Occurrences

Liṅgapurāṇa

Liṅgapurāṇa
LiPur, 1, 13, 17.2 tato varṣasahasrānta uṣitvā vimalaujasaḥ //
LiPur, 1, 15, 26.1 ahorātroṣitaḥ snātaḥ pibetkūrcaṃ śivāgrataḥ /
LiPur, 1, 39, 34.1 pūrvaṃ nikāmacārāstā hyaniketā athāvasan /
LiPur, 1, 39, 34.2 yathāyogaṃ yathāprīti niketeṣvavasanpunaḥ //
LiPur, 1, 49, 59.1 vasanti devā munayaḥ siddhāś ca śivabhāvitāḥ /
LiPur, 1, 55, 18.1 ete vasanti vai sūrye dvau dvau māsau krameṇa tu /
LiPur, 1, 55, 21.2 ityete vai vasantīha dvau dvau māsau divākare //
LiPur, 1, 55, 37.2 ete devādayaḥ sarve vasantyarke krameṇa tu //
LiPur, 1, 55, 48.2 madhumādhavayoreṣa gaṇo vasati bhāskare //
LiPur, 1, 55, 49.1 vasanti grīṣmakau māsau mitraś ca varuṇaś ca ha /
LiPur, 1, 55, 51.2 ete vasanti vai sūrye māsayoḥ śuciśukrayoḥ //
LiPur, 1, 55, 55.1 nabhonabhasyayoreṣa gaṇo vasati bhāskare /
LiPur, 1, 55, 58.1 vasantyete tu vai sūrye māsa ūrja iṣe ca ha /
LiPur, 1, 55, 58.2 haimantikau tu dvau māsau vasanti ca divākare //
LiPur, 1, 55, 62.1 sahe caiva sahasye ca vasantyete divākare /
LiPur, 1, 55, 66.1 ete devā vasantyarke dvau dvau māsau krameṇa tu /
LiPur, 1, 55, 71.2 ityete vai vasantīha dvau dvau māsau divākare //
LiPur, 1, 55, 78.1 ete vasanti vai sūrye saptakāste caturdaśa /
LiPur, 1, 55, 80.1 ete devā vasantyarke dvau dvau māsau krameṇa tu /
LiPur, 1, 61, 8.1 vasanti sarvadevāś ca sthānānyetāni sarvaśaḥ /
LiPur, 1, 66, 7.1 pitrā tyakto 'vasadvīraḥ pitā cāsya vanaṃ yayau /
LiPur, 1, 68, 34.2 taistu pravrājito rājā jyāmagho 'vasadāśrame //
LiPur, 1, 68, 36.2 ṛkṣavantaṃ giriṃ gatvā tyaktamanyairuvāsa saḥ //
LiPur, 1, 69, 21.2 vasantī na ca saṃjajñe garbhasthā tāṃ pitābravīt //
LiPur, 1, 77, 47.2 chittvā pādadvayaṃ cāpi śivakṣetre vasettu yaḥ //
LiPur, 1, 85, 92.1 evaṃ tuṣṭo guruḥ śiṣyaṃ pūjitaṃ vatsaroṣitam /
LiPur, 1, 87, 21.2 tathānyeṣu ca lokeṣu vasanti ca carācarāḥ //
LiPur, 1, 88, 58.1 navamāsoṣitaścāpi yonicchidrādavāṅmukhaḥ /
LiPur, 1, 89, 5.1 gurorapi hite yuktaḥ sa tu saṃvatsaraṃ vaset /
LiPur, 1, 92, 9.1 devodyāne vasettatra śarvodyānamanuttamam /
LiPur, 1, 92, 146.1 avimukteśvare nityam avasacca sadā tayā /
LiPur, 2, 1, 22.2 jñānavidyārthatattvajñāḥ śṛṇvanto hyavasaṃstu te //
LiPur, 2, 6, 45.2 tadgṛhaṃ tu samāsādya vasa nityaṃ hi hṛṣṭadhīḥ //
LiPur, 2, 7, 11.1 gṛhe kṣetre tathāvāse tanau vasati suvratāḥ /
LiPur, 2, 38, 8.1 hṛdaye me sadā gāvo gavāṃ madhye vasāmy aham /
LiPur, 2, 47, 11.1 mūle brahmā vasati bhagavānmadhyabhāge ca viṣṇuḥ sarveśānaḥ paśupatirajo rudramūrtirvareṇyaḥ /