21.3 vaṅgasyāpi vidhānena tālakasya hatasya vā //
RArṇ, 8, 22.1 tāpyahiṅgulayorvāpi hate ca rasakasya vā /
RArṇ, 8, 65.2 mākṣikeṇa hataṃ tacca bīje nirvāhayet priye //
RArṇ, 8, 66.1 dvātriṃśadguṇitaṃ hemni nāgaṃ tāpyaṃ hataṃ vahet /
RArṇ, 8, 71.2 dvātriṃśatsadguṇaṃ tāre vaṅge tāpyaṃ hataṃ vahet /
RArṇ, 10, 42.1 aṅkolastu viṣaṃ hanti vahnimāragvadhaḥ priye /
RArṇ, 10, 42.2 citrakastu malaṃ hanyāt kumārī saptakañcukam //
RArṇ, 11, 94.1 gandhakena hataṃ śulvaṃ mākṣikaṃ daradāyasam /
RArṇ, 11, 160.2 jāritaṃ pannage sūtaṃ samāṃśaṃ śilayā hatam //
RArṇ, 12, 85.1 kṣmāpālena hataṃ vajramanenaiva tu kāñcanam /
RArṇ, 12, 351.3 rogamṛtyujarā hanti vaktrasthā nātra saṃśayaḥ //
RArṇ, 13, 26.1 śatādikoṭiparyantaṃ saṃkalairyo hato rasaḥ /
RArṇ, 15, 70.2 gandhakena hate sūte mṛtalohāni vāhayet //
RArṇ, 15, 153.2 mūlaistrayāṇāṃ lāṅgalyā rāmaṭhena ca hanyate //
RArṇ, 16, 53.2 viṣapittāmlapiṣṭena hanyāt saṃkrāntikālikām //
RArṇ, 16, 67.1 sūto mṛto hanti samena vaṅgaṃ tenaiva hanyāddviguṇaṃ ca tāram /
RArṇ, 16, 67.1 sūto mṛto hanti samena vaṅgaṃ tenaiva hanyāddviguṇaṃ ca tāram /
RArṇ, 16, 108.1 gandhakena hataṃ sūtaṃ kāṅkṣīkāsīsasaindhavam /
RArṇ, 17, 14.0 arivargahatau vaṅganāgau dvau krāmaṇaṃ param //
RArṇ, 17, 22.1 gandhakena hataṃ śulvaṃ daradena samanvitam /
RArṇ, 17, 41.1 śulvaṃ tāpyahataṃ kṛtvā varanāgaṃ tu rañjayet /
RArṇ, 18, 57.1 caturthe palitaṃ hanti valīṃ jayati pañcame /
RArṇ, 18, 129.2 na hanyāt kumārīṃ ca vātulānapi varjayet //
Ratnadīpikā
Ratnadīpikā, 1, 48.2 kṛṣṇaḥ śūdro rujaṃ hanti vīryastambhaṃ karoti ca //
Rājanighaṇṭu
RājNigh, Guḍ, 36.2 pittadāhajvarān hanti cakṣuṣyā śukravṛddhikṛt //
RājNigh, Guḍ, 39.2 kṣayadāhajvarān hanti kaphavīryavivardhanī //
RājNigh, Guḍ, 93.2 pittadāhajvarān hanti vṛṣyo balavivardhanaḥ //
RājNigh, Parp., 13.2 kṣayadāhajvarān hanti śukraśleṣmavivardhanaḥ //
RājNigh, Parp., 27.2 hanti dāhāsrapittāni kṣayavātajvaraṃ ca sā //
RājNigh, Pipp., 116.2 kaphapittāmayān hanti pradarādirujāpaham //
RājNigh, Pipp., 167.2 kuṣṭhakaṇḍūvraṇān hanti praśastā ca virecane //
RājNigh, Pipp., 199.2 mehakaṇḍūvraṇān hanti dehavarṇavidhāyinī //
RājNigh, Pipp., 231.2 kāsacchardijvarān hanti pittakopaṃ karoti ca //
RājNigh, Pipp., 250.2 gulmādhmānakrimīn hanti vraṇajāṭharadoṣanut //
RājNigh, Śat., 111.2 balyā vātaharā hanti kāsaśvāsakṣayavraṇān //
RājNigh, Mūl., 54.2 durnāmakuṣṭhānilasādajantukaphāmayān hanti mahārasonaḥ //
RājNigh, Śālm., 46.2 rasāyanī hanti jantuvātāmayakaphavraṇān //
RājNigh, Śālm., 121.2 hanti bhūtagrahāveśān viṣadoṣāṃś ca dāruṇān //
RājNigh, Kar., 32.2 vātakuṣṭhavraṇān hanti śophakaṇḍūvisarpanut //
RājNigh, Kar., 34.2 mūtrakṛcchravraṇān hanti krimīn atyantadāruṇān //
RājNigh, Kar., 45.2 krimiśophavraṇān hanti raktadoṣavināśanī //
RājNigh, Kar., 107.2 pittakāsavraṇān hanti dāhaśoṣavināśinī //
RājNigh, Kar., 135.2 kaṇḍūkuṣṭhavraṇān hanti śophatvagdoṣanāśanī //
RājNigh, Āmr, 159.1 kaṭu madhurakaṣāyaṃ kiṃcid amlaṃ kaphaghnaṃ rucikaram atiśītaṃ hanti pittāsratāpam /
RājNigh, Āmr, 181.2 vṛṣyaḥ pittānilaṃ hanti saṃgrāhī vraṇanāśanaḥ //
RājNigh, 12, 24.2 kuṣṭhakaṇḍūvraṇān hanti viśeṣād raktadoṣajit //
RājNigh, 12, 120.1 nakhaḥ syād uṣṇakaṭuko viṣaṃ hanti prayojitaḥ /
RājNigh, 12, 140.2 pittaraktavraṇān hanti jvaradāhatṛṣāpaham //
RājNigh, Pānīyādivarga, 56.1 viṇmūtrāruṇanīlikāviṣahataṃ taptaṃ ghanaṃ phenilaṃ dantagrāhyam anārtavaṃ salavaṇaṃ śaivālakaiḥ saṃvṛtam /
RājNigh, Pānīyādivarga, 132.2 āmaṃ ced āmagulmāmayapavanarujāpittadāhāsradoṣaṃ hanyād vātaṃ ca śoṣaṃ janayati niyataṃ dhvaṃsayaty antavṛddhim //
RājNigh, Kṣīrādivarga, 25.2 tadeva taruṇe pītaṃ viṣavaddhanti mānuṣam //
RājNigh, Kṣīrādivarga, 70.2 tiktaṃ viṣṭambhi jantughnaṃ hanti pittakaphakrimīn //
RājNigh, Śālyādivarga, 81.2 hanyādvātaṃ gurubalakaro rocano bhakṣyamāṇaḥ svādur nityaṃ śramasukhavatāṃ sevanīyo narāṇām //
RājNigh, Śālyādivarga, 120.2 dāhapittapradā hanti kaphagulmakṛmivraṇān //
RājNigh, Māṃsādivarga, 67.2 koṣṇaṃ balyaṃ rohitasyāpi māṃsaṃ vātaṃ hanti snigdhamāpnoti vīryam //
RājNigh, Rogādivarga, 85.1 tikto jantūn hanti kuṣṭhaṃ jvarārtiṃ kāsaṃ dāhaṃ dīpano rocanaśca /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 23.1, 9.0 yathā tadeva madhu kaṭuvipākatayā kaphaṃ hanti //
SarvSund zu AHS, Sū., 16, 3.2, 13.0 itarau vātakaphau pittāpekṣayā tau ghnanti parākurvantītītaraghnāḥ //
SarvSund zu AHS, Utt., 39, 65.2, 2.0 gomūtreṇa pītaḥ śvitrakuṣṭhāni hanti //
SarvSund zu AHS, Utt., 39, 82.2, 1.0 śleṣmottho rogaḥ sa nāsti vibandhaś ca sa kaścid api na vidyate yaṃ rogaṃ vibandhaṃ vā bhallātakaṃ drutataraṃ paṭutaradahanakaraṃ na hanyāt //
Skandapurāṇa
SkPur, 7, 21.1 hate tasmiṃstadā devo diśaḥ sarvā avaikṣata /
SkPur, 18, 18.2 kṛtāntena hatāḥ putrā nimittaṃ tatra rākṣasaḥ //
SkPur, 19, 16.2 miṣatastu vasiṣṭhasya hataṃ putraśataṃ ruṣā //
SkPur, 23, 3.2 hanmo mṛtyumutāmṛtyurna bhavatvadya padmajaḥ //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 5.2, 14.0 tasminnoṣadhīnāṃ bhartarīndau muṣitaruci muṣitā rugyasya sa tasminmuṣitaruci hatabhāsi śuceva śokeneva proṣitābhāḥ proṣitā ābhā yāsāmoṣadhīnāṃ tāstathoktāḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 5.2, 15.0 bhartari hatatejasi patnyaḥ śokena gatadhṛtayo bhavanti //
Tantrāloka
TĀ, 6, 132.2 tacca dvādaśabhirhatvā māsasaṃkhyātra labhyate //
TĀ, 6, 133.1 tāṃ punastriṃśatā hatvāhorātrakalpanā vadet /
TĀ, 6, 133.2 hatvā tāṃ caikaviṃśatyā sahasraiḥ ṣaṭśatena ca //
TĀ, 6, 164.2 parārdhakoṭyā hatvāpi śaktikālamanāśrite //
TĀ, 16, 52.2 praveśito yāgabhuvi hatastatraiva sādhitaḥ //
TĀ, 16, 184.2 hatvā vadetprasaṃkhyānaṃ svabhyastajñānasiddhaye //
Vetālapañcaviṃśatikā
VetPV, Intro, 3.1 vighnaiḥ sahasraguṇitair api hanyamānāḥ /
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 7.1, 6.0 evam īṣad ṛksvabhāvavākcatuṣṭayasya udayaś ca virāmaś ca tāv udayavirāmau sṛṣṭisaṃhārau tayoḥ prathā vyaktāvyaktatayā sadaiva aviratam ullasantyaḥ sphurantyas tāsu svaraḥ anāhatahatottīrṇamahānādollāsavikāsasvabhāvaḥ prathate savikalpanirvikalpasaṃviduttīrṇaparaviyadudayam eva prakāśitaṃ satatam akaraṇapravṛttyā prayātīty arthaḥ //
VNSūtraV zu VNSūtra, 13.1, 2.0 asya akārasya hatānāhatānāhatahatānāhatahatottīrṇatayā caturdhoditarūpasya kathanaṃ vaktrāmnāyacarcāsaṃniveśanam ity akathanam //
VNSūtraV zu VNSūtra, 13.1, 3.0 tatra hatas tāvat kathyate hṛtkaṇṭhatālvādisthānakaraṇasaṃniveśair hataḥ akārādihakāraparyantanānāpadārthāvabhāsakaḥ //
VNSūtraV zu VNSūtra, 13.1, 3.0 tatra hatas tāvat kathyate hṛtkaṇṭhatālvādisthānakaraṇasaṃniveśair hataḥ akārādihakāraparyantanānāpadārthāvabhāsakaḥ //
VNSūtraV zu VNSūtra, 13.1, 5.0 anāhatahataś ca ubhayāśritonmiṣito 'hato viśrāntaśaṣkulīśravaṇagopanodbhinnaprathaḥ śravaṇayugmamadhyavartyākāśāt tattvapratibimbatattvadehato 'pi hato 'nāhatahataḥ //
VNSūtraV zu VNSūtra, 13.1, 10.0 hataś cāyudhākāro jyeṣṭhāsvabhāvo jāgrat //
VNSūtraV zu VNSūtra, 13.1, 12.0 tasya balaṃ hatādirūpatrayollasitānāhatahatottīrṇarāvasphurattārūpaṃ vīryaṃ tena akathanakathābalena //
Ānandakanda
ĀK, 1, 2, 205.1 darśanaṃ pāradendrasya hanti pāpaṃ trikālajam /
ĀK, 1, 2, 209.2 rasasya sparśanaṃ hanyādagamyāgamanaṃ priye //
ĀK, 1, 4, 324.2 mākṣikeṇa hataṃ tacca bījaṃ nirvāhayetpriye //
ĀK, 1, 4, 325.1 dvātriṃśāṃśaguṇaṃ hemni vaṅgaṃ tāpyahataṃ vahet /
ĀK, 1, 4, 379.1 bālaḥ sūto rujaṃ hanti na samartho rasāyane /
ĀK, 1, 4, 411.1 hema gandhahataṃ nāgaṃ pakvabījasya sādhanam /
ĀK, 1, 4, 506.1 gandhakena hataṃ tāmraṃ bhujaṅgaṃ śilayā hatam /
ĀK, 1, 4, 506.1 gandhakena hataṃ tāmraṃ bhujaṅgaṃ śilayā hatam /
ĀK, 1, 4, 506.2 daradena hataṃ tīkṣṇaṃ mahiṣīkarṇasambhavam //
ĀK, 1, 5, 5.2 gandhakena hataṃ śulbaṃ mākṣikaṃ daradāyasam //
ĀK, 1, 6, 45.2 caturthe palitaṃ hanti valiṃ jayati pañcame //
ĀK, 1, 7, 136.1 trivarṣātpalitaṃ hanti caturvarṣādvaliṃ haret /
ĀK, 1, 12, 107.1 visṛjestvaṃ yadi tadā bhavantaṃ hanmi nirdayā /
ĀK, 1, 12, 201.21 oṃ hrīṃ śrīṃ namo bhagavati sarveśvari devi namo maṇḍalavāsini krāṃ krīṃ krūṃ hana hana paca paca matha matha śīghram āveśaya śīghramāveśaya ehyehi bhuvanavandite svāhā /
ĀK, 1, 12, 201.21 oṃ hrīṃ śrīṃ namo bhagavati sarveśvari devi namo maṇḍalavāsini krāṃ krīṃ krūṃ hana hana paca paca matha matha śīghram āveśaya śīghramāveśaya ehyehi bhuvanavandite svāhā /
ĀK, 1, 15, 80.2 kāmilāplīhapavanaśūlaṃ hanti bhagandarān //
ĀK, 1, 15, 91.1 saṃvatsarājjarāṃ hanyājjīvedācandratārakam /
ĀK, 1, 15, 123.2 māsatraye jarāṃ hanti jīvedvarṣaśatatrayam //
ĀK, 1, 15, 185.2 varṣādvyādhiṃ jarāṃ hanti śatāyuṣyamavāpnuyāt //
ĀK, 1, 15, 423.1 jayā tālayutā hanyātpradaraṃ śvayathuṃ tathā /
ĀK, 1, 15, 426.1 tatsamā vijayā hanti gudakīlāṃśca ṣaḍvidhān /
ĀK, 1, 15, 435.2 jihvāpūtimalān hanyād yathārthā syādrasajñatā //
ĀK, 1, 15, 522.1 nānāvidhagadānhanti jīvedvarṣaśatadvayam /
ĀK, 1, 15, 614.2 māsātsarvāmayān hanti varṣādāyuḥ śataṃ bhavet //
ĀK, 1, 15, 622.2 rogānaśeṣān ṣaṇmāsāddhanyāt saṃvatsarādbhavet //
ĀK, 1, 16, 21.2 vatsarātpalitaṃ hanti sahasrāyurbhavennaraḥ //
ĀK, 1, 17, 26.1 hanyācchīghraṃ vātarogamathavāsyasthabheṣajaiḥ /
ĀK, 1, 20, 9.1 tvanmāyayā jagatsarvaṃ sṛṣṭaṃ trātaṃ hataṃ tathā /
ĀK, 1, 20, 107.2 siddhideyaṃ mahāmudrā kālaṃ hanti jarābhayam //
ĀK, 1, 20, 163.2 dhyātvātmānaṃ ca nāsāgre lakṣayeddhanti kilbiṣam //
ĀK, 1, 22, 79.1 pralepādyaiḥ paraṃ hanyādviṣaṃ sthāvarajaṅgamam /
ĀK, 1, 23, 551.1 rogamṛtyujarā hanti vaktrasthā nātra saṃśayaḥ /
ĀK, 1, 24, 62.2 gandhakena hate sūte mṛtalohāni vāhayet //
ĀK, 1, 24, 144.2 mūlaistrayāṇāṃ lāṅgalyā rāmaṭhena ca hanyate //
ĀK, 1, 25, 8.2 rūpyaṃ vā jātarūpaṃ vā rasagandhādibhirhatam //
ĀK, 1, 25, 18.2 sā dhṛtā vadane hanti meharogān aśeṣataḥ //
ĀK, 1, 25, 20.1 mākṣikeṇa hataṃ tāmraṃ daśavāraṃ samutthitam /
ĀK, 1, 25, 21.1 nīlāñjanahataṃ bhūyaḥ saptavāraṃ samutthitam /
ĀK, 1, 26, 81.1 tena kṛṣṇāni patrāṇi hatānyuktavidhānataḥ /
ĀK, 2, 2, 14.2 saukhyaṃ vīryaṃ balaṃ hanti tasmācchuddhirudīryate //
ĀK, 2, 5, 76.1 jvarāsṛkpittapāṇḍvādīn hanyād aṣṭamahāgadān /
ĀK, 2, 7, 10.1 rūkṣā kaphāsrapittaṃ ca hanyātsvādu prayojitā /
ĀK, 2, 7, 27.2 tālena vaṅgaṃ trividhaṃ tu lohaṃ nārīpayo ghnanti ca hiṅgulena //
ĀK, 2, 8, 139.1 sevitaṃ hanti rogāṃśca mṛtaṃ vajraṃ na saṃśayaḥ /
ĀK, 2, 9, 9.2 kulauṣadhyā vihīnāstu gaganaṃ ca na hanti te //
ĀK, 2, 9, 41.2 jāritābhraṃ rasaṃ hanyādbadhnāti ca rasāyanī //
ĀK, 2, 9, 65.2 mahauṣadhītyasau proktā rasaṃ badhnāti hanti ca //
Āryāsaptaśatī
Āsapt, 2, 52.1 abhinavayauvanadurjayavipakṣajanahanyamānamānāpi /
Āsapt, 2, 73.1 amunā hatam idam idam iti rudatī prativeśine'ṅgam aṅgam iyam /
Āsapt, 2, 180.1 kāntaḥ padena hata iti saralām aparādhya kiṃ prasādayatha /
Āsapt, 2, 229.1 capalāṃ yathā madāndhaś chāyāmayam ātmanaḥ karo hanti /
Āsapt, 2, 287.2 mugdhe tava dṛṣṭir asāv arjunayantreṣur iva hanti //
Āsapt, 2, 420.2 arthaḥ satām iva hato mukhavailakṣyeṇa māno 'yam //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 6, 5.2, 6.0 avyāhatabala iti kālamārgameghavātādibhistadā sūryasya somaparipanthino hatabalatvāt //
ĀVDīp zu Ca, Sū., 27, 177.2, 8.0 pūtigandhaheti śarīrasya tathā vyañjanārthaṃ māṃsasya ca pūtigandhatāṃ hanti //
ĀVDīp zu Ca, Vim., 1, 16, 10.0 yogavāhitvena kaṭukānāmapi pippalīnāṃ vṛṣyaprayogeṣu yogaḥ tathā jvaragulmakuṣṭhaharādiprayogeṣu jvarādīn hanti pippalī //
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 3.2 vyāsāt tvayā vai viditaṃ hi samyag yuddhaṃ yathābhūd anayor hataḥ saḥ //
ŚivaPur, Dharmasaṃhitā, 4, 42.2 kṛtvā ca yuddhaṃ prabalaiḥ sahāyair hatvātha tān daityagaṇān grahītum //
Śukasaptati
Śusa, 5, 7.1 hasannapi nṛpo hanti mānayannapi durjanaḥ /
Śusa, 5, 7.2 spṛśannapi gajo hanti jighrannapi bhujaṅgamaḥ //
Śusa, 7, 9.18 aṅkamāruhya suptaṃ hi hantuṃ kiṃ nāma pauruṣam //
Śusa, 11, 14.3 so 'vaśyaṃ narakaṃ yāti tanniḥśvāsahato naraḥ //
Śusa, 21, 6.3 praviśya hi ghnanti śaṭhāstathāvidhān asaṃvṛtāṅgān niśitā iveṣavaḥ //
Śusa, 21, 14.1 yāvatsā kuṭṭinī peṭāṃ hastena hanti tāvatsā vaṇikputrī savitarkamavādīt /
Śusa, 23, 16.1 atrāntare viśālākṣi candro hantuṃ tamoripum /
Śusa, 23, 27.2 nāhatvā matsyaghātīva prāpnoti mahatīṃ śriyam //
Śusa, 26, 2.14 vahandvayīmapyaphale 'rthajāte karotyasaṃskārahatāmivoktim //
Śyainikaśāstra
Śyainikaśāstra, 3, 49.2 trikīrṇamokṣairhanyante eṇā sā bahukarṇikā //
Śyainikaśāstra, 3, 62.2 suptaṃ suptotthitaṃ vāpi hanti sā pūrvaśabditā //
Śyainikaśāstra, 7, 8.1 śucihaṃsodaracinīpānakena hataklamaḥ /
Śyainikaśāstra, 7, 12.2 naikadhā vājinā so'yaṃ tṛṇabarhiryathā hataḥ //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 1, 3, 4.2 dvidoṣakopato jñeyā hanti ca sthānavicyutā //
ŚdhSaṃh, 1, 3, 5.2 atikṣīṇā ca śītā ca jīvitaṃ hantyasaṃśayam //
ŚdhSaṃh, 2, 11, 13.2 kāñcanāraprakāreṇa lāṅgalī hanti kāñcanam //
ŚdhSaṃh, 2, 11, 14.1 jvālāmukhī yathā hanyāttathā hanti manaḥśilā /
ŚdhSaṃh, 2, 11, 14.1 jvālāmukhī yathā hanyāttathā hanti manaḥśilā /
ŚdhSaṃh, 2, 12, 85.2 māṣamātraṃ kṣayaṃ hanti yāme yāme ca bhakṣitam //
ŚdhSaṃh, 2, 12, 96.2 mṛgāṅko'yaṃ raso hanyātkṛśatvaṃ balahīnatām //
ŚdhSaṃh, 2, 12, 116.1 ārdrakasvarasair vāpi jvaraṃ hanti tridoṣajam /
ŚdhSaṃh, 2, 12, 117.2 viṣamaṃ ca jvaraṃ hanyādvikhyāto'yaṃ jvarāṅkuśaḥ /
ŚdhSaṃh, 2, 12, 180.1 sarvakuṣṭhāni hantyāśu mahātāleśvaro rasaḥ /
ŚdhSaṃh, 2, 12, 207.2 ekīkṛtya pibeccānu hanti mehaṃ ciraṃtanam //
ŚdhSaṃh, 2, 12, 226.2 ajīrṇakaṇṭakaḥ so'yaṃ raso hanti viṣūcikām //
ŚdhSaṃh, 2, 12, 252.1 hanyātsarvānatīsārāngrahaṇīṃ sarvajāmapi /
ŚdhSaṃh, 2, 12, 286.2 pippalīmadhusaṃyuktaṃ hanyādetanna saṃśayaḥ //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 1, 3, 5.2, 3.0 hantīti āturamiti śeṣaḥ //
ŚSDīp zu ŚdhSaṃh, 1, 3, 5.2, 7.0 asaṃśayaṃ niścayena jīvitaṃ prāṇān hanti nāḍīti śeṣaḥ //
ŚSDīp zu ŚdhSaṃh, 1, 3, 5.2, 9.3 śanairūrdhvārdhagamanā kuṭilā hanti mānavam /
ŚSDīp zu ŚdhSaṃh, 2, 12, 203.2, 4.2 mṛto hanti jarāmṛtyuṃ mūrchito vyādhighātakaḥ /
Abhinavacintāmaṇi
ACint, 2, 7.2 rājavṛkṣo malaṃ hanti citrako vahnidūṣaṇam //
ACint, 2, 8.2 kaṭutrayaṃ giriṃ hanti atyagniṃ ca trikaṇṭakaḥ //
Bhāvaprakāśa
BhPr, 6, 2, 33.1 lavaṇena kaphaṃ hanti pittaṃ hanti saśarkarā /
BhPr, 6, 2, 33.1 lavaṇena kaphaṃ hanti pittaṃ hanti saśarkarā /
BhPr, 6, 2, 41.1 hanti vātaṃ tadamlatvātpittaṃ mādhuryaśaityataḥ /
BhPr, 6, 2, 47.2 hanti ślīpadaśothārśaānāhodaramārutān //
BhPr, 6, 2, 56.1 pippalī recanī hanti śvāsakāsodarajvarān /
BhPr, 6, 2, 64.1 tryūṣaṇaṃ dīpanaṃ hanti śvāsakāsatvagāmayān /
BhPr, 6, 2, 105.2 haimavatyuditā tadvadvātaṃ hanti viśeṣataḥ //
BhPr, 6, 2, 147.3 hanti recī kaṭūṣṇaśca mehānāhaviṣāśmanut //
BhPr, 6, 2, 175.2 hanti vātāsravīsarpakāsakuṣṭhamarutkaphān //
BhPr, 6, 2, 177.2 hanti śothāruciśvāsān viśeṣāt pārśvaśūlanut //
BhPr, 6, 2, 183.2 hanti śvāsapramehārśaḥkāsakaṇṭhāmayārucīḥ //
BhPr, 6, 2, 187.1 bhedano hanti doṣārśogulmakṛcchrāśmahṛdrujaḥ /
BhPr, 6, 2, 214.1 hantyuṣṇaṃ tatphalaṃ kuṣṭhakaṇḍūdadruviṣānilān /
BhPr, 6, 2, 226.2 durnāmakuṣṭhānalasādajantusamīraṇaśvāsakaphāṃśca hanti //
BhPr, 6, 2, 232.1 medhyaṃ vahnikaraṃ hanti kaphavātavraṇodaram /
BhPr, 6, 2, 234.3 hanti gulmajvaraśvitravahnimāndyakṛmivraṇān //
BhPr, 6, Karpūrādivarga, 111.2 hanti kuṣṭhāsratṛḍdāhadaurgandhyatilakālakān //
BhPr, 6, Karpūrādivarga, 113.1 tīkṣṇo hṛdyo himo hanti kuṣṭhakaṇḍūkaphānilān /
BhPr, 6, Karpūrādivarga, 121.2 hanti kaṇḍūvraṇaccharditṛṭkāsārucihṛdrujaḥ /
BhPr, 6, Guḍūcyādivarga, 2.2 hṛto vānarasainyena jaghāna raṇamūrdhani //
BhPr, 6, Guḍūcyādivarga, 3.1 hate tasminsurārātau rāvaṇe balagarvite /
BhPr, 6, Guḍūcyādivarga, 18.2 hanyāddāhatṛṣāvātaraktapittakṣatakṣayān //
BhPr, 6, Guḍūcyādivarga, 35.2 hanti dāhajvaraśvāsaraktātīsāratṛḍvamīḥ //
BhPr, 6, Guḍūcyādivarga, 42.3 hanyātkaphamarutkaṇḍūkāsamedaḥkrimijvarān //
BhPr, 6, 8, 13.2 karoti rogānmṛtyuṃ ca taddhanyādyatnatastataḥ //
BhPr, 6, 8, 21.2 vīryaṃ balaṃ hanti tanośca puṣṭiṃ mahāgadānpoṣayati hyaśuddham //
BhPr, 6, 8, 46.3 lohaṃ sārāhvayaṃ hanyād grahaṇīmatisārakam //
BhPr, 6, 8, 81.1 chedi yogavahaṃ hanti kaphamehāśmaśarkarāḥ /
BhPr, 6, 8, 95.2 rasendro hanti taṃ rogaṃ narakuñjaravājinām //
BhPr, 6, 8, 111.3 hanti kuṣṭhakṣayaplīhakaphavātān rasāyanaḥ //
BhPr, 6, 8, 124.2 hanyāt tridoṣaṃ vraṇamedaḥkuṣṭhaplīhodaragranthiviṣakrimīṃśca //
BhPr, 6, 8, 125.1 rogān hanti draḍhayati vapur vīryavṛddhiṃ vidhatte tāruṇyāḍhyaṃ ramayati śataṃ yoṣitāṃ nityameva /
BhPr, 6, 8, 197.1 devāsuraraṇe devairhatasya pṛthumālinaḥ /
BhPr, 7, 3, 14.2 kāñcanāraprakāreṇa lāṅgalī hanti kāñcanam //
BhPr, 7, 3, 15.0 jvālāmukhī tathā hanyād yathā hanti manaḥśilā //
BhPr, 7, 3, 15.0 jvālāmukhī tathā hanyād yathā hanti manaḥśilā //
BhPr, 7, 3, 20.2 karoti rogān mṛtyuṃ ca taddhanyādyatnatastataḥ //
BhPr, 7, 3, 165.1 gṛhakanyā harati malaṃ triphalāgniṃ citrako viṣaṃ hanti /
BhPr, 7, 3, 199.2 rasendro hanti taṃ rogaṃ narakuñjaravājinām //
BhPr, 7, 3, 204.2 hanti vīryyaṃ balaṃ rūpaṃ tasmācchuddhaḥ prayujyate //
BhPr, 7, 3, 208.2 hanti kuṣṭhakṣayaplīhakaphavātān rasāyanaḥ //
BhPr, 7, 3, 217.2 hanyāttridoṣaṃ vraṇamehakuṣṭhaṃ plīhodaraṃ granthiviṣakrimīṃśca //
BhPr, 7, 3, 218.1 rogān hanti draḍhayati vapurvīryavṛddhiṃ vidhatte tāruṇyāḍhyaṃ ramayati śataṃ yoṣitāṃ nityameva /
Dhanurveda
DhanV, 1, 50.1 tatkāle hatagokarṇacarma vā chāgalasya vā /
DhanV, 1, 112.2 pūrvakāṇḍahate lakṣye anadhyāyaṃ pracakṣate //
DhanV, 1, 155.0 hastena bhrāmyamāṇaṃ ca yo hanti sa dhanurdharaḥ //
DhanV, 1, 158.1 yo hanti śarayugmena śīghrasaṃdhānayogataḥ /
DhanV, 1, 162.2 tato bāṇena taṃ hanyāt tadavadhānena dhīmatā /
DhanV, 1, 218.2 parivrāḍ yogayuktaśca raṇe cābhimukho hataḥ //
DhanV, 1, 219.1 yatra yatra hataḥ śūraḥ śatrubhiḥ pariveṣṭitaḥ /
DhanV, 1, 221.1 bhīruḥ palāyamāṇo'pi na hantavyo balīyasā /
DhanV, 1, 225.2 tasmāddhairyaṃ prakartavyaṃ hantavyā paravāhinī //
DhanV, 1, 226.2 tasmāddhairyaṃ vidhātavyaṃ hantavyā paravāhinī //
Gokarṇapurāṇasāraḥ
GokPurS, 6, 8.2 tac chrutvāvāṃ hṛdi hatau vajreṇeva suduḥkhitau //
GokPurS, 6, 15.1 gatāyuṣaṃ api hy enaṃ kālo hantuṃ na cāśakat /
GokPurS, 7, 19.2 purā tu bhārgavo rāmo hatvā kṣatriyasantatim //
GokPurS, 7, 53.2 nānāvidhān mṛgān hatvā vasiṣṭhasyāśramaṃ yayau //
GokPurS, 8, 8.2 śivaṃ hatvā tu tāṃ gaurīṃ rameyam iti me matiḥ //
GokPurS, 8, 15.1 uvāca śaṅkaraṃ viṣṇus tava śatrur hato mayā /
GokPurS, 8, 46.3 rāvaṇādīn raṇe hatvā rāmo rākṣasapuṅgavān //
GokPurS, 10, 12.1 tac chrutvā bhairavaḥ śīghraṃ sraṣṭur ūrdhvaṃ śiro 'hanat /
GokPurS, 10, 84.1 śumbhādirākṣasān hatvā mahākālī nṛpottama /
GokPurS, 11, 30.2 dharmasya tanayān hatvā svayaṃ ca balino 'bhavan //
GokPurS, 12, 36.2 paśupakṣidvijān hanti māṃsagṛdhnur durātmavān //
GokPurS, 12, 37.1 sakuṭumbā hatā viprā hatā gāvaḥ savatsakāḥ /
GokPurS, 12, 37.1 sakuṭumbā hatā viprā hatā gāvaḥ savatsakāḥ /
GokPurS, 12, 48.1 tvāṃ dṛṣṭvāhaṃ hantum agāṃ bhayāt tvaṃ kṣiptavān abhūḥ /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 1, 3, 5.2, 1.0 sthānavicyutā satī hanti //
ŚGDīp zu ŚdhSaṃh, 1, 3, 5.2, 3.0 atikṣīṇā śītā gacchatī satī prāṇino jīvitaṃ jīvanāśam asaṃśayaṃ niḥsaṃdehena hanti dūrīkarotītyarthaḥ //
ŚGDīp zu ŚdhSaṃh, 2, 11, 43.2, 22.1 dhātrīsvarasasaṃyuktaṃ pramehaṃ hanti dustaram /
ŚGDīp zu ŚdhSaṃh, 2, 11, 43.2, 25.2 raktapittakṣayaṃ kāsaṃ śvāsaṃ hanti sudustarām //
ŚGDīp zu ŚdhSaṃh, 2, 12, 96.2, 8.0 svacchamanāḥ punaḥ śuciḥ pavitro rogī ayaṃ mṛgāṅkaḥ śleṣmādīn hanyāt mṛgāṅkaścandras tannāmā mṛtāmayatvādroganāśakaḥ //
ŚGDīp zu ŚdhSaṃh, 2, 12, 138.1, 3.0 tadā vaṭī kāryā sā añjanena sannipātaṃ hanti //
ŚGDīp zu ŚdhSaṃh, 2, 12, 252.2, 9.0 madhunā tathā maricairapi māṣamātraiḥ sarvānatīsārān tathā sarvajāṃ grahaṇīṃ hanyāt //
Haribhaktivilāsa
HBhVil, 1, 209.2 siddhasusiddho 'rdhajapāt siddhārir hanti bāndhavān //
HBhVil, 1, 210.2 tatsusiddhas triguṇitāt sādhyārir hanti gotrajān //
HBhVil, 1, 212.1 arisiddhaḥ sutān hanyād arisādhyas tu kanyakāḥ /
HBhVil, 1, 212.2 tatsusiddhas tu patnīghnas tadarir hanti sādhakam //
HBhVil, 1, 233.1 tanmantrākṣarasaṃkhyātair hanyād yat tena rodhanam /
HBhVil, 3, 18.3 ācārād vardhate hy āyur ācāro hanty alakṣaṇam //
HBhVil, 3, 60.2 yathā hemni sthito vahnir durvarṇaṃ hanti dhātujam /
HBhVil, 3, 121.3 dhyānena tena hata kilbiṣacetanās te mātuḥ payodhararasaṃ na punaḥ pibanti //
HBhVil, 3, 133.4 devatā ca sanirmālyā hanti puṇyaṃ purākṛtam //
HBhVil, 3, 215.3 dantānāṃ kāṣṭhasaṃyogo hanti saptakulāni vai //
HBhVil, 3, 216.3 dantānāṃ kāṣṭhasaṃyogo hanti puṇyaṃ purākṛtam //
HBhVil, 3, 354.3 ā janmato bhāvahato 'pi dātā na śudhyatīty eva mataṃ mamaitat //
HBhVil, 4, 67.2 sūtikāśavaviṇmūtrarajasvalahatāni ca /
HBhVil, 4, 361.2 api ghnantaḥ śapanto vā viruddhā api ye kruddhāḥ /
HBhVil, 5, 82.3 api duṣkṛtakarmāṇas tair eva hatakilbiṣāḥ //
HBhVil, 5, 446.2 hatyāṃ hanti yadaṅghrisaṅgatulasī steyaṃ ca toyaṃ pade naivedyaṃ bahumadyapānaduritaṃ gurvaṅganāsaṅgajam /
Haṃsadūta
Haṃsadūta, 1, 19.2 tadālokodbhedapramadabharavismāritagatikriye jāne tāvattvayi bata hatā gopavanitā //
Haṃsadūta, 1, 77.2 hatā seyaṃ premānalam anuviśantī sarabhasaṃ pataṃgīvātmānaṃ murahara muhur dāhitavatī //
Haṃsadūta, 1, 90.2 hare dattasvāntā bhavati tadimāṃ kiṃ prabhavati smaro hantuṃ kiṃtu vyadhayati bhavāneva kutukī //
Haṭhayogapradīpikā
HYP, Dvitīya upadeśaḥ, 15.2 tathaiva sevito vāyur anyathā hanti sādhakam //
HYP, Tṛtīya upadeshaḥ, 11.2 yathā daṇḍahataḥ sarpo daṇḍākāraḥ prajāyate //
Janmamaraṇavicāra
JanMVic, 1, 159.3 jñānasamakālamuktaḥ kaivalyaṃ yāti hataśokaḥ /
JanMVic, 1, 178.1 ye hatāḥ pāpakarmāṇo mitradroharatāś ca ye /
JanMVic, 1, 179.1 gurviṇyo duścaritrāś ca prasavena hatāś ca yāḥ /
Kaiyadevanighaṇṭu
KaiNigh, 2, 14.1 rūkṣaṃ guru kaphaṃ pittaṃ hanti dṛṣṭiprasādanam /
KaiNigh, 2, 31.1 hanti doṣatrayaṃ kuṣṭhaṃ vraṇamehaviṣakṛmīn /
KaiNigh, 2, 34.2 kaphavātakṣayaplīhakṛmīn hanti rasāyanam //
KaiNigh, 2, 37.2 cakṣuṣyo lekhano hanti doṣakuṣṭhaviṣakṣayān //
KaiNigh, 2, 65.2 chedi yogavahaṃ hanti kaphakuṣṭhāśmapāṇḍutāḥ //
KaiNigh, 2, 85.1 hantyapasmārakuṣṭhārśaḥbhagnasvedagrahajvarān /
KaiNigh, 2, 93.2 tiktoṣṇaṃ śukralaṃ varṇyaṃ hṛdyaṃ hanti kaphānilau //
KaiNigh, 2, 126.1 ahṛdyā ghnanti gulmārśaḥśarkarāśmarīpīnasān /
Kaṭhāraṇyaka
KaṭhĀ, 2, 1, 48.2 indro vai yad vṛtram ahaṃs tasyaujo vīryam apākrāmat //
Kokilasaṃdeśa
KokSam, 1, 42.2 āste śātatriśikhaśikhayā dārukaṃ jaghnuṣī sā yasyādūre mṛgapatiśirastasthuṣī bhadrakālī //
Mugdhāvabodhinī
MuA zu RHT, 1, 2.2, 21.2 hato hanti jarāmṛtyuṃ mūrchito vyādhighātakaḥ /
MuA zu RHT, 1, 2.2, 21.2 hato hanti jarāmṛtyuṃ mūrchito vyādhighātakaḥ /
MuA zu RHT, 1, 3.2, 24.2 abaddhasūtaṃ tu hataṃ pramādāt karoti kaṣṭaṃ prabalaṃ rasendraḥ //
MuA zu RHT, 8, 6.2, 2.0 api niścayena tat tīkṣṇaṃ daradena hiṅgulena hataṃ māritaṃ vā mākṣikena svarṇamākṣikena ravisahitaṃ tāmrasaṃyutaṃ tīkṣṇaṃ hataṃ māritaṃ punarvāsanayā vāsanauṣadhena vāsitaṃ paribhāvitaṃ ghanavad abhravat cāryaṃ jāryaṃ ca satvābhravat nānyathā //
MuA zu RHT, 8, 6.2, 2.0 api niścayena tat tīkṣṇaṃ daradena hiṅgulena hataṃ māritaṃ vā mākṣikena svarṇamākṣikena ravisahitaṃ tāmrasaṃyutaṃ tīkṣṇaṃ hataṃ māritaṃ punarvāsanayā vāsanauṣadhena vāsitaṃ paribhāvitaṃ ghanavad abhravat cāryaṃ jāryaṃ ca satvābhravat nānyathā //
MuA zu RHT, 10, 8.2, 3.0 kiṃbhūtā śaktiḥ lohaghnīti lohān hantīti vigrahaḥ //
MuA zu RHT, 11, 11.2, 3.0 punarabhratāraṃ abhraṃ gaganaṃ tāraṃ rūpyaṃ iti ca sitaṃ śvetaṃ yacchailamalaṃ śilājatu tena āhatau samyak mṛtau sitavaṅgau tāraraṅgau kāryau punaḥ raktaṃ hema sitaṃ tāraṃ tāpyaṃ mākṣikaṃ tābhyāṃ hataṃ māritaṃ kuryāt //
MuA zu RHT, 17, 7.2, 2.0 daradena hiṅgulena hataṃ māritaṃ tīkṣṇaṃ sāro vidhinā arivargavidhānena tāpyena svarṇamākṣikena māritaṃ śulbaṃ tāmraṃ etadapi krāmaṇaṃ kathitaṃ vā kāntamukhaṃ kāntaṃ lohajāti uktaṃ granthādau tat mukhaṃ pradhānaṃ yasya tat mākṣikairvā māritaṃ niyojyaṃ iti śeṣaḥ //
MuA zu RHT, 18, 19.2, 2.0 śulbahataṃ śulbena saha hataṃ rasagandhaṃ sūtagandhaṃ tena āhataṃ pañcatvam āpannaṃ yatkhagapītaṃ pītakāsīsaṃ etadauṣadhasamuccayaṃ sudṛḍhaṃ yathā syāttathā marditaṃ kuryāt punastat nirvyūḍhaṃ daśāṃśena vidhyati sitakanakaṃ kurute svarṇamiti viśeṣaḥ //
MuA zu RHT, 18, 19.2, 2.0 śulbahataṃ śulbena saha hataṃ rasagandhaṃ sūtagandhaṃ tena āhataṃ pañcatvam āpannaṃ yatkhagapītaṃ pītakāsīsaṃ etadauṣadhasamuccayaṃ sudṛḍhaṃ yathā syāttathā marditaṃ kuryāt punastat nirvyūḍhaṃ daśāṃśena vidhyati sitakanakaṃ kurute svarṇamiti viśeṣaḥ //
MuA zu RHT, 18, 21.2, 2.0 aṣṭaguṇaṃ mṛtaśulbaṃ arivargeṇa saha hataṃ yat śulbaṃ tāmraṃ tataḥ kaladhautena ṣoḍaśāṃśena jīrṇaṃ śatārdhena pañcāśadvibhāgena tāraṃ vidhyati kanakaṃ karotītyarthaḥ //
MuA zu RHT, 19, 14.2, 3.0 punastailayutastailena miśrito devadārurasaḥ vātasaṃbhavān rogān hanti //
MuA zu RHT, 19, 14.2, 4.0 punarguḍasahitaḥ vā madhunā kṣaudreṇa sahito devadārurasaḥ vātasaṃbhavān rogān hanti //
MuA zu RHT, 19, 14.2, 5.0 punar guḍasahitaḥ vā madhunā kṣaudreṇa sahito devadārurasaḥ kaphajān rogān hantīti vākyārthaḥ //
MuA zu RHT, 19, 33.2, 12.0 sthaulyamiti medorogaḥ paṭalakācatimirāṇi netrarogāḥ arbudaṃ granthiviśeṣaḥ karṇanādaḥ pratītaḥ śūlamaṣṭavidhaṃ etāni hanti arśāṃsi gudajāni bhagandaramehaplīhādi bhagandaraḥ gudavraṇaṃ mehaḥ pramehaḥ bījavikāraḥ plīhā plīharogaḥ ete rogā ādiryasya tat hanti pālityaṃ jarāṃ ca nāśayatītyarthaḥ //
MuA zu RHT, 19, 33.2, 12.0 sthaulyamiti medorogaḥ paṭalakācatimirāṇi netrarogāḥ arbudaṃ granthiviśeṣaḥ karṇanādaḥ pratītaḥ śūlamaṣṭavidhaṃ etāni hanti arśāṃsi gudajāni bhagandaramehaplīhādi bhagandaraḥ gudavraṇaṃ mehaḥ pramehaḥ bījavikāraḥ plīhā plīharogaḥ ete rogā ādiryasya tat hanti pālityaṃ jarāṃ ca nāśayatītyarthaḥ //
MuA zu RHT, 19, 35.2, 1.0 ghanasatvam abhrasāraḥ kāntaṃ cumbakotthaṃ sūto rasaḥ ekavadbhāvo dvandvasamāsāt tathā mṛtaṃ hema pañcatvamāptaṃ kanakaṃ ca etaccatuṣkaṃ śatāvarīrasopetaṃ śatamūlīdravabhāvitaṃ punarghṛtamadhulīḍhaṃ ghṛtamadhubhyāṃ līḍhaṃ āsvāditaṃ sat varṣādvarṣaparimāṇāt mṛtyuvyādhiṃ jarāṃ ca hanti nāśayatītyarthaḥ //
MuA zu RHT, 19, 38.2, 4.0 hāṭakatārāratāmraiś ca hāṭakaṃ hema tāraṃ rūpyaṃ āraṃ rājarītiḥ tāmraṃ śulbaṃ etaiśca etair uddiṣṭaiḥ abhrakāditāmrāntaiḥ samastair ekatrīkṛtair vyastairvā pṛthakkṛtairvā yathālābhaṃ lābham anatikramya bhavatīti yathālābhaṃ dvitricaturbhirvā abhrādyairjīrṇahato rasendro jīrṇābhrādīnāṃ hatiryasmin sa tathoktaḥ rasāyane jarāvyādhivināśane rasaśāstramarmajñaiḥ śasyate abhrādayaḥ praśastā uktā ityarthaḥ //
MuA zu RHT, 19, 38.2, 6.1 vajrādibhirhataḥ sūto hatasūtasamo'paraḥ /
MuA zu RHT, 19, 38.2, 6.1 vajrādibhirhataḥ sūto hatasūtasamo'paraḥ /
MuA zu RHT, 19, 66.2, 9.0 iyaṃ śarīrasthā mukhe anyasthale vā sthitā satī śarīrasthān rogān hanti vināśayati //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 58.2 dvidoṣakopato jñeyā hanti ca sthānavicyutā //
Nāḍīparīkṣā, 1, 69.2 atitīkṣṇā ca śītā ca jīvitaṃ hantyasaṃśayam //
Nāḍīparīkṣā, 1, 84.1 yadā nāḍī hatāvegā spandate naiva labhate /
Parāśaradharmasaṃhitā
ParDhSmṛti, 2, 10.2 vṛkṣaṃ chittvā mahīṃ bhittvā hatvā ca kṛmikīṭakān //
ParDhSmṛti, 3, 31.2 parivrāḍ yogayuktaś ca raṇe cābhimukho hataḥ //
ParDhSmṛti, 3, 32.1 yatra yatra hataḥ śūraḥ śatrubhiḥ pariveṣṭitaḥ /
ParDhSmṛti, 3, 36.1 devāṅganāsahasrāṇi śūram āyodhane hatam /
ParDhSmṛti, 4, 4.2 gobhir hataṃ tathodbaddhaṃ brāhmaṇena tu ghātitam //
ParDhSmṛti, 5, 10.1 caṇḍālena śvapākena gobhir viprair hato yadi /
ParDhSmṛti, 5, 10.2 āhitāgnir mṛto vipro viṣeṇātmahato yadi //
ParDhSmṛti, 6, 7.2 bhāradvājādikaṃ hatvā śivaṃ pūjya viśudhyati //
ParDhSmṛti, 6, 9.1 hatvā mūṣakamārjārasarpājagaraḍuṇḍubhān /
ParDhSmṛti, 6, 10.1 śiśumāraṃ tathā godhāṃ hatvā kūrmaṃ ca śalyakam /
ParDhSmṛti, 6, 18.2 hatvā cāndrāyaṇaṃ tasya triṃśad goś caiva dakṣiṇām //
ParDhSmṛti, 6, 19.1 caṇḍālaṃ hatavān kaścid brāhmaṇe yadi kaṃcana /
ParDhSmṛti, 9, 9.1 kāmākāmakṛtakrodho daṇḍair hanyād athopalaiḥ /
ParDhSmṛti, 9, 13.2 pādonaṃ vratam uddiṣṭaṃ hatvā garbham acetanam //
ParDhSmṛti, 9, 42.1 niśi bandhaniruddheṣu sarpavyāghrahateṣu ca /
ParDhSmṛti, 9, 43.2 ativṛṣṭihatānāṃ ca prāyaścittaṃ na vidyate //
ParDhSmṛti, 9, 48.1 eko hato yair bahubhiḥ sametair na jñāyate yasya hato 'bhighātāt /
ParDhSmṛti, 9, 48.1 eko hato yair bahubhiḥ sametair na jñāyate yasya hato 'bhighātāt /
ParDhSmṛti, 9, 50.1 hate tu rudhiraṃ dṛśyaṃ vyādhigrastaḥ kṛśo bhavet /
ParDhSmṛti, 10, 24.1 bandigrāheṇa yā bhuktā hatvā baddhvā balād bhayāt /
ParDhSmṛti, 12, 74.2 savanasthāṃ striyaṃ hatvā brahmahatyāvrataṃ caret //
Rasakāmadhenu
RKDh, 1, 1, 122.2 tena patrāṇi kṛtsnāni hatānyuktavidhānataḥ //
RKDh, 1, 2, 56.12 kālāyasadoṣahate jātīphalāderlavaṃgakāntasya /
RKDh, 1, 5, 29.1 vaṃgasya hi vidhānena tālasya hatasya ca /
RKDh, 1, 5, 42.1 kunaṭīhatakariṇā vā raviṇā tāpyagandhakahatena /
RKDh, 1, 5, 42.1 kunaṭīhatakariṇā vā raviṇā tāpyagandhakahatena /
RKDh, 1, 5, 67.1 mākṣikeṇa hataṃ tacca bīje nirvāhayetpriye /
RKDh, 1, 5, 67.2 dvātriṃśadguṇitaṃ hemni nāgaṃ tāpyahataṃ vahet //
RKDh, 1, 5, 115.1 dvātriṃśacca guṇaṃ tāre vaṃgaṃ tāpyahataṃ vahet /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 9, 73.2, 6.0 uktavidhinā hatāni kṛtsnāni patrāṇi drutaṃ garbhe dravanti tataśca rasaḥ sa svarṇapatradravaḥ vegena carati svakāryaṃ sādhayatītyarthaḥ //
RRSBoṬ zu RRS, 11, 79.3, 2.0 vajrādinihataḥ hīrakādisahayogena māritaḥ sūtaḥ tadvā samaḥ samaparimitaḥ aparaśca hataḥ prakārāntareṇa māritaḥ sūtaḥ śṛṅkhalābaddhasūtaḥ ubhayor mardanād iti śeṣaḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 51.2, 5.1 rūpyaṃ vā jātarūpaṃ vā rasagandhādibhirhatam /
RRSṬīkā zu RRS, 8, 87.2, 9.1 tadapi ca daradena hataṃ hatvā vā mākṣikeṇa ravisahitam /
RRSṬīkā zu RRS, 8, 87.2, 9.1 tadapi ca daradena hataṃ hatvā vā mākṣikeṇa ravisahitam /
RRSṬīkā zu RRS, 9, 73.2, 8.0 uktavidhānena hatāni patrāṇi kṛṣṇāni bhavanti //
Rasasaṃketakalikā
RSK, 2, 24.1 hanti gulmakṣayājīrṇakāsapāṇḍvāmayajvarān /
RSK, 2, 30.2 mriyate puṭamātreṇa tanmehān hanti viṃśatim //
RSK, 2, 48.2 hanti plīhāmayaṃ lohaṃ balabuddhivivardhanam //
RSK, 4, 36.2 aṣṭodarāṇi hantyeṣa viśeṣeṇa jalodaram //
RSK, 4, 66.2 unmādāpasmṛtī hanti hyunmādagajakeśarī //
RSK, 4, 99.2 valīṃ saṃvatsarāddhanti palitaṃ ca dvihāyanāt //
RSK, 4, 103.2 grahaṇīṃ hantyatīsāraṃ gotakrād bahumūtratām //
RSK, 5, 8.2 kāsaṃ śvāsaṃ kṣayaṃ hikkāṃ hantyeṣā kāsakartarī //
RSK, 5, 15.2 kaphavātāmayaṃ hanti guṭī nāgārjunābhidhā //
RSK, 5, 17.1 sārpavisūcigadārte duṣṭājīrṇahate tridoṣe'pi /
RSK, 5, 18.2 baddhā guṭī sā sahasaiva hanti sonmādadoṣatrayaduṣṭavātān //
RSK, 5, 26.2 kiṃśukasya rasāddhanti billaṃ puṣpaṃ ca raktatām //
RSK, 5, 29.2 naktāndhyaṃ timiraṃ hanti doṣaṃ bhūtādikaṃ bhramam //
Rasārṇavakalpa
RAK, 1, 80.1 tadrase gandhakaṃ dattvā patralepe ravau hate /
RAK, 1, 143.2 kṣmāpālena hataṃ vajram anenaiva tu kāñcanam //
RAK, 1, 259.1 tadvaṅgena hataṃ tāraṃ tāmre vai lepayettadā /
RAK, 1, 275.2 hanti cāṣṭādaśān kuṣṭhān sarvān rogāṃśca nāśayet //
RAK, 1, 353.2 ṣaṇmāsātpalitaṃ hanti kāmarūpo bhavennaraḥ //
RAK, 1, 369.2 pūrvoktadolāsvedanaṃ yathā payasā ghṛtena madhunā tailena hanti śayānaṃ ca gandhakam //
RAK, 1, 459.2 ghṛtena saha saṃyuktā ceśvarī hanti tatkṣaṇāt //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 5.2 anāvṛṣṭihate loke purā varṣaśatādhike //
SkPur (Rkh), Revākhaṇḍa, 10, 26.2 anāvṛṣṭihataṃ sarvaṃ sīdate sacarācaram //
SkPur (Rkh), Revākhaṇḍa, 10, 36.1 anāvṛṣṭihate loke saṃśuṣke sthāvare care /
SkPur (Rkh), Revākhaṇḍa, 11, 83.2 anāvṛṣṭihataṃ sarvaṃ bhūmaṇḍalam abhūdbhṛśam //
SkPur (Rkh), Revākhaṇḍa, 12, 15.2 kālaṃ tvanāvṛṣṭihataṃ sughoraṃ yāvattarāmastava suprasādāt //
SkPur (Rkh), Revākhaṇḍa, 26, 41.1 kathaṃ kena prakāreṇa hantavyaṃ tripuraṃ mayā /
SkPur (Rkh), Revākhaṇḍa, 28, 52.2 agnijvālāhatā gāḍhaṃ kaṃṭhamāliṅgate nṛpa //
SkPur (Rkh), Revākhaṇḍa, 28, 72.1 gobrāhmaṇā hatā nityamiha loke paratra ca /
SkPur (Rkh), Revākhaṇḍa, 38, 37.1 kāmabāṇahatā cānyā bāhubhyāṃ pīḍya sustanau /
SkPur (Rkh), Revākhaṇḍa, 38, 39.2 āgatāḥ svagṛhe dārān dadṛśuś ca hataujasaḥ //
SkPur (Rkh), Revākhaṇḍa, 42, 59.3 asya dehaṃ haniṣyāmi hiṃsārthaṃ viddhi māṃ prabho //
SkPur (Rkh), Revākhaṇḍa, 47, 8.1 hatvā devagaṇāṃs tāvad asicakraparaddviśvadhaiḥ /
SkPur (Rkh), Revākhaṇḍa, 47, 20.3 taṃ haniṣyāmyahaṃ pāpaṃ yena saṃtāpitāḥ surāḥ //
SkPur (Rkh), Revākhaṇḍa, 48, 56.1 evaṃ na śakyate hantuṃ dānavo vividhāyudhaiḥ /
SkPur (Rkh), Revākhaṇḍa, 48, 59.3 haniṣyāmi na sandeho duṣṭātmānaṃ na saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 49, 4.2 śubhavratatapojapyarato brahmanmayā hataḥ //
SkPur (Rkh), Revākhaṇḍa, 53, 26.2 hatvaiteṣu mṛgaṃ kaṃcidbhakṣayāmi yadṛcchayā //
SkPur (Rkh), Revākhaṇḍa, 54, 6.3 mṛgamadhyasthito vipras tava putro mayā hataḥ //
SkPur (Rkh), Revākhaṇḍa, 54, 7.2 mṛgabhrāntyā hato vipra ṛkṣaśṛṅgo mahātapāḥ //
SkPur (Rkh), Revākhaṇḍa, 54, 9.1 hā hatāsmītyuvācedaṃ papāta dharaṇītale /
SkPur (Rkh), Revākhaṇḍa, 54, 10.1 hā hatā putra putreti karuṇaṃ kurarī yathā /
SkPur (Rkh), Revākhaṇḍa, 54, 26.2 kāśīrājo mṛgān hantum āgato vanamuttamam //
SkPur (Rkh), Revākhaṇḍa, 54, 61.1 hataścañcuprahāreṇa sa tataḥ patito 'ṃbhasi /
SkPur (Rkh), Revākhaṇḍa, 60, 36.2 tvatpālitā yāvadimaṃ sughoraṃ kālaṃ tvanāvṛṣṭihataṃ kṣipāmaḥ //
SkPur (Rkh), Revākhaṇḍa, 60, 64.1 hataṃ taiḥ pāvake sarvaṃ revāyā uttare taṭe /
SkPur (Rkh), Revākhaṇḍa, 67, 27.1 hatvā lāṅgūlapātena āgato vṛṣabhastadā /
SkPur (Rkh), Revākhaṇḍa, 67, 46.2 jaghnaturdānavaṃ tatra mudgarādibhirāyudhaiḥ //
SkPur (Rkh), Revākhaṇḍa, 67, 56.1 varadānabalenaiva sa devaṃ hantum arhati /
SkPur (Rkh), Revākhaṇḍa, 67, 63.2 hantumicchati māṃ pāpa upāyastava vidyate //
SkPur (Rkh), Revākhaṇḍa, 77, 4.2 sahasreṇa trijanmotthaṃ gāyatrī hanti kilbiṣam //
SkPur (Rkh), Revākhaṇḍa, 78, 18.2 śastreṇa tu hatā ye vai teṣāṃ śrāddhaṃ pradāpayet /
SkPur (Rkh), Revākhaṇḍa, 83, 11.1 rāmacandreṇa paulastyo hataḥ saṃkhye mahābalaḥ /
SkPur (Rkh), Revākhaṇḍa, 83, 11.2 vanaṃ bhagnaṃ hatāḥ śūrāḥ prabhañjanasutena ca //
SkPur (Rkh), Revākhaṇḍa, 84, 2.2 pūrvaṃ tretāyuge skanda hato rāmeṇa rāvaṇaḥ /
SkPur (Rkh), Revākhaṇḍa, 84, 3.1 hateṣu teṣu vai tatra rakṣaṇāya divaukasām /
SkPur (Rkh), Revākhaṇḍa, 84, 9.3 rākṣasāśca hatā duṣṭā viprayajñāṅgaghātinaḥ //
SkPur (Rkh), Revākhaṇḍa, 85, 29.2 mṛgayūthaṃ hataṃ tat tu trilocanasutena ca //
SkPur (Rkh), Revākhaṇḍa, 85, 30.2 sa hatastena saṅgena kaṇvena munisattama //
SkPur (Rkh), Revākhaṇḍa, 90, 14.2 mantreṇa hatavīryasya phaṇino dainyam āśritaḥ //
SkPur (Rkh), Revākhaṇḍa, 90, 34.3 duṣṭātmānaṃ haniṣyāmi tālameghaṃ mahābalam //
SkPur (Rkh), Revākhaṇḍa, 90, 51.2 hato vakṣaḥsthale pāpo mṛtāvastho rathopari //
SkPur (Rkh), Revākhaṇḍa, 90, 53.2 anye te dānavāḥ kṛṣṇa ye hatāḥ samare tvayā /
SkPur (Rkh), Revākhaṇḍa, 90, 63.2 janārdanas tadā daityaṃ daityo harimahanmṛdhe //
SkPur (Rkh), Revākhaṇḍa, 94, 2.1 pāpaughahatajantūnāṃ mokṣadaṃ narmadātaṭe /
SkPur (Rkh), Revākhaṇḍa, 97, 42.1 hataścañcuprahāreṇa śukaḥ śyenena bhārata /
SkPur (Rkh), Revākhaṇḍa, 103, 139.2 ekākinā hato vālī plavagaḥ śatrudurjayaḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 140.2 hataḥ sa rāmacandreṇa saputraḥ sahabāndhavaḥ //
SkPur (Rkh), Revākhaṇḍa, 118, 4.3 vṛtraṃ jitvātha hatvā tu gacchamānaṃ śacīpatim //
SkPur (Rkh), Revākhaṇḍa, 122, 21.2 hanasveti hanasveti śṛṇoti vākyamīdṛśam //
SkPur (Rkh), Revākhaṇḍa, 122, 21.2 hanasveti hanasveti śṛṇoti vākyamīdṛśam //
SkPur (Rkh), Revākhaṇḍa, 122, 30.1 tvaramāṇaḥ pariśrānto hā hato 'haṃ durātmabhiḥ /
SkPur (Rkh), Revākhaṇḍa, 122, 32.2 ko haniṣyati mābhaistvaṃ huṅkāramakarottadā //
SkPur (Rkh), Revākhaṇḍa, 122, 33.2 huṅkāreṇa gatāḥ sarve meghā vātahatā yathā //
SkPur (Rkh), Revākhaṇḍa, 142, 35.2 aśakyo dānavairhantuṃ balabhadro mahābalaḥ //
SkPur (Rkh), Revākhaṇḍa, 143, 3.2 tatra tīrthe punaḥ snātvā rāvaṇo durjayo hataḥ //
SkPur (Rkh), Revākhaṇḍa, 143, 5.2 śiśupālaṃ jarāsaṃdhaṃ jaghnatur balakeśavau //
SkPur (Rkh), Revākhaṇḍa, 151, 16.2 sagaṇaṃ samare hatvā rājyaṃ dattvā vibhīṣaṇe //
SkPur (Rkh), Revākhaṇḍa, 151, 20.1 tena tvaṃ susahāyena hatvā śatrūnnareśvara /
SkPur (Rkh), Revākhaṇḍa, 154, 2.1 andhakaṃ samare hatvā devadevo maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 170, 25.2 na jātu brāhmaṇaṃ hanyāt sarvapāpe 'pyavasthitam //
SkPur (Rkh), Revākhaṇḍa, 173, 10.2 hatvā surebhyastatsthānaṃ tataścāntardadhe prabhuḥ //
SkPur (Rkh), Revākhaṇḍa, 180, 78.1 yatra tatra hataḥ śūraḥ śatrubhiḥ pariveṣṭitaḥ /
SkPur (Rkh), Revākhaṇḍa, 189, 41.1 ekaikaśo brahmahatyādikāni śaktāni hantuṃ pāpasaṅghāni rājan /
SkPur (Rkh), Revākhaṇḍa, 189, 41.2 naite sarve yugapadvai sametā hantuṃ śaktāḥ kiṃ na tadbrūhi rājan //
SkPur (Rkh), Revākhaṇḍa, 192, 16.2 devāśca sveṣu dhiṣṇyeṣu niṣprabheṣu hataprabhāḥ /
SkPur (Rkh), Revākhaṇḍa, 192, 50.2 naraḥ samastapāpāni hatātmā sarvadehinām //
SkPur (Rkh), Revākhaṇḍa, 192, 51.2 saumyāsyadṛṣṭiḥ pāpāni hantuṃ janmārjitāni vai //
SkPur (Rkh), Revākhaṇḍa, 200, 19.2 triyugaṃ tu sahasreṇa gāyatrī hanti kilbiṣam //
SkPur (Rkh), Revākhaṇḍa, 218, 6.2 sa kadācinmṛgānhantuṃ nirjagāma mahābalaḥ //
SkPur (Rkh), Revākhaṇḍa, 218, 22.2 dhāvamānaḥ kṣititale brahmadaṇḍahato 'patat //
SkPur (Rkh), Revākhaṇḍa, 218, 26.1 kārtavīryo jayaṃ labdhvā saṃkhye hatvā dvijottamam /
SkPur (Rkh), Revākhaṇḍa, 218, 36.2 chittvā bāhuvanaṃ tasya hatvā taṃ kṣatriyādhamam //
SkPur (Rkh), Revākhaṇḍa, 221, 12.2 sevādharmādvicyutaṃ dāsabhūtaṃ capeṭairhantavyaṃ vai tāta māṃ trāhi bhaktam //
SkPur (Rkh), Revākhaṇḍa, 225, 3.1 patiṃ jaghāna taṃ suptaṃ kasmiṃścit kāraṇāntare /
SkPur (Rkh), Revākhaṇḍa, 226, 3.1 purā triśirasaṃ hatvā tvaṣṭuḥ putraṃ śatakratuḥ /
Sātvatatantra
SātT, 2, 1.3 hatvā suretaravarau madhukaiṭabhākhyau nastaś cakāra viśrutīḥ śrutibhir vimṛgyaḥ //
SātT, 2, 4.2 nārāyaṇo 'khilagurur gurukoladehaṃ tenāhanad ditisutaṃ daśanāgraghātaiḥ //
SātT, 2, 35.2 hatvā krūrasurendravairihariṇaṃ mārīcasaṃjñaṃ tato laṅkeśāhṛtasītayā khalu punaḥ prāpto dṛśām īdṛśām //
SātT, 2, 50.1 kaṃsānuśiṣṭasuraśatrugaṇān ulūkīmukhyān haniṣyati vrajasthitaye mahādrim /
SātT, 2, 54.1 sāṃdīpanaṃ mṛtasutaṃ gurudakṣiṇārthī dattvā jarāsutabalaṃ yavanaṃ ca hatvā /
SātT, 2, 60.2 atyunnataṃ dvijakulaṃ dvijaśāpavyājāddhatvā svalokam amalaṃ tanunābhigantā //
SātT, 2, 70.1 hatvāsurān surapatau vidhṛter apatye dātā tṛtīyabhavanaṃ bhagavān svayambhūḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 73.1 svāṅghrivārihatāghaugho viśvarūpaikadarśanaḥ /
SātT, 9, 49.2 yajanty avirataṃ devān paśūn hatvā sukhecchayā //
Uḍḍāmareśvaratantra
UḍḍT, 1, 8.1 auṣadhair mantrajāpaiś ca ripuṃ hanyān na saṃśayaḥ /
UḍḍT, 1, 10.2 tais tu prayojitaiḥ saḥ prāṇān hanti na saṃśayaḥ //
UḍḍT, 9, 33.3 uoṃ namo jale mohe hana hana daha daha paca paca matha matha amukaṃ me vaśam ānaya svāhā /
UḍḍT, 9, 33.3 uoṃ namo jale mohe hana hana daha daha paca paca matha matha amukaṃ me vaśam ānaya svāhā /
UḍḍT, 14, 12.1 oṃ hrīṃkāri hūṃkāri kapāli samāvedhaṃ bandhuṃ napuṃsakaṃ mahāśaye abhayaṃkari amarākhyaṃ kuru kuru jvaraṃ hana hana ākrośāt kolāhalaṃ parāṃ śaktyākarṣiṇīṃ sarvaśaktiprasaṅginīṃ śāntike huṃ phaṭ svāhā /
UḍḍT, 14, 12.1 oṃ hrīṃkāri hūṃkāri kapāli samāvedhaṃ bandhuṃ napuṃsakaṃ mahāśaye abhayaṃkari amarākhyaṃ kuru kuru jvaraṃ hana hana ākrośāt kolāhalaṃ parāṃ śaktyākarṣiṇīṃ sarvaśaktiprasaṅginīṃ śāntike huṃ phaṭ svāhā /
UḍḍT, 15, 11.2 ṣaṇḍaṃ gomayānāṃ vartidīpakāntyā dagdhaṃ madhye hataśaśarudhiraṃ dṛśyate tatrāpi tailaṃ yat kiṃcid iti /
Yogaratnākara
YRā, Dh., 17.1 etad bhasma suvarṇajaṃ madhughṛtopetaṃ dviguñjonmitaṃ līḍhaṃ hanti nṛṇāṃ kṣayāgnisadanaṃ śvāsaṃ ca kāsārucī /
YRā, Dh., 76.2 hanyāt tridoṣavraṇamehakuṣṭhaplīhodaragranthiviṣakrimīṃśca //
YRā, Dh., 78.1 śuddhaṃ pittakaphānilamohaṃ hanti hitaṃ śivaśaktyā loham /
YRā, Dh., 139.2 ārtiśvāsagadaṃ pramehamaruciṃ kāsāmayaṃ durdharam mandāgniṃ jaṭharavyathāṃ vijayate khaṃ hanti sarvāmayān //
YRā, Dh., 205.1 cāñcalyaṃ kṛṣṇadhattūro giriṃ hanti kaṭutrayam /
YRā, Dh., 206.1 āragvadho hanti malaṃ prayatnāt kumārikā sapta hi kañcukāṃśca /
YRā, Dh., 260.2 nijānupānairmaraṇaṃ jarāṃ ca hantyasya vallaḥ kramasevanena //
YRā, Dh., 294.1 hanti kuṣṭhakṣayaplīhakaphavātān rasāyanam /
YRā, Dh., 323.3 ghnanti puṣṭiṃ yaśaḥ kāntiṃ puṇyāni ca nṛṇāṃ bhṛśam //
YRā, Dh., 377.1 hanti doṣān yakṛtplīhakuṣṭhonmādāśmapāṇḍutāḥ /