Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kaṭhopaniṣad
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Arthaśāstra
Aṣṭādhyāyī
Brahmabindūpaniṣat
Buddhacarita
Carakasaṃhitā
Garbhopaniṣat
Lalitavistara
Mahābhārata
Manusmṛti
Nādabindūpaniṣat
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāśikāvṛtti
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Tantrākhyāyikā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Gṛhastharatnākara
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Mātṛkābhedatantra
Mṛgendraṭīkā
Nibandhasaṃgraha
Parāśarasmṛtiṭīkā
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasārṇava
Rājanighaṇṭu
Skandapurāṇa
Smaradīpikā
Toḍalatantra
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śārṅgadharasaṃhitādīpikā
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Gorakṣaśataka
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṃsadūta
Haṭhayogapradīpikā
Janmamaraṇavicāra
Kokilasaṃdeśa
Parāśaradharmasaṃhitā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra
Yogaratnākara
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 1, 28, 16.0 ayam u ṣya iti yad āhāyam u syāgamaṃ yā purā gandharveṣv avāksam ity eva tad vāk prabrūte //
AB, 3, 23, 8.0 sa vā asmiṃś ca loke 'muṣmiṃś ca prajayā ca paśubhiś ca gṛheṣu vasati ya evaṃ veda //
AB, 4, 21, 5.0 na tv evāsmiṃlloke jyog iva vaseyuḥ //
AB, 5, 9, 2.0 na vai devā anyonyasya gṛhe vasanti nartur ṛtor gṛhe vasatīty āhus tad yathāyatham ṛtvija ṛtuyājān yajanty asaṃpradāyaṃ tad yathartv ṛtūn kalpayanti yathāyathaṃ janatāḥ //
AB, 5, 9, 2.0 na vai devā anyonyasya gṛhe vasanti nartur ṛtor gṛhe vasatīty āhus tad yathāyatham ṛtvija ṛtuyājān yajanty asaṃpradāyaṃ tad yathartv ṛtūn kalpayanti yathāyathaṃ janatāḥ //
AB, 5, 10, 4.0 ṣaḍbhir eva padaiḥ ṣaṣṭham ahar āpnuvanty apacchidyevaitad ahar yat saptamaṃ tad eva saptamena padenābhyārabhya vasanti vācam eva tat punar upayanti saṃtatyai //
AB, 5, 14, 2.0 nābhānediṣṭhaṃ vai mānavam brahmacaryaṃ vasantam bhrātaro nirabhajan so 'bravīd etya kim mahyam abhāktety etam eva niṣṭhāvam avavaditāram ity abruvaṃs tasmāddhāpyetarhi pitaram putrā niṣṭhāvo 'vavaditety evācakṣate //
AB, 5, 30, 9.0 sa vā eṣa ekātithiḥ sa eṣa juhvatsu vasati //
AB, 5, 30, 12.0 eṣa ha vai sa ekātithiḥ sa eṣa juhvatsu vasaty etāṃ vāva sa devatām aparuṇaddhi yo 'lam agnihotrāya san nāgnihotraṃ juhoti tam eṣā devatāparoddhāparuṇaddhy asmāc ca lokād amuṣmāc cobhābhyāṃ yo 'lam agnihotrāya san nāgnihotraṃ juhoti //
AB, 7, 13, 1.0 hariścandro ha vaidhasa aikṣvāko rājāputra āsa tasya ha śataṃ jāyā babhūvus tāsu putraṃ na lebhe tasya ha parvatanāradau gṛha ūṣatuḥ sa ha nāradam papraccha //
AB, 7, 31, 3.0 kṣatraṃ vā etad vanaspatīnāṃ yan nyagrodhaḥ kṣatraṃ rājanyo nitata iva hīha kṣatriyo rāṣṭre vasan bhavati pratiṣṭhita iva nitata iva nyagrodho 'varodhair bhūmyām pratiṣṭhita iva //
AB, 8, 8, 6.0 atha yad dūrvā bhavati kṣatraṃ vā etad oṣadhīnāṃ yad dūrvā kṣatraṃ rājanyo nitata iva hīha kṣatriyo rāṣṭre vasan bhavati pratiṣṭhita iva nitateva dūrvāvarodhair bhūmyām pratiṣṭhiteva tad yad dūrvā bhavaty oṣadhīnām evāsmiṃs tat kṣatraṃ dadhāty atho pratiṣṭhām //
AB, 8, 21, 14.0 marutaḥ pariveṣṭāro maruttasyāvasan gṛhe āvikṣitasya kāmaprer viśve devāḥ sabhāsada iti //
AB, 8, 24, 6.0 agnir vā eṣa vaiśvānaraḥ pañcamenir yat purohitas tasya vācy evaikā menir bhavati pādayor ekā tvacy ekā hṛdaya ekopastha ekā tābhir jvalantībhir dīpyamānābhir upodeti rājānaṃ sa yad āha kva bhagavo 'vātsīs tṛṇāny asmā āharateti tenāsya tāṃ śamayati yāsya vāci menir bhavaty atha yad asmā udakam ānayanti pādyaṃ tenāsya tāṃ śamayati yāsya pādayor menir bhavaty atha yad enam alaṃkurvanti tenāsya tāṃ śamayati yāsya tvaci menir bhavaty atha yad enaṃ tarpayanti tenāsya tāṃ śamayati yāsya hṛdaye menir bhavaty atha yad asyānāruddho veśmasu vasati tenāsya tāṃ śamayati yāsyopasthe menir bhavati //
AB, 8, 24, 6.0 agnir vā eṣa vaiśvānaraḥ pañcamenir yat purohitas tasya vācy evaikā menir bhavati pādayor ekā tvacy ekā hṛdaya ekopastha ekā tābhir jvalantībhir dīpyamānābhir upodeti rājānaṃ sa yad āha kva bhagavo 'vātsīs tṛṇāny asmā āharateti tenāsya tāṃ śamayati yāsya vāci menir bhavaty atha yad asmā udakam ānayanti pādyaṃ tenāsya tāṃ śamayati yāsya pādayor menir bhavaty atha yad enam alaṃkurvanti tenāsya tāṃ śamayati yāsya tvaci menir bhavaty atha yad enaṃ tarpayanti tenāsya tāṃ śamayati yāsya hṛdaye menir bhavaty atha yad asyānāruddho veśmasu vasati tenāsya tāṃ śamayati yāsyopasthe menir bhavati //
AB, 8, 26, 6.0 sa it kṣeti sudhita okasi sva iti gṛhā vā okaḥ sveṣv eva tad gṛheṣu suhito vasati //
Atharvaprāyaścittāni
AVPr, 2, 3, 21.0 asau ya udayāt puro vasāno nīlalohito 'tha dṛṣṭam adṛṣṭaṃ no duṣkṛtaṃ tat svāheti //
AVPr, 2, 3, 23.0 asau ya udayāt paścād vasāno nīlalohito tya 'tha dṛṣṭam adṛṣṭaṃ no duṣkṛtaṃ karat svāheti //
AVPr, 5, 3, 10.0 adhi ced anuprāyāya mathitvā tatraikān vaset kālātipāte ca darśapūrṇamāsayoḥ //
Atharvaveda (Paippalāda)
AVP, 1, 103, 4.1 aham evāsmy amāvāsyāmā vasanti sukṛto mayīme /
AVP, 4, 9, 6.1 yad devān nāthito huve brahmacaryaṃ yad ūṣima /
AVP, 5, 2, 6.2 ahar yac chukraṃ jyotiṣo janiṣṭādhā dyumanto vi vasantv ariprāḥ //
Atharvaveda (Śaunaka)
AVŚ, 1, 27, 4.2 indrāny etu prathamājītāmuṣitā puraḥ //
AVŚ, 3, 4, 7.2 tās tvā sarvāḥ saṃvidānā hvayantu daśamīm ugraḥ sumanā vaśeha //
AVŚ, 4, 1, 5.2 ahar yacchukraṃ jyotiṣo janiṣṭātha dyumanto vi vasantu viprāḥ //
AVŚ, 5, 17, 18.2 vijānir yatra brāhmaṇo rātriṃ vasati pāpayā //
AVŚ, 7, 79, 2.1 aham evāsmy amāvāsyā mām ā vasanti sukṛto mayīme /
AVŚ, 7, 109, 7.1 devān yan nāthito huve brahmacaryaṃ yad ūṣima /
AVŚ, 10, 6, 4.2 gṛhe vasatu no 'tithiḥ //
AVŚ, 10, 8, 15.1 dūre pūrṇena vasati dūra ūnena hīyate /
AVŚ, 12, 4, 27.2 cared asya tāvad goṣu nāsya śrutvā gṛhe vaset //
AVŚ, 13, 2, 32.2 ahorātre pari sūryaṃ vasāne prāsya viśvā tirato vīryāṇi //
AVŚ, 15, 11, 2.0 svayam enam abhyudetya brūyād vrātya kvāvātsīr vrātyodakaṃ vrātya tarpayantu vrātya yathā te priyaṃ tathāstu vrātya yathā te vaśas tathāstu vrātya yathā te nikāmas tathāstv iti //
AVŚ, 15, 11, 3.0 yad enam āha vrātya kvāvātsīr iti patha eva tena devayānān avarunddhe //
AVŚ, 15, 13, 1.1 tad yasyaivaṃ vidvān vrātya ekāṃ rātrim atithir gṛhe vasati /
AVŚ, 15, 13, 2.1 tad yasyaivaṃ vidvān vrātyo dvitīyāṃ rātrim atithir gṛhe vasati /
AVŚ, 15, 13, 3.1 tad yasyaivaṃ vidvān vrātyas tṛtīyāṃ rātrim atithir gṛhe vasati /
AVŚ, 15, 13, 4.1 tad yasyaivaṃ vidvān vrātyaś caturthīṃ rātrim atithir gṛhe vasati /
AVŚ, 15, 13, 5.1 tad yasyaivaṃ vidvān vrātyo 'parimitā rātrīr atithir gṛhe vasati /
Baudhāyanadharmasūtra
BaudhDhS, 1, 4, 5.1 tasmād brahmacārī yāṃ rātriṃ samidhaṃ nāharaty āyuṣa eva tām avadāya vasati tasmād brahmacārī samidham āharen ned āyuṣo 'vadāya vasānīti //
BaudhDhS, 1, 4, 5.1 tasmād brahmacārī yāṃ rātriṃ samidhaṃ nāharaty āyuṣa eva tām avadāya vasati tasmād brahmacārī samidham āharen ned āyuṣo 'vadāya vasānīti //
BaudhDhS, 2, 6, 32.2 uṣitvā dvādaśa samāḥ śūdrasādharmyam ṛcchati //
BaudhDhS, 2, 6, 33.2 nagare vasan suniyatātmā siddhim avāpsyatīti na tad asti //
BaudhDhS, 3, 4, 4.1 apareṇāgniṃ kṛṣṇājinena prācīnagrīveṇottaralomnā prāvṛtya vasati //
BaudhDhS, 4, 4, 9.1 tad etad dharmaśāstraṃ nāputrāya nāśiṣyāya nāsaṃvatsaroṣitāya dadyāt //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 10, 12.1 yasyai nadyās tīre saṃśritā vasanti tasyai nāma gṛhṇāti //
BaudhGS, 3, 5, 2.1 sa yatra daśoṣitvā prayāsyan bhavati daśabhyo vordhvaṃ sadāraḥ sāgnihotrikas tad vāstoṣpatīyaṃ hutvā prayātīti //
Bhāradvājagṛhyasūtra
BhārGS, 1, 21, 3.4 vivṛttacakrā āsīnās tīreṇa yamune taveti tīreṇāsau taveti vā yasyās tīre vasati //
BhārGS, 2, 28, 5.1 pravāsam eṣyann āmantrayata idaṃ vatsyāmaḥ prāṇa āyuṣi vatsyāma iti //
BhārGS, 2, 28, 5.1 pravāsam eṣyann āmantrayata idaṃ vatsyāmaḥ prāṇa āyuṣi vatsyāma iti //
BhārGS, 2, 28, 6.5 prāṇa āyuṣi vasāsau pṛthivyām agnau pratitiṣṭha vāyāv antarikṣe sūrye divi yāṃ svastim agnir vāyuḥ sūryaś candramā āpo 'nusaṃcaranti tāṃ svastim anusaṃcarāsau /
BhārGS, 2, 32, 8.5 paśūnāṃ viśvarūpāṇāṃ yathāhaṃ sumate vasāni svāhā /
Bṛhadāraṇyakopaniṣad
BĀU, 3, 7, 1.2 madreṣv avasāma patañcalasya kāpyasya gṛheṣu yajñam adhīyānāḥ /
BĀU, 5, 2, 1.1 trayāḥ prājāpatyāḥ prajāpatau pitari brahmacaryam ūṣuḥ /
BĀU, 5, 2, 1.3 uṣitvā brahmacaryaṃ devā ūcur bravītu no bhavān iti /
BĀU, 5, 10, 1.13 tasmin vasati śāśvatīḥ samāḥ //
BĀU, 6, 2, 4.3 pratītya brahmacaryaṃ vatsyāva iti /
BĀU, 6, 2, 7.6 sa hopāyanakīrtyovāsa //
BĀU, 6, 2, 8.2 yatheyaṃ vidyetaḥ pūrvaṃ na kasmiṃścana brāhmaṇa uvāsa /
BĀU, 6, 2, 15.9 te teṣu brahmalokeṣu parāḥ parāvato vasanti /
Chāndogyopaniṣad
ChU, 1, 10, 1.1 maṭacīhateṣu kuruṣv āṭikyā saha jāyayoṣastir ha cākrāyaṇa ibhyagrāme pradrāṇaka uvāsa //
ChU, 4, 2, 5.2 te haite raikvaparṇā nāma mahāvṛṣeṣu yatrāsmā uvāsa /
ChU, 4, 3, 6.3 taṃ kāpeya nābhipaśyanti martyā abhipratārin bahudhā vasantam /
ChU, 4, 4, 3.2 brahmacaryaṃ bhagavati vatsyāmi /
ChU, 4, 10, 1.1 upakosalo ha vai kāmalāyanaḥ satyakāme jābāle brahmacaryam uvāsa /
ChU, 5, 3, 7.1 taṃ ha ciraṃ vasety ājñāpayāṃcakāra /
ChU, 5, 10, 5.1 tasmin yāvatsaṃpātam uṣitvāthaitam evādhvānaṃ punar nivartante /
ChU, 5, 11, 5.7 vasantu bhagavanta iti //
ChU, 6, 1, 1.2 taṃ ha pitovāca śvetaketo vasa brahmacaryam /
ChU, 8, 7, 3.1 tau ha dvātriṃśataṃ varṣāṇi brahmacaryam ūṣatuḥ /
ChU, 8, 7, 3.3 kim icchantāv avāstam iti /
ChU, 8, 7, 3.6 tam icchantāv avāstam iti //
ChU, 8, 9, 3.3 vasāparāṇi dvātriṃśataṃ varṣāṇīti /
ChU, 8, 9, 3.4 sa hāparāṇi dvātriṃśataṃ varṣāṇyuvāsa /
ChU, 8, 10, 4.10 vasāparāṇi dvātriṃśataṃ varṣāṇīti /
ChU, 8, 10, 4.11 sa hāparāṇi dvātriṃśataṃ varṣāṇyuvāsa /
ChU, 8, 11, 3.4 vasāparāṇi pañca varṣāṇīti /
ChU, 8, 11, 3.5 sa hāparāṇi pañca varṣāṇyuvāsa /
ChU, 8, 11, 3.8 ekaśataṃ ha vai varṣāṇi maghavān prajāpatau brahmacaryam uvāsa /
Gautamadharmasūtra
GautDhS, 1, 3, 20.1 na dvitīyām apartu rātriṃ grāme vaset //
Gobhilagṛhyasūtra
GobhGS, 1, 4, 15.0 svayaṃ tv evaitān yāvad vased balīn haret //
GobhGS, 4, 10, 1.0 uttarato gāṃ baddhvopatiṣṭherann arhaṇā putra uvāsa seti //
Gopathabrāhmaṇa
GB, 1, 1, 31, 2.0 sa tasmin brahmacaryaṃ vasato vijñāyovāca kiṃ svin maryā ayaṃ tan maudgalyo 'dhyeti yad asmin brahmacaryaṃ vasatīti //
GB, 1, 1, 31, 2.0 sa tasmin brahmacaryaṃ vasato vijñāyovāca kiṃ svin maryā ayaṃ tan maudgalyo 'dhyeti yad asmin brahmacaryaṃ vasatīti //
GB, 1, 2, 6, 5.0 yāṃ rātrīṃ samidham anāhṛtya vaset tām āyuṣo 'varundhīyeti //
GB, 1, 4, 24, 1.0 predir ha vai kauśāmbeyaḥ kausurubindur uddālaka āruṇau brahmacaryam uvāsa //
GB, 2, 1, 10, 5.0 yat pūrṇo 'nyāṃ vasaty apūrṇo 'nyāṃ tan mithunam //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 5, 13.0 bhūrbhuvaḥ suvaḥ suprajāḥ prajayā bhūyāsaṃ suvīro vīraiḥ suvarcā varcasā supoṣaḥ poṣaiḥ sumedhā medhayā subrahmā brahmacāribhir ityenamabhimantrya bhūr ṛkṣu tvāgnau pṛthivyāṃ vāci brahmaṇi dade 'sau bhuvo yajuḥṣu tvā vāyāvantarikṣe prāṇe brahmaṇi dade 'sau suvaḥ sāmasu tvā sūrye divi cakṣuṣi brahmaṇi dade 'sāv iṣṭaste priyo 'sāny asāv analasya te priyo 'sānyasāv idaṃ vatsyāvaḥ prāṇa āyuṣi vatsyāvaḥ prāṇa āyuṣi vasāsāv iti ca //
HirGS, 1, 5, 13.0 bhūrbhuvaḥ suvaḥ suprajāḥ prajayā bhūyāsaṃ suvīro vīraiḥ suvarcā varcasā supoṣaḥ poṣaiḥ sumedhā medhayā subrahmā brahmacāribhir ityenamabhimantrya bhūr ṛkṣu tvāgnau pṛthivyāṃ vāci brahmaṇi dade 'sau bhuvo yajuḥṣu tvā vāyāvantarikṣe prāṇe brahmaṇi dade 'sau suvaḥ sāmasu tvā sūrye divi cakṣuṣi brahmaṇi dade 'sāv iṣṭaste priyo 'sāny asāv analasya te priyo 'sānyasāv idaṃ vatsyāvaḥ prāṇa āyuṣi vatsyāvaḥ prāṇa āyuṣi vasāsāv iti ca //
HirGS, 1, 5, 13.0 bhūrbhuvaḥ suvaḥ suprajāḥ prajayā bhūyāsaṃ suvīro vīraiḥ suvarcā varcasā supoṣaḥ poṣaiḥ sumedhā medhayā subrahmā brahmacāribhir ityenamabhimantrya bhūr ṛkṣu tvāgnau pṛthivyāṃ vāci brahmaṇi dade 'sau bhuvo yajuḥṣu tvā vāyāvantarikṣe prāṇe brahmaṇi dade 'sau suvaḥ sāmasu tvā sūrye divi cakṣuṣi brahmaṇi dade 'sāv iṣṭaste priyo 'sāny asāv analasya te priyo 'sānyasāv idaṃ vatsyāvaḥ prāṇa āyuṣi vatsyāvaḥ prāṇa āyuṣi vasāsāv iti ca //
HirGS, 1, 23, 10.1 trirātram akṣārālavaṇāśināv adhaḥśāyināv alaṃkurvāṇau brahmacāriṇau vasataḥ //
HirGS, 1, 27, 8.2 tṛṇaṃ vasānāḥ sumanā asi tvaṃ śaṃ na edhi dvipade śaṃ catuṣpade /
HirGS, 1, 28, 1.12 idam ū nu śreyo vasānam āganma yad gojid dhanajid aśvajid yat /
HirGS, 2, 17, 13.1 brāhmaṇānannena pariviṣya puṇyāhaṃ svastyayanamṛddhimiti vācayitvāthaitāṃ rātriṃ vasanti //
Jaiminigṛhyasūtra
JaimGS, 2, 5, 15.0 tāṃ rātrim ekamāṣeṇa vasanti śāntyā vā //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 2, 12, 3.2 etāsu hy evainaṃ devatāsu prapannam etāsu vasantam upavadati //
Jaiminīyabrāhmaṇa
JB, 1, 8, 2.0 sa tāṃ garbhakṛto rātriṃ vasati //
JB, 1, 15, 5.0 tad āhur durviditaṃ vai tad yadā martyavān duṣkṛtena saha vasāt //
JB, 1, 61, 30.0 sa udavasāya juhvad vaset //
JB, 1, 146, 3.0 tato ha vā idam arvācīnam anyonyasya gṛhe vasanti //
JB, 1, 146, 4.0 yathāgṛhaṃ ha vāva tataḥ puroṣur yathājñāti vā //
JB, 1, 168, 12.0 tad u hovāca śāṭyāyanir naivaiṣa prāśyaḥ kas tato yaśa āhared yatra bhūyasī rātrīr vatsyan syād iti //
JB, 1, 355, 2.0 somo vai rājā yad imaṃ lokam ājagāma sa śātsv eva tad uvāsa //
Kauśikasūtra
KauśS, 2, 8, 30.0 savitā prasavānām iti paurohitye vatsyan vaiśvalopīḥ samidha ādhāya //
Kauṣītakibrāhmaṇa
KauṣB, 7, 11, 3.0 tad yathā upaprayāya svargasya lokasya nedīyastāyāṃ vased evaṃ tat //
KauṣB, 8, 3, 6.0 tad yathā upaprayāya svargasya lokasya nedīyastāyāṃ vased evaṃ tat //
Kaṭhopaniṣad
KaṭhUp, 1, 8.2 etad vṛṅkte puruṣasyālpamedhaso yasyānaśnan vasati brāhmaṇo gṛhe //
Kātyāyanaśrautasūtra
KātyŚS, 5, 4, 1.0 channā vasati //
KātyŚS, 15, 3, 35.0 parivṛttīṃ cāha mā me 'dyeśāyāṃ vātsīd iti //
Kāṭhakagṛhyasūtra
KāṭhGS, 58, 6.0 upasṛṣṭā gāvo vasanti //
Kāṭhakasaṃhitā
KS, 7, 9, 26.0 na tāvad rātrīṃ staryam uvasa yāvad etām ṛcam aśṛṇavam iti //
KS, 7, 9, 27.0 na rātrīṃ staryaṃ vasati ya evaṃ veda //
KS, 8, 12, 6.0 ajo baddhas tāṃ rātrīṃ vaset //
KS, 10, 11, 4.0 te yatrāvasaṃs tad garmutaṃ śakno jātām avindatām //
KS, 10, 11, 21.0 te yatrāvasaṃs tad garmutam śakno jātām avindat //
KS, 11, 3, 31.0 sa rohiṇyām evāvasat //
KS, 11, 3, 38.0 sarveṣv eva samāvad vasa //
KS, 11, 3, 40.0 sa rohiṇyām evāvasat //
KS, 11, 3, 47.0 sarveṣv eva samāvad vasa //
KS, 11, 3, 49.0 tasmāc candramās sarveṣu nakṣatreṣu samāvad vasati //
KS, 11, 10, 51.0 yadi na varṣet tathaiva vaseyuḥ //
KS, 12, 8, 24.0 yat pūrṇo 'nyāṃ vasaty ūno 'nyāṃ tan mithunam //
KS, 12, 9, 4.15 tisro rātrīs saṃsṛṣṭā vasati /
KS, 12, 9, 4.16 tisro hi rātrīs somaḥ krīto vasati /
KS, 19, 1, 26.0 sa yatrayatrāvasat tan niradahat tat kalmāṣam abhavat //
Maitrāyaṇīsaṃhitā
MS, 1, 5, 13, 3.0 yatra pañca rātrīḥ saṃhitā vaset taj juhuyāt //
MS, 1, 8, 7, 41.0 upānyāni havīṃṣi vasanti //
MS, 1, 10, 15, 9.0 te vai śvovijayino 'vasan //
MS, 1, 10, 16, 7.0 savatsā gāvo vasanti sākamedhatvāya //
MS, 2, 2, 4, 5.0 te yatrāvasaṃs tataḥ śakno garmud ajāyata //
MS, 2, 2, 4, 17.0 te yatrāvasaṃs tataḥ śakno garmud ajāyata //
MS, 2, 2, 7, 18.0 sa rohiṇyām evāvasan netarāsu //
MS, 2, 2, 7, 27.0 yathā sarvāsv eva samāvad vasānīti //
MS, 2, 2, 7, 28.0 tasmād eṣa sarvāsv eva samāvad vasati //
MS, 2, 4, 8, 23.0 yadi na varṣet tatraiva vaseyuḥ //
Mānavagṛhyasūtra
MānGS, 2, 3, 7.0 avasṛṣṭāśca vaseyuḥ //
MānGS, 2, 7, 1.5 samaṃ janāścakramayo vasānāḥ proṣādasāvirasi viśvamejat /
Pañcaviṃśabrāhmaṇa
PB, 5, 9, 2.0 eṣā vai saṃvvatsarasya patnī yad ekāṣṭakaitasyāṃ vā etāṃ rātriṃ vasati sākṣād eva tat saṃvvatsaram ārabhya dīkṣante //
PB, 12, 5, 11.0 paṣṭhavāḍvā etenāṅgirasaś caturthasyāhno vācaṃ vadantīm upāśṛṇot sa ho vāg iti nidhanam upait tad asyābhyuditaṃ tad ahar avasat //
Pāraskaragṛhyasūtra
PārGS, 1, 12, 4.2 namaḥ ye me prajām upalobhayanti grāme vasanta uta vāraṇye tebhyo namo 'stu balimebhyo harāmi svasti me 'stu prajāṃ me dadatviti //
PārGS, 2, 5, 30.0 sa evaṃ vartamāno 'mutrādya vasatyamutrādya vasatīti tasya snātakasya kīrtirbhavati //
PārGS, 2, 5, 30.0 sa evaṃ vartamāno 'mutrādya vasatyamutrādya vasatīti tasya snātakasya kīrtirbhavati //
PārGS, 2, 11, 13.0 trirātraṃ sahoṣya vipratiṣṭheran //
PārGS, 3, 2, 2.9 teṣām ṛtūnāṃ śataśāradānāṃ nivāta eṣām abhaye vasema svāheti //
PārGS, 3, 4, 4.9 abhi naḥ pūryatāṃ rayir idam anu śreyo vasāna iti caturaḥ prapadyate //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 5, 15.1 surāṃ pītvā saṃvatsaram aṣṭame kāle bhuñjāno yat pāṇyoḥ sambhaved avāṅnābhy ūrdhvaṃjānu parihitas trir ahna upaspṛśaṃs tathā rātrau sthānāsanābhyāṃ pavitraṃ ta ity uttareṇāhorātrāṇi japan grāmadvāre sthānāsanabhojanāni yatra labhet tatra vasen na pravaset /
SVidhB, 1, 7, 1.0 rājñaḥ pratigṛhya māsam udake vasan divā bhuñjāno mahat tat somo mahiṣaś cakārety etad gāyet //
SVidhB, 2, 6, 16.4 naikagrāme vasati //
Taittirīyabrāhmaṇa
TB, 1, 1, 4, 2.8 nāsya brāhmaṇo 'nāśvān gṛhe vaset /
TB, 2, 1, 2, 9.5 yasya vai dvau puṇyau gṛhe vasataḥ /
Taittirīyasaṃhitā
TS, 1, 5, 8, 46.1 na starīṃ rātriṃ vasati ya evaṃ vidvān agnim upatiṣṭhate //
TS, 1, 6, 7, 20.0 upāsmiñchvo yakṣyamāṇe devatā vasanti ya evaṃ vidvān agnim upastṛṇāti //
TS, 5, 1, 1, 41.1 sa yatrayatrāvasat tat kṛṣṇam abhavat //
TS, 6, 1, 6, 42.0 sa tisro rātrīḥ parimuṣito 'vasat //
TS, 6, 1, 6, 43.0 tasmāt tisro rātrīḥ krītaḥ somo vasati //
TS, 6, 2, 4, 5.0 yo vai svārthetāṃ yatāṃ śrānto hīyata uta sa niṣṭyāya saha vasati //
TS, 6, 2, 8, 36.0 sa yāṃ vanaspatiṣv avasat tām pūtudrau //
TS, 6, 4, 2, 2.0 tato yad atyaśiṣyata tad abruvan vasatu nu na idam iti //
Taittirīyāraṇyaka
TĀ, 2, 15, 9.1 yāvatīr vai devatās tāḥ sarvā vedavidi brāhmaṇe vasanti tasmād brāhmaṇebhyo vedavidbhyo dive dive namaskuryān nāślīlaṃ kīrtayed etā eva devatāḥ prīṇāti //
TĀ, 2, 20, 3.1 namo gaṅgāyamunayor madhye ye vasanti te me prasannātmānaś ciraṃ jīvitaṃ vardhayanti namo gaṅgāyamunayor munibhyaś ca namo namo gaṅgāyamunayor munibhyaś ca namaḥ //
TĀ, 5, 6, 5.5 sadhrīcīś ca hy eṣa viṣūcīś ca vasānaḥ prajā abhivipaśyati /
Vaikhānasagṛhyasūtra
VaikhGS, 2, 6, 5.0 bhūr ṛkṣu tveti bhuvo yajuḥṣu tveti suvaḥ sāmasu tvetīṣṭutasta ity analasya ta itīdaṃ vatsyāva iti ṣaḍbhiḥ karṇe japitvā nāma śarmāntaṃ kuryāt //
VaikhGS, 3, 14, 2.0 ariṣṭāgāraṃ yathoktaṃ kṛtvā vṛṣabhoṣitaṃ tilasarṣapairdhūpayitvā tāṃ praveśayet //
VaikhGS, 3, 16, 2.0 nave vāstunyuṣite 'pi sūtakapretakayorvāpayitvā mṛnmayāni bhāṇḍāni purāṇāni tyaktvā navāni parigṛhyānyānparicchadānyathoktaṃ śodhayitvā bhūmiyajñeneṣṭvā nivaset //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 11, 1.0 atha sagṛhaḥ pravatsyan yatra pañca nava daśa rātrīḥ saṃhitā vasati yatra vā navarātraṃ vāstu kutaś cit kāraṇāt punar abhyety ekām uṣitvā pravatsyan vāstoṣpatīyaṃ juhuyāt //
VaikhŚS, 2, 11, 1.0 atha sagṛhaḥ pravatsyan yatra pañca nava daśa rātrīḥ saṃhitā vasati yatra vā navarātraṃ vāstu kutaś cit kāraṇāt punar abhyety ekām uṣitvā pravatsyan vāstoṣpatīyaṃ juhuyāt //
Vaitānasūtra
VaitS, 3, 6, 2.1 dīkṣitas tatra vasati //
Vasiṣṭhadharmasūtra
VasDhS, 8, 5.1 nāsyānaśnan gṛhe vaset //
VasDhS, 8, 8.2 kāle prāpte akāle vā nāsyānaśnan gṛhe vaset //
VasDhS, 10, 12.1 anityāṃ vasatiṃ vaset //
VasDhS, 10, 26.1 grāme vā vaset //
VasDhS, 24, 6.0 sa tad yad etad dharmaśāstraṃ nāputrāya nāśiṣyāya nāsaṃvatsaroṣitāya dadyāt //
Vārāhagṛhyasūtra
VārGS, 13, 4.3 prajāpatiryo vasati prajāsu prajās tanvate sumanasyamānāḥ /
VārGS, 14, 3.4 dīrghāyupatnī prajayā svarvid indrapraṇayīr upa no vastum ehi /
Vārāhaśrautasūtra
VārŚS, 1, 5, 4, 40.1 nava rātrīḥ parārdhā uṣitvā sahagṛhaḥ prayāsyan yukteṣu cakrāvatsu vāstoṣpatyaṃ juhoti //
VārŚS, 1, 7, 3, 17.0 ājyābhyajya suhitā vasanti //
VārŚS, 1, 7, 3, 19.0 savatsā gāvo vasanti //
VārŚS, 3, 2, 6, 20.0 samāse samāgniṣṭhe pariṣyaty abhi vā tā vasaty agniṣṭhavarjam //
VārŚS, 3, 2, 7, 6.1 tisro rātrīḥ saṃhitā vasati //
Āpastambadharmasūtra
ĀpDhS, 1, 5, 13.0 samānagrāme ca vasatām anyeṣām api vṛddhatarāṇāṃ prāk prātarāśāt //
ĀpDhS, 1, 8, 17.0 saha vasan sāyaṃ prātar anāhūto guruṃ darśanārtho gacchet //
ĀpDhS, 1, 13, 19.0 niveśe vṛtte saṃvatsare saṃvatsare dvau dvau māsau samāhita ācāryakule vased bhūyaḥ śrutam icchann iti śvetaketuḥ //
ĀpDhS, 1, 24, 21.0 ājipathe vā kuṭim kṛtvā brāhmaṇagavyopajigīṣamāṇo vaset triḥ pratirāddho 'pajitya vā muktaḥ //
ĀpDhS, 1, 31, 20.1 saha hy etāṃ rātriṃ sūryācandramasau vasataḥ //
ĀpDhS, 2, 7, 13.2 vrātya kvāvātsīr iti /
ĀpDhS, 2, 22, 8.0 gṛhān kṛtvā sadāraḥ saprajaḥ sahāgnibhir bahir grāmād vaset //
ĀpDhS, 2, 26, 13.0 ye ca vidyārthā vasanti //
Āpastambagṛhyasūtra
ĀpGS, 14, 6.0 nadīnirdeśaśca yasyāṃ vasanti //
Āpastambaśrautasūtra
ĀpŚS, 6, 28, 5.1 yatra saṃhitā rātrīr vaset pañca sapta nava daśa vā tat prayāsyañ juhuyāt //
ĀpŚS, 6, 28, 6.1 navarātravastau vā punar etyaikām uṣitvā prayāsyañ juhuyāt //
ĀpŚS, 7, 6, 3.0 prokṣāntāṃ kṛtvodumbaraśākhābhiḥ plakṣaśākhābhir vā pracchādya vasati yady asadyaskālaḥ paśur bhavati //
ĀpŚS, 16, 35, 11.1 āparāhṇikībhyāṃ pracarya śvetam aśvaṃ pariṇīya vasanti vasanti //
ĀpŚS, 16, 35, 11.1 āparāhṇikībhyāṃ pracarya śvetam aśvaṃ pariṇīya vasanti vasanti //
ĀpŚS, 19, 1, 10.1 tisro rātrīḥ saṃsṛṣṭā vasati //
ĀpŚS, 19, 5, 11.1 śyāmākān saktūn kṛtvā surāyāḥ saṃdhānakāle tokmair māsareṇa nagnahunā ca surāṃ saṃsṛjya saktūnāṃ tṛtīyena parikīrya parīto ṣiñcatā sutam ity ekasyā gor dugdhena pariṣicyāpareṇa tṛtīyena parikīryaitayaiva dvayor dugdhenāpareṇa tṛtīyena parikīryaitayaiva tisṛṇāṃ dugdhena tisro rātrīḥ saṃsṛṣṭā vasati //
ĀpŚS, 19, 11, 6.1 prāg uttarāt parigrāhāt kṛtvottaravedideśasya madhye śaṅkuṃ nihatya sarvataḥ parimaṇḍalaṃ rathacakramātraṃ sāvitraṃ parilikhya samūlaṃ haritaṃ darbhastambam āhṛtya madhye 'gner nikhāya juhvāṃ pañcagṛhītaṃ gṛhītvā sajūr abdo 'yāvabhir iti darbhastambe pañcāhutīr hutvoddhatyāvokṣya vyāghāraṇāntām uttaravediṃ kṛtvā lekhāyā abhyantaraṃ nava parimaṇḍalā lekhā likhitvā sikatābhir avakīrya darbhaiḥ pracchādya dadhnā madhumiśreṇa śarkarābhir iti bāhyāṃ lekhāṃ sampūrya vasati //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 7, 21.1 brāhmaṇyāś ca vṛddhāyā jīvapatyā jīvaprajāyā agāra etāṃ rātriṃ vaset //
ĀśvGS, 3, 9, 3.1 yatrainaṃ pūjayiṣyanto bhavanti tatraitāṃ rātrīṃ vaset //
ĀśvGS, 3, 10, 2.1 idaṃ vatsyāmo bho iti //
Śatapathabrāhmaṇa
ŚBM, 2, 1, 4, 4.3 yad vā asya brāhmaṇāḥ kule vasanty ṛtvijaś cānṛtvijaś ca tenaiva taṃ kāmam āpnoti /
ŚBM, 2, 2, 3, 9.2 yadaivodety atha vasanto yadā saṃgavo 'tha grīṣmo yadā madhyandino 'tha varṣā yadāparāhṇo 'tha śarad yadaivāstam ety atha hemantaḥ /
ŚBM, 3, 7, 2, 4.2 agniṣṭham evocchrayed idaṃ vai yūpam ucchrityādhvaryur ā parivyayaṇān nānvarjaty aparivītāvā eta etāṃ rātriṃ vasanti sā nveva paricakṣā paśave vai yūpam ucchrayanti prātarvai paśūnālabhante tasmād u prātarevocchrayet //
ŚBM, 5, 3, 1, 13.2 parivṛttyai gṛhānparetya nairṛtaṃ caruṃ nirvapati yā vā aputrā patnī sā parivṛttī sakṛṣṇānāṃ vrīhīṇāṃ nakhairnirbhidya taṇḍulānnairṛtaṃ caruṃ śrapayati sa juhotyeṣa te nirṛte bhāgastaṃ juṣasva svāheti yā vā aputrā patnī sā nirṛtigṛhītā tadyadevāsyā atra nairṛtaṃ rūpaṃ tad evaitacchamayati tatho hainaṃ sūyamānaṃ nirṛtirna gṛhṇāti tasya dakṣiṇā kṛṣṇā gauḥ parimūrṇī paryāriṇī sā hyapi nirṛtigṛhītā tāmāha mā me 'dyeśāyāṃ vātsīditi tatpāpmānamapādatte //
ŚBM, 6, 2, 2, 16.2 amāvāsyāyām ālabhetety u haika āhur asau vai candraḥ prajāpatiḥ sa etāṃ rātrim iha vasati tad yathopatiṣṭhantam ālabhetaivaṃ taditi //
ŚBM, 10, 5, 4, 17.4 yac candramā nakṣatre vasaty āhutis tat samidhi vasati /
ŚBM, 10, 5, 4, 17.4 yac candramā nakṣatre vasaty āhutis tat samidhi vasati /
ŚBM, 13, 5, 4, 6.0 ete eva pūrve ahanī mahāvratam atirātras tena ha marutta āvikṣita īja āyogavo rājā tasya ha tato marutaḥ pariveṣṭāro 'gniḥ kṣattā viśve devāḥ sabhāsado babhūvus tad etad gāthayābhigītaṃ marutaḥ pariveṣṭāro maruttasyāvasangṛhe āvikṣitasyāgniḥ kṣattā viśve devāḥ sabhāsada iti maruto ha vai tasya pariveṣṭāro'gniḥ kṣattā viśve devāḥ sabhāsado bhavanti yo 'śvamedhena yajate //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 2, 17, 1.2 sarvaṃ sukṛtam ādatte brāhmaṇo 'narcito vasan //
ŚāṅkhGS, 2, 18, 2.0 prāṇāpānayor ity upāṃśv om ahaṃ vatsyāmi bho 3 ity uccaiḥ //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 4, 15, 38.0 sa yadyagadaḥ syāt putrasyaiśvarye pitā vaset pari vā vrajet //
ŚāṅkhĀ, 5, 4, 11.0 saha hyetāvasmiñcharīre vasataḥ sahotkrāmataḥ //
ŚāṅkhĀ, 6, 1, 2.0 so 'vasad uśīnareṣu so 'vasan matsyeṣu kurupañcāleṣu kāśivideheṣviti //
ŚāṅkhĀ, 6, 1, 2.0 so 'vasad uśīnareṣu so 'vasan matsyeṣu kurupañcāleṣu kāśivideheṣviti //
ŚāṅkhĀ, 11, 8, 1.0 aśmeva sthiro vasāni jāgatena chandasā //
ŚāṅkhĀ, 11, 8, 4.0 aya iva sthiro vasāni traiṣṭubhena chandasā puruṣo maṇiḥ prāṇaḥ svāhā //
ŚāṅkhĀ, 11, 8, 5.0 loham iva sthiro vasāny auṣṇihena chandasā puruṣo maṇiḥ prāṇaḥ svāhā //
ŚāṅkhĀ, 11, 8, 6.0 sīsam iva sthiro vasāni kākubhena chandasā puruṣo maṇiḥ prāṇaḥ svāhā //
ŚāṅkhĀ, 11, 8, 7.0 rajatam iva sthiro vasāni svarājyena chandasā puruṣo maṇiḥ prāṇaḥ svāhā //
ŚāṅkhĀ, 11, 8, 8.0 suvarṇam iva sthiro vasāni gāyatreṇa chandasā puruṣo maṇiḥ prāṇaḥ svāhā //
ŚāṅkhĀ, 11, 8, 9.0 annam iva sthiro vasāni vairājena chandasā puruṣo maṇiḥ prāṇaḥ svāhā //
ŚāṅkhĀ, 11, 8, 10.0 tṛptir iva sthiro vasāny ānuṣṭubhena chandasā puruṣo maṇiḥ prāṇaḥ svāhā //
ŚāṅkhĀ, 11, 8, 11.0 nākam iva sthiro vasāni sāmrājyena chandasā puruṣo maṇiḥ prāṇaḥ svāhā //
ŚāṅkhĀ, 11, 8, 12.0 bṛhaspatir iva sthiro vasāni bārhatena chandasā puruṣo maṇiḥ prāṇaḥ svāhā //
ŚāṅkhĀ, 11, 8, 13.0 brahmeva sthiro vasāni pāṅktena chandasā puruṣo maṇiḥ prāṇaḥ svāhā //
ŚāṅkhĀ, 11, 8, 14.0 prajāpatir iva sthiro vasāny ātichandasena chandasā puruṣo maṇiḥ prāṇaḥ svāhā //
ŚāṅkhĀ, 11, 8, 15.0 sāvitrīr iva sthiro vasāni sarvavedachandasena chandasā puruṣo maṇiḥ prāṇaḥ svāhā //
Ṛgveda
ṚV, 1, 84, 20.1 mā te rādhāṃsi mā ta ūtayo vaso 'smān kadācanā dabhan /
ṚV, 1, 164, 47.1 kṛṣṇaṃ niyānaṃ harayaḥ suparṇā apo vasānā divam ut patanti /
ṚV, 2, 10, 3.2 śiriṇāyāṃ cid aktunā mahobhir aparīvṛto vasati pracetāḥ //
ṚV, 3, 38, 4.1 ātiṣṭhantam pari viśve abhūṣañ chriyo vasānaś carati svarociḥ /
ṚV, 3, 39, 2.2 bhadrā vastrāṇy arjunā vasānā seyam asme sanajā pitryā dhīḥ //
ṚV, 6, 38, 2.1 dūrāc cid ā vasato asya karṇā ghoṣād indrasya tanyati bruvāṇaḥ /
ṚV, 8, 29, 8.1 vibhir dvā carata ekayā saha pra pravāseva vasataḥ //
ṚV, 9, 94, 4.2 śriyaṃ vasānā amṛtatvam āyan bhavanti satyā samithā mitadrau //
ṚV, 10, 5, 2.1 samānaṃ nīḍaṃ vṛṣaṇo vasānāḥ saṃ jagmire mahiṣā arvatībhiḥ /
ṚV, 10, 40, 2.1 kuha svid doṣā kuha vastor aśvinā kuhābhipitvaṃ karataḥ kuhoṣatuḥ /
ṚV, 10, 95, 16.1 yad virūpācaram martyeṣv avasaṃ rātrīḥ śaradaś catasraḥ /
ṚV, 10, 146, 4.2 vasann araṇyānyāṃ sāyam akrukṣad iti manyate //
Ṛgvedakhilāni
ṚVKh, 2, 6, 12.1 āpa sravantu snigdhāni ciklīta vasa me gṛhe /
ṚVKh, 2, 6, 16.2 śriyaḥ sarvā upāśiṣva ciklīta vasa me gṛhe //
ṚVKh, 3, 10, 7.1 yan me garbhe vasataḥ pāpam ugram yaj jāyamānasya ca kiṃcid anyat /
Arthaśāstra
ArthaŚ, 1, 12, 17.1 kaṇṭakaśodhanoktāścāpasarpāḥ pareṣu kṛtavetanā vaseyur asaṃpātinaścārārtham //
ArthaŚ, 1, 16, 18.1 vased avisṛṣṭaḥ pūjayā notsiktaḥ //
ArthaŚ, 1, 16, 30.1 jñātvā vased apasared vā //
ArthaŚ, 1, 20, 22.1 svabhūmau ca vaset sarvaḥ parabhūmau na saṃcaret /
ArthaŚ, 2, 3, 9.1 agnir avahito hi tasmin vasati //
ArthaŚ, 4, 1, 58.1 kuśīlavā varṣārātram ekasthā vaseyuḥ //
ArthaŚ, 4, 3, 6.1 varṣārātram ānūpagrāmāḥ pūravelām utsṛjya vaseyuḥ //
ArthaŚ, 4, 3, 44.2 vaseyuḥ pūjitā rājñā daivāpatpratikāriṇaḥ //
ArthaŚ, 4, 13, 7.1 grāmeṣvantaḥ sārthikā jñātasārā vaseyuḥ //
ArthaŚ, 14, 2, 4.1 śvetabastamūtre saptarātroṣitaiḥ siddhārthakaiḥ siddhaṃ tailaṃ kaṭukālābau māsārdhamāsasthitaṃ catuṣpadadvipadānāṃ virūpakaraṇam //
ArthaŚ, 14, 2, 8.1 śvetabastamūtre śvetasarṣapāḥ saptarātroṣitās takram arkakṣīralavaṇaṃ dhānyaṃ ca pakṣasthito yogaḥ śvetīkaraṇam //
ArthaŚ, 14, 2, 12.1 kṛṣṇasarpamukhe gṛhagolikāmukhe vā saptarātroṣitā guñjāḥ kuṣṭhayogaḥ //
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 4, 73.0 nikaṭe vasati //
Brahmabindūpaniṣat
Brahmabindūpaniṣat, 1, 20.1 ghṛtam iva payasi nigūḍhaṃ bhūte bhūte ca vasati vijñānam /
Brahmabindūpaniṣat, 1, 22.1 sarvabhūtādhivāsaṃ ca yad bhūteṣu vasaty adhi /
Buddhacarita
BCar, 7, 17.2 mīnaiḥ samaṃ kecid apo vigāhya vasanti kūrmollikhitaiḥ śarīraiḥ //
BCar, 7, 34.1 kāścinniśāstatra niśākarābhaḥ parīkṣamāṇaśca tapāṃsyuvāsa /
BCar, 7, 54.2 asau munistatra vasatyarāḍo yo naiṣṭhike śreyasi labdhacakṣuḥ //
BCar, 9, 43.2 sahoṣitaṃ śrīsulabhairna caiva doṣairadṛśyairiva kṛṣṇasarpaiḥ //
Carakasaṃhitā
Ca, Sū., 15, 9.1 tatastaṃ puruṣaṃ snehasvedopapannamanupahatamanasamabhisamīkṣya sukhoṣitaṃ suprajīrṇabhaktaṃ śiraḥsnātamanuliptagātraṃ sragviṇamanupahatavastrasaṃvītaṃ devatāgnidvijaguruvṛddhavaidyānarcitavantamiṣṭe nakṣatratithikaraṇamuhūrte kārayitvā brāhmaṇān svastivācanaṃ prayuktābhir āśīrbhir abhimantritāṃ madhumadhukasaindhavaphāṇitopahitāṃ madanaphalakaṣāyamātrāṃ pāyayet //
Ca, Sū., 15, 17.1 athainaṃ punareva snehasvedābhyām upapādyānupahatamanasam abhisamīkṣya sukhoṣitaṃ suprajīrṇabhaktaṃ kṛtahomabalimaṅgalajapaprāyaścittamiṣṭe tithinakṣatrakaraṇamuhūrte brāhmaṇān svasti vācayitvā trivṛtkalkamakṣamātraṃ yathārhāloḍanaprativinītaṃ pāyayet prasamīkṣya doṣabheṣajadeśakālabalaśarīrāhārasātmyasattvaprakṛtivayasām avasthāntarāṇi vikārāṃśca samyak viriktaṃ cainaṃ vamanoktena dhūmavarjena vidhinopapādayed ā balavarṇaprakṛtilābhāt balavarṇopapannaṃ cainamanupahatamanasamabhisamīkṣya sukhoṣitaṃ suprajīrṇabhaktaṃ śiraḥsnātamanuliptagātraṃ sragviṇam anupahatavastrasaṃvītam anurūpālaṅkārālaṃkṛtaṃ suhṛdāṃ darśayitvā jñātīnāṃ darśayet athainaṃ kāmeṣvavasṛjet //
Ca, Sū., 15, 17.1 athainaṃ punareva snehasvedābhyām upapādyānupahatamanasam abhisamīkṣya sukhoṣitaṃ suprajīrṇabhaktaṃ kṛtahomabalimaṅgalajapaprāyaścittamiṣṭe tithinakṣatrakaraṇamuhūrte brāhmaṇān svasti vācayitvā trivṛtkalkamakṣamātraṃ yathārhāloḍanaprativinītaṃ pāyayet prasamīkṣya doṣabheṣajadeśakālabalaśarīrāhārasātmyasattvaprakṛtivayasām avasthāntarāṇi vikārāṃśca samyak viriktaṃ cainaṃ vamanoktena dhūmavarjena vidhinopapādayed ā balavarṇaprakṛtilābhāt balavarṇopapannaṃ cainamanupahatamanasamabhisamīkṣya sukhoṣitaṃ suprajīrṇabhaktaṃ śiraḥsnātamanuliptagātraṃ sragviṇam anupahatavastrasaṃvītam anurūpālaṅkārālaṃkṛtaṃ suhṛdāṃ darśayitvā jñātīnāṃ darśayet athainaṃ kāmeṣvavasṛjet //
Ca, Vim., 7, 16.2 atha vyuṣṭāyāṃ rātryāṃ sukhoṣitaṃ suprajīrṇabhaktaṃ ca vijñāyāsthāpanavamanavirecanais tadahar evopapādayed upapādanīyaścet syāt sarvān parīkṣyaviśeṣān parīkṣya samyak //
Ca, Indr., 12, 4.2 vikṛtyā na sa loke 'smiṃściraṃ vasati mānavaḥ //
Ca, Indr., 12, 43.1 vasatāṃ caramaṃ kālaṃ śarīreṣu śarīriṇām /
Ca, Cik., 1, 3, 9.1 saṃvatsaraṃ payovṛttirgavāṃ madhye vaset sadā /
Ca, Cik., 1, 3, 12.1 tadā hy avaśyamamṛtaṃ vasatyāmalake kṣaṇam /
Garbhopaniṣat
GarbhOp, 1, 4.1 ṛtukāle samprayogād ekarātroṣitaṃ kalalaṃ bhavati saptarātroṣitaṃ budbudam ardhamāsābhyantare piṇḍaṃ māsābhyantare kaṭhinaṃ māsadvayena śiraḥ māsatrayeṇa pādapradeśaḥ caturthe gulphajaṭharakaṭipradeśāḥ pañcame pṛṣṭhavaṃśaḥ ṣaṣṭhe mukhanāsikākṣiśrotrāṇi saptame jīvena saṃyuktaḥ aṣṭame sarvalakṣaṇasampūrṇaḥ /
GarbhOp, 1, 4.1 ṛtukāle samprayogād ekarātroṣitaṃ kalalaṃ bhavati saptarātroṣitaṃ budbudam ardhamāsābhyantare piṇḍaṃ māsābhyantare kaṭhinaṃ māsadvayena śiraḥ māsatrayeṇa pādapradeśaḥ caturthe gulphajaṭharakaṭipradeśāḥ pañcame pṛṣṭhavaṃśaḥ ṣaṣṭhe mukhanāsikākṣiśrotrāṇi saptame jīvena saṃyuktaḥ aṣṭame sarvalakṣaṇasampūrṇaḥ /
Lalitavistara
LalVis, 3, 4.1 kathaṃrūpeṇa rājā cakravartī cakraratnena samanvāgato bhavati iha rājñaḥ kṣatriyasya mūrdhābhiṣiktasya tadeva poṣadheyaṃ ca pañcadaśyāṃ śiraḥsnātasyopavāsoṣitasyopariprāsādatalagatasya stryāgāraparivṛtasya pūrvasyāṃ diśi divyaṃ cakraratnaṃ prādurbhavati /
LalVis, 3, 4.3 śrutaṃ khalu mayā yasya kila rājñaḥ kṣatriyasya mūrdhābhiṣiktasya tadeva poṣadheyaṃ pañcadaśyāṃ śiraḥsnātasyopavāsoṣitasyopariprāsādatalagatasya stryāgāraparivṛtasya pūrvasyāṃ diśi divyaṃ cakraratnaṃ prādurbhavati sa bhavati rājā cakravartī /
Mahābhārata
MBh, 1, 1, 108.4 patyau yuktāṃ nātra vastuṃ hi dharmastadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 114.3 yadāśrauṣaṃ na vidur māmakās tān pracchannarūpān vasataḥ pāṇḍaveyān /
MBh, 1, 1, 114.9 yadāśrauṣaṃ vasataḥ pāṇḍuputrān adṛśyamānān vividhair upāyaiḥ /
MBh, 1, 1, 115.2 virāṭarāṣṭre vasatā mahātmanā tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 3, 81.1 sa tathety uktvā gurukule dīrghakālaṃ guruśuśrūṣaṇaparo 'vasat /
MBh, 1, 3, 83.2 tasyāpi svagṛhe vasatas trayaḥ śiṣyā babhūvuḥ //
MBh, 1, 3, 88.1 athottaṅko guruśuśrūṣur guruniyogam anutiṣṭhamānas tatra gurukule vasati sma //
MBh, 1, 3, 89.1 sa vasaṃs tatropādhyāyastrībhiḥ sahitābhir āhūyoktaḥ /
MBh, 1, 3, 96.2 vatsottaṅka uṣyatāṃ tāvad iti //
MBh, 1, 25, 3.8 tayā saha vasan nityaṃ ratim agryām avāptavān /
MBh, 1, 32, 8.3 saha tair notsahe vastuṃ tad bhavān anumanyatām //
MBh, 1, 32, 24.2 adho bhūmer vasatyevaṃ nāgo 'nantaḥ pratāpavān /
MBh, 1, 43, 6.2 tatra bhāryāsahāyaḥ sa jaratkārur uvāsa ha //
MBh, 1, 43, 22.2 samīpe te na vatsyāmi gamiṣyāmi yathāgatam //
MBh, 1, 43, 24.1 na cāpyavamatasyeha vastuṃ roceta kasyacit /
MBh, 1, 43, 29.1 sukham asmyuṣito bhadre brūyāstvaṃ bhrātaraṃ śubhe /
MBh, 1, 48, 18.2 uvāsa bhavane tatra śakrasya muditaḥ sukhī //
MBh, 1, 51, 7.2 vaseha tvaṃ matsakāśe sugupto na pāvakastvāṃ pradahiṣyatīti //
MBh, 1, 55, 21.10 dhṛtarāṣṭreṇa cājñaptā uṣitā jātuṣe gṛhe /
MBh, 1, 55, 21.20 te tatra prayatāḥ kālaṃ kaṃcid ūṣur nararṣabhāḥ /
MBh, 1, 55, 22.1 te tatra draupadīṃ labdhvā parisaṃvatsaroṣitāḥ /
MBh, 1, 55, 31.2 sa vai saṃvatsarān daśa dve caiva tu vane vasan /
MBh, 1, 55, 32.1 sa vai saṃvatsaraṃ pūrṇaṃ māsaṃ caikaṃ vane 'vasat /
MBh, 1, 55, 32.3 atha pāṇḍyasya tanayāṃ labdhvā tābhyāṃ sahoṣitaḥ /
MBh, 1, 57, 9.2 vasupūrṇā ca vasudhā vasa cediṣu cedipa //
MBh, 1, 57, 31.1 vasantam indraprāsāde ākāśe sphāṭike ca tam /
MBh, 1, 67, 19.2 jagrāha vidhivat pāṇāvuvāsa ca tayā saha //
MBh, 1, 68, 9.40 ahaṃ śuśrūṣaṇaparaḥ pādamūle vasāmi vaḥ /
MBh, 1, 68, 9.57 pādamūle vasiṣyāmi maharṣer bhāvitātmanaḥ /
MBh, 1, 71, 57.1 ācakṣe vo dānavā bāliśāḥ stha siddhaḥ kaco vatsyati matsakāśe /
MBh, 1, 71, 58.1 guror uṣya sakāśe tu daśa varṣaśatāni saḥ /
MBh, 1, 72, 13.1 yatroṣitaṃ viśālākṣi tvayā candranibhānane /
MBh, 1, 72, 13.2 tatrāham uṣito bhadre kukṣau kāvyasya bhāmini //
MBh, 1, 72, 14.2 sukham asmyuṣito bhadre na manyur vidyate mama //
MBh, 1, 74, 11.2 teṣu sādhuṣu vastavyaṃ sa vāsaḥ śreṣṭha ucyate /
MBh, 1, 75, 3.6 vaseyam iha tasmāt te tyajāmi viṣayaṃ nṛpa //
MBh, 1, 78, 22.3 rājan nādyeha vatsyāmi vipriyaṃ me kṛtaṃ tvayā /
MBh, 1, 81, 2.1 uṣitvā ca vane vāsaṃ brāhmaṇaiḥ saha saṃśritaḥ /
MBh, 1, 82, 2.3 avasat pṛthivīpālo dīrghakālam iti śrutiḥ //
MBh, 1, 84, 13.3 tatrāvasaṃ varṣasahasramātraṃ tato lokaṃ param asmyabhyupetaḥ //
MBh, 1, 84, 15.2 tatrāvasaṃ varṣasahasramātraṃ tato lokaṃ param asmyabhyupetaḥ //
MBh, 1, 84, 16.1 devasya devasya niveśane ca vijitya lokān avasaṃ yatheṣṭam /
MBh, 1, 84, 17.1 tathāvasaṃ nandane kāmarūpī saṃvatsarāṇām ayutaṃ śatānām /
MBh, 1, 85, 1.2 yadāvaso nandane kāmarūpī saṃvatsarāṇām ayutaṃ śatānām /
MBh, 1, 86, 4.2 tādṛṅ muniḥ siddhim upaiti mukhyāṃ vasann araṇye niyatāhāraceṣṭaḥ //
MBh, 1, 86, 9.2 araṇye vasato yasya grāmo bhavati pṛṣṭhataḥ /
MBh, 1, 86, 9.3 grāme vā vasato 'raṇyaṃ sa muniḥ syājjanādhipa //
MBh, 1, 86, 10.2 kathaṃsvid vasato 'raṇye grāmo bhavati pṛṣṭhataḥ /
MBh, 1, 86, 10.3 grāme vā vasato 'raṇyaṃ kathaṃ bhavati pṛṣṭhataḥ //
MBh, 1, 86, 11.3 tathāsya vasato 'raṇye grāmo bhavati pṛṣṭhataḥ //
MBh, 1, 86, 13.2 tathāsya vasato grāme 'raṇyaṃ bhavati pṛṣṭhataḥ //
MBh, 1, 87, 2.3 grāma eva vasan bhikṣustayoḥ pūrvataraṃ gataḥ //
MBh, 1, 89, 35.3 tatrāvasan bahūn kālān bhāratā durgamāśritāḥ //
MBh, 1, 89, 38.1 taṃ samām aṣṭamīm uṣṭaṃ rājā vavre svayaṃ tadā /
MBh, 1, 92, 15.1 evaṃ vasantī putre te vardhayiṣyāmyahaṃ priyam /
MBh, 1, 92, 35.1 evaṃ hi vartamāne 'haṃ tvayi vatsyāmi pārthiva /
MBh, 1, 92, 49.2 devakāryārthasiddhyartham uṣitāhaṃ tvayā saha //
MBh, 1, 93, 10.1 sā tasmiṃstāpasāraṇye vasantī munisevite /
MBh, 1, 93, 37.1 ayaṃ tu yatkṛte yūyaṃ mayā śaptāḥ sa vatsyati /
MBh, 1, 93, 42.2 dyau rājan mānuṣe loke ciraṃ vatsyati bhārata /
MBh, 1, 94, 10.2 vasan sāgaraparyantām anvaśād vai vasuṃdharām //
MBh, 1, 98, 17.8 aho 'yaṃ bhinnamaryādo nāśrame vastum arhati /
MBh, 1, 100, 25.2 tayā sahoṣito rātriṃ maharṣiḥ prīyamāṇayā //
MBh, 1, 101, 2.6 tatrāśramapadaṃ kṛtvā vasati sma mahāmuniḥ //
MBh, 1, 102, 11.4 svāhākāraiḥ svadhābhiśca saṃnivāsaḥ kurūṣitaḥ /
MBh, 1, 106, 8.2 uvāsa giripṛṣṭheṣu mahāśālavaneṣu ca //
MBh, 1, 106, 9.1 rarāja kuntyā mādryā ca pāṇḍuḥ saha vane vasan /
MBh, 1, 109, 24.3 vasamānam araṇyeṣu nityaṃ śamaparāyaṇam //
MBh, 1, 110, 44.2 uvāsa sa tadā rājā sameṣu viṣameṣu ca //
MBh, 1, 111, 35.1 karmaṇyavasite tasmin sā tenaiva sahāvasat /
MBh, 1, 115, 28.54 tatra trayodaśābdāni dhārtarāṣṭraiḥ sahoṣitāḥ /
MBh, 1, 115, 28.57 dhārtarāṣṭraiḥ sahoṣitvā pañca varṣāṇi bhārata /
MBh, 1, 115, 28.58 indraprasthe 'vasaṃstatra trīṇi varṣāṇi viṃśatim /
MBh, 1, 119, 8.1 gaccha tvaṃ tyāgam āsthāya yuktā vasa tapovane /
MBh, 1, 121, 11.2 tatraiva ca vasan droṇastapastepe mahātapāḥ /
MBh, 1, 121, 15.2 tatraiva ca vasan dhīmān dhanurvedaparo 'bhavat //
MBh, 1, 122, 11.11 bhāradvājo 'vasat tatra pracchannaṃ dvijasattamaḥ /
MBh, 1, 122, 11.14 evaṃ sa tatra gūḍhātmā kaṃcit kālam uvāsa ha //
MBh, 1, 122, 25.2 avasaṃ tatra suciraṃ dhanurvedacikīrṣayā //
MBh, 1, 131, 14.2 sagaṇāstāta vatsyāmo dhṛtarāṣṭrasya śāsanāt //
MBh, 1, 134, 10.2 upāsyamānāḥ puruṣair ūṣuḥ puranivāsibhiḥ //
MBh, 1, 134, 11.1 daśarātroṣitānāṃ tu tatra teṣāṃ purocanaḥ /
MBh, 1, 134, 18.4 tatraiva sādhu gacchāmo yatra pūrvoṣitā vayam /
MBh, 1, 134, 18.6 aśubhaṃ vā śubhaṃ vāpi tair vasāma sahaiva tu /
MBh, 1, 134, 18.10 tasmāt sahaiva vatsyāmo galanyastapadā vayam /
MBh, 1, 134, 18.19 tasmāt sahaiva vastavyaṃ na gantavyaṃ pṛthaṅ nṛpa /
MBh, 1, 134, 18.35 tasmāt sahaiva vastavyaṃ tanmano'rpitaśalyavat /
MBh, 1, 134, 19.2 iha yattair nirākārair vastavyam iti rocaye /
MBh, 1, 134, 19.5 ihaiva vastavyam iti manmano rocate 'nuja /
MBh, 1, 134, 28.1 vasato 'tra yathā cāsmān na budhyeta purocanaḥ /
MBh, 1, 135, 18.7 sa tatra ca gṛhadvāri vasatyaśubhadhīḥ sadā //
MBh, 1, 135, 19.1 tatra te sāyudhāḥ sarve vasanti sma kṣapāṃ nṛpa /
MBh, 1, 135, 20.2 atuṣṭāstuṣṭavad rājann ūṣuḥ paramaduḥkhitāḥ //
MBh, 1, 136, 1.2 tāṃstu dṛṣṭvā sumanasaḥ parisaṃvatsaroṣitān /
MBh, 1, 139, 21.2 vasati hyatra pāpātmā hiḍimbo nāma rākṣasaḥ //
MBh, 1, 139, 25.2 vatsyāvo giridurgeṣu bhartā bhava mamānagha /
MBh, 1, 143, 19.30 kṣemaṃ durgam imaṃ vāsaṃ vasiṣyāmo yathāsukham /
MBh, 1, 143, 27.5 ūṣustatra ca ṣaṇmāsān vaṭavṛkṣe yathāsukham /
MBh, 1, 143, 27.17 kuntyāḥ paricarantī sā tasyāḥ pārśve 'vasan niśām /
MBh, 1, 144, 11.2 vasateha praticchannā mamāgamanakāṅkṣiṇaḥ /
MBh, 1, 145, 2.3 ūṣur nāticiraṃ kālaṃ brāhmaṇasya niveśane //
MBh, 1, 145, 7.1 tathā tu teṣāṃ vasatāṃ tatra rājan mahātmanām /
MBh, 1, 145, 12.1 vasāmaḥ susukhaṃ putra brāhmaṇasya niveśane /
MBh, 1, 145, 13.2 priyaṃ kuryām iti gṛhe yat kuryur uṣitāḥ sukham //
MBh, 1, 147, 18.2 amṛte vasatī loke bhaviṣyāmi sukhānvitā /
MBh, 1, 148, 3.1 samīpe nagarasyāsya bako vasati rākṣasaḥ /
MBh, 1, 148, 3.3 tasyāṃ ghoraḥ sa vasati jighāṃsuḥ puruṣādakaḥ /
MBh, 1, 148, 5.5 guhāyāṃ vasatastatra bādhate satataṃ janam /
MBh, 1, 148, 10.1 etadarhā vayaṃ nūnaṃ vasāmo durbalasya ye /
MBh, 1, 148, 10.4 parityāgaṃ necchamānā vasāmo nagare tataḥ /
MBh, 1, 150, 13.1 iha viprasya bhavane vayaṃ putra sukhoṣitāḥ /
MBh, 1, 152, 19.2 tad adbhutatamaṃ draṣṭuṃ pārthāstatraiva cāvasan /
MBh, 1, 152, 19.18 avasaṃste ca tatrāpi brāhmaṇasya niveśane /
MBh, 1, 152, 19.19 mātrā sahaikacakrāyāṃ dīrghakālaṃ sahoṣitāḥ //
MBh, 1, 154, 24.5 kanyākubje ca kāmpilye vasethāstvaṃ narottama /
MBh, 1, 154, 24.6 brāhmaṇaiḥ sahito rājann ahicchatre vasāmyaham //
MBh, 1, 155, 18.1 saṃhitādhyayanaṃ kurvan vasan gurukule ca yaḥ /
MBh, 1, 156, 3.1 cirarātroṣitāḥ smeha brāhmaṇasya niveśane /
MBh, 1, 157, 1.2 vasatsu teṣu pracchannaṃ pāṇḍaveṣu mahātmasu /
MBh, 1, 158, 13.2 anu gaṅgāṃ ca vākāṃ ca citraṃ yatra vasāmyaham //
MBh, 1, 163, 18.2 tapatyā sahitaṃ rājann uṣitaṃ dvādaśīḥ samāḥ //
MBh, 1, 165, 1.3 vasator āśrame puṇye śaṃsa naḥ sarvam eva tat //
MBh, 1, 176, 4.2 tatra tatra vasantaśca śanair jagmur mahārathāḥ //
MBh, 1, 183, 6.2 kathaṃ vayaṃ vāsudeva tvayeha gūḍhā vasanto viditāḥ sma sarve //
MBh, 1, 188, 22.59 aṃśujāleṣu candrasya uvāsa ca yathānilaḥ /
MBh, 1, 191, 1.5 ūṣuḥ sarve yathā puṇyaṃ kṛtavanto 'ntarikṣagāḥ //
MBh, 1, 192, 7.17 yam ete saṃśritā vastuṃ kāmayante ca bhūmipam /
MBh, 1, 199, 25.1 na ca vo vasatastatra kaścicchaktaḥ prabādhitum /
MBh, 1, 200, 7.2 mudaṃ paramikāṃ prāptāstatroṣuḥ pāṇḍunandanāḥ //
MBh, 1, 204, 27.5 ekaikasya gṛhe kṛṣṇā vased varṣam akalmaṣā //
MBh, 1, 204, 28.2 sa no dvādaśa varṣāṇi brahmacārī vane vaset //
MBh, 1, 206, 34.1 sa nāgabhavane rātriṃ tām uṣitvā pratāpavān /
MBh, 1, 207, 23.3 uvāsa nagare tasmin kaunteyastrihimāḥ samāḥ /
MBh, 1, 208, 6.2 grāhāḥ pañca vasantyeṣu haranti ca tapodhanān /
MBh, 1, 210, 21.2 uvāsa saha kṛṣṇena bahulāstatra śarvarīḥ /
MBh, 1, 212, 1.41 āvāsaṃ kam upāśritya vaseta nirupadravaḥ /
MBh, 1, 212, 1.49 svayaṃ tu rucire sthāne vasatām iti māṃ vada /
MBh, 1, 212, 1.52 ārāme tu vased dhīmāṃścaturo varṣamāsakān /
MBh, 1, 212, 1.54 latāgṛheṣu vasatām iti me dhīyate matiḥ /
MBh, 1, 212, 1.81 prāpnotu satataṃ pūjāṃ tava kanyāpure vasan /
MBh, 1, 212, 1.93 uvāsa bhakṣyair bhojyaiśca bhadrayā paramārcitaḥ /
MBh, 1, 212, 1.142 kva nu pārthaścaratyadya bahvīr durvasatīr vasan /
MBh, 1, 212, 1.316 dvāviṃśaddivasān pārtha ihoṣya bharatarṣabha /
MBh, 1, 212, 1.320 yativeṣeṇa nirato vasa tvaṃ rukmiṇīgṛhe /
MBh, 1, 213, 13.1 uṣitvā tatra kaunteyaḥ saṃvatsaraparāḥ kṣapāḥ /
MBh, 1, 213, 57.3 uvāsa nagare ramye śakraprasthe mahāmanāḥ /
MBh, 1, 214, 1.2 indraprasthe vasantaste jaghnur anyān narādhipān /
MBh, 1, 214, 2.1 āśritya dharmarājānaṃ sarvaloko 'vasat sukham /
MBh, 1, 214, 13.2 avasan pṛthivīpālāṃstrāsayantaḥ svatejasā //
MBh, 1, 215, 7.1 vasatyatra sakhā tasya takṣakaḥ pannagaḥ sadā /
MBh, 2, 2, 1.2 uṣitvā khāṇḍavaprasthe sukhavāsaṃ janārdanaḥ /
MBh, 2, 3, 9.2 dṛṣṭvā bhāgīrathīṃ gaṅgām uvāsa bahulāḥ samāḥ //
MBh, 2, 13, 44.2 punar ānanditāḥ sarve mathurāyāṃ vasāmahe //
MBh, 2, 16, 46.1 nārhāmi viṣaye rājño vasantī putragṛddhinaḥ /
MBh, 2, 24, 23.1 prāguttarāṃ diśaṃ ye ca vasantyāśritya dasyavaḥ /
MBh, 2, 26, 16.1 tato bhīmastatra rājann uṣitvā tridaśāḥ kṣapāḥ /
MBh, 2, 28, 55.2 kṛtakarmā sukhaṃ rājann uvāsa janamejaya //
MBh, 2, 33, 24.1 etān arhān abhigatān āhuḥ saṃvatsaroṣitān /
MBh, 2, 42, 60.3 tasyāṃ sabhāyāṃ divyāyām ūṣatustau nararṣabhau //
MBh, 2, 43, 1.2 vasan duryodhanastasyāṃ sabhāyāṃ bharatarṣabha /
MBh, 2, 52, 37.1 sukhoṣitāstāṃ rajanīṃ prātaḥ sarve kṛtāhnikāḥ /
MBh, 2, 55, 3.1 gṛhe vasantaṃ gomāyuṃ tvaṃ vai matvā na budhyase /
MBh, 2, 67, 11.2 vasadhvaṃ kṛṣṇayā sārdham ajinaiḥ prativāsitāḥ //
MBh, 2, 67, 19.2 yūyaṃ vayaṃ vā vijitā vasema vanam āśritāḥ //
MBh, 2, 69, 6.1 iha vatsyati kalyāṇī satkṛtā mama veśmani /
MBh, 2, 70, 8.1 sahadevaśca me putraḥ sadāvekṣyo vane vasan /
MBh, 2, 70, 16.1 kathaṃ vatsyatha durgeṣu vaneṣv ṛddhivinākṛtāḥ /
MBh, 2, 71, 36.2 te ca dvādaśa varṣāṇi vane vatsyanti kauravāḥ //
MBh, 3, 1, 30.2 icchāmo guṇavanmadhye vastuṃ śreyo'bhikāṅkṣiṇaḥ //
MBh, 3, 1, 40.2 ūṣus tāṃ rajanīṃ vīrāḥ saṃspṛśya salilaṃ śuci /
MBh, 3, 1, 40.3 udakenaiva tāṃ rātrim ūṣus te duḥkhakarśitāḥ //
MBh, 3, 12, 27.1 hṛtarājyo vane vāsaṃ vastuṃ kṛtamatis tataḥ /
MBh, 3, 12, 70.2 draupadyā saha dharmajño vasatiṃ tām uvāsa ha //
MBh, 3, 13, 11.2 puṣkareṣvavasaḥ kṛṣṇa tvam apo bhakṣayan purā //
MBh, 3, 13, 102.1 labdhāham api tatraiva vasatā savyasācinā /
MBh, 3, 25, 2.1 dvādaśemāḥ samāsmābhir vastavyaṃ nirjane vane /
MBh, 3, 26, 3.1 iṣṭīś ca pitryāṇi tathāgriyāṇi mahāvane vasatāṃ pāṇḍavānām /
MBh, 3, 26, 4.1 apetya rāṣṭrādvasatāṃ tu teṣām ṛṣiḥ purāṇo 'tithir ājagāma /
MBh, 3, 27, 1.2 vasatsvatha dvaitavane pāṇḍaveṣu mahātmasu /
MBh, 3, 31, 15.2 rāṣṭrād apetya vasato dhārmas te nāvasīdati //
MBh, 3, 34, 2.2 dharmakāmārthahīnānāṃ kiṃ no vastuṃ tapovane //
MBh, 3, 35, 11.2 vasema ityāha purā sa rājā madhye kurūṇāṃ sa mayoktastatheti //
MBh, 3, 36, 31.1 asmābhir uṣitāḥ samyag vane māsās trayodaśa /
MBh, 3, 39, 3.1 kiṃ ca tena kṛtaṃ tatra vasatā brahmavittama /
MBh, 3, 39, 16.2 śuśubhe himavatpṛṣṭhe vasamāno 'rjunas tadā //
MBh, 3, 43, 24.2 gacchāmy āmantrayāmi tvāṃ sukham asmyuṣitas tvayi //
MBh, 3, 45, 3.1 evaṃ sampūjito jiṣṇur uvāsa bhavane pituḥ /
MBh, 3, 45, 5.2 puraṃdaraniyogācca pañcābdam avasat sukhī //
MBh, 3, 45, 36.2 vasanti rākṣasā raudrās tebhyo rakṣet sadā bhavān //
MBh, 3, 47, 12.1 tathā teṣāṃ vasatāṃ kāmyake vai vihīnānām arjunenotsukānām /
MBh, 3, 48, 26.1 tatas tvaṃ hāstinapure bhrātṛbhiḥ sahito vasan /
MBh, 3, 55, 12.2 saṃhartuṃ notsahe kopaṃ nale vatsyāmi dvāpara //
MBh, 3, 56, 2.1 sa nityam antaraprekṣī niṣadheṣvavasacciram /
MBh, 3, 57, 18.2 aśvāṃścaitān yathākāmaṃ vasa vānyatra gaccha vā //
MBh, 3, 58, 7.2 sa tayā bāhyataḥ sārdhaṃ trirātraṃ naiṣadho 'vasat //
MBh, 3, 58, 10.2 trirātram uṣito rājā jalamātreṇa vartayan //
MBh, 3, 58, 34.2 tena tvaṃ pūjito rājan sukhaṃ vatsyasi no gṛhe //
MBh, 3, 62, 5.2 uvāsa sārthaḥ sumahān velām āsādya paścimām //
MBh, 3, 62, 35.1 vasasva mayi kalyāṇi prītir me tvayi vartate /
MBh, 3, 62, 36.2 ihaiva vasatī bhadre bhartāram upalapsyase //
MBh, 3, 62, 37.2 samayenotsahe vastuṃ tvayi vīraprajāyini //
MBh, 3, 62, 40.1 yadyevam iha kartavyaṃ vasāmyaham asaṃśayam /
MBh, 3, 64, 5.2 vasa bāhuka bhadraṃ te sarvam etat kariṣyasi /
MBh, 3, 64, 7.2 etābhyāṃ raṃsyase sārdhaṃ vasa vai mayi bāhuka //
MBh, 3, 64, 15.2 vasatyanarhas tadduḥkhaṃ bhūya evānusaṃsmaran //
MBh, 3, 64, 19.2 ajñātavāsam avasad rājñas tasya niveśane //
MBh, 3, 66, 16.1 ajñāyamānāpi satī sukham asmyuṣiteha vai /
MBh, 3, 66, 18.1 dārakau ca hi me nītau vasatas tatra bālakau /
MBh, 3, 70, 32.1 avasaṃ tvayi rājendra suduḥkham aparājita /
MBh, 3, 74, 18.1 sa maccharīre tvacchāpād dahyamāno 'vasat kaliḥ /
MBh, 3, 75, 23.2 damayantyā sahopetaṃ kālyaṃ draṣṭā sukhoṣitam //
MBh, 3, 75, 24.2 vane vicaritaṃ sarvam ūṣatur muditau nṛpa //
MBh, 3, 76, 11.2 ajñātavāsaṃ vasato madgṛhe niṣadhādhipa //
MBh, 3, 76, 15.1 sarvakāmaiḥ suvihitaḥ sukham asmy uṣitastvayi /
MBh, 3, 76, 19.2 nagare kuṇḍine kālaṃ nātidīrgham ivāvasat //
MBh, 3, 77, 1.2 sa māsam uṣya kaunteya bhīmam āmantrya naiṣadhaḥ /
MBh, 3, 77, 27.1 sa tathā satkṛto rājñā māsam uṣya tadā nṛpaḥ /
MBh, 3, 78, 4.2 punaḥ sve cāvasad rājye pratyāhṛtya mahāyaśāḥ //
MBh, 3, 80, 46.2 uvāsa paramaprīto devadānavasaṃmataḥ //
MBh, 3, 80, 56.1 uṣya dvādaśa varṣāṇi puṣkare niyataḥ śuciḥ /
MBh, 3, 80, 57.2 kārttikīṃ vā vased ekāṃ puṣkare samam eva tat //
MBh, 3, 80, 58.2 duṣkaraṃ puṣkare dānaṃ vastuṃ caiva suduṣkaram //
MBh, 3, 80, 59.1 uṣya dvādaśarātraṃ tu niyato niyatāśanaḥ /
MBh, 3, 80, 61.1 tatroṣya rajanīḥ pañca ṣaṣṭhakālakṣamī naraḥ /
MBh, 3, 80, 75.2 tatroṣya rajanīm ekāṃ gosahasraphalaṃ labhet //
MBh, 3, 80, 80.1 trirātram uṣitas tatra tarpayet pitṛdevatāḥ /
MBh, 3, 80, 109.2 ekarātroṣito rājann agniṣṭomaphalaṃ labhet //
MBh, 3, 81, 2.1 kurukṣetraṃ gamiṣyāmi kurukṣetre vasāmyaham /
MBh, 3, 81, 3.1 tatra māsaṃ vased vīra sarasvatyāṃ yudhiṣṭhira /
MBh, 3, 81, 13.2 tatroṣya rajanīm ekāṃ gosahasraphalaṃ labhet //
MBh, 3, 81, 18.2 tatroṣya rajanīm ekāṃ gāṇapatyam avāpnuyāt //
MBh, 3, 81, 57.2 uṣitvā rajanīm ekām agniṣṭomaphalaṃ labhet //
MBh, 3, 81, 113.1 āśrame ceha vatsyāmi tvayā sārdhaṃ mahāmune /
MBh, 3, 81, 158.1 ekarātraṃ samāsādya ekarātroṣito naraḥ /
MBh, 3, 81, 174.2 ye vasanti kurukṣetre te vasanti triviṣṭape //
MBh, 3, 81, 174.2 ye vasanti kurukṣetre te vasanti triviṣṭape //
MBh, 3, 81, 175.1 kurukṣetraṃ gamiṣyāmi kurukṣetre vasāmyaham /
MBh, 3, 82, 14.2 trirātram uṣitaḥ śākaṃ bhakṣayen niyataḥ śuciḥ //
MBh, 3, 82, 27.2 uṣyaikāṃ rajanīṃ tatra gosahasraphalaṃ labhet //
MBh, 3, 82, 41.2 tatroṣya rajanīḥ pañca vindyād bahu suvarṇakam //
MBh, 3, 82, 44.2 yadi tatra vasen māsaṃ śākāhāro narādhipa //
MBh, 3, 82, 48.1 mahāśrame vased rātriṃ sarvapāpapramocane /
MBh, 3, 82, 49.1 ṣaṣṭhakālopavāsena māsam uṣya mahālaye /
MBh, 3, 82, 55.1 tatra māsaṃ vaseddhīro naimiṣe tīrthatatparaḥ /
MBh, 3, 82, 62.2 tatroṣya rajanīm ekāṃ svargaloke mahīyate //
MBh, 3, 82, 76.2 ekarātroṣito rājan prayacchet tiladhenukām /
MBh, 3, 82, 84.1 kṛṣṇaśuklāvubhau pakṣau gayāyāṃ yo vasen naraḥ /
MBh, 3, 82, 92.2 tatroṣya rajanīm ekāṃ sarvapāpaiḥ pramucyate //
MBh, 3, 82, 106.2 sadā saṃnihito yatra harir vasati bhārata /
MBh, 3, 82, 114.2 tatroṣya rajanīm ekāṃ gosahasraphalaṃ labhet //
MBh, 3, 82, 124.1 tatra māsaṃ vased vīra kauśikyāṃ bharatarṣabha /
MBh, 3, 82, 125.1 sarvatīrthavare caiva yo vaseta mahāhrade /
MBh, 3, 83, 25.3 uṣya dvādaśarātraṃ tu kṛtātmā bhavate naraḥ //
MBh, 3, 83, 26.2 trirātram uṣitas tatra gosahasraphalaṃ labhet //
MBh, 3, 83, 32.1 brahmasthānaṃ samāsādya trirātram uṣito naraḥ /
MBh, 3, 83, 33.2 trirātram uṣitaḥ snātvā aśvamedhaphalaṃ labhet //
MBh, 3, 83, 51.1 tatra māsaṃ vased dhīro niyato niyatāśanaḥ /
MBh, 3, 84, 18.1 yatra kaṃcid vayaṃ kālaṃ vasantaḥ satyavikramam /
MBh, 3, 89, 14.2 sukhaṃ vasati bībhatsur anujasyānujas tava //
MBh, 3, 90, 24.2 lomaśena ca suprītas trirātraṃ kāmyake 'vasat //
MBh, 3, 93, 1.2 te tathā sahitā vīrā vasantas tatra tatra ha /
MBh, 3, 93, 4.1 vālakoṭyāṃ vṛṣaprasthe girāvuṣya ca pāṇḍavāḥ /
MBh, 3, 93, 5.2 ūṣur āplutya gātrāṇi tapaś cātasthur uttamam //
MBh, 3, 93, 11.2 uvāsa ca svayaṃ yatra dharmo rājan sanātanaḥ //
MBh, 3, 94, 1.3 agastyāśramam āsādya durjayāyām uvāsa ha //
MBh, 3, 109, 17.1 devāśca ṛṣayaścaiva vasantyadyāpi bhārata /
MBh, 3, 113, 16.2 gopaiśca tair vidhivat pūjyamāno rājeva tāṃ rātrim uvāsa tatra //
MBh, 3, 114, 26.3 kṛtvā ca tacchāsanam asya sarvaṃ mahendram āsādya niśām uvāsa //
MBh, 3, 115, 1.2 sa tatra tām uṣitvaikāṃ rajanīṃ pṛthivīpatiḥ /
MBh, 3, 115, 10.1 vane tu tasya vasataḥ kanyā jajñe 'psaraḥsamā /
MBh, 3, 117, 14.2 asmin mahendre śailendre vasatyamitavikramaḥ //
MBh, 3, 117, 18.2 mahendra uṣya tāṃ rātriṃ prayayau dakṣiṇāmukhaḥ //
MBh, 3, 120, 4.2 vasatyaraṇye saha sodarīyaistrailokyanāthān adhigamya nāthān //
MBh, 3, 120, 30.2 sutena somena vimiśritodāṃ tataḥ payoṣṇīṃ prati sa hyuvāsa //
MBh, 3, 128, 14.3 icchāmyaham anenaiva saha vastuṃ surālaye //
MBh, 3, 128, 18.2 kṣānta uṣyātra ṣaḍrātraṃ prāpnoti sugatiṃ naraḥ //
MBh, 3, 128, 19.1 etasminn api rājendra vatsyāmo vigatajvarāḥ /
MBh, 3, 129, 9.1 yugaṃdhare dadhi prāśya uṣitvā cācyutasthale /
MBh, 3, 129, 9.2 tadvad bhūtilaye snātvā saputrā vastum icchasi //
MBh, 3, 129, 10.1 ekarātram uṣitveha dvitīyaṃ yadi vatsyasi /
MBh, 3, 129, 10.1 ekarātram uṣitveha dvitīyaṃ yadi vatsyasi /
MBh, 3, 134, 38.1 atra kaunteya sahito bhrātṛbhis tvaṃ sukhoṣitaḥ saha vipraiḥ pratītaḥ /
MBh, 3, 135, 12.3 tāvūṣatur ihātyantaṃ prīyamāṇau vanāntare //
MBh, 3, 139, 24.2 atroṣya rājaśārdūla sarvapāpaiḥ pramokṣyase //
MBh, 3, 141, 7.2 vaseha draupadīṃ rakṣan yāvadāgamanaṃ mama //
MBh, 3, 141, 27.1 tatra te pūjitāstena sarva eva sukhoṣitāḥ /
MBh, 3, 145, 38.2 tām upetya mahātmānas te 'vasan brāhmaṇaiḥ saha //
MBh, 3, 146, 1.3 ṣaḍrātram avasan vīrā dhanaṃjayadidṛkṣayā /
MBh, 3, 153, 31.3 ūṣur nāticiraṃ kālaṃ ramamāṇāḥ kurūdvahāḥ //
MBh, 3, 154, 1.2 tatas tān pariviśvastān vasatas tatra pāṇḍavān /
MBh, 3, 154, 14.1 sa tvaṃ pratiśraye 'smākaṃ pūjyamānaḥ sukhoṣitaḥ /
MBh, 3, 155, 5.2 pañca varṣāṇi vatsyāmi vidyārthīti purā mayi //
MBh, 3, 155, 19.2 pūjitāś cāvasaṃs tatra saptarātram ariṃdamāḥ //
MBh, 3, 155, 27.1 nānādrumanirodheṣu vasantaḥ śailasānuṣu /
MBh, 3, 156, 9.2 vaneṣvapi vasan kaccid dharmam evānuvartase //
MBh, 3, 156, 30.2 vasadhvaṃ pāṇḍavaśreṣṭhā yāvad arjunadarśanam //
MBh, 3, 156, 31.2 uṣitveha yathākāmaṃ yathāśraddhaṃ vihṛtya ca /
MBh, 3, 157, 1.3 kiyantaṃ kālam avasan parvate gandhamādane //
MBh, 3, 157, 2.2 vasatāṃ lokavīrāṇām āsaṃstad brūhi sattama //
MBh, 3, 157, 11.1 ārṣṭiṣeṇāśrame teṣāṃ vasatāṃ vai mahātmanām /
MBh, 3, 158, 41.2 nirbhayaś cāpi śailāgre vasa tvaṃ saha bandhubhiḥ //
MBh, 3, 159, 10.2 tāmisraṃ prathamaṃ pakṣaṃ vītaśokabhayo vasa //
MBh, 3, 159, 27.1 sveṣu veśmasu ramyeṣu vasatāmitratāpanāḥ /
MBh, 3, 159, 35.2 sukham ūṣur gatodvegāḥ pūjitāḥ sarvarākṣasaiḥ //
MBh, 3, 161, 1.2 tasmin nagendre vasatāṃ tu teṣāṃ mahātmanāṃ sadvratam āsthitānām /
MBh, 3, 163, 10.2 ekarātroṣitaḥ kaṃcid apaśyaṃ brāhmaṇaṃ pathi //
MBh, 3, 164, 1.2 tatas tām avasaṃ prīto rajanīṃ tatra bhārata /
MBh, 3, 164, 53.2 astrārtham avasaṃ svarge kurvāṇo 'strāṇi bhārata //
MBh, 3, 164, 55.1 tato 'ham avasaṃ rājan gṛhītāstraḥ supūjitaḥ /
MBh, 3, 164, 58.2 evaṃ me vasato rājann eṣa kālo 'tyagād divi //
MBh, 3, 171, 7.1 evaṃ sampūjitastatra sukham asmyuṣito nṛpa /
MBh, 3, 171, 9.2 uṣitāni mayā rājan smaratā dyūtajaṃ kalim //
MBh, 3, 171, 17.3 bhrātṛbhiḥ sahitaḥ sarvai rajanīṃ tām uvāsa ha //
MBh, 3, 172, 24.2 tasminn eva vane hṛṣṭās ta ūṣuḥ saha kṛṣṇayā //
MBh, 3, 173, 5.1 sametya pārthena yathaikarātram ūṣuḥ samāstatra tadā catasraḥ /
MBh, 3, 173, 5.2 pūrvāśca ṣaṭ tā daśa pāṇḍavānāṃ śivā babhūvur vasatāṃ vaneṣu //
MBh, 3, 173, 8.1 ekādaśaṃ varṣam idaṃ vasāmaḥ suyodhanenāttasukhāḥ sukhārhāḥ /
MBh, 3, 174, 8.1 sukhoṣitās tatra ta ekarātraṃ puṇyāśrame devamaharṣijuṣṭe /
MBh, 3, 174, 9.1 ūṣus tatas tatra mahānubhāvā nārāyaṇasthānagatā narāgryāḥ /
MBh, 3, 174, 15.1 sukhoṣitās tatra ta ekarātraṃ sūtān upādāya rathāṃśca sarvān /
MBh, 3, 175, 4.2 bahvāścarye vane teṣāṃ vasatām ugradhanvinām /
MBh, 3, 176, 24.1 so 'haṃ paramaduṣkarmā vasāmi niraye 'śucau /
MBh, 3, 179, 1.3 tatraiva vasatāṃ teṣāṃ prāvṛṭ samabhipadyata //
MBh, 3, 179, 16.2 tatraiva vasatām āsīt kārttikī janamejaya //
MBh, 3, 180, 2.1 tatas tān pariviśvastān vasataḥ pāṇḍunandanān /
MBh, 3, 186, 117.2 uṣitas tvaṃ suviśrānto mārkaṇḍeya bravīhi me //
MBh, 3, 188, 73.1 ācāryopanidhiścaiva vatsyate tadanantaram /
MBh, 3, 193, 10.3 nirudvignā vayaṃ rājaṃs tvatprasādād vasemahi //
MBh, 3, 193, 17.1 antarbhūmigato rājan vasatyamitavikramaḥ /
MBh, 3, 197, 41.2 mithilāyāṃ vasan vyādhaḥ sa te dharmān pravakṣyati /
MBh, 3, 205, 3.2 mithilāyāṃ vasan vyādhaḥ sa te dharmān pravakṣyati //
MBh, 3, 219, 13.3 snuṣayā pūjyamānā vai devi vatsyasi nityadā //
MBh, 3, 219, 23.2 paramaṃ tena sahitā sukhaṃ vatsyatha pūjitāḥ //
MBh, 3, 220, 4.2 icchāmi śāśvataṃ vāsaṃ vastuṃ putra sahāgninā //
MBh, 3, 220, 6.2 evam agnis tvayā sārdhaṃ sadā vatsyati śobhane //
MBh, 3, 225, 3.1 tathā vane tān vasataḥ pravīrān svādhyāyavantaś ca tapodhanāś ca /
MBh, 3, 226, 12.2 vasantaḥ pāṇḍavāḥ sārdhaṃ brāhmaṇair vanavāsibhiḥ //
MBh, 3, 228, 13.1 uṣito hi mahābāhur indraloke dhanaṃjayaḥ /
MBh, 3, 228, 18.3 tena dvādaśa varṣāṇi vastavyānīti bhārata //
MBh, 3, 229, 1.2 atha duryodhano rājā tatra tatra vane vasan /
MBh, 3, 232, 4.1 jānāti hyeṣa durbuddhir asmān iha ciroṣitān /
MBh, 3, 241, 1.2 vasamāneṣu pārtheṣu vane tasmin mahātmasu /
MBh, 3, 246, 34.1 ke guṇās tatra vasatāṃ kiṃ tapaḥ kaśca niścayaḥ /
MBh, 3, 251, 16.2 yuñjānam anuyuñjīta na śriyaḥ saṃkṣaye vaset //
MBh, 3, 259, 13.2 ūṣuḥ pitrā saha ratā gandhamādanaparvate //
MBh, 3, 261, 41.1 vasatas tasya rāmasya tataḥ śūrpaṇakhākṛtam /
MBh, 3, 264, 42.3 uvāsa duḥkhavasatīḥ phalamūlakṛtāśanā //
MBh, 3, 266, 1.3 vasan mālyavataḥ pṛṣṭhe dadarśa vimalaṃ nabhaḥ //
MBh, 3, 275, 53.2 tatraivovāsa dharmātmā sahitaḥ sarvavānaraiḥ //
MBh, 3, 277, 20.2 svarājye cāvasat prītaḥ prajā dharmeṇa pālayan //
MBh, 3, 281, 79.2 vasāveha kṣapām etāṃ rucitaṃ yadi te 'nagha //
MBh, 3, 287, 7.2 evaṃ vatsyāmi te gehe yadi te rocate 'nagha //
MBh, 3, 287, 13.1 ayaṃ vatse mahābhāgo brāhmaṇo vastum icchati /
MBh, 3, 288, 5.2 vasan prāpsyati te gehe satyam etad bravīmi te //
MBh, 3, 289, 21.2 uṣito 'smi sukhaṃ rājan kanyayā paritoṣitaḥ //
MBh, 3, 295, 5.1 vasan dvaitavane rājā kuntīputro yudhiṣṭhiraḥ /
MBh, 3, 298, 15.3 tatra no nābhijānīyur vasato manujāḥ kvacit //
MBh, 3, 299, 1.3 ajñātavāsaṃ vatsyantaśchannā varṣaṃ trayodaśam /
MBh, 3, 299, 2.1 ye tadbhaktā vasanti sma vanavāse tapasvinaḥ /
MBh, 3, 299, 4.1 uṣitāśca vane kṛcchraṃ yatra dvādaśa vatsarān /
MBh, 3, 299, 4.3 tad vatsyāmo vayaṃ channās tad anujñātum arhatha //
MBh, 3, 299, 11.2 channenoṣya kṛtaṃ karma dviṣatāṃ balanigrahe //
MBh, 3, 299, 12.2 garbhe vadhārthaṃ daityānām ajñātenoṣitaṃ ciram //
MBh, 3, 299, 14.1 aurveṇa vasatā channam ūrau brahmarṣiṇā tadā /
MBh, 3, 299, 17.2 nirdagdhāḥ śatravaḥ sarve vasatā bhuvi sarvaśaḥ //
MBh, 3, 299, 18.1 viṣṇunā vasatā cāpi gṛhe daśarathasya vai /
MBh, 4, 1, 2.3 ajñātavāsam uṣitā duryodhanabhayārditāḥ /
MBh, 4, 1, 2.6 draupadī ca kathaṃ brahmann ajñātā duḥkhitāvasat /
MBh, 4, 1, 2.8 ajñātavāsam avasan kathaṃ ca paricārakāḥ /
MBh, 4, 1, 2.10 ajñātavāsaṃ vatsyantaśchannā varṣaṃ trayodaśam /
MBh, 4, 1, 2.12 ye tadbhaktā vasanti sma vanavāse tapasvinaḥ /
MBh, 4, 1, 2.17 uṣitāśca vane vāsaṃ yathā dvādaśa vatsarān /
MBh, 4, 1, 2.20 tad vatsyāmo vayaṃ channāstad anujñātum arhatha /
MBh, 4, 1, 2.36 channenoṣya kṛtaṃ karma dviṣatāṃ balanigrahe /
MBh, 4, 1, 2.42 garbhe vadhārthaṃ daityānām ajñātenoṣitaṃ ciram /
MBh, 4, 1, 2.45 aurveṇa vasatā channam ūrau brahmarṣiṇā tadā /
MBh, 4, 1, 2.52 nirdagdhāḥ śatravaḥ sarve vasatā gavi varṣaśaḥ /
MBh, 4, 1, 2.53 viṣṇunā vasatā cāpi gṛhe daśarathasya ca /
MBh, 4, 1, 3.3 ajñātavāsam uṣitāstacchṛṇuṣva narādhipa /
MBh, 4, 1, 6.3 uṣitāśca vane kṛcchraṃ yathā dvādaśa vatsarān /
MBh, 4, 1, 6.4 ajñātacaryāṃ vatsyāma channā varṣaṃ trayodaśam /
MBh, 4, 1, 7.4 yatremā vasatīḥ sarvā vasemāviditāḥ paraiḥ //
MBh, 4, 1, 11.2 vatsyāmo yatra rājendra saṃvatsaram imaṃ vayam /
MBh, 4, 1, 22.14 virāṭanagare channa evaṃyuktaḥ sadā vase /
MBh, 4, 2, 17.1 uṣitvā pañca varṣāṇi sahasrākṣasya veśmani /
MBh, 4, 2, 20.30 uṣitvā pañca varṣāṇi sahasrākṣasya veśmani /
MBh, 4, 2, 26.2 uṣitāsmīti vakṣyāmi pṛṣṭo rājñā ca bhārata /
MBh, 4, 3, 16.4 ahaṃ vatsyāmi rājendra nirvṛto bhava pārthiva /
MBh, 4, 3, 16.7 channā vatsyāmyahaṃ yanmāṃ na vijñāsyanti kecana /
MBh, 4, 3, 17.3 uṣitāsmīti vakṣyāmi pṛṣṭā rājñā ca bhārata /
MBh, 4, 4, 10.2 ārohet saṃmato 'smīti sa rājavasatiṃ vaset //
MBh, 4, 4, 11.2 na tatropaviśejjātu sa rājavasatiṃ vaset //
MBh, 4, 4, 21.2 svasthānānna vikampeta sa rājavasatiṃ vaset //
MBh, 4, 4, 31.2 asaṃmūḍhaśca yo nityaṃ sa rājavasatiṃ vaset //
MBh, 4, 4, 34.2 upajīvī bhaved rājño viṣaye cāpi yo vaset //
MBh, 4, 4, 37.2 satyavādī mṛdur dāntaḥ sa rājavasatiṃ vaset //
MBh, 4, 4, 38.2 ahaṃ kiṃ karavāṇīti sa rājavasatiṃ vaset //
MBh, 4, 4, 39.2 ādiṣṭo na vikalpeta sa rājavasatiṃ vaset //
MBh, 4, 4, 40.2 duḥkhena sukham anvicchet sa rājavasatiṃ vaset //
MBh, 4, 5, 2.5 vasanto giridurgeṣu vanadurgeṣu dhanvinaḥ /
MBh, 4, 5, 3.3 uṣitvā dvādaśa samā vane parapuraṃjayāḥ //
MBh, 4, 5, 4.6 agnihotraṃ paricaran so 'buddho 'vasad āśrame /
MBh, 4, 5, 4.9 rathān aśvāṃśca rakṣantaḥ sukham ūṣuḥ susaṃvṛtāḥ //
MBh, 4, 5, 6.2 vasāmeha parāṃ rātriṃ balavānme pariśramaḥ /
MBh, 4, 6, 9.1 ihāham icchāmi tavānaghāntike vastuṃ yathā kāmacarastathā vibho /
MBh, 4, 6, 16.5 uvāsa vīraḥ paramārcitaḥ sukhī na cāpi kaściccaritaṃ bubodha tat //
MBh, 4, 7, 11.3 uvāsa rājanna ca taṃ pṛthagjano bubodha tatrānucaraśca kaścana //
MBh, 4, 9, 5.1 vastuṃ tvayīcchāmi viśāṃ variṣṭha tān rājasiṃhānna hi vedmi pārthān /
MBh, 4, 9, 15.2 tathā sa rājño 'vidito viśāṃ pate uvāsa tatraiva sukhaṃ nareśvaraḥ /
MBh, 4, 10, 13.1 tathā sa satreṇa dhanaṃjayo 'vasat priyāṇi kurvan saha tābhir ātmavān /
MBh, 4, 11, 11.2 kathaṃ tu bhṛtyaiḥ sa vinākṛto vane vasatyanindyo ramate ca pāṇḍavaḥ //
MBh, 4, 12, 1.2 evaṃ matsyasya nagare vasantastatra pāṇḍavāḥ /
MBh, 4, 12, 11.2 prekṣamāṇāstadā kṛṣṇām ūṣuśchannā narādhipa //
MBh, 4, 13, 1.2 vasamāneṣu pārtheṣu matsyasya nagare tadā /
MBh, 4, 13, 2.2 avasat paricārārhā suduḥkhaṃ janamejaya //
MBh, 4, 17, 8.1 sa māṃ sairandhriveṣeṇa vasantīṃ rājaveśmani /
MBh, 4, 23, 21.3 yā tvaṃ vasasi kalyāṇi sadā kanyāpure sukham //
MBh, 4, 29, 13.1 taṃ vaśe nyāyataḥ kṛtvā sukhaṃ vatsyāmahe vayam /
MBh, 4, 30, 2.1 vyatītaḥ samayaḥ samyag vasatāṃ vai purottame /
MBh, 4, 32, 13.1 uṣitāḥ smaḥ sukhaṃ sarve sarvakāmaiḥ supūjitāḥ /
MBh, 4, 32, 35.2 saṃgrāmaśiraso madhye tāṃ rātriṃ sukhino 'vasan //
MBh, 4, 42, 3.1 parājitair hi vastavyaṃ taiśca dvādaśa vatsarān /
MBh, 4, 42, 5.2 punar dvādaśa varṣāṇi vane vatsyanti pāṇḍavāḥ //
MBh, 4, 53, 16.1 uṣitāḥ sma vane vāsaṃ pratikarma cikīrṣavaḥ /
MBh, 4, 64, 33.3 vasantaṃ tatra nājñāsīd virāṭaḥ pārtham arjunam //
MBh, 4, 66, 10.1 uṣitāḥ sma mahārāja sukhaṃ tava niveśane /
MBh, 4, 66, 10.2 ajñātavāsam uṣitā garbhavāsa iva prajāḥ //
MBh, 4, 67, 2.2 antaḥpure 'ham uṣitaḥ sadā paśyan sutāṃ tava /
MBh, 4, 67, 4.1 vayaḥsthayā tayā rājan saha saṃvatsaroṣitaḥ /
MBh, 4, 67, 15.1 tasmin vasaṃś ca bībhatsur ānināya janārdanam /
MBh, 4, 67, 21.2 āyayuḥ sahitāḥ sarve parisaṃvatsaroṣitāḥ //
MBh, 5, 1, 12.2 kleśān asahyāṃśca titikṣamāṇair yathoṣitaṃ tad viditaṃ ca sarvam //
MBh, 5, 8, 20.1 suduṣkaraṃ kṛtaṃ rājannirjane vasatā vane /
MBh, 5, 8, 21.1 ajñātavāsaṃ ghoraṃ ca vasatā duṣkaraṃ kṛtam /
MBh, 5, 10, 43.3 praticchanno vasatyapsu ceṣṭamāna ivoragaḥ //
MBh, 5, 22, 18.1 sahoṣitaś caritārtho vayaḥsthaḥ śālveyānām adhipo vai virāṭaḥ /
MBh, 5, 33, 24.1 niścitya yaḥ prakramate nāntar vasati karmaṇaḥ /
MBh, 5, 33, 59.1 catvāri te tāta gṛhe vasantu śriyābhijuṣṭasya gṛhasthadharme /
MBh, 5, 35, 22.2 etat sudhanvan pṛcchāmi durvivaktā sma kiṃ vaset //
MBh, 5, 35, 23.3 yāṃ ca bhārābhitaptāṅgo durvivaktā sma tāṃ vaset //
MBh, 5, 35, 24.2 amitrān bhūyasaḥ paśyan durvivaktā sma tāṃ vaset //
MBh, 5, 35, 56.1 divasenaiva tat kuryād yena rātrau sukhaṃ vaset /
MBh, 5, 35, 56.2 aṣṭamāsena tat kuryād yena varṣāḥ sukhaṃ vaset //
MBh, 5, 35, 57.1 pūrve vayasi tat kuryād yena vṛddhaḥ sukhaṃ vaset /
MBh, 5, 35, 57.2 yāvajjīvena tat kuryād yena pretya sukhaṃ vaset //
MBh, 5, 37, 5.1 vadhvā hāsaṃ śvaśuro yaśca manyate vadhvā vasann uta yo mānakāmaḥ /
MBh, 5, 38, 7.2 vane vasann atithiṣvapramatto dhuraṃdharaḥ puṇyakṛd eṣa tāpasaḥ //
MBh, 5, 39, 48.2 na śrīr vasatyadānteṣu ye cotsāhavivarjitāḥ //
MBh, 5, 42, 23.2 jñātīnāṃ tu vasanmadhye naiva vidyeta kiṃcana //
MBh, 5, 44, 3.3 anārabhyā vasatīhārya kāle kathaṃ brāhmaṇyam amṛtatvaṃ labheta //
MBh, 5, 44, 12.1 evaṃ vasantaṃ yad upaplaved dhanam ācāryāya tad anuprayacchet /
MBh, 5, 44, 13.1 evaṃ vasan sarvato vardhatīha bahūn putrāṃl labhate ca pratiṣṭhām /
MBh, 5, 44, 13.2 varṣanti cāsmai pradiśo diśaśca vasantyasmin brahmacarye janāśca //
MBh, 5, 47, 9.1 yāṃ tāṃ vane duḥkhaśayyām uvāsa pravrājitaḥ pāṇḍavo dharmacārī /
MBh, 5, 57, 17.2 na jātu pāṇḍavaiḥ sārdhaṃ vaseyam aham acyuta //
MBh, 5, 70, 16.2 vasema sahitā yeṣu mā ca no bharatā naśan //
MBh, 5, 70, 40.2 yathā rājyāt paribhraṣṭo vasāmi vasatīr imāḥ //
MBh, 5, 71, 6.1 atigṛddhāḥ kṛtasnehā dīrghakālaṃ sahoṣitāḥ /
MBh, 5, 74, 3.1 vettha dāśārha sattvaṃ me dīrghakālaṃ sahoṣitaḥ /
MBh, 5, 82, 23.2 yudhiṣṭhirasya kāryārtham iha vatsyāmahe kṣapām //
MBh, 5, 82, 29.2 bhuktvā ca saha taiḥ sarvair avasat tāṃ kṣapāṃ sukham //
MBh, 5, 88, 8.2 ūṣur mahāvane tāta siṃhavyāghragajākule //
MBh, 5, 88, 9.2 apaśyantaḥ svapitarau katham ūṣur mahāvane //
MBh, 5, 97, 8.2 apsu somaprabhāṃ pītvā vasanti jalacāriṇaḥ //
MBh, 5, 109, 3.2 nāsaumyo nāvidheyātmā nādharmyo vasate janaḥ //
MBh, 5, 126, 14.1 ūṣuśca suciraṃ kālaṃ pracchannāḥ pāṇḍavāstadā /
MBh, 5, 130, 18.1 tato vasati duṣkarmā narake śāśvatīḥ samāḥ /
MBh, 5, 132, 32.1 uṣya sauvīrakanyābhiḥ ślāghasvārthair yathā purā /
MBh, 5, 142, 19.2 āhvānaṃ devasaṃyuktaṃ vasantyāḥ pitṛveśmani //
MBh, 5, 147, 9.2 vaśe kṛtvā sa nṛpatīn avasannāgasāhvaye //
MBh, 5, 157, 8.1 parikliṣṭasya dīnasya dīrghakāloṣitasya ca /
MBh, 5, 158, 8.2 saṃvatsaraṃ virāṭasya dāsyam āsthāya coṣitāḥ //
MBh, 5, 173, 9.3 tatastām avasad rātriṃ tāpasaiḥ parivāritā //
MBh, 5, 174, 6.2 tatra vatsyasi kalyāṇi sukhaṃ sarvaguṇānvitā /
MBh, 5, 174, 9.2 āśrame vai vasantyāste na bhaveyuḥ pitur gṛhe //
MBh, 5, 174, 12.1 uṣitā hyanyathā bālye pitur veśmani tāpasāḥ /
MBh, 5, 177, 22.1 tataste tām uṣitvā tu rajanīṃ tatra tāpasāḥ /
MBh, 5, 193, 27.2 saṃbandhinā samāgamya hṛṣṭo vāsam uvāsa ha //
MBh, 6, 7, 5.2 vasanti teṣu sattvāni nānājātīni sarvaśaḥ //
MBh, 6, 7, 41.3 dṛṣṭvā bhāgīrathīṃ gaṅgām uvāsa bahulāḥ samāḥ //
MBh, 6, 9, 9.2 tatra svayaṃprabhā devī nityaṃ vasati śāṇḍilī //
MBh, 6, 9, 15.2 harir vasati vaikuṇṭhaḥ śakaṭe kanakātmake //
MBh, 6, BhaGī 6, 41.1 prāpya puṇyakṛtāṃllokānuṣitvā śāśvatīḥ samāḥ /
MBh, 7, 9, 48.2 astrārtham avasan bhīṣme bibhrato vratam uttamam //
MBh, 7, 158, 28.3 uṣitaśca sahāsmābhir yāvannāsīd dhanaṃjayaḥ //
MBh, 7, 164, 92.2 paripūrṇaśca kālaste vastuṃ loke 'dya mānuṣe //
MBh, 8, 22, 10.2 sukhoṣitās te rajanīṃ hṛṣṭā yuddhāya niryayuḥ //
MBh, 8, 27, 45.1 sṛgālo 'pi vane karṇa śaśaiḥ parivṛto vasan /
MBh, 8, 28, 10.2 rājño dharmapradhānasya rāṣṭre vasati nirbhayaḥ //
MBh, 8, 29, 4.1 avātsaṃ vai brāhmaṇacchadmanāhaṃ rāme purā divyam astraṃ cikīrṣuḥ /
MBh, 8, 30, 13.1 kāryeṇātyarthagāḍhena bāhlīkeṣūṣitaṃ mayā /
MBh, 8, 30, 43.2 āraṭṭā nāma bāhlīkā na teṣv āryo dvyahaṃ vaset //
MBh, 8, 34, 19.1 ajñātavāsaṃ vasatā virāṭanagare tadā /
MBh, 8, 49, 41.2 nadīnāṃ saṃgame grāmād adūre sa kilāvasat //
MBh, 9, 5, 3.2 jayatsenaśca rājānaste rātrim uṣitāstataḥ //
MBh, 9, 29, 56.1 tato duryodhano rājā salilāntargato vasan /
MBh, 9, 34, 44.1 purā hi somo rājendra rohiṇyām avasacciram /
MBh, 9, 34, 45.2 somo vasati nāsmāsu rohiṇīṃ bhajate sadā //
MBh, 9, 34, 46.2 vatsyāmo niyatāhārāstapaścaraṇatatparāḥ //
MBh, 9, 34, 48.2 samaṃ vatsyati sarvāsu candramā mama śāsanāt //
MBh, 9, 34, 50.2 tava śuśrūṣaṇe yuktā vatsyāmo hi tavāśrame /
MBh, 9, 34, 50.3 somo vasati nāsmāsu nākarod vacanaṃ tava //
MBh, 9, 34, 52.2 rohiṇyā sārdham avasat tatastāḥ kupitāḥ punaḥ //
MBh, 9, 34, 53.2 somo vasati nāsmāsu tasmānnaḥ śaraṇaṃ bhava //
MBh, 9, 34, 54.1 rohiṇyām eva bhagavan sadā vasati candramāḥ /
MBh, 9, 34, 79.2 uṣitvā rajanīm ekāṃ snātvā ca vidhivat tadā //
MBh, 9, 35, 3.2 kūpe ca vasatā tena somaḥ pīto mahātmanā //
MBh, 9, 36, 40.1 uṣitvā ca mahābhāgāstasmin satre yathāvidhi /
MBh, 9, 37, 48.3 āśrame ceha vatsyāmi tvayā sārdham ahaṃ sadā //
MBh, 9, 38, 1.2 uṣitvā tatra rāmastu sampūjyāśramavāsinaḥ /
MBh, 9, 38, 9.3 vasatā rājaśārdūla rākṣasāstatra hiṃsitāḥ //
MBh, 9, 39, 3.3 vasan gurukule nityaṃ nityam adhyayane rataḥ //
MBh, 9, 39, 4.1 tasya rājan gurukule vasato nityam eva ha /
MBh, 9, 41, 31.3 tvam eva sarvabhūteṣu vasasīha caturvidhā //
MBh, 9, 46, 18.2 dadṛśur jvalanaṃ tatra vasamānaṃ yathāvidhi //
MBh, 9, 47, 26.2 dehaṃ tyaktvā mahābhāge tridive mayi vatsyasi //
MBh, 9, 47, 30.1 teṣāṃ vṛttyarthināṃ tatra vasatāṃ himavadvane /
MBh, 9, 47, 45.1 tathāsmin devadeveśa trirātram uṣitaḥ śuciḥ /
MBh, 9, 47, 51.1 yastvekāṃ rajanīṃ tīrthe vatsyate susamāhitaḥ /
MBh, 9, 49, 1.2 tasminn eva tu dharmātmā vasati sma tapodhanaḥ /
MBh, 9, 49, 7.1 taṃ tatra vasamānaṃ tu jaigīṣavyaṃ mahāmunim /
MBh, 9, 49, 20.2 kāṣṭhabhūto ''śramapade vasati sma mahātapāḥ //
MBh, 9, 50, 37.2 dāsyāmi matsyapravarān uṣyatām iha bhārata //
MBh, 9, 51, 15.2 yadyekarātraṃ vastavyaṃ tvayā saha mayeti ha //
MBh, 9, 51, 18.2 uvāsa ca kṣapām ekāṃ prabhāte sābravīcca tam //
MBh, 9, 51, 19.2 tenoṣitāsmi bhadraṃ te svasti te 'stu vrajāmyaham //
MBh, 9, 51, 20.2 vatsyate rajanīm ekāṃ tarpayitvā divaukasaḥ //
MBh, 9, 61, 34.2 asmābhir maṅgalārthāya vastavyaṃ śibirād bahiḥ //
MBh, 10, 1, 11.2 na hyahaṃ pāṇḍaveyasya viṣaye vastum utsahe //
MBh, 10, 12, 11.2 avasad dvārakām etya vṛṣṇibhiḥ paramārcitaḥ //
MBh, 10, 12, 12.1 sa kadācit samudrānte vasan drāravatīm anu /
MBh, 11, 4, 2.3 pūrvam eveha kalale vasate kiṃcid antaram //
MBh, 11, 4, 4.1 amedhyamadhye vasati māṃsaśoṇitalepane /
MBh, 11, 5, 22.1 evaṃ sa vasate tatra kṣiptaḥ saṃsārasāgare /
MBh, 11, 6, 1.2 aho khalu mahad duḥkhaṃ kṛcchravāsaṃ vasatyasau /
MBh, 11, 6, 2.1 sa deśaḥ kva nu yatrāsau vasate dharmasaṃkaṭe /
MBh, 11, 6, 7.2 yastatra vasate 'dhastānmahāhiḥ kāla eva saḥ /
MBh, 12, 2, 16.2 uṣyatāṃ svāgataṃ ceti prītimāṃścābhavad bhṛśam //
MBh, 12, 2, 17.1 tatra karṇasya vasato mahendre parvatottame /
MBh, 12, 9, 7.2 muditānām araṇyeṣu vasatāṃ mṛgapakṣiṇām //
MBh, 12, 11, 26.2 vasanti śāśvatīr varṣā janā duṣkarakāriṇaḥ //
MBh, 12, 13, 10.1 athavā vasato rājan vane vanyena jīvataḥ /
MBh, 12, 25, 2.1 araṇye vasatāṃ tāta bhrātṝṇāṃ te tapasvinām /
MBh, 12, 29, 119.1 sāṅkṛte rantidevasya yāṃ rātrim avasad gṛhe /
MBh, 12, 29, 133.2 yathābhikāmam avasan kṣetreṣu ca gṛheṣu ca //
MBh, 12, 30, 10.1 āvāṃ bhavati vatsyāvaḥ kaṃcit kālaṃ hitāya te /
MBh, 12, 31, 7.2 uṣitau samaye brahmaṃścintyatām atra sāṃpratam //
MBh, 12, 37, 28.1 yathā pravrajito bhikṣur gṛhasthaḥ svagṛhe vaset /
MBh, 12, 44, 16.1 tatra bhakṣānnapānaiste samupetāḥ sukhoṣitāḥ /
MBh, 12, 49, 58.2 na te madviṣaye rāma vastavyam iha karhicit //
MBh, 12, 61, 19.2 avicārya tathā vedaṃ kṛtyaṃ kurvan vaset sadā //
MBh, 12, 66, 22.2 kurvan vasati sarveṣu hyāśrameṣu yudhiṣṭhira //
MBh, 12, 66, 24.2 arhayan puruṣavyāghra sādhūnām āśrame vaset //
MBh, 12, 67, 5.1 nārājakeṣu rāṣṭreṣu vastavyam iti vaidikam /
MBh, 12, 70, 28.1 tato vasati duṣkarmā narake śāśvatīḥ samāḥ /
MBh, 12, 81, 23.2 gṛhe vased amātyaste yaḥ syāt paramapūjitaḥ //
MBh, 12, 83, 34.1 ye tvādānaparā eva vasanti bhavato gṛhe /
MBh, 12, 83, 50.1 uṣitaṃ śaṅkamānena pramādaṃ parirakṣatā /
MBh, 12, 83, 55.3 pūjito brāhmaṇaśreṣṭha bhūyo vasa gṛhe mama //
MBh, 12, 83, 56.1 ye tvāṃ brāhmaṇa necchanti na te vatsyanti me gṛhe /
MBh, 12, 87, 2.2 yatra kaunteya vastavyaṃ saputrabhrātṛbandhunā /
MBh, 12, 106, 14.1 vasasva paramāmitraviṣaye prājñasaṃmate /
MBh, 12, 112, 9.1 vasan pitṛvane raudre śaucaṃ lapsitum icchasi /
MBh, 12, 112, 72.2 pareṣām āspadaṃ nīto vastuṃ nārhāmyahaṃ tvayi //
MBh, 12, 116, 15.1 mantriṇo yasya kulajā asaṃhāryāḥ sahoṣitāḥ /
MBh, 12, 117, 16.3 citrāṅgo visphuran hṛṣṭo vane vasati nirbhayaḥ //
MBh, 12, 117, 31.2 sa cāśrame 'vasat siṃhastasmin eva vane sukhī //
MBh, 12, 120, 44.2 vasanti bhūtāni ca yatra nityaṃ tasmād vidvānnāvamanyeta deham //
MBh, 12, 124, 47.1 tasmin dvijavare rājan vatsyāmyaham aninditam /
MBh, 12, 124, 55.1 uṣitāsmi sukhaṃ vīra tvayi satyaparākrame /
MBh, 12, 127, 3.2 uvāsa gautamo yatra kālaṃ tad api me śṛṇu //
MBh, 12, 136, 21.2 vasati sma mahāprājñaḥ palito nāma mūṣakaḥ //
MBh, 12, 136, 22.1 śākhāśca tasya saṃśritya vasati sma sukhaṃ puraḥ /
MBh, 12, 136, 56.2 ciroṣitāvihāvāṃ vai vṛkṣe 'smin viditaṃ hi te //
MBh, 12, 137, 5.2 pūjanī nāma śakunī dīrghakālaṃ sahoṣitā //
MBh, 12, 137, 20.3 ubhayaṃ tat samībhūtaṃ vasa pūjani mā gamaḥ //
MBh, 12, 137, 30.1 uṣitāsmi tavāgāre dīrghakālam ahiṃsitā /
MBh, 12, 137, 31.3 anṛṇastena bhavati vasa pūjani mā gamaḥ //
MBh, 12, 137, 44.2 viśvāsād uṣitā pūrvaṃ nedānīṃ viśvasāmyaham //
MBh, 12, 137, 49.1 evaṃ vaseha sasnehā yathākālam ahiṃsitā /
MBh, 12, 137, 87.2 anyatra vastuṃ gacched vā vased vā nityamānitaḥ //
MBh, 12, 137, 87.2 anyatra vastuṃ gacched vā vased vā nityamānitaḥ //
MBh, 12, 137, 88.1 tasmād anyatra yāsyāmi vastuṃ nāham ihotsahe /
MBh, 12, 141, 25.3 kṛtabuddhir vane tasmin vastuṃ tāṃ rajanīṃ tadā //
MBh, 12, 142, 1.3 dīrghakāloṣito rājaṃstatra citratanūruhaḥ //
MBh, 12, 150, 5.2 vasanti vāsānmārgasthāḥ suramye tarusattame //
MBh, 12, 150, 8.2 vasanti tava saṃhṛṣṭā manoharatarāstathā //
MBh, 12, 154, 36.2 yatraiva hi vased dāntastad araṇyaṃ sa āśramaḥ //
MBh, 12, 159, 25.2 uṣitvā dvādaśa samāḥ śūdrakarmeha gacchati //
MBh, 12, 159, 42.1 sahasraṃ tveva varṣāṇāṃ nipātya narake vaset /
MBh, 12, 161, 15.2 muṇḍā nistantavaścāpi vasantyarthārthinaḥ pṛthak //
MBh, 12, 162, 34.2 tatrāvasat so 'tha varṣāḥ samṛddhe śabarālaye /
MBh, 12, 162, 37.1 tathā tu vasatastasya dasyugrāme sukhaṃ tadā /
MBh, 12, 162, 49.2 ātmānaṃ saha yāsyāvaḥ śvo vasādyeha śarvarīm //
MBh, 12, 168, 29.2 bhūtiścaiva śriyā sārdhaṃ dakṣe vasati nālase //
MBh, 12, 169, 23.1 mṛtyor vā gṛham evaitad yā grāme vasato ratiḥ /
MBh, 12, 169, 24.1 nibandhanī rajjur eṣā yā grāme vasato ratiḥ /
MBh, 12, 171, 29.2 sa yātvito yathākāmaṃ vasatāṃ vā yathāsukham //
MBh, 12, 192, 120.2 sarāgastatra vasati guṇāṃsteṣāṃ samācaran //
MBh, 12, 193, 24.1 uṣyatāṃ mayi cetyuktvācetayat sa tataḥ punaḥ /
MBh, 12, 195, 21.1 mahatsu bhūteṣu vasanti pañca pañcendriyārthāśca tathendriyeṣu /
MBh, 12, 211, 4.1 tasya sma śatam ācāryā vasanti satataṃ gṛhe /
MBh, 12, 218, 15.1 apākṛtā tataḥ śakra tvayi vatsyāmi vāsava /
MBh, 12, 219, 11.2 tatra tatraiva vasati na yatra svayam icchati //
MBh, 12, 221, 26.1 asureṣvavasaṃ pūrvaṃ satyadharmanibandhanā /
MBh, 12, 221, 27.2 kathaṃvṛtteṣu daityeṣu tvam avātsīr varānane /
MBh, 12, 221, 48.1 sāham evaṃguṇeṣveva dānaveṣvavasaṃ purā /
MBh, 12, 221, 76.2 vyabhajaṃścāpi saṃrambhād duḥkhavāsaṃ tathāvasan //
MBh, 12, 221, 79.2 nāhaṃ devendra vatsyāmi dānaveṣviti me matiḥ //
MBh, 12, 231, 20.2 vasatyeko mahān ātmā yena sarvam idaṃ tatam //
MBh, 12, 234, 16.2 gurau vā guruputre vā vased dharmārthakovidaḥ //
MBh, 12, 235, 1.2 dvitīyam āyuṣo bhāgaṃ gṛhamedhī gṛhe vaset /
MBh, 12, 235, 7.1 nāsyānaśnan vased vipro gṛhe kaścid apūjitaḥ /
MBh, 12, 235, 22.2 yasmiṃścaite vasantyarhāstad rāṣṭram abhivardhate //
MBh, 12, 236, 5.1 tṛtīyam āyuṣo bhāgaṃ vānaprasthāśrame vaset /
MBh, 12, 237, 8.2 na vaktāraṃ punar yānti sa kaivalyāśrame vaset //
MBh, 12, 237, 19.2 amṛtaḥ sa nityaṃ vasati yo 'hiṃsāṃ pratipadyate //
MBh, 12, 253, 22.2 tatastau pariviśvastau sukhaṃ tatroṣatustadā //
MBh, 12, 253, 26.2 āśvāsitau vai vasataḥ samprahṛṣṭau tadā vibho //
MBh, 12, 253, 31.2 śakunau nirbhayau tatra ūṣatuścātmajaiḥ saha //
MBh, 12, 254, 40.1 pañcendriyeṣu bhūteṣu sarvaṃ vasati daivatam /
MBh, 12, 264, 16.1 sa tu dharmo mṛgo bhūtvā bahuvarṣoṣito vane /
MBh, 12, 271, 47.1 saṃhāravikṣepam aniṣṭam ekaṃ catvāri cānyāni vasatyanīśaḥ /
MBh, 12, 271, 48.1 saptottaraṃ teṣu vasatyanīśaḥ saṃhāravikṣepaśataṃ saśeṣam /
MBh, 12, 276, 42.2 ātmapūjābhikāmā vai ko vaset tatra paṇḍitaḥ //
MBh, 12, 276, 44.2 caret tatra vaseccaiva puṇyaśīleṣu sādhuṣu //
MBh, 12, 276, 50.2 ajasraṃ caiva vartante vaset tatrāvicārayan //
MBh, 12, 276, 52.2 svasthacitto vaset tatra kṛtakṛtya ivātmavān //
MBh, 12, 276, 53.2 caret tatra vaseccaiva puṇyaśīleṣu sādhuṣu //
MBh, 12, 276, 55.2 apāsya kāmān kāmeśo vaset tatrāvicārayan //
MBh, 12, 287, 6.1 vasan viṣayamadhye 'pi na vasatyeva buddhimān /
MBh, 12, 287, 6.1 vasan viṣayamadhye 'pi na vasatyeva buddhimān /
MBh, 12, 299, 4.1 saṃvatsaram uṣitvāṇḍe niṣkramya ca mahāmuniḥ /
MBh, 12, 306, 94.2 yatidharmam upāsaṃścāpyavasanmithilādhipaḥ //
MBh, 12, 308, 26.2 vārṣikāṃścaturo māsān purā mayi sukhoṣitaḥ //
MBh, 12, 308, 173.2 tiṣṭhatyaspṛśatī tadvat tvayi vatsyāmi maithila //
MBh, 12, 308, 189.1 yathā śūnye purāgāre bhikṣur ekāṃ niśāṃ vaset /
MBh, 12, 308, 189.2 tathā hi tvaccharīre 'sminn imāṃ vatsyāmi śarvarīm //
MBh, 12, 309, 31.2 paraśuvanaśayo nipatito vasati ca mahāniraye bhṛśārtaḥ //
MBh, 12, 309, 70.1 nibandhanī rajjur eṣā yā grāme vasato ratiḥ /
MBh, 12, 311, 21.2 tatraivovāsa medhāvī vratacārī samāhitaḥ //
MBh, 12, 313, 17.1 samāvṛttastu gārhasthye sadāro niyato vaset /
MBh, 12, 313, 18.1 utpādya putrapautraṃ tu vanyāśramapade vaset /
MBh, 12, 313, 19.2 nirdvaṃdvo vītarāgātmā brahmāśramapade vaset //
MBh, 12, 314, 30.2 uvāsa himavatpṛṣṭhe pārāśaryo mahāmuniḥ //
MBh, 12, 316, 37.1 nibandhanī rajjur eṣā yā grāme vasato ratiḥ /
MBh, 12, 318, 56.2 atra vatsyāmi durdharṣo niḥsaṅgenāntarātmanā //
MBh, 12, 331, 17.1 kiyantaṃ kālam avasat kāḥ kathāḥ pṛṣṭavāṃśca saḥ /
MBh, 12, 332, 26.1 avasat sa mahātejā nārado bhagavān ṛṣiḥ /
MBh, 12, 337, 66.1 niḥsaṃśayeṣu sarveṣu nityaṃ vasati vai hariḥ /
MBh, 12, 339, 3.2 vasann api śarīreṣu na sa lipyati karmabhiḥ //
MBh, 12, 344, 6.2 prabhāte yāsyati bhavān paryāśvastaḥ sukhoṣitaḥ /
MBh, 12, 344, 7.3 uvāsa kila tāṃ rātriṃ saha tena dvijena vai //
MBh, 12, 345, 10.3 pratīkṣann āgamaṃ devi vatsyāmyasminmahāvane //
MBh, 12, 345, 12.1 aham apyatra vatsyāmi gomatyāḥ puline śubhe /
MBh, 12, 346, 1.3 nirāhāreṇa vasatā duḥkhitāste bhujaṃgamāḥ //
MBh, 12, 350, 2.3 vasantyāśritya munayaḥ saṃsiddhā daivataiḥ saha //
MBh, 13, 2, 39.2 kurukṣetre 'vasad rājann oghavatyā samanvitaḥ //
MBh, 13, 5, 6.1 tasmin vṛkṣe tathābhūte koṭareṣu ciroṣitaḥ /
MBh, 13, 7, 11.1 avākśirāstu yo lambed udavāsaṃ ca yo vaset /
MBh, 13, 10, 36.1 sa taṃ purodhāya sukham avasad bharatarṣabha /
MBh, 13, 11, 1.3 śrīḥ padmā vasate nityaṃ tanme brūhi pitāmaha //
MBh, 13, 11, 6.1 vasāmi satye subhage pragalbhe dakṣe nare karmaṇi vartamāne /
MBh, 13, 11, 6.2 nākarmaśīle puruṣe vasāmi na nāstike sāṃkarike kṛtaghne /
MBh, 13, 11, 9.1 vasāmi dharmaśīleṣu dharmajñeṣu mahātmasu /
MBh, 13, 11, 10.2 vasāmi satyaśīlāsu svabhāvaniratāsu ca //
MBh, 13, 11, 13.2 vasāmi nārīṣu pativratāsu kalyāṇaśīlāsu vibhūṣitāsu //
MBh, 13, 11, 14.2 vasāmi phullāsu ca padminīṣu nakṣatravīthīṣu ca śāradīṣu //
MBh, 13, 11, 16.2 vasāmi nityaṃ subahūdakāsu siṃhair gajaiścākulitodakāsu /
MBh, 13, 11, 18.2 vaiśye ca kṛṣyābhirate vasāmi śūdre ca śuśrūṣaṇanityayukte //
MBh, 13, 11, 19.1 nārāyaṇe tvekamanā vasāmi sarveṇa bhāvena śarīrabhūtā /
MBh, 13, 11, 20.1 nāhaṃ śarīreṇa vasāmi devi naivaṃ mayā śakyam ihābhidhātum /
MBh, 13, 11, 20.2 yasmiṃstu bhāvena vasāmi puṃsi sa vardhate dharmayaśo'rthakāmaiḥ //
MBh, 13, 18, 59.2 tāvad varṣasahasrāṇi svarge vasati mānavaḥ //
MBh, 13, 20, 4.2 tatra vāsāya śayane kauśye sukham uvāsa ha //
MBh, 13, 20, 69.2 vasa tāvanmahāprājña kṛtakṛtyo gamiṣyasi //
MBh, 13, 20, 70.2 vatsye 'haṃ yāvad utsāho bhavatyā nātra saṃśayaḥ //
MBh, 13, 22, 19.2 uvāsa muditastatra āśrame sve gatajvaraḥ //
MBh, 13, 24, 79.1 kṣāntān dāntāṃstathā prājñān dīrghakālaṃ sahoṣitān /
MBh, 13, 26, 25.2 devalokam avāpnoti saptarātroṣitaḥ śuciḥ //
MBh, 13, 26, 28.1 śyāmāyāstvāśramaṃ gatvā uṣya caivābhiṣicya ca /
MBh, 13, 26, 28.2 trīṃstrirātrān sa saṃdhāya gandharvanagare vaset //
MBh, 13, 26, 54.1 piṇḍāraka upaspṛśya ekarātroṣito naraḥ /
MBh, 13, 27, 84.1 yo vatsyati drakṣyati vāpi martyas tasmai prayacchanti sukhāni devāḥ /
MBh, 13, 36, 14.1 pravasan vāpyadhīyīta bahvīr durvasatīr vasan /
MBh, 13, 37, 1.2 apūrvaṃ vā bhavet pātram atha vāpi ciroṣitam /
MBh, 13, 37, 4.1 apūrvaṃ vāpi yat pātraṃ yaccāpi syācciroṣitam /
MBh, 13, 37, 10.1 tathā ciroṣitaṃ cāpi saṃpratyāgatam eva ca /
MBh, 13, 40, 58.2 uvāsa rakṣaṇe yukto na ca sā tam abudhyata //
MBh, 13, 52, 10.2 vastum icchā samutpannā tvayā saha mamānagha //
MBh, 13, 52, 24.1 iyaṃ śayyā bhagavato yathākāmam ihoṣyatām /
MBh, 13, 53, 67.2 bhuktvā sabhāryo rajanīm uvāsa sa mahīpatiḥ //
MBh, 13, 57, 18.1 udavāsaṃ vased yastu sa narādhipatir bhavet /
MBh, 13, 59, 7.1 yadi vai tādṛśā rāṣṭre vaseyuste dvijottamāḥ /
MBh, 13, 62, 24.2 mṛṣṭamṛṣṭānnadāyī tu svarge vasati satkṛtaḥ //
MBh, 13, 65, 27.1 mudito vasate prājñaḥ śakreṇa saha pārthiva /
MBh, 13, 65, 28.2 gṛhe yasya vaset tuṣṭaḥ pradhānaṃ lokam aśnute //
MBh, 13, 65, 37.1 brahmaloke vasantyetāḥ somena saha bhārata /
MBh, 13, 67, 4.2 vidvāṃsastatra bhūyiṣṭhā brāhmaṇāścāvasaṃstadā //
MBh, 13, 67, 11.3 yo me kālo bhaveccheṣastaṃ vaseyam ihācyuta //
MBh, 13, 72, 42.2 yāvanti lomāni bhavanti tasyās tāvanti varṣāṇi vasatyamutra //
MBh, 13, 72, 48.1 akāmaṃ tena vastavyaṃ muditena śatakrato /
MBh, 13, 73, 12.2 ṛṣibhyo lakṣmaṇenoktam araṇye vasatā vibho //
MBh, 13, 74, 35.1 bahvyaḥ koṭyastv ṛṣīṇāṃ tu brahmaloke vasantyuta /
MBh, 13, 75, 7.2 prapadyaivaṃ śarvarīm uṣya goṣu munir vāṇīm utsṛjed gopradāne //
MBh, 13, 79, 3.2 gāvo me sarvataścaiva gavāṃ madhye vasāmyaham //
MBh, 13, 81, 9.2 icchāmi cāpi yuṣmāsu vastuṃ sarvāsu nityadā /
MBh, 13, 81, 20.1 apyekāṅge tu vo vastum icchāmi ca sukutsite /
MBh, 13, 81, 21.2 vaseyaṃ yatra cāṅge 'haṃ tanme vyākhyātum arhatha //
MBh, 13, 82, 13.2 devānām upariṣṭād yad vasantyarajasaḥ sukham //
MBh, 13, 82, 20.3 upariṣṭāt tato 'smākaṃ vasantyetāḥ sadaiva hi //
MBh, 13, 84, 23.1 rasātalatale devā vasatyagnir iti prabho /
MBh, 13, 85, 5.2 oṃkāraścāvasannetre nigrahapragrahau tathā //
MBh, 13, 95, 27.2 vasiṣṭho 'smi variṣṭho 'smi vase vāsaṃ gṛheṣvapi /
MBh, 13, 98, 19.1 sa śakraloke vasati pūjyamāno dvijātibhiḥ /
MBh, 13, 98, 21.2 goloke sa mudā yukto vasati pretya bhārata //
MBh, 13, 100, 21.2 arcayenmadhuparkeṇa parisaṃvatsaroṣitān //
MBh, 13, 102, 5.1 tatrāpi prayato rājannahuṣastridive vasan /
MBh, 13, 104, 9.1 ahaṃ tatrāvasaṃ rājan brahmacārī jitendriyaḥ /
MBh, 13, 105, 25.3 yatrāgniyaunāśca vasanti viprā hyayonayaḥ parvatayonayaśca //
MBh, 13, 105, 57.3 yo me vane vasato 'bhūd dvitīyas tam eva me dehi surendra nāgam //
MBh, 13, 106, 10.1 yaccāvasaṃ jāhnavītīranityaḥ śataṃ samāstapyamānastapo 'ham /
MBh, 13, 107, 136.2 anāgatāyāṃ saṃdhyāyāṃ paścimāyāṃ gṛhe vaset //
MBh, 13, 110, 8.2 prājāpatye vaset padmaṃ varṣāṇām agnisaṃnibhe //
MBh, 13, 110, 12.2 dve samāpte tataḥ padme so 'psarobhir vaset saha //
MBh, 13, 110, 15.1 saptarṣīṇāṃ sadā loke so 'psarobhir vaset saha /
MBh, 13, 110, 22.2 śarāgniparimāṇaṃ ca tatrāsau vasate sukham //
MBh, 13, 110, 58.2 ayutāyutaṃ tathā padmaṃ samudraṃ ca tathā vaset //
MBh, 13, 110, 63.1 devakanyānivāse ca tasmin vasati mānavaḥ /
MBh, 13, 110, 67.3 vased yugasahasraṃ ca khaḍgakuñjaravāhanaḥ //
MBh, 13, 110, 97.1 ādityānām adhīvāse modamāno vasecciram /
MBh, 13, 110, 102.1 tatra kalpasahasraṃ vai vasate strīśatāvṛte /
MBh, 13, 110, 108.2 amṛtāśī vasaṃstatra sa vitṛptaḥ pramodate //
MBh, 13, 110, 127.2 ūrdhvaṃ citrābhisaṃkāśe naiko vasati pūjitaḥ //
MBh, 13, 116, 34.2 udvignavāse vasati yatratatrābhijāyate //
MBh, 13, 116, 72.2 ye caranti mahātmāno nākapṛṣṭhe vasanti te //
MBh, 13, 124, 22.2 sa devalokaṃ samprāpya nandane susukhaṃ vaset //
MBh, 13, 126, 15.2 rājarṣīṇāṃ surāṇāṃ ca ye vasanti tapodhanāḥ //
MBh, 13, 128, 18.2 na ca bhūtagaṇair devi vināhaṃ vastum utsahe //
MBh, 13, 130, 2.2 mūlavatsu ca deśeṣu vasanti niyatavratāḥ //
MBh, 13, 130, 13.2 vanaṃ gurum ivāsādya vastavyaṃ vanajīvibhiḥ //
MBh, 13, 130, 31.1 ārjavo bhuvane nityaṃ vasatyamarasaṃnidhau /
MBh, 13, 130, 55.3 sukhaṃ vasati dharmātmā divi devagaṇaiḥ saha //
MBh, 13, 133, 6.1 tatroṣya suciraṃ kālaṃ bhuktvā bhogān anuttamān /
MBh, 13, 133, 40.2 tatrāsau bhavane divye mudā vasati devavat //
MBh, 13, 144, 12.1 avasanmadgṛhe tāta brāhmaṇo haripiṅgalaḥ /
MBh, 13, 146, 19.1 eṣa eva śmaśāneṣu devo vasati nityaśaḥ /
MBh, 13, 153, 5.1 uṣitvā śarvarīḥ śrīmān pañcāśannagarottame /
MBh, 13, 153, 42.2 nareṇa sahitaṃ devaṃ badaryāṃ suciroṣitam //
MBh, 14, 13, 7.1 athavā vasataḥ pārtha vane vanyena jīvataḥ /
MBh, 14, 16, 1.2 sabhāyāṃ vasatostasyāṃ nihatyārīnmahātmanoḥ /
MBh, 14, 19, 32.1 purasyābhyantare tiṣṭhan yasminn āvasathe vaset /
MBh, 14, 20, 24.2 antarvāsam uṣitvā ca jāyante svāsu yoniṣu /
MBh, 14, 27, 18.1 sapta striyastatra vasanti sadyo 'vāṅmukhā bhānumatyo janitryaḥ /
MBh, 14, 32, 2.2 viṣaye me na vastavyam iti śiṣṭyartham abravīt //
MBh, 14, 32, 4.1 so 'nyasya viṣaye rājño vastum icchāmyahaṃ vibho /
MBh, 14, 32, 11.3 uṣyatāṃ yāvad utsāho bhujyatāṃ yāvad iṣyate //
MBh, 14, 35, 32.1 phalamūlānilabhujāṃ munīnāṃ vasatāṃ vane /
MBh, 14, 46, 9.2 grāmānniṣkramya cāraṇyaṃ muniḥ pravrajito vaset //
MBh, 14, 46, 32.1 grāmaikarātriko grīṣme varṣāsvekatra vā vaset /
MBh, 14, 51, 40.1 ayaṃ ciroṣito rājan vāsudevaḥ pratāpavān /
MBh, 14, 55, 16.2 śatavarṣoṣitaṃ hi tvaṃ na mām abhyanujānathāḥ //
MBh, 14, 63, 15.2 ambhobhir adyeha vasāma rājann upoṣyatāṃ cāpi bhavadbhir adya //
MBh, 14, 63, 16.2 ūṣuḥ pratītāḥ kuśasaṃstareṣu yathādhvareṣu jvalitā havyavāhāḥ //
MBh, 14, 65, 8.1 vasatsu vṛṣṇivīreṣu tatrātha janamejaya /
MBh, 14, 82, 28.1 uṣitveha viśalyastvaṃ sukhaṃ sve veśmani prabho /
MBh, 14, 90, 4.1 ūṣatustatra te devyau mahārhaśayanāsane /
MBh, 14, 94, 16.1 yaja bījaiḥ sahasrākṣa trivarṣaparamoṣitaiḥ /
MBh, 15, 5, 14.2 sukham asmyuṣitaḥ putra tvayā suparipālitaḥ //
MBh, 15, 5, 22.1 tatrāhaṃ vāyubhakṣo vā nirāhāro 'pi vā vasan /
MBh, 15, 6, 17.1 ciram asmyuṣitaḥ putra ciraṃ śuśrūṣitastvayā /
MBh, 15, 13, 14.1 bhavantaḥ kuravaścaiva bahukālaṃ sahoṣitāḥ /
MBh, 15, 15, 25.1 uṣitāḥ sma sukhaṃ nityaṃ bhavatā paripālitāḥ /
MBh, 15, 22, 16.2 gāndhārīsahitā vatsye tāpasī malapaṅkinī //
MBh, 15, 22, 23.2 kathaṃ vatsyasi śūnyeṣu vaneṣv amba prasīda me //
MBh, 15, 28, 3.1 kathaṃ nu rājā vṛddhaḥ sa vane vasati nirjane /
MBh, 15, 28, 8.2 śocanto mātaraṃ vṛddhām ūṣur nāticiraṃ pure //
MBh, 15, 29, 6.2 patnyā saha vasatyeko vane śvāpadasevite //
MBh, 15, 29, 13.2 kuntī rājasutā yatra vasatyasukhinī vane //
MBh, 15, 36, 2.2 vasatsu pāṇḍuputreṣu sarveṣvāśramamaṇḍale //
MBh, 15, 44, 11.2 māsaḥ samadhiko hyeṣām atīto vasatāṃ vane //
MBh, 15, 47, 13.2 śaucaṃ nivartayantaste tatroṣur nagarād bahiḥ //
MBh, 16, 8, 12.2 bahir vatsyāmahe sarve sajjībhavata māciram //
MBh, 16, 8, 14.1 tāṃ rātrim avasat pārthaḥ keśavasya niveśane /
MBh, 17, 3, 31.1 sthāne 'smin vasa rājendra karmabhir nirjite śubhaiḥ /
MBh, 17, 3, 35.1 tair vinā notsahe vastum iha daityanibarhaṇa /
MBh, 18, 2, 5.2 na tair ahaṃ vinā vatsye jñātibhir bhrātṛbhistathā //
Manusmṛti
ManuS, 1, 12.1 tasminn aṇḍe sa bhagavān uṣitvā parivatsaram /
ManuS, 2, 164.2 gurau vasan saṃcinuyād brahmādhigamikaṃ tapaḥ //
ManuS, 2, 175.1 sevetemāṃs tu niyamān brahmacārī gurau vasan /
ManuS, 2, 242.1 nābrāhmaṇe gurau śiṣyo vāsam ātyantikaṃ vaset /
ManuS, 3, 50.2 brahmacāry eva bhavati yatra tatrāśrame vasan //
ManuS, 3, 71.2 sa gṛhe 'pi vasan nityaṃ sūnādoṣair na lipyate //
ManuS, 3, 100.2 sarvaṃ sukṛtam ādatte brāhmaṇo 'narcito vasan //
ManuS, 3, 105.2 kāle prāptas tv akāle vā nāsyānaśnan gṛhe vaset //
ManuS, 4, 1.1 caturtham āyuṣo bhāgam uṣitvādyaṃ gurau dvijaḥ /
ManuS, 4, 1.2 dvitīyam āyuṣo bhāgaṃ kṛtadāro gṛhe vaset //
ManuS, 4, 29.2 nāsya kaścid vased gehe śaktito 'narcito 'tithiḥ //
ManuS, 4, 60.1 nādharmike vased grāme na vyādhibahule bhṛśam /
ManuS, 4, 60.2 naikaḥ prapadyetādhvānaṃ na ciraṃ parvate vaset //
ManuS, 4, 252.1 guruṣu tv abhyatīteṣu vinā vā tair gṛhe vasan /
ManuS, 4, 257.2 putre sarvaṃ samāsajya vasen mādhyasthyam āśritaḥ //
ManuS, 5, 102.2 anadann annam ahnaiva na cet tasmin gṛhe vaset //
ManuS, 5, 169.2 dvitīyam āyuṣo bhāgaṃ kṛtadāro gṛhe vaset //
ManuS, 6, 1.2 vane vaset tu niyato yathāvad vijitendriyaḥ //
ManuS, 6, 28.1 grāmād āhṛtya vāśnīyād aṣṭau grāsān vane vasan /
ManuS, 6, 29.1 etāś cānyāś ca seveta dīkṣā vipro vane vasan /
ManuS, 6, 95.2 niyato vedam abhyasya putraiśvarye sukhaṃ vaset //
ManuS, 7, 11.2 mṛtyuś ca vasati krodhe sarvatejomayo hi saḥ //
ManuS, 7, 70.2 nṛdurgaṃ giridurgaṃ vā samāśritya vaset puram //
ManuS, 7, 133.2 na ca kṣudhāsya saṃsīdet śrotriyo viṣaye vasan //
ManuS, 9, 110.1 evaṃ saha vaseyur vā pṛthag vā dharmakāmyayā /
ManuS, 10, 50.2 vaseyur ete vijñātā vartayantaḥ svakarmabhiḥ //
ManuS, 11, 72.1 brahmahā dvādaśa samāḥ kuṭīṃ kṛtvā vane vaset /
ManuS, 11, 109.2 kṛtavāpo vased goṣṭhe carmaṇā tena saṃvṛtaḥ //
ManuS, 11, 111.2 śuśrūṣitvā namaskṛtya rātrau vīrāsanaṃ vaset //
ManuS, 11, 129.2 vasan dūratare grāmād vṛkṣamūlaniketanaḥ //
ManuS, 11, 158.2 sa trīṇy ahāny upavased ekāhaṃ codake vaset //
ManuS, 11, 189.2 vastrānnapānaṃ deyaṃ tu vaseyuś ca gṛhāntike //
ManuS, 11, 208.2 tāvanty abdasahasrāṇi tatkartā narake vaset //
ManuS, 12, 102.1 vedaśāstrārthatattvajño yatra tatrāśrame vasan /
Nādabindūpaniṣat
Nādabindūpaniṣat, 1, 14.2 uṣitaḥ sahadevatvaṃ somaloke mahīyate //
Rāmāyaṇa
Rām, Bā, 1, 35.1 vasatas tasya rāmasya vane vanacaraiḥ saha /
Rām, Bā, 1, 36.1 tena tatraiva vasatā janasthānanivāsinī /
Rām, Bā, 6, 4.2 tathā daśaratho rājā vasañ jagad apālayat //
Rām, Bā, 10, 18.1 evaṃ susatkṛtas tena sahoṣitvā nararṣabhaḥ /
Rām, Bā, 10, 29.2 uvāsa tatra sukhitā kaṃcit kālaṃ saha dvijā //
Rām, Bā, 13, 27.2 avasad rajanīm ekāṃ kausalyā dharmakāmyayā //
Rām, Bā, 21, 19.2 ūṣus tāṃ rajanīṃ tatra sarayvāṃ susukhaṃ trayaḥ //
Rām, Bā, 22, 8.1 kasyāyam āśramaḥ puṇyaḥ ko nv asmin vasate pumān /
Rām, Bā, 22, 16.1 ihādya rajanīṃ rāma vasema śubhadarśana /
Rām, Bā, 23, 27.1 seyaṃ panthānam āvārya vasaty atyardhayojane /
Rām, Bā, 25, 22.1 ihādya rajanīṃ rāma vasema śubhadarśana /
Rām, Bā, 26, 1.1 atha tāṃ rajanīm uṣya viśvāmitro mahāyaśāḥ /
Rām, Bā, 28, 20.1 kumārāv api tāṃ rātrim uṣitvā susamāhitau /
Rām, Bā, 30, 1.2 ūṣatur muditau vīrau prahṛṣṭenāntarātmanā //
Rām, Bā, 32, 13.2 uvāsa kāle dharmiṣṭhā tasyās tuṣṭo 'bhavad guruḥ //
Rām, Bā, 33, 10.1 tato 'haṃ himavatpārśve vasāmi niyataḥ sukham /
Rām, Bā, 46, 19.1 ihādya rajanīṃ rāma sukhaṃ vatsyāmahe vayam /
Rām, Bā, 47, 9.2 uṣya tatra niśām ekāṃ jagmatur mithilāṃ tataḥ //
Rām, Bā, 49, 4.2 deśo vidhīyatāṃ brahman yatra vatsyāmahe vayam //
Rām, Bā, 62, 6.2 apsaraḥ svāgataṃ te 'stu vasa ceha mamāśrame /
Rām, Bā, 62, 8.1 tasyāṃ vasantyāṃ varṣāṇi pañca pañca ca rāghava /
Rām, Bā, 67, 1.2 trirātram uṣitvā mārge te 'yodhyāṃ prāviśan purīm //
Rām, Bā, 67, 15.2 lakṣmaṇena saha bhrātrā videheṣu vasaty asau //
Rām, Bā, 67, 19.2 ūṣuḥ pramuditāḥ sarve guṇaiḥ sarvaiḥ samanvitāḥ //
Rām, Bā, 68, 16.2 harṣeṇa mahatā yuktās tāṃ niśām avasan sukham //
Rām, Bā, 68, 17.2 uvāsa paramaprīto janakena supūjitaḥ //
Rām, Bā, 68, 18.2 yajñasya ca sutābhyāṃ ca kṛtvā rātrim uvāsa ha //
Rām, Bā, 72, 7.2 tatas tām uṣito rātriṃ saha putrair mahātmabhiḥ //
Rām, Bā, 75, 13.2 viṣaye me na vastavyam iti māṃ kāśyapo 'bravīt //
Rām, Bā, 75, 14.1 so 'haṃ guruvacaḥ kurvan pṛthivyāṃ na vase niśām /
Rām, Ay, 1, 2.1 ayaṃ kekayarājasya putro vasati putraka /
Rām, Ay, 7, 1.1 jñātidāsī yato jātā kaikeyyās tu sahoṣitā /
Rām, Ay, 9, 34.2 matayaḥ kṣatravidyāś ca māyāś cātra vasanti te //
Rām, Ay, 13, 1.1 te tu tāṃ rajanīm uṣya brāhmaṇā vedapāragāḥ /
Rām, Ay, 15, 6.2 tataḥ sukhataraṃ sarve rāme vatsyāma rājani //
Rām, Ay, 16, 25.2 abhiṣekam imaṃ tyaktvā jaṭācīradharo vasa //
Rām, Ay, 16, 28.1 evam astu gamiṣyāmi vanaṃ vastum ahaṃ tv ataḥ /
Rām, Ay, 16, 49.2 vane vatsyāmi vijane varṣāṇīha caturdaśa //
Rām, Ay, 17, 15.1 caturdaśa hi varṣāṇi vatsyāmi vijane vane /
Rām, Ay, 18, 20.1 śuśrūṣur jananīṃ putra svagṛhe niyato vasan /
Rām, Ay, 21, 16.1 āsāṃ rāma sapatnīnāṃ vastuṃ madhye na me kṣamam /
Rām, Ay, 23, 22.1 caturdaśa hi varṣāṇi vastavyaṃ daṇḍake mayā /
Rām, Ay, 23, 34.1 ahaṃ gamiṣyāmi mahāvanaṃ priye tvayā hi vastavyam ihaiva bhāmini /
Rām, Ay, 24, 3.2 ataś caivāham ādiṣṭā vane vastavyam ity api //
Rām, Ay, 26, 2.1 ye tvayā kīrtitā doṣā vane vastavyatāṃ prati /
Rām, Ay, 26, 6.2 purā pitṛgṛhe satyaṃ vastavyaṃ kila me vane //
Rām, Ay, 28, 19.1 vasantīha dṛḍhaṃ bhaktyā guruṣu dvijasattamāḥ /
Rām, Ay, 29, 15.1 sūtaś citrarathaś cāryaḥ sacivaḥ suciroṣitaḥ /
Rām, Ay, 31, 25.2 ahaṃ tv araṇye vatsyāmi na me kāryaṃ tvayānṛtam //
Rām, Ay, 31, 27.2 mātaraṃ māṃ ca saṃpaśyan vasemām adya śarvarīm /
Rām, Ay, 32, 6.2 tau rāmam anugacchetāṃ vasantaṃ nirjane vane //
Rām, Ay, 33, 5.2 caturdaśa vane vāsaṃ varṣāṇi vasato mama //
Rām, Ay, 35, 11.1 caturdaśa hi varṣāṇi vastavyāni vane tvayā /
Rām, Ay, 38, 4.1 atha sma nagare rāmaś caran bhaikṣaṃ gṛhe vaset /
Rām, Ay, 38, 8.2 kathaṃ vatsyanti kṛpaṇāḥ phalamūlaiḥ kṛtāśanāḥ //
Rām, Ay, 40, 23.2 vatsyanty api gṛheṣv eva dārāś cāritrarakṣitāḥ //
Rām, Ay, 41, 8.1 adbhir eva tu saumitre vatsyāmy adya niśām imām /
Rām, Ay, 41, 15.2 avasat tatra tāṃ rātriṃ rāmaḥ prakṛtibhiḥ saha //
Rām, Ay, 44, 4.2 sumantram abravīt sūtam ihaivādya vasāmahe //
Rām, Ay, 44, 5.2 sumahān iṅgudīvṛkṣo vasāmo 'traiva sārathe //
Rām, Ay, 46, 11.1 saha rāghava vaidehyā bhrātrā caiva vane vasan /
Rām, Ay, 46, 43.1 tava śuśrūṣaṇaṃ mūrdhnā kariṣyāmi vane vasan /
Rām, Ay, 46, 69.1 caturdaśa hi varṣāṇi samagrāṇy uṣya kānane /
Rām, Ay, 48, 1.1 te tu tasmin mahāvṛkṣa uṣitvā rajanīṃ śivām /
Rām, Ay, 48, 20.2 puṇyaś ca ramaṇīyaś ca vasatv iha bhavān sukham //
Rām, Ay, 48, 29.2 iha vā vanavāsāya vasa rāma mayā saha //
Rām, Ay, 48, 33.2 uṣitāḥ smeha vasatim anujānātu no bhavān //
Rām, Ay, 49, 1.1 uṣitvā rajanīṃ tatra rājaputrāv ariṃdamau /
Rām, Ay, 52, 4.1 kva nu vatsyati dharmātmā vṛkṣamūlam upāśritaḥ /
Rām, Ay, 52, 5.2 sa vatsyati kathaṃ rāmo vijanaṃ vanam āśritaḥ //
Rām, Ay, 54, 5.2 vyavadhūya ca saṃtāpaṃ vane vatsyati rāghavaḥ //
Rām, Ay, 62, 2.2 bharato vasati bhrātrā śatrughnena samanvitaḥ //
Rām, Ay, 65, 14.1 tāṃ purīṃ puruṣavyāghraḥ saptarātroṣitaḥ pathi /
Rām, Ay, 73, 8.2 ahaṃ tv araṇye vatsyāmi varṣāṇi nava pañca ca //
Rām, Ay, 73, 12.2 vane vatsyāmy ahaṃ durge rāmo rājā bhaviṣyati //
Rām, Ay, 76, 17.2 vane tatraiva vatsyāmi yathāryo lakṣmaṇas tathā //
Rām, Ay, 77, 23.2 uvāsa rāmasya tadā mahātmano vicintayāno bharato nivartanam //
Rām, Ay, 78, 15.2 nivedayāmas te sarve svake dāśakule vasa //
Rām, Ay, 78, 17.1 āśaṃse svāśitā senā vatsyatīmāṃ vibhāvarīm /
Rām, Ay, 81, 12.1 bhrātā me kvāvasad rātriṃ kva sītā kva ca lakṣmaṇaḥ /
Rām, Ay, 82, 20.2 vane 'pi vasatas tasya bāhuvīryābhirakṣitām //
Rām, Ay, 82, 25.1 vasantaṃ bhrātur arthāya śatrughno mānuvatsyati /
Rām, Ay, 82, 27.2 tato 'nuvatsyāmi cirāya rāghavaṃ vane vasan nārhati mām upekṣitum //
Rām, Ay, 83, 5.1 kaccit sukhaṃ nadītīre 'vātsīḥ kākutstha śarvarīm /
Rām, Ay, 84, 21.1 asau vasati te bhrātā citrakūṭe mahāgirau /
Rām, Ay, 84, 21.2 śvas tu gantāsi taṃ deśaṃ vasādya saha mantribhiḥ /
Rām, Ay, 85, 48.2 pramadāvigrahaṃ kṛtvā bharadvājāśrame 'vasan //
Rām, Ay, 86, 1.1 tatas tāṃ rajanīm uṣya bharataḥ saparicchadaḥ /
Rām, Ay, 86, 5.1 sukhoṣito 'smi bhagavan samagrabalavāhanaḥ /
Rām, Ay, 86, 6.2 api preṣyān upādāya sarve sma susukhoṣitāḥ //
Rām, Ay, 86, 12.2 tayoḥ parṇakuṭī tāta tatra tau vasato dhruvam //
Rām, Ay, 88, 1.1 dīrghakāloṣitas tasmin girau girivanapriyaḥ /
Rām, Ay, 88, 15.2 lakṣmaṇena ca vatsyāmi na māṃ śokaḥ pradhakṣyati //
Rām, Ay, 92, 9.2 yasmin vasati kākutsthaḥ kubera iva nandane //
Rām, Ay, 93, 15.2 sarvān kāmān parityajya vane vasati rāghavaḥ //
Rām, Ay, 94, 39.2 kaccijjanapadaḥ sphītaḥ sukhaṃ vasati rāghava //
Rām, Ay, 97, 20.2 vastavyaṃ daṇḍakāraṇye mayā valkalavāsasā //
Rām, Ay, 100, 5.1 yathā grāmāntaraṃ gacchan naraḥ kaścit kvacid vaset /
Rām, Ay, 101, 26.1 vanavāsaṃ vasann evaṃ śucir niyatabhojanaḥ /
Rām, Ay, 103, 26.1 yadi tv avaśyaṃ vastavyaṃ kartavyaṃ ca pitur vacaḥ /
Rām, Ay, 107, 20.2 nandigrāme 'vasad vīraḥ sasainyo bharatas tadā //
Rām, Ay, 107, 22.1 pāduke tv abhiṣicyātha nandigrāme 'vasat tadā /
Rām, Ay, 108, 1.1 pratiprayāte bharate vasan rāmas tapovane /
Rām, Ay, 111, 16.2 arcitas tāpasaiḥ siddhair uvāsa raghunandanaḥ //
Rām, Ār, 3, 22.1 ito vasati dharmātmā śarabhaṅgaḥ pratāpavān /
Rām, Ār, 7, 5.1 sukhoṣitāḥ sma bhagavaṃs tvayā pūjyena pūjitāḥ /
Rām, Ār, 9, 5.1 vasanto dharmaniratā vane mūlaphalāśanāḥ /
Rām, Ār, 10, 22.1 uṣitvā susukhaṃ tatra pūjyamāno maharṣibhiḥ /
Rām, Ār, 10, 23.1 yeṣām uṣitavān pūrvaṃ sakāśe sa mahāstravit /
Rām, Ār, 10, 29.2 vasatīti mayā nityaṃ kathāḥ kathayatāṃ śrutam //
Rām, Ār, 10, 39.1 tatraikāṃ rajanīm uṣya prabhāte rāma gamyatām /
Rām, Ār, 10, 86.2 śeṣaṃ ca vanavāsasya saumya vatsyāmy ahaṃ prabho //
Rām, Ār, 10, 89.2 vasanti niyatāhārā dharmam ārādhayiṣṇavaḥ //
Rām, Ār, 12, 8.2 vaidehyā cānayā rāma vatsyasi tvam ariṃdama //
Rām, Ār, 12, 11.2 yatrāśramapadaṃ kṛtvā vaseyaṃ nirataḥ sukham //
Rām, Ār, 12, 20.2 api cātra vasan rāmas tāpasān pālayiṣyasi //
Rām, Ār, 14, 19.2 iha vatsyāma saumitre sārdham etena pakṣiṇā //
Rām, Ār, 15, 1.1 vasatas tasya tu sukhaṃ rāghavasya mahātmanaḥ /
Rām, Ār, 16, 15.2 dharmārthaṃ dharmakāṅkṣī ca vanaṃ vastum ihāgataḥ //
Rām, Ār, 19, 8.2 vasantau daṇḍakāraṇye kimartham upahiṃsatha //
Rām, Ār, 28, 6.1 vasato daṇḍakāraṇye tāpasān dharmacāriṇaḥ /
Rām, Ār, 34, 4.1 vasanti manniyogena adhivāsaṃ ca rākṣasaḥ /
Rām, Ār, 34, 6.1 te tv idānīṃ janasthāne vasamānā mahābalāḥ /
Rām, Ār, 44, 23.1 sā pratikrāma bhadraṃ te na tvaṃ vastum ihārhasi /
Rām, Ār, 45, 13.1 tvayā tu khalu vastavyaṃ nava varṣāṇi pañca ca /
Rām, Ār, 45, 19.1 samāśvasa muhūrtaṃ tu śakyaṃ vastum iha tvayā /
Rām, Ār, 46, 13.1 tatra tvaṃ vasatī sīte rājaputri mayā saha /
Rām, Ār, 47, 14.2 asmin vyālānucarite vane vasati durmatiḥ //
Rām, Ār, 52, 20.1 tatroṣyatāṃ janasthāne śūnye nihatarākṣase /
Rām, Ār, 52, 25.1 janasthāne vasadbhis tu bhavadbhī rāmam āśritā /
Rām, Ār, 54, 14.2 nirbhayo vīryam āśritya śūnye vasati daṇḍake //
Rām, Ār, 64, 20.1 bahūni rakṣasāṃ vāse varṣāṇi vasatā sukham /
Rām, Ār, 66, 11.1 asya devaprabhāvasya vasato vijane vane /
Rām, Ār, 69, 32.1 tasyāṃ vasati sugrīvaś caturbhiḥ saha vānaraiḥ /
Rām, Ār, 71, 7.2 yasmin vasati dharmātmā sugrīvo 'ṃśumataḥ sutaḥ /
Rām, Ki, 4, 8.1 rājyād bhraṣṭo vane vastuṃ mayā sārdham ihāgataḥ /
Rām, Ki, 5, 4.1 tasyāsya vasato 'raṇye niyatasya mahātmanaḥ /
Rām, Ki, 6, 2.1 lakṣmaṇena saha bhrātrā vasataś ca vane tava /
Rām, Ki, 6, 21.1 kva vā vasati tad rakṣo mahad vyasanadaṃ mama /
Rām, Ki, 8, 17.1 so 'haṃ trasto bhaye magno vasāmy udbhrāntacetanaḥ /
Rām, Ki, 20, 15.2 vatsyate kām avasthāṃ me pitṛvye krodhamūrchite //
Rām, Ki, 25, 13.2 asmin vatsyāmy ahaṃ saumya parvate sahalakṣmaṇaḥ //
Rām, Ki, 26, 5.1 avasat tatra dharmātmā rāghavaḥ sahalakṣmaṇaḥ /
Rām, Ki, 26, 6.2 vasatas tasya rāmasya ratir alpāpi nābhavat /
Rām, Ki, 26, 23.2 vasācale 'smin mṛgarājasevite saṃvardhayañ śatruvadhe samudyataḥ //
Rām, Ki, 27, 1.2 vasan mālyavataḥ pṛṣṭhe rāmo lakṣmaṇam abravīt //
Rām, Ki, 28, 26.1 tad ājñāpaya kaḥ kiṃ te kṛte vasatu kutracit /
Rām, Ki, 29, 1.2 varṣarātroṣito rāmaḥ kāmaśokābhipīḍitaḥ //
Rām, Ki, 36, 5.2 añjane parvate caiva ye vasanti plavaṃgamāḥ //
Rām, Ki, 39, 10.2 sa ca deśo mahāprājña yasmin vasati rāvaṇaḥ //
Rām, Ki, 39, 62.1 ūrdhvaṃ māsān na vastavyaṃ vasan vadhyo bhaven mama /
Rām, Ki, 39, 62.1 ūrdhvaṃ māsān na vastavyaṃ vasan vadhyo bhaven mama /
Rām, Ki, 40, 37.1 sarparājo mahāghoro yasyāṃ vasati vāsukiḥ /
Rām, Ki, 41, 17.2 vasanty agninikāśānāṃ ghorāṇāṃ kāmarūpiṇām //
Rām, Ki, 41, 34.1 tvayi ye cāpi vatsyanti devagandharvadānavāḥ /
Rām, Ki, 41, 47.1 ūrdhvaṃ māsān na vastavyaṃ vasan vadhyo bhaven mama /
Rām, Ki, 41, 47.1 ūrdhvaṃ māsān na vastavyaṃ vasan vadhyo bhaven mama /
Rām, Ki, 42, 25.1 vasanti hi mahātmānas tatra sūryasamaprabhāḥ /
Rām, Ki, 42, 50.2 sarve kāmārthasahitā vasanti saha yoṣitaḥ //
Rām, Ki, 42, 56.2 brahmā vasati deveśo brahmarṣiparivāritaḥ //
Rām, Ki, 45, 8.3 mitraiś ca sahitas tatra vasāmi vigatajvaraḥ //
Rām, Ki, 49, 3.1 teṣāṃ tatraiva vasatāṃ sa kālo vyatyavartata //
Rām, Ki, 50, 13.2 uvāsa sukhitaḥ kālaṃ kaṃcid asmin mahāvane //
Rām, Ki, 52, 18.1 te vasantam anuprāptaṃ prativedya parasparam /
Rām, Ki, 52, 31.2 alaṃ viṣādena bilaṃ praviśya vasāma sarve yadi rocate vaḥ //
Rām, Ki, 57, 7.2 aham asmin vasan bhrātuḥ pravṛttiṃ nopalakṣaye //
Rām, Ki, 57, 21.1 tasyāṃ vasati vaidehī dīnā kauśeyavāsinī /
Rām, Ki, 59, 9.2 vasato mama dharmajñāḥ svargate tu niśākare //
Rām, Su, 11, 54.1 ihaiva niyatāhāro vatsyāmi niyatendriyaḥ /
Rām, Su, 24, 5.2 vasantyā rākṣasīmadhye vinā rāmaṃ mahāratham //
Rām, Su, 28, 31.2 sāgareṇa parikṣipte gupte vasati jānakī //
Rām, Su, 31, 26.1 vasato daṇḍakāraṇye tasyāham amitaujasaḥ /
Rām, Su, 33, 61.2 tvām āha sa varārohe vasantīṃ rāvaṇālaye //
Rām, Su, 37, 19.1 yadi vā manyase vīra vasaikāham ariṃdama /
Rām, Su, 37, 53.1 nāsmiṃściraṃ vatsyasi devi deśe rakṣogaṇair adhyuṣite 'tiraudre /
Rām, Su, 38, 6.2 vasantīṃ rakṣasāṃ madhye mahendravaruṇopama //
Rām, Su, 63, 9.2 dakṣiṇasya samudrasya tīre vasati dakṣiṇe //
Rām, Su, 66, 3.1 yadi vā manyase vīra vasaikāham ariṃdama /
Rām, Yu, 10, 2.1 vaset saha sapatnena kruddhenāśīviṣeṇa vā /
Rām, Yu, 18, 23.2 tatraiṣa vasati śrīmān balavān vānararṣabhaḥ /
Rām, Yu, 29, 3.2 adhyārohāmahe sarve vatsyāmo 'tra niśām imām //
Rām, Yu, 30, 1.1 tāṃ rātrim uṣitāstatra suvele haripuṃgavāḥ /
Rām, Yu, 47, 54.2 vidhamiṣyati te dehād bhūtātmānaṃ ciroṣitam //
Rām, Yu, 82, 18.1 ṛśyamūke vasañ śaile dīno bhagnamanorathaḥ /
Rām, Yu, 93, 9.2 yadi vāpyuṣito 'si tvaṃ smaryante yadi vā guṇāḥ //
Rām, Yu, 102, 16.1 tām āgatām upaśrutya rakṣogṛhaciroṣitām /
Rām, Yu, 103, 19.1 kaḥ pumān hi kule jātaḥ striyaṃ paragṛhoṣitām /
Rām, Yu, 106, 11.2 dīrghakāloṣitā ceyaṃ rāvaṇāntaḥpure śubhā //
Rām, Yu, 107, 21.2 vasatā sītayā sārdhaṃ lakṣmaṇena ca dhīmatā //
Rām, Yu, 109, 1.1 tāṃ rātrim uṣitaṃ rāmaṃ sukhotthitam ariṃdamam /
Rām, Yu, 109, 11.2 vasa tāvad iha prājña yadyasti mayi sauhṛdam //
Rām, Yu, 110, 14.1 svarājye vasa laṅkāyāṃ mayā datte vibhīṣaṇa /
Rām, Yu, 111, 9.2 yatra sāgaram uttīrya tāṃ rātrim uṣitā vayam //
Rām, Yu, 113, 22.1 pañcamīm adya rajanīm uṣitvā vacanānmuneḥ /
Rām, Yu, 113, 33.1 vasantaṃ daṇḍakāraṇye yaṃ tvaṃ cīrajaṭādharam /
Rām, Yu, 114, 15.2 hatāni vasatā tatra rāghaveṇa mahātmanā //
Rām, Yu, 114, 45.1 taṃ gaṅgāṃ punar āsādya vasantaṃ munisaṃnidhau /
Rām, Utt, 2, 25.2 sāpi tatrāvasat kanyā toṣayantī patiṃ guṇaiḥ /
Rām, Utt, 3, 29.1 atha tatrāvasat prīto dharmātmā nairṛtādhipaḥ /
Rām, Utt, 5, 23.1 tasyāṃ vasata durdharṣāḥ puryāṃ rākṣasasattamāḥ /
Rām, Utt, 5, 25.2 sahasrānucarā gatvā laṅkāṃ tām avasan purīm //
Rām, Utt, 8, 21.2 tyaktvā laṅkāṃ gatā vastuṃ pātālaṃ sahapatnayaḥ //
Rām, Utt, 9, 30.2 svādhyāyaniyatāhāra uvāsa niyatendriyaḥ //
Rām, Utt, 11, 7.1 asmadīyā ca laṅkeyaṃ nagarī rākṣasoṣitā /
Rām, Utt, 11, 29.2 dīyatāṃ nagarī laṅkā pūrvaṃ rakṣogaṇoṣitā /
Rām, Utt, 23, 5.1 nivātakavacāstatra daityā labdhavarā vasan /
Rām, Utt, 23, 13.1 arcitastair yathānyāyaṃ saṃvatsarasukhoṣitaḥ /
Rām, Utt, 25, 26.2 yajñapravṛtte putre te mayi cāntarjaloṣite //
Rām, Utt, 25, 49.3 tatra caikāṃ niśām uṣya gamanāyopacakrame //
Rām, Utt, 32, 29.1 kṣamasvādya daśagrīva uṣyatāṃ rajanī tvayā /
Rām, Utt, 34, 42.1 sa tatra māsam uṣitaḥ sugrīva iva rāvaṇaḥ /
Rām, Utt, 39, 1.1 tathā sma teṣāṃ vasatām ṛkṣavānararakṣasām /
Rām, Utt, 39, 19.2 tāvaccharīre vatsyanti prāṇāstava na saṃśayaḥ //
Rām, Utt, 41, 25.2 apyekarātraṃ kākutstha vaseyaṃ puṇyaśāliṣu //
Rām, Utt, 45, 27.2 tatra caikāṃ niśām uṣya yāsyāmastāṃ purīṃ punaḥ //
Rām, Utt, 46, 17.2 upavāsaparaikāgrā vasa tvaṃ janakātmaje //
Rām, Utt, 47, 6.1 sā kathaṃ hyāśrame saumya vatsyāmi vijanīkṛtā /
Rām, Utt, 49, 6.2 uṣito navavarṣāṇi pañca caiva sudāruṇe //
Rām, Utt, 50, 2.2 vasiṣṭhasyāśrame puṇye sa vārṣikyam uvāsa ha //
Rām, Utt, 50, 20.2 astam arko gato vāsaṃ gomatyāṃ tāvathoṣatuḥ //
Rām, Utt, 51, 1.1 tatra tāṃ rajanīm uṣya gomatyāṃ raghunandanaḥ /
Rām, Utt, 57, 1.1 prasthāpya tad balaṃ sarvaṃ māsamātroṣitaḥ pathi /
Rām, Utt, 57, 2.1 dvirātram antare śūra uṣya rāghavanandanaḥ /
Rām, Utt, 57, 4.1 bhagavan vastum icchāmi guroḥ kṛtyād ihāgataḥ /
Rām, Utt, 58, 13.1 sa gatvā yamunātīraṃ saptarātroṣitaḥ pathi /
Rām, Utt, 63, 7.2 notsaheyam ahaṃ vastuṃ tvayā virahito nṛpa //
Rām, Utt, 63, 13.1 tasmāt tvaṃ vasa kākutstha pañcarātraṃ mayā saha /
Rām, Utt, 63, 15.2 uṣya tatra maheṣvāso gamanāyopacakrame //
Rām, Utt, 64, 10.2 uṣitāḥ sma sukhaṃ rājye tavāsmin sumahābala //
Rām, Utt, 67, 11.1 uṣyatāṃ ceha rajanīṃ sakāśe mama rāghava /
Rām, Utt, 68, 7.1 tatrāham avasaṃ rātriṃ naidāghīṃ puruṣarṣabha /
Rām, Utt, 72, 13.2 ihaiva vasa durmedhe āśrame susamāhitā //
Rām, Utt, 77, 3.2 kālaṃ tatrāvasat kaṃcid veṣṭamāno yathoragaḥ //
Rām, Utt, 77, 13.1 ekenāṃśena vatsyāmi pūrṇodāsu nadīṣu vai /
Rām, Utt, 79, 22.1 atra kiṃ puruṣā bhadrā avasañśailarodhasi /
Rām, Utt, 79, 22.2 vatsyathāsmin girau yūyam avakāśo vidhīyatām //
Rām, Utt, 80, 14.2 phalamūlāśano vīra vasa ceha yathāsukham //
Rām, Utt, 80, 20.2 saṃvatsaroṣitasyeha kārayiṣyāmi te hitam //
Rām, Utt, 81, 2.1 sā priyā somaputrasya saṃvatsaram athoṣitā /
Rām, Utt, 83, 4.1 naimiṣe vasatastasya sarva eva narādhipāḥ /
Rām, Utt, 84, 16.2 samutsukau tau sukham ūṣatur niśāṃ yathāśvinau bhārgavanītisaṃskṛtau //
Rām, Utt, 90, 25.1 adhyardhamāsam uṣitā pathi senā nirāmayā /
Rām, Utt, 92, 13.1 lakṣmaṇastvaṅgadīyāyāṃ saṃvatsaram athoṣitaḥ /
Rām, Utt, 92, 14.1 bharato 'pi tathaivoṣya saṃvatsaram athādhikam /
Rām, Utt, 94, 14.2 vasa vā vīra bhadraṃ te evam āha pitāmahaḥ //
Saundarānanda
SaundĀ, 2, 37.1 prajāḥ paramadharmajñaḥ sūkṣmaṃ dharmam avīvasat /
SaundĀ, 2, 37.2 darśanāccaiva dharmasya kāle svargam avīvasat //
SaundĀ, 3, 17.2 vastumatiśuci śivopavanaṃ sa dadarśa niḥspṛhatayā yathā vanam //
SaundĀ, 10, 57.1 sthite viśiṣṭe tvayi saṃśraye śraye yathā na yāmīha vasan diśaṃ diśam /
SaundĀ, 14, 50.1 kvacidbhuktvā yattad vasanamapi yattatparihito vasannātmārāmaḥ kvacana vijane yo 'bhiramate /
SaundĀ, 14, 52.1 vasañśūnyāgāre yadi satatameko 'bhiramate yadi kleśotpādaiḥ saha na ramate śatrubhiriva /
Agnipurāṇa
AgniPur, 6, 21.1 caturdaśasamā rāmo vane vasatu saṃyataḥ /
AgniPur, 6, 27.1 tvayā vane tu vastavyaṃ kaikeyībharato nṛpaḥ /
AgniPur, 6, 30.1 uṣitvā tamasātīre rātrau paurān vihāya ca /
AgniPur, 17, 9.2 hiraṇyagarbho bhagavānuṣitvā parivatsaram //
Amaruśataka
AmaruŚ, 1, 69.1 kva prasthitāsi karabhoru ghane niśīthe prāṇādhiko vasati yatra janaḥ priyo me /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 3, 48.1 harmyapṛṣṭhe vased bāṣpaśītasīkaravarjite /
AHS, Sū., 6, 25.2 navaṃ dhānyam abhiṣyandi laghu saṃvatsaroṣitam //
AHS, Sū., 7, 36.2 siddhām anyatra vā pātre kāmāt tām uṣitāṃ niśām //
AHS, Sū., 7, 37.2 kāṃsye daśāham uṣitaṃ sarpir uṣṇaṃ tv aruṣkare //
AHS, Cikitsitasthāna, 5, 61.1 arkāmṛtākṣārajale śarvarīm uṣitair yavaiḥ /
AHS, Cikitsitasthāna, 15, 112.2 nivātasthaḥ payovṛttiḥ snehadroṇyāṃ vaset tataḥ //
AHS, Cikitsitasthāna, 19, 73.2 tailena yuktam uṣitaṃ saptāhaṃ bhājane tāmre //
AHS, Cikitsitasthāna, 20, 19.2 utkleśitakṛmikaphe śarvarīṃ tāṃ sukhoṣite //
AHS, Utt., 11, 46.1 uṣitaḥ śoṣitaścūrṇaḥ śukraharṣaṇam añjanam /
AHS, Utt., 22, 110.1 yavatṛṇadhānyaṃ bhaktaṃ vidalaiḥ kṣāroṣitairapasnehāḥ /
AHS, Utt., 24, 43.2 māṣakodravadhānyāmlair yavāgūṃstridinoṣitā //
AHS, Utt., 38, 31.2 kaṭukālābuvinyastaṃ pītaṃ vāmbu niśoṣitam //
Bhallaṭaśataka
BhallŚ, 1, 5.2 prāg arṇavasya hṛdaye vṛṣalakṣmaṇo 'tha kaṇṭhe 'dhunā vasasi vāci punaḥ khalānām //
BhallŚ, 1, 66.1 āhūteṣu vihaṅgameṣu maśako nāyān puro vāryate madhevāridhi vā vasaṃstṛṇamaṇir dhatte maṇīnāṃ rucam /
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 90.2 nirjagāma purāt svasmād ekarātroṣito yathā //
BKŚS, 3, 47.2 saptavarṇapure pūrvaṃ vāyumukte pure 'vasat //
BKŚS, 3, 58.2 uṣitā varjitā duḥkhair ahorātrasamāṃ samām //
BKŚS, 4, 84.1 uvāsa brāhmaṇas tatra somadattas trayīdhanaḥ /
BKŚS, 5, 105.1 tāpasī kṛtasānāthyā tatrāham avasaṃ sukham /
BKŚS, 5, 254.1 ahaṃ hi bhāryayā sārdham uṣitvā rajanīṃ divā /
BKŚS, 10, 223.1 dahane 'pi vasann antar na dahaty araṇīṃ sa tu /
BKŚS, 11, 54.1 tayoktaṃ kumbhakārāṇāṃ koṭir vasati vaḥ pure /
BKŚS, 16, 6.1 anumāya tatas tena vasantaṃ deśam antike /
BKŚS, 16, 30.2 dvijo 'haṃ vatsaviṣaye vasataḥ pitarau mama //
BKŚS, 18, 92.1 atha gacchati sma ravir astabhūdharaṃ vasitadrumān adhi śakuntapaṅktayaḥ /
BKŚS, 18, 349.1 tatas tatra vasaty arthaṃ yaṃ yaṃ yāce sma kaṃcana /
BKŚS, 18, 387.1 evaṃ ca vasatas tatra mameyam abhavan matiḥ /
BKŚS, 19, 91.1 tenoktam ambudhes tīre devena vasatā satā /
BKŚS, 20, 278.2 trastabhṛtyakṛtārādho durvāsovad vasaty asau //
BKŚS, 20, 320.2 avasaṃ divasān etān kadācit kāśyapasthale //
BKŚS, 20, 361.2 bilaṃ kṛtvā śatadvāram uvāsa kila mūṣika //
BKŚS, 21, 170.2 dṛḍhodyamagṛhāsannā vasatī kālam akṣipat //
BKŚS, 22, 220.1 ekarātraṃ vased grāme pañcarātraṃ muniḥ pure /
BKŚS, 24, 1.2 punarvasugṛhe stokān divasān avasaṃ sukhī //
Daśakumāracarita
DKCar, 1, 1, 37.2 kiṃca daivajñakathito mathitoddhatārātiḥ sārvabhaumo 'bhirāmo bhavitā sukumāraḥ kumārastvadudare vasati /
DKCar, 1, 1, 48.1 taṃ praṇamya tena kṛtātithyastasmai kathitakathyastadāśrame dūrīkṛtaśrame kaṃcana kālamuṣitvā nijarājyābhilāṣī mitabhāṣī somakulāvataṃso rājahaṃso munim abhāṣata bhagavan mānasāraḥ prabalena daivabalena māṃ nirjitya madbhogyaṃ rājyamanubhavati /
DKCar, 1, 2, 11.1 tadārabhyāhaṃ kirātakṛtasaṃsargaṃ bandhuvargamutsṛjya sakalalokaikagurum indukalāvataṃsaṃ cetasi smarannasminkānane dūrīkṛtakalaṅko vasāmi /
DKCar, 1, 3, 2.1 kārpaṇyavivarṇavadano madāśāpūrṇamānaso 'vocad agrajanmā mahābhāga sutānetānmātṛhīnānanekairupāyai rakṣannidānīm asmin kudeśe bhaikṣyaṃ sampādya dadadetebhyo vasāmi śivālaye 'sminiti //
DKCar, 2, 2, 65.1 asyāmeva tāvad vasāṅgapuryāṃ campāyām iti //
DKCar, 2, 2, 110.1 kāsi vāsu kva yāsīti sadayamuktā trāsagadgadam agādīt ārya puryasyām aryavaryaḥ kuberadattanāmā vasati //
DKCar, 2, 2, 150.1 tatsahānayā sukhamihaiva vastavyam //
DKCar, 2, 2, 173.1 ciramahamasyāḥ prasādātkāmarūpeṣu kāmapradaḥ prajānāmavātsam //
DKCar, 2, 4, 161.0 iha ca no vasantīnāṃ dvādaśasamāḥ samatyayuḥ //
DKCar, 2, 5, 1.1 so 'pi praṇamya vijñāpayāmāsa deva devasyānveṣaṇāya dikṣu bhraman abhraṅkaṣasyāpi vindhyapārśvarūḍhasya vanaspateradhaḥ pariṇatapataṅgabālapallavāvataṃsite paścimadigaṅganāmukhe palvalāmbhasy upaspṛśyopāsya saṃdhyām tamaḥsamīkṛteṣu nimnonnateṣu gantum akṣamaḥ kṣamātale kisalayair uparacayya śayyāṃ śiśayiṣamāṇaḥ śirasi kurvannañjalim yasminvanaspatau vasati devatā saiva me śaraṇamastu śarārucakracārabhīṣaṇāyāṃ śarvagalaśyāmaśārvarāndhakārapūrādhmātagabhīragahvarāyām asyāṃ mahāṭavyāmekakasya prasuptasya ityupadhāya vāmabhujamaśayiṣi //
DKCar, 2, 5, 25.1 piturvo dharmapālasūnoḥ sumantrānujasya kāmapālasya pādamūlānniṣkāraṇakopakaluṣitāśayā proṣyānuśayavidhurā svapne kenāpi rakṣorūpeṇopetya śaptāsmi caṇḍikāyāṃ tvayi varṣamātraṃ vasāmi pravāsaduḥkhāya iti bruvataivāham āviṣṭā prābudhye //
DKCar, 2, 6, 4.1 so 'bhyadhatta saumya suhmapatis tuṅgadhanvā nāmānapatyaḥ prārthitavānamuṣminn āyatane vismṛtavindhyavāsarāgaṃ vasantyā vindhyavāsinyāḥ pādamūlād apatyadvayam //
DKCar, 2, 6, 115.1 tamapyārdrāśayaḥ skandhenodvahankandamūlamṛgabahule gahanoddeśe yatnaracitaparṇaśālaściramavasat //
DKCar, 2, 8, 197.0 tāvadāvāṃ kāpālikaveṣacchannau devyaiva dīyamānabhikṣau puro bahir upaśmaśānaṃ vatsyāvaḥ //
Divyāvadāna
Divyāv, 1, 328.0 sa tasminneva vimāne uṣitaḥ //
Divyāv, 2, 226.0 pūrṇaḥ kathayati yadi me devaḥ parituṣṭo devasya vijite 'paribhūto vaseyamiti //
Divyāv, 2, 329.0 yadyete kathayanti ekadhye vasāmeti na vastavyam //
Divyāv, 2, 329.0 yadyete kathayanti ekadhye vasāmeti na vastavyam //
Divyāv, 2, 362.0 yadarthaṃ kulaputrāḥ keśaśmaśrūṇi avatārya kāṣāyāṇi vastrāṇi ācchādya samyageva śraddhayā agārādanagārikāṃ pravrajanti tadanuttaraṃ brahmacaryaparyavasānaṃ dṛṣṭadharme svayamabhijñāya sākṣātkṛtvopasaṃpadya pravrajayeyam kṣīṇā me jātir uṣitaṃ brahmacaryaṃ kṛtaṃ karaṇīyaṃ nāparamasmādbhavaṃ prajānāmīti //
Divyāv, 2, 375.0 kutrecchasi vastuṃ kutrecchasi vāsaṃ kalpayitum anenāhaṃ bhadanta bhagavatā saṃkṣiptenāvavādena codita icchāmi śroṇāparāntakeṣu janapadeṣu vastuṃ śroṇāparāntakeṣu janapadeṣu vāsaṃ kalpayitum //
Divyāv, 2, 375.0 kutrecchasi vastuṃ kutrecchasi vāsaṃ kalpayitum anenāhaṃ bhadanta bhagavatā saṃkṣiptenāvavādena codita icchāmi śroṇāparāntakeṣu janapadeṣu vastuṃ śroṇāparāntakeṣu janapadeṣu vāsaṃ kalpayitum //
Divyāv, 2, 386.0 sādhu sādhu pūrṇa śakyastvaṃ pūrṇa anena kṣāntisaurabhyena samanvāgataḥ śroṇāparāntakeṣu janapadeṣu vastuṃ śroṇāparāntakeṣu vāsaṃ kalpayitum //
Divyāv, 8, 11.0 atha te vaṇija utthāyāsanebhya ekāṃsamuttarāsaṅgaṃ kṛtvā yenāyuṣmānānandastenāñjaliṃ praṇamya āyuṣmantamānandamidamavocan kiṃcitte āryānanda śrutaṃ varṣoṣito bhagavān katameṣu janapadeṣu cārikāṃ cariṣyatīti yadvayaṃ tadyātrikaṃ bhāṇḍaṃ samudānīmahe dharmatā caiṣā ṣaṇmahānagaranivāsino vaṇijo yasyāṃ diśi buddhā bhagavanto gantukāmā bhavanti tadyātrikabhāṇḍaṃ samudānayanti //
Divyāv, 8, 446.0 tāḥ kathayanti yatkhalu sārthavāha jānīyāḥ tadeva poṣadhe pañcadaśyāṃ śiraḥsnāta upoṣadhoṣita idaṃ maṇiratnaṃ dhvajāgre āropya yojanasahasraṃ sāmantakena yo yenārthī bhavati hiraṇyena vā suvarṇena vā annena vā vastreṇa vā pānena vā alaṃkāraviśeṣeṇa vā dvipādena vā catuṣpādena vā yānena vā vāhanena vā dhanena vā dhānyena vā sa cittamutpādayatu vācaṃ ca niścārayatu //
Divyāv, 8, 478.0 tataḥ supriyo mahāsārthavāhaḥ kathayati asya ratnasya ko 'nubhāva iti tāḥ kathayanti yatkhalu mahāsārthavāha jānīyāḥ idaṃ maṇiratnaṃ tadeva poṣadhoṣito dhvajāgre baddhvā āropya kṛtsne jambudvīpe ghaṇṭāvaghoṣaṇaṃ karaṇīyam śṛṇvantu bhavanto jambudvīpanivāsinaḥ strīmanuṣyāḥ yuṣmākam yo yenārthī upakaraṇaviśeṣeṇa hiraṇyena vā suvarṇena vā ratnena vā annena vā pānena vā vastreṇa vā bhojanena vā alaṃkāraviśeṣeṇa vā dvipadena vā catuṣpadena vā vāhanena vā yānena vā dhanena vā dhānyena vā sa cittamutpādayatu vacanaṃ ca niścārayatu //
Divyāv, 8, 529.0 atha supriyo mahāsārthavāhastadeva poṣadhe pañcadaśyāṃ śiraḥsnāta upoṣadhoṣito yattatprathamalabdhaṃ maṇiratnaṃ dhvajāgre āropya vācaṃ ca niścārayati yojanasahasrasāmantakena yathepsitāni sattvānāmupakaraṇānyutpadyante sahābhidhānācca yo yenārthī tasya tadvarṣaṃ bhavati //
Divyāv, 8, 536.0 tato 'nupūrveṇa jambudvīpaiśvaryabhūtena supriyeṇa mahārājñā tadeva poṣadhe pañcadaśyāṃ śiraḥsnātenopoṣadhoṣitena kṛtsne jambudvīpe ghaṇṭāvaghoṣaṇaṃ kṛtvā upakaraṇotpannābhilāṣiṇāṃ strīmanuṣyāṇāṃ jambudvīpanivāsinām yanmaṇiratnaṃ badaradvīpamahāpattanasarvasvabhūtam yathepsitam sarvopakaraṇavarṣiṇaṃ dhvajāgre āropayāmāsa //
Divyāv, 17, 203.1 rājā samādiśati na mama rājye vastavyam //
Divyāv, 19, 505.1 yo vikrīṇīte tena madviṣaye na vastavyamiti //
Divyāv, 20, 49.1 dṛṣṭvā ca punarasyaitadabhavat kliśyanti bateme sattvāḥ saṃkliśyanti bateme sattvā yatra hi nāma asyāmeva nava māsān kukṣau uṣitvā asyā eva stanau pītvā atraiva kālaṃ kariṣyati iti //
Harivaṃśa
HV, 1, 26.1 hiraṇyagarbho bhagavān uṣitvā parivatsaram /
HV, 8, 10.3 tvayeha bhavane mahyaṃ vastavyaṃ nirviśaṅkayā //
HV, 9, 94.2 pitrā tyakto 'vasad vīraḥ pitāpy asya vanaṃ yayau //
HV, 10, 3.2 pitur niyogād avasat tasmin vanagate nṛpe //
HV, 14, 4.1 tatas te yogavibhraṣṭā deveṣu suciroṣitāḥ /
HV, 16, 20.1 tair evam uṣitais tāta hiṃsādharmaparair vane /
HV, 18, 17.1 sakhāyau brahmadattasya pūrvajātisahoṣitau /
HV, 21, 5.1 tayā sahāvasad rājā daśa varṣāṇi pañca ca /
HV, 26, 12.3 tābhyāṃ pravrājito rājyāj jyāmagho 'vasad āśrame //
HV, 26, 14.2 ṛkṣavantaṃ giriṃ jitvā śuktimatyām uvāsa saḥ //
Kirātārjunīya
Kir, 3, 24.2 prasedivāṃsaṃ tam upāsasāda vasann ivānte vinayena jiṣṇuḥ //
Kir, 3, 53.1 mā gāś cirāyaikacaraḥ pramādaṃ vasann asaṃbādhaśive 'pi deśe /
Kir, 8, 37.2 srajaṃ na kācid vijahau jalāvilāṃ vasanti hi premṇi guṇā na vastuni //
Kir, 9, 16.2 spaṣṭatārakam iyāya nabhaḥ śrīr vastum icchati nirāpadi sarvaḥ //
Kumārasaṃbhava
KumSaṃ, 4, 9.1 hṛdaye vasasīti matpriyaṃ yad avocas tad avaimi kaitavam /
KumSaṃ, 8, 20.2 śailarājabhavane sahomayā māsamātram avasad vṛṣadhvajaḥ //
KumSaṃ, 8, 23.2 mandarasya kaṭakeṣu cāvasat pārvatīvadanapadmaṣaṭpadaḥ //
Kāmasūtra
KāSū, 2, 10, 24.3 tatra ca vaset /
Kātyāyanasmṛti
KātySmṛ, 1, 10.2 vaset sa narake ghore kalpārdhaṃ tu na saṃśayaḥ //
KātySmṛ, 1, 331.2 arthārthī cānyaviṣaye dīrghakālaṃ vasen naraḥ //
KātySmṛ, 1, 486.1 pravrajyāvasitaṃ śūdraṃ japahomaparāyaṇam /
KātySmṛ, 1, 552.2 kāle tu vidhinā deyaṃ vaseyur narake 'nyathā //
KātySmṛ, 1, 864.2 pravrajyāvasitaś caiva na rikthaṃ teṣu cārhati //
KātySmṛ, 1, 896.1 vaseyur daśa varṣāṇi pṛthagdharmāḥ pṛthakkriyāḥ /
KātySmṛ, 1, 913.1 likhitasyeti dharmo 'yaṃ prāpte bhartṛkule vaset /
KātySmṛ, 1, 919.2 tiṣṭhed bhartṛkule yā tu na sā pitṛkule vaset //
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 27.1, 1.17 ubhābhyāṃ hetubhyāṃ vasati ubhayoḥ hetvoḥ vasati /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 27.1, 1.17 ubhābhyāṃ hetubhyāṃ vasati ubhayoḥ hetvoḥ vasati /
Kūrmapurāṇa
KūPur, 1, 4, 45.1 vasanti tatra puruṣāstadātmāno vyavasthitāḥ /
KūPur, 1, 14, 81.1 sarveṣāmeva bhūtānāṃ hṛdyeṣa vasatīśvaraḥ /
KūPur, 1, 15, 97.2 uṣitvā madgṛhe 'vaśyaṃ gacchadhvamiti paṇḍitāḥ //
KūPur, 1, 15, 202.2 samprāpya gāṇapatyaṃ me sannidhāne vasāmaraḥ //
KūPur, 1, 20, 31.2 uvāsa tatra matimān lakṣmaṇena saha prabhuḥ //
KūPur, 1, 20, 32.1 kadācid vasato 'raṇye rāvaṇo nāma rākṣasaḥ /
KūPur, 1, 29, 35.2 aśmanā caraṇau hatvā vārāṇasyāṃ vasennaraḥ //
KūPur, 1, 29, 38.2 viṇmūtraretasāṃ madhye te vasanti punaḥ punaḥ //
KūPur, 1, 29, 39.1 hanyamāno 'pi yo vidvān vased vighnaśatairapi /
KūPur, 1, 29, 44.1 kṛtvā vai naiṣṭhikīṃ dīkṣāmavimukte vasanti ye /
KūPur, 1, 29, 54.1 ye bhaktā devadeveśe vārāṇasyāṃ vasanti vai /
KūPur, 1, 29, 66.1 tasmānmumukṣurniyato vased vai maraṇāntikam /
KūPur, 1, 29, 76.1 tasmāt sarvaprayatnena vārāṇasyāṃ vasennaraḥ /
KūPur, 1, 31, 18.2 uvāsa tatra yogātmā kṛtvā dīkṣāṃ tu naiṣṭhikīm //
KūPur, 1, 31, 52.1 ihaiva nityaṃ vatsyāmo devadevaṃ kapardinam /
KūPur, 1, 31, 53.2 uvāsa tatra yuktātmā pūjayan vai kapardinam //
KūPur, 1, 32, 1.2 uṣitvā tatra bhagavān kapardeśāntike punaḥ /
KūPur, 1, 32, 21.2 uvāsa vatsaraṃ kṛṣṇaḥ sadā pāśupatairvṛtaḥ //
KūPur, 1, 32, 32.2 uvāsa suciraṃ kālaṃ pūjayan vai maheśvaram //
KūPur, 1, 33, 25.1 kadācid vasatā tatra vyāsenāmitatejasā /
KūPur, 1, 33, 29.2 iha kṣetre na vastavyaṃ kṛtaghno 'si tvayā sadā //
KūPur, 1, 33, 33.2 tasmāt sarvaprayatnena vārāṇasyāṃ vasennaraḥ //
KūPur, 1, 34, 18.1 ye vasanti prayāge tu brūhi teṣāṃ tu kiṃ phalam /
KūPur, 1, 34, 24.1 prayāge tu viśeṣeṇa svayaṃ vasati vāsavaḥ /
KūPur, 1, 35, 3.1 narake vasate ghore samāḥ kalpaśatāyutam /
KūPur, 1, 36, 15.1 ekarātroṣitaḥ snātvā ṛṇaistatra pramucyate /
KūPur, 1, 40, 17.1 evaṃ devā vasantyarke dvau dvau māsau krameṇa tu /
KūPur, 1, 41, 16.1 vasante graiṣmike caiva śataiḥ sa tapati tribhiḥ /
KūPur, 1, 43, 39.1 vasanti tatra munayaḥ siddhāśca brahmabhāvitāḥ /
KūPur, 1, 45, 42.2 āsāṃ pibanti salilaṃ vasanti saritāṃ sadā //
KūPur, 1, 46, 40.2 tatra sā vasate devī nityaṃ yogaparāyaṇā //
KūPur, 1, 46, 45.2 vasanti tatrāpsaraso rambhādyā ratilālasāḥ //
KūPur, 1, 46, 54.2 sanandanādayo yatra vasanti munipuṅgavāḥ //
KūPur, 1, 47, 48.2 vasanti tatra puruṣā viṣṇorantaracāriṇaḥ //
KūPur, 1, 48, 7.1 vasatyatra mahādevo haror'ddhaharir avyayaḥ /
KūPur, 2, 11, 101.1 vased vā ā maraṇād vipro vārāṇasyāṃ samāhitaḥ /
KūPur, 2, 11, 104.1 ye 'pi tatra vasantīha nīcā vā pāpayonayaḥ /
KūPur, 2, 14, 38.1 saṃvatsaroṣite śiṣye gurur jñānam anirdiśan /
KūPur, 2, 14, 38.2 harate duṣkṛtaṃ tasya śiṣyasya vasato guruḥ //
KūPur, 2, 16, 84.2 svamagniṃ naiva hastena spṛśennāpsu ciraṃ vaset //
KūPur, 2, 22, 5.2 vaseyurniyatāḥ sarve brahmacaryaparāyaṇāḥ //
KūPur, 2, 23, 46.2 aśitvā ca sahoṣitvā daśarātreṇa śudhyati //
KūPur, 2, 23, 47.2 anadannannamahnaiva na ca tasmin gṛhe vaset //
KūPur, 2, 27, 35.1 grāmādāhṛtya vāśnīyādaṣṭau grāsān vane vasan /
KūPur, 2, 28, 15.1 grāmānte vṛkṣamūle vā vased devālaye 'pi vā /
KūPur, 2, 30, 12.1 brahmahā dvādaśābdāni kuṭiṃ kṛtvā vane vaset /
KūPur, 2, 31, 107.1 aśāśvataṃ jagajjñātvā ye 'smin sthāne vasanti vai /
KūPur, 2, 32, 29.2 ahorātroṣito bhūtvā taptakṛcchraṃ samācaret //
KūPur, 2, 33, 52.1 anupāsitasaṃdhyastu tadaharyāpako vaset /
KūPur, 2, 33, 60.2 ahorātroṣitaḥ snātaḥ pañcagavyena śudhyati //
KūPur, 2, 34, 22.2 uṣitvā tatra viprendrā yāsyanti paramaṃ padam //
KūPur, 2, 36, 16.3 trirātropoṣitenātha ekarātroṣitena vā //
KūPur, 2, 36, 21.2 tīrthaṃ tatra bhaved vastuṃ mṛtānāṃ svargatirdhruvā //
KūPur, 2, 36, 53.1 atra nityaṃ vasiṣyāmi saha nārāyaṇena ca /
KūPur, 2, 38, 30.2 ye vasantyuttare kūle rudraloke vasanti te //
KūPur, 2, 38, 30.2 ye vasantyuttare kūle rudraloke vasanti te //
KūPur, 2, 40, 11.1 vaset kalpāyutaṃ sāgraṃ śivatulyaparākramaḥ /
Laṅkāvatārasūtra
LAS, 2, 132.66 yaḥ śrāvakayānābhisamayaṃ dṛṣṭvā ṣaṭpañcamyāṃ bhūmau paryutthānakleśaprahīṇo vāsanakleśāprahīṇo 'cintyācyutigataḥ samyaksiṃhanādaṃ nadati kṣīṇā me jātiḥ uṣitaṃ brahmacaryam ityevamādi nigadya pudgalanairātmyaparicayād yāvannirvāṇabuddhir bhavati /
Liṅgapurāṇa
LiPur, 1, 13, 17.2 tato varṣasahasrānta uṣitvā vimalaujasaḥ //
LiPur, 1, 15, 26.1 ahorātroṣitaḥ snātaḥ pibetkūrcaṃ śivāgrataḥ /
LiPur, 1, 39, 34.1 pūrvaṃ nikāmacārāstā hyaniketā athāvasan /
LiPur, 1, 39, 34.2 yathāyogaṃ yathāprīti niketeṣvavasanpunaḥ //
LiPur, 1, 49, 59.1 vasanti devā munayaḥ siddhāś ca śivabhāvitāḥ /
LiPur, 1, 55, 18.1 ete vasanti vai sūrye dvau dvau māsau krameṇa tu /
LiPur, 1, 55, 21.2 ityete vai vasantīha dvau dvau māsau divākare //
LiPur, 1, 55, 37.2 ete devādayaḥ sarve vasantyarke krameṇa tu //
LiPur, 1, 55, 48.2 madhumādhavayoreṣa gaṇo vasati bhāskare //
LiPur, 1, 55, 49.1 vasanti grīṣmakau māsau mitraś ca varuṇaś ca ha /
LiPur, 1, 55, 51.2 ete vasanti vai sūrye māsayoḥ śuciśukrayoḥ //
LiPur, 1, 55, 55.1 nabhonabhasyayoreṣa gaṇo vasati bhāskare /
LiPur, 1, 55, 58.1 vasantyete tu vai sūrye māsa ūrja iṣe ca ha /
LiPur, 1, 55, 58.2 haimantikau tu dvau māsau vasanti ca divākare //
LiPur, 1, 55, 62.1 sahe caiva sahasye ca vasantyete divākare /
LiPur, 1, 55, 66.1 ete devā vasantyarke dvau dvau māsau krameṇa tu /
LiPur, 1, 55, 71.2 ityete vai vasantīha dvau dvau māsau divākare //
LiPur, 1, 55, 78.1 ete vasanti vai sūrye saptakāste caturdaśa /
LiPur, 1, 55, 80.1 ete devā vasantyarke dvau dvau māsau krameṇa tu /
LiPur, 1, 61, 8.1 vasanti sarvadevāś ca sthānānyetāni sarvaśaḥ /
LiPur, 1, 66, 7.1 pitrā tyakto 'vasadvīraḥ pitā cāsya vanaṃ yayau /
LiPur, 1, 68, 34.2 taistu pravrājito rājā jyāmagho 'vasadāśrame //
LiPur, 1, 68, 36.2 ṛkṣavantaṃ giriṃ gatvā tyaktamanyairuvāsa saḥ //
LiPur, 1, 69, 21.2 vasantī na ca saṃjajñe garbhasthā tāṃ pitābravīt //
LiPur, 1, 77, 47.2 chittvā pādadvayaṃ cāpi śivakṣetre vasettu yaḥ //
LiPur, 1, 85, 92.1 evaṃ tuṣṭo guruḥ śiṣyaṃ pūjitaṃ vatsaroṣitam /
LiPur, 1, 87, 21.2 tathānyeṣu ca lokeṣu vasanti ca carācarāḥ //
LiPur, 1, 88, 58.1 navamāsoṣitaścāpi yonicchidrādavāṅmukhaḥ /
LiPur, 1, 89, 5.1 gurorapi hite yuktaḥ sa tu saṃvatsaraṃ vaset /
LiPur, 1, 92, 9.1 devodyāne vasettatra śarvodyānamanuttamam /
LiPur, 1, 92, 146.1 avimukteśvare nityam avasacca sadā tayā /
LiPur, 2, 1, 22.2 jñānavidyārthatattvajñāḥ śṛṇvanto hyavasaṃstu te //
LiPur, 2, 6, 45.2 tadgṛhaṃ tu samāsādya vasa nityaṃ hi hṛṣṭadhīḥ //
LiPur, 2, 7, 11.1 gṛhe kṣetre tathāvāse tanau vasati suvratāḥ /
LiPur, 2, 38, 8.1 hṛdaye me sadā gāvo gavāṃ madhye vasāmy aham /
LiPur, 2, 47, 11.1 mūle brahmā vasati bhagavānmadhyabhāge ca viṣṇuḥ sarveśānaḥ paśupatirajo rudramūrtirvareṇyaḥ /
Matsyapurāṇa
MPur, 6, 13.1 tapasā toṣito yasya pure vasati śūlabhṛt /
MPur, 11, 53.1 kasya bharturahaṃ dattā kiyadvatsyāmi bhūtale /
MPur, 13, 55.1 sarvapāpavinirmuktaḥ kalpaṃ śivapure vaset /
MPur, 15, 13.1 jyotirbhāsiṣu lokeṣu ye vasanti divaḥ param /
MPur, 22, 9.2 yoganidrāśayastadvatsadā vasati keśavaḥ //
MPur, 25, 65.2 ācakṣe vo dānavā bāliśāḥ stha śiṣyaḥ kaco vatsyati matsamīpe /
MPur, 25, 66.2 guroruṣya sakāśe ca daśa varṣaśatāni saḥ /
MPur, 26, 13.1 yatroṣitaṃ viśālākṣi tvayā candranibhānane /
MPur, 26, 13.2 tatrāhamuṣito bhadre kukṣau kāvyasya bhāmini //
MPur, 28, 11.2 teṣu sādhuṣu vastavyaṃ sa vāsaḥ śreṣṭha ucyate //
MPur, 32, 23.3 rājannādyeha vatsyāmi vipriyaṃ me tvayā kṛtam //
MPur, 35, 2.1 uṣitvā vanavāsaṃ sa brāhmaṇaiḥ saha saṃśritaḥ /
MPur, 36, 2.2 avasatpṛthivīpālo dīrghakālamiti śrutiḥ //
MPur, 38, 14.3 tatrāvasaṃ varṣasahasramātraṃ tato lokānparamānabhyupetaḥ //
MPur, 38, 16.2 tatrāvasaṃ varṣasahasramātraṃ tato lokānparamānabhyupetaḥ //
MPur, 38, 18.1 tathāvasaṃ nandane kāmarūpī saṃvatsarāṇāmayutaṃ śatānām /
MPur, 39, 1.2 yadā vasannandane kāmarūpe saṃvatsarāṇāmayutaṃ śatānām /
MPur, 40, 4.2 tādṛṅmuniḥ siddhimupaiti mukhyāṃ vasann araṇye niyatāhāraceṣṭaḥ //
MPur, 40, 9.2 araṇye vasato yasya grāmo bhavati pṛṣṭhataḥ /
MPur, 40, 9.3 grāme vā vasato 'raṇyaṃ sa muniḥ syājjanādhipa //
MPur, 40, 10.2 kathaṃsvidvasato'raṇye grāmo bhavati pṛṣṭhataḥ /
MPur, 40, 10.3 grāme vā vasato'raṇyaṃ kathaṃ bhavati pṛṣṭhataḥ //
MPur, 40, 11.3 tathāsya vasato'raṇye grāmo bhavati pṛṣṭhataḥ //
MPur, 40, 13.2 tadāsya vasato grāme'raṇyaṃ bhavati pṛṣṭhataḥ //
MPur, 47, 84.3 mantrārthaṃ tatra vasati brahmacaryaṃ maheśvare //
MPur, 47, 120.3 vratacaryānukūlābhiruvāsa bahulāḥ samāḥ //
MPur, 47, 178.1 tayā sahāvasaddevyā daśa varṣāṇi bhārgavaḥ /
MPur, 48, 43.1 ūrdhvaretāstato'sau vai vasate bhrāturāśrame /
MPur, 51, 30.1 pibannapaḥ sa vasati samudre vaḍavāmukhe /
MPur, 51, 31.1 saharakṣastu vai kāmāngṛhe sa vasate nṛṇām /
MPur, 51, 47.1 anāgataiḥ suraiḥ sārdhaṃ vatsyanto'nāgatāstvatha /
MPur, 53, 19.3 śivaloke sa pūtātmā kalpamekaṃ vasennaraḥ //
MPur, 59, 18.2 so'pi svarge vasedrājanyāvadindrāyutatrayam //
MPur, 60, 46.3 pūjyamāno vasetsamyagyāvatkalpāyutatrayam //
MPur, 60, 48.2 so'pi vidyādharo bhūtvā svargaloke ciraṃ vaset //
MPur, 61, 35.1 atha brahmaṇa ādeśāllocaneṣvavasannimiḥ /
MPur, 66, 18.0 brahmaloke vased rājanyāvat kalpāyutatrayam //
MPur, 66, 19.2 vidyādharapure so'pi vasetkalpāyutatrayam //
MPur, 71, 3.3 kṣīrārṇave sapatnīkaḥ sadā vasati keśavaḥ //
MPur, 72, 2.1 vasantaṃ naimiṣāraṇye pippalādaṃ mahāmunim /
MPur, 77, 16.2 kalpamekaṃ vasetsvarge tato yāti paraṃ padam //
MPur, 80, 11.2 vasedgaṇādhipo bhūtvā yāvadābhūtasaṃplavam /
MPur, 82, 31.2 matimāpa ca janānāṃ yo dadātīndraloke vasati sa vibudhaughaiḥ pūjyate kalpamekam //
MPur, 84, 9.2 umāloke vasetkalpaṃ tato yāti parāṃ gatim //
MPur, 88, 5.2 rudraloke vasetkalpaṃ tato rājā bhavediha //
MPur, 90, 10.1 yāvatkalpaśataṃ sāgraṃ vasecceha narādhipa /
MPur, 91, 10.2 pūjyamāno vasedvidvānyāvadābhūtasaṃplavam //
MPur, 95, 35.2 gaṇādhipatyaṃ divi kalpakoṭiśatānyuṣitvā padameti śambhoḥ //
MPur, 96, 14.1 yathā phaleṣu sarveṣu vasantyamarakoṭayaḥ /
MPur, 97, 20.2 so'pi śakrabhuvanasthito'maraiḥ pūjyate vasati cākṣayaṃ divi //
MPur, 99, 21.2 tāvatsvarge vasedbrahmanbhūpatiśca punarbhavet //
MPur, 100, 37.2 matimapi ca dadāti devaloke vasati sa koṭiśatāni vatsarāṇām //
MPur, 101, 16.2 gaurīloke vasetkalpaṃ saubhāgyavratamucyate //
MPur, 101, 36.3 sūryaloke vasetkalpaṃ sūryavratamidaṃ smṛtam //
MPur, 101, 43.1 gaurīloke vasetkalpaṃ tato rājā bhavediha /
MPur, 101, 55.2 śivaloke vasetkalpaṃ prāptivratamidaṃ smṛtam //
MPur, 101, 68.1 saptarātroṣito dadyādghṛtakumbhaṃ dvijātaye /
MPur, 101, 69.2 śakraloke vasennityam indravratamidaṃ smṛtam //
MPur, 101, 71.2 dadatkṛtopavāsaḥ syāddivi kalpaśataṃ vaset /
MPur, 101, 72.2 satyaloke vasetkalpaṃ sahasramatha bhūpatiḥ /
MPur, 101, 78.2 divi kalpamuṣitveha rājā syātpavanaṃ vratam //
MPur, 104, 3.1 ye vasanti prayāge tu brūhi teṣāṃ ca kiṃ phalam /
MPur, 104, 18.2 brahmacārī vasenmāsaṃ pitṝndevāṃśca tarpayet /
MPur, 106, 5.1 narake vasate ghore gavāṃ kroṣṭā hi dāruṇe /
MPur, 107, 21.1 ekarātroṣitaḥ snātvā ṛṇaiḥ sarvaiḥ pramucyate /
MPur, 112, 5.1 yudhiṣṭhiro'pi dharmātmā bhrātṛbhiḥ sahito'vasat /
MPur, 112, 9.1 prayāgamanugacchedvā vasate vāpi yo naraḥ /
MPur, 113, 28.1 vasanti teṣu sattvāni nānājātīni sarvaśaḥ /
MPur, 114, 84.1 nīlavaiḍūryayukte'sminsiddhā brahmarṣayo'vasan /
MPur, 119, 40.2 ramyamāyatanaṃ dṛṣṭvā tatrovāsāśrame punaḥ //
MPur, 119, 45.2 tatrāśrame kālamuvāsa kaṃcitsvargopame duḥkham avindamānaḥ //
MPur, 120, 39.2 tatrovāsa sukhī māsaṃ pūjayāno janārdanam //
MPur, 120, 41.2 toyāśanastatra hyuvāsa māsaṃ yāvatsitānto nṛpa phālgunasya //
MPur, 121, 26.2 gaṅgārthe sa tu rājarṣiruvāsa bahulāḥ samāḥ //
MPur, 121, 82.1 vasanti nānājātīni teṣu sarveṣu tāni vai /
MPur, 123, 40.1 tasminsa vasati brahmā sādhyaiḥ sārdhaṃ prajāpatiḥ /
MPur, 126, 2.2 ete vasanti vai sūrye māsau dvau dvau krameṇa ca //
MPur, 126, 6.1 madhumādhavayorhyeṣa gaṇo vasati bhāskare /
MPur, 126, 6.2 vasangrīṣme tu dvau māsau mitraśca varuṇaśca vai //
MPur, 126, 9.1 ete vasanti vai sūrye māsayoḥ śuciśukrayoḥ /
MPur, 126, 13.1 māsau dvau devatāḥ sūrye vasanti ca śaradṛtau /
MPur, 126, 16.2 vasantyete ca vai sūrye māsayośca tviṣorjayoḥ //
MPur, 126, 20.2 sahe caiva sahasye ca vasantyete divākare //
MPur, 126, 34.1 evaṃ vasanti vai sūrye saptakāste caturdaśa /
MPur, 127, 6.2 abdaṃ vasati yo rāśau svadiśaṃ tena gacchati //
MPur, 128, 39.1 vasanti karmadevāstu sthānānyetāni sarvaśaḥ /
MPur, 128, 80.2 varṣāṇāṃ ca nadīnāṃ ca ye ca teṣu vasanti vai //
MPur, 129, 29.1 vatsyate tatpuraṃ divyaṃ matto nānyairna saṃśayaḥ /
MPur, 130, 7.2 tārakākhyo'dhipastatra kṛtasthānādhipo'vasat //
MPur, 141, 11.1 svadhāmṛtaṃ tu somādvai vasaṃsteṣāṃ ca tṛptaye /
MPur, 141, 42.1 amā vasetāmṛkṣe tu yadā candradivākarau /
MPur, 154, 19.2 bhasmaneva praticchanno dagdhadāvaściroṣitaḥ //
MPur, 154, 495.1 avasattāṃ kṣapāṃ tatra patnyā saha purāntakaḥ /
MPur, 154, 511.2 bindau bindau ca toyasya vasetsaṃvatsaraṃ divi //
MPur, 156, 9.2 grīṣme pañcāgnisaṃtaptā varṣāsu ca jaloṣitā //
MPur, 161, 26.2 trailokyaṃ vaśamānīya svarge vasati dānavaḥ //
MPur, 163, 82.1 yasminvasati duṣṭātmā narako nāma dānavaḥ /
Nāradasmṛti
NāSmṛ, 2, 1, 185.2 yāṃ ca bhārābhitaptāṅgo durvivaktā sa tāṃ vaset //
NāSmṛ, 2, 5, 15.2 ācāryasya vased ante kālaṃ kṛtvā suniścitam //
NāSmṛ, 2, 5, 25.2 tavāham ity upagataḥ pravrajyāvasitaḥ kṛtaḥ //
NāSmṛ, 2, 5, 33.1 rājña eva tu dāsaḥ syāt pravrajyāvasito naraḥ /
NāSmṛ, 2, 6, 22.1 parājire gṛhaṃ kṛtvā stomaṃ dattvā vaset tu yaḥ /
NāSmṛ, 2, 11, 30.1 proktas tu dvir niṣaṇṇānāṃ vasantyāṃ tu caturguṇam /
NāSmṛ, 2, 12, 99.2 vaiśyā prasūtā catvāri dve same tv itarā vaset //
NāSmṛ, 2, 20, 17.1 kalpitair maṇḍalair evam uṣitasya śucer api /
Nāṭyaśāstra
NāṭŚ, 3, 1.2 gāvo vaseyuḥ saptāhaṃ saha japyaparairdvijaiḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 40.4 atyāśramaprasiddhaṃ liṅgamāsthāya pravacanam uktavān bhasmasnānaśayanānusnānanirmālyaikavāsograhaṇād adhikaraṇaprasiddhyarthaṃ ca svaśāstrokte āyatane śiṣyasambandhārthaṃ śucau deśe bhasmavedyāmuṣitaḥ /
PABh zu PāśupSūtra, 1, 6, 13.0 kṛtaliṅgena vā kva vastavyam //
PABh zu PāśupSūtra, 1, 7, 5.1 tasmin parakṛta āyatane vastavyam iti vāsī ity āyatanaṃ ca parigṛhṇāti //
PABh zu PāśupSūtra, 1, 7, 7.1 pulinavāsavad vased ity arthaḥ //
PABh zu PāśupSūtra, 1, 8, 28.0 kasya vā āyatane vastavyam //
PABh zu PāśupSūtra, 1, 9, 22.0 āyatane vasaty arthopadeśāc cheṣavasatyarthapratiṣedhaḥ //
PABh zu PāśupSūtra, 1, 9, 73.0 dayārthaṃ sarvabhūtānām ekatra varṣāsu vaset //
PABh zu PāśupSūtra, 1, 9, 220.0 yadi ceṣṭe vatsyasi yadi ceṣṭe sthāsyasi tataste vakṣyāmaḥ //
PABh zu PāśupSūtra, 4, 2, 13.0 tasmād gūḍhavratopadeśāya sthānāpadeśāpavādāya sthāne vastavyam //
PABh zu PāśupSūtra, 5, 8, 17.0 taducyate na jñānena vacanādibhireṣāṃ jayaḥ kartavyaḥ yasmādeṣāṃ jaye bhagavatā vasatyarthavṛttibalakriyālābhāya vasatā ityatas tajjaye vasatyartha eva tāvad ucyate //
PABh zu PāśupSūtra, 5, 9.1, 10.0 tasmād āyatane 'viviktadoṣaṃ dṛṣṭvā śūnyāgāre guhāyāṃ vā yathopapattito vicārya viviktaṃ vivecya yanmātrasthānāsanaśayanādibhir upajīvati tanmātraṃ saṃskaraṇamaryādayopayogakriyābhiniviṣṭena vastavyam //
PABh zu PāśupSūtra, 5, 29, 8.0 tathehāpi śmaśāne vasatyarthaḥ vasan dharmātmā //
PABh zu PāśupSūtra, 5, 29, 19.0 śavasambandhāt śmaśānam tasminn ākāśe vṛkṣamūle yathānabhiṣvaṅgamaryādayā jitadvaṃdvena smṛtikriyāniviṣṭena vastavyam //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.2, 9.0 guhāgrahaṇaṃ sūtrārthopalakṣaṇārtham ataḥ śūnyāgāraguhayoranyataraṃ vyāsaṅgādidoṣavarjitaṃ yatprāpyate tatra vastavyam //
Suśrutasaṃhitā
Su, Sū., 29, 74.2 devatāyatane caiva vasedrātritrayaṃ tathā /
Su, Sū., 43, 3.4 nirvṛttānāṃ vā nātiharitapāṇḍūnāṃ kuśamūḍhāvabaddhamṛdgomayapraliptānāṃ yavatuṣamudgamāṣaśālyādidhānyarāśāvaṣṭarātroṣitaklinnabhinnānāṃ phalānāṃ phalapippalīr uddhṛtyātape śoṣayet tāsāṃ dadhimadhupalalavimṛditapariśuṣkāṇāṃ subhājanasthānām antarnakhamuṣṭim uṣṇe yaṣṭīmadhukakaṣāye kovidārādīnāmanyatame vā kaṣāye pramṛdya rātriparyuṣitaṃ madhusaindhavayuktam āśīrbhir abhimantritam udaṅmukhaḥ prāṅmukham āturaṃ pāyayedanena mantreṇābhimantrya /
Su, Sū., 45, 109.1 ekādaśaśataṃ caiva vatsarānuṣitaṃ ghṛtam /
Su, Cik., 4, 29.1 atha mahāpañcamūlakāṣṭhair bahubhir avadahyāvanipradeśam asitam uṣitam ekarātram upaśānte 'gnāvapohya bhasma nivṛttāṃ bhūmiṃ vidārigandhādisiddhena tailaghaṭaśatena tulyapayasābhiṣicyaikarātramavasthāpya tato yāvatī mṛttikā snigdhā syāttām ādāyoṣṇodakena mahati kaṭāhe 'bhyāsiñcet tatra yattailamuttiṣṭhettat pāṇibhyāṃ paryādāya svanuguptaṃ nidadhyāt tatastailaṃ vātaharauṣadhakvāthamāṃsarasakṣīrāmlabhāgasahasreṇa sahasrapākaṃ vipacedyāvatā kālena śaknuyāt paktuṃ prativāpaś cātra haimavatā dakṣiṇāpathagāś ca gandhā vātaghnāni ca tasmin sidhyati śaṅkhān ādhmāpayeddundubhīn āghātayecchattraṃ dhārayed vālavyajanaiś ca vījayedbrāhmaṇasahasraṃ bhojayet tat sādhu siddhamavatārya sauvarṇe rājate mṛnmaye vā pātre svanuguptaṃ nidadhyāt tadetat sahasrapākam aprativāravīryaṃ rājārhaṃ tailam evaṃ bhāgaśatavipakvaṃ śatapākam //
Su, Cik., 11, 12.1 adhanastvabāndhavo vā pādatrāṇātapatravirahito bhaikṣyāśī grāmaikarātravāsī munir iva saṃyatātmā yojanaśatamadhikaṃ vā gacchet mahādhano vā śyāmākanīvāravṛttir āmalakakapitthatindukāśmantakaphalāhāro mṛgaiḥ saha vaset tanmūtraśakṛdbhakṣaḥ satatam anuvrajed gāḥ brāhmaṇo vā śiloñchavṛttirbhūtvā brahmarathamuddharet kṛṣet satatamitaraḥ khanedvā kūpaṃ kṛśaṃ tu satataṃ rakṣet //
Su, Cik., 31, 17.2 mahāgnimārutaprāṇā vasāyogyā narāḥ smṛtāḥ //
Su, Utt., 41, 38.2 arkāmṛtākṣārajaloṣitebhyaḥ kṛtvā yavebhyo vividhāṃśca bhakṣyān //
Su, Utt., 42, 48.2 busoṣitaṃ daśāhaṃ tu jīrṇabhaktaḥ pibennaraḥ //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 1.2, 2.4 pañcaviṃśatitattvajño yatra tatrāśrame vaset /
Tantrākhyāyikā
TAkhy, 1, 385.1 kiṃ punaś ciroṣitaṃ priyamitraṃ kambugrīvam āmantrayāvahe //
TAkhy, 1, 516.1 adhunā suḥrtsvajanādisamakṣam ujjvalaṃ vatsyāvaḥ //
TAkhy, 2, 173.1 vasen mānādhikaṃ sthānaṃ mānahīnaṃ na saṃvaset /
Vaikhānasadharmasūtra
VaikhDhS, 1, 9.4 haṃsā nāma grāme caikarātraṃ nagare pañcarātraṃ vasantas tadupari na vasanto gomūtragomayāhāriṇo vā māsopavāsino vā nityacāndrāyaṇavratino nityam utthānam eva prārthayante /
VaikhDhS, 1, 9.4 haṃsā nāma grāme caikarātraṃ nagare pañcarātraṃ vasantas tadupari na vasanto gomūtragomayāhāriṇo vā māsopavāsino vā nityacāndrāyaṇavratino nityam utthānam eva prārthayante /
VaikhDhS, 3, 3.0 akṣaiḥ krīḍāṃ pretadhūmaṃ bālātāpaṃ ca varjayet keśaromatuṣāṅgārakapālāsthiviṇmūtrapūyaśoṇitaretaḥśleṣmocchiṣṭān nādhitiṣṭhet amedhyalipte 'ṅge yāvat tatlepagandhamanaḥśaṅkā na syāt patitāntyajamūrkhādhārmikavairibhiḥ sārdhaṃ na vased ucchiṣṭo 'śucir vā devagoviprāgnīn na spṛśet devān vedān rājagurumātāpitṝn vidvadbrāhmaṇān nāvamanyeta avamantā nindakaś ca vinaśyati sarvabhūtakutsāṃ tāḍanaṃ ca na kurvīta guruṇā mātāpitṛbhyāṃ tatpitrādyair bhrātṛpitṛbhrātṛmātulācāryartvijādyair vivādaṃ nācaret sarvaśuddhiṣu puruṣasyārthaśuddhiḥ strīśuddhir annaśuddhiś ca śreṣṭhatamā syāt dravyeṣu ratnasauvarṇarajatamayāny adbhiḥ śodhayati tāmratrapusīsāyasādyāny amlavāribhir dārudantajātāni takṣaṇād dhāvanād vā yajñapātrāṇi dakṣiṇapāṇinā mārjanāt kṣālanād vā saṃśodhyāni //
VaikhDhS, 3, 5.0 vānaprastho nityasvādhyāyī kuśedhmādīn agnyarthaṃ śākamūlaphalāny aśanārthaṃ ca śucau jātāny āhared anyādhīnam anyotsṛṣṭam aśucau jātaṃ gorasaṃ ca varjayet dhānyadhanasaṃcayaṃ na kurvīta vastraṃ nācchādayet madhūkte toyaṃ māṃsokte paiṣṭikaṃ gṛhṇāti sarvabhūteṣu dayāluḥ samaḥ kṣāntaḥ śucir nirasūyakaḥ sukhe niḥspṛho maṅgalyavāṇīrṣyākārpaṇyavarjī matsyādīn daṃśakān sīrakṛṣṭajātāni kandamūlaphalaśākādīni ca tyajan jaṭāśmaśruromanakhāni dhārayaṃs trikālasnāyī dharā āśayo vanyair eva carupuroḍāśān nirvapet palāṇḍvādīn niryāsaṃ śvetavṛntākaṃ suniṣaṇṇakaṃ śleṣmātakaṃ vrajakaliṃ citrakaṃ śigruṃ bhūstṛṇaṃ kovidāraṃ mūlakaṃ ca varjayati muneḥ sarvaṃ māṃsaṃ gomāṃsatulyaṃ dhānyāmlaṃ surāsamaṃ bhavati pūrvasaṃcitāśanaṃ pūrvāṇi vasanāny āśvayuje māsi tyajati vedavedāntena dhyānayogī tapaḥ samācarati apatnīko 'nagnir adāro 'niketano vṛkṣamūle vasan vanasthāśrameṣu gṛhasthānāṃ gṛheṣu vā bhikṣāṃ bhikṣitvāmbupārśve śuddhe parṇe prāṇayātrāmātram annaṃ bhikṣuvad aśnāti śarīraṃ śoṣayann uttaram uttaraṃ tīvraṃ tapaḥ kuryāt //
VaikhDhS, 3, 6.0 bhikṣuḥ snātvā nityaṃ praṇavenātmānaṃ tarpayet tenaiva namaskuryāt ṣaḍavarān prāṇāyāmān kṛtvā śatāvarāṃ sāvitrīṃ japtvā saṃdhyām upāsīta appavitreṇotpūtābhir adbhir ācāmet kāṣāyadhāraṇaṃ sarvatyāgaṃ maithunavarjanam astainyādīn apyācaret asahāyo 'nagnir aniketano niḥsaṃśayī sammānāvamānasamo vivādakrodhalobhamohānṛtavarjī grāmād bahir vivikte maṭhe devālaye vṛkṣamūle vā nivaset cāturmāsād anyatraikāhād ūrdhvam ekasmin deśe na vased varṣāḥ śaraccāturmāsyam ekatraiva vaset tridaṇḍe kāṣāyāppavitrādīn yojayitvā kaṇṭhe vāmahastena dhārayan dakṣiṇena bhikṣāpātraṃ gṛhītvaikakāle viprāṇāṃ śuddhānāṃ gṛheṣu vaiśvadevānte bhikṣāṃ caret bhūmau vīkṣya jantūn pariharan pādaṃ nyased adhomukhas tiṣṭhan bhikṣām ālipsate //
VaikhDhS, 3, 6.0 bhikṣuḥ snātvā nityaṃ praṇavenātmānaṃ tarpayet tenaiva namaskuryāt ṣaḍavarān prāṇāyāmān kṛtvā śatāvarāṃ sāvitrīṃ japtvā saṃdhyām upāsīta appavitreṇotpūtābhir adbhir ācāmet kāṣāyadhāraṇaṃ sarvatyāgaṃ maithunavarjanam astainyādīn apyācaret asahāyo 'nagnir aniketano niḥsaṃśayī sammānāvamānasamo vivādakrodhalobhamohānṛtavarjī grāmād bahir vivikte maṭhe devālaye vṛkṣamūle vā nivaset cāturmāsād anyatraikāhād ūrdhvam ekasmin deśe na vased varṣāḥ śaraccāturmāsyam ekatraiva vaset tridaṇḍe kāṣāyāppavitrādīn yojayitvā kaṇṭhe vāmahastena dhārayan dakṣiṇena bhikṣāpātraṃ gṛhītvaikakāle viprāṇāṃ śuddhānāṃ gṛheṣu vaiśvadevānte bhikṣāṃ caret bhūmau vīkṣya jantūn pariharan pādaṃ nyased adhomukhas tiṣṭhan bhikṣām ālipsate //
VaikhDhS, 3, 15.0 ambaṣṭhād viprāyāṃ nāvikaḥ samudrapaṇyamatsyajīvī samudralaṅghanāṃ nāvaṃ plāvayati kṣatriyāyām adhonāpito nābher adho romavaptā madgor viprāyāṃ veṇuko veṇuvīṇāvādī kṣatriyāyāṃ karmakaraḥ karmakārī vaidehakād viprāyāṃ carmakāraś carmajīvī nṛpāyāṃ sūcikaḥ sūcīvedhanakṛtyavān āyogavād viprāyāṃ tāmras tāmrajīvī nṛpāyāṃ khanakaḥ khananajīvī khananān nṛpāyām udbandhakaḥ śūdrāspṛśyo vastranirṇejakaḥ pulkasād viprāyāṃ rajako vastrāṇāṃ rajonirṇejakaś caṇḍālād viprāyāṃ śvapacaḥ caṇḍālavac cihnayukto nityanindyaḥ sarvakarmabahiṣkāryo nagaryādau malāpohakaḥ śmaśāne vasan heyapātragrāhī pretam abandhukaṃ visṛjeta vadhyān hatvā tadvastrādigrāhī parādhīnāhāro bhinnapātrabhojī śvamāṃsabhakṣī carmavāravāṇavāṇijyakārī syāt tasmān nikṛṣṭe sute samutpanne patito naṣṭo ghorān narakān vrajati satputro narakebhyas trāyakaḥ pitṝn pāvayitvā tasmād brāhmaṇādyāḥ savarṇāyāṃ vidhivat putram utpādayeyuriti vikhanāḥ //
Viṣṇupurāṇa
ViPur, 1, 2, 12.1 sarvatrāsau samastaṃ ca vasaty atreti vai yataḥ /
ViPur, 1, 4, 28.2 śvāsānilārtāḥ paritaḥ prayānti siddhā jane ye niyataṃ vasanti //
ViPur, 1, 9, 146.2 anudinam iha paṭhyate nṛbhir yair vasati na teṣu kadācid apy alakṣmīḥ //
ViPur, 1, 15, 41.2 satāṃ saptapadaṃ maitram uṣito 'haṃ tvayā saha //
ViPur, 1, 17, 54.1 tato gurugṛhe bālaḥ sa vasan bāladānavān /
ViPur, 2, 3, 18.2 āsāṃ pibanti salilaṃ vasanti saritāṃ sadā /
ViPur, 2, 4, 8.2 vasanti devagandharvasahitāḥ satataṃ prajāḥ //
ViPur, 2, 4, 30.1 śālmale ye tu varṇāśca vasantyete mahāmune /
ViPur, 2, 4, 37.1 tasyāṃ vasanti manujāḥ saha daiteyadānavaiḥ /
ViPur, 2, 10, 4.1 ete vasanti vai caitre madhumāse sadaiva hi /
ViPur, 2, 10, 7.2 hāhā rathasvanaścaiva maitreyaite vasanti vai //
ViPur, 2, 10, 8.2 rathacitras tathā śukre vasantyāṣāḍhasaṃjñite //
ViPur, 2, 10, 9.2 pramlocā ca nabhasyete sarpaścārke vasanti vai //
ViPur, 2, 10, 11.2 suṣeṇo 'nyo ghṛtācī ca vasantyāśvayuje ravau //
ViPur, 2, 10, 15.1 pauṣamāse vasantyete sapta bhāskaramaṇḍale /
ViPur, 2, 10, 17.1 māghamāse vasantyete sapta maitreya bhāskare /
ViPur, 2, 10, 19.1 māseṣveteṣu maitreya vasantyete tu saptakāḥ /
ViPur, 2, 12, 8.2 amākhyaraśmau vasati amāvāsyā tataḥ smṛtā //
ViPur, 2, 12, 9.2 tato vīrutsu vasati prayātyarkaṃ tataḥ kramāt //
ViPur, 2, 12, 36.1 varṣāṇāṃ ca nadīnāṃ ca ye ca teṣu vasanti vai /
ViPur, 2, 13, 4.1 bharataḥ sa mahīpālaḥ sālagrāme 'vasatkila /
ViPur, 2, 13, 7.3 uvāsa suciraṃ kālaṃ maitreya pṛthivīpatiḥ //
ViPur, 2, 15, 7.2 nidāgho nāma yogajña ṛbhuśiṣyo 'vasatpurā //
ViPur, 3, 7, 24.2 priyahitavacano 'stamānamāyo vasati sadā hṛdi tasya vāsudevaḥ //
ViPur, 3, 7, 25.1 vasati hṛdi sanātane ca tasminbhavati pumāñjagato 'sya saumyarūpaḥ /
ViPur, 3, 9, 1.3 gurugehe vasedbhūpa brahmacārī samāhitaḥ //
ViPur, 3, 12, 14.2 naikaḥ śūnyāṭavīṃ gacchenna ca śūnyagṛhe vaset //
ViPur, 4, 2, 39.1 bahvṛcaśca saubharirnāma maharṣirantarjale dvādaśābdaṃ kālam uvāsa //
ViPur, 4, 5, 18.1 tad aham icchāmi sakalalokalocaneṣu vastuṃ na punaḥ śarīragrahaṇaṃ kartum ityevam uktair devair asāv aśeṣabhūtānāṃ netreṣv avatāritaḥ //
ViPur, 4, 6, 35.1 purūravās tvatidānaśīlo 'tiyajvātitejasvī yaṃ satyavādinam atirūpasvinaṃ manasvinaṃ mitrāvaruṇaśāpān mānuṣe loke mayā vastavyam iti kṛtamatir urvaśī dadarśa //
ViPur, 4, 6, 67.1 antarvatnyaham abdānte bhavatātrāgantavyaṃ kumāras te bhaviṣyati ekāṃ ca niśām ahaṃ tvayā saha vatsyāmīty uktaḥ prahṛṣṭaḥ svapuraṃ jagāma //
ViPur, 4, 6, 69.1 ayaṃ sa puruṣotkṛṣṭo yenāham etāvantaṃ kālam anurāgākṛṣṭamānasā sahoṣiteti //
ViPur, 4, 6, 74.1 dattvā caikāṃ niśāṃ tena rājñā sahoṣitvā pañcaputrotpattaye garbham avāpa //
ViPur, 5, 5, 7.1 vasatāṃ gokule teṣāṃ pūtanā bālaghātinī /
ViPur, 5, 7, 6.1 asminvasati duṣṭātmā kāliyo 'sau viṣāyudhaḥ /
ViPur, 5, 31, 18.2 uvāsa vipra sarvāsāṃ viśvarūpadharo hariḥ //
ViPur, 6, 5, 75.1 vasanti tatra bhūtāni bhūtātmany akhilātmani /
ViPur, 6, 5, 80.1 sarvāṇi tatra bhūtāni vasanti paramātmani /
ViPur, 6, 5, 82.1 bhūteṣu vasate so 'ntar vasantyatra ca tāni yat /
ViPur, 6, 5, 82.1 bhūteṣu vasate so 'ntar vasantyatra ca tāni yat /
Viṣṇusmṛti
ViSmṛ, 23, 61.1 gavāṃ hi tīrthe vasatīha gaṅgā puṣṭis tathāsāṃ rajasi pravṛddhā /
ViSmṛ, 50, 1.1 vane parṇakuṭīṃ kṛtvā vaset //
ViSmṛ, 51, 44.1 dinam ekaṃ codake vaset //
ViSmṛ, 57, 15.1 guruṣu tvabhyatīteṣu vinā vā tair gṛhe vasan /
ViSmṛ, 94, 13.1 grāmād āhṛtya vāśnīyād aṣṭau grāsān vane vasan /
ViSmṛ, 99, 9.1 vasāmyathārke ca niśākare ca tārāgaṇāḍhye gagane vimeghe /
Yājñavalkyasmṛti
YāSmṛ, 1, 49.1 naiṣṭhiko brahmacārī tu vased ācāryasaṃnidhau /
YāSmṛ, 1, 175.2 matsyāṃś ca kāmato jagdhvā sopavāsas tryahaṃ vaset //
YāSmṛ, 1, 180.1 vaset sa narake ghore dināni paśuromabhiḥ /
YāSmṛ, 2, 183.1 pravrajyāvasito rājño dāsa ā maraṇāntikam /
YāSmṛ, 3, 204.1 atha vāpy abhyasan vedaṃ nyastakarmā vane vasan /
YāSmṛ, 3, 290.1 goṣṭhe vasan brahmacārī māsam ekaṃ payovratam /
Śatakatraya
ŚTr, 1, 15.1 śāstropaskṛtaśabdasundaragiraḥ śiṣyapradeyāgamā vikhyātāḥ kavayo vasanti viṣaye yasya prabhor nirdhanāḥ /
ŚTr, 1, 51.1 re re cātaka sāvadhānamanasā mitra kṣaṇaṃ śrūyatām ambhodā bahavo vasanti gagane sarve 'pi naitādṛśāḥ /
ŚTr, 1, 58.1 maunomūkaḥ pravacanapaṭur vātulo jalpako vā dhṛṣṭaḥ pārśve vasati ca sadā dūrataś cāpragalbhaḥ /
ŚTr, 2, 50.1 yad etat pūrṇendudyutiharam udārākṛti paraṃ mukhābjaṃ tanvaṅgyāḥ kila vasati yatrādharamadhu /
ŚTr, 3, 13.1 avaśyaṃ yātāraś cirataram uṣitvāpi viṣayā viyoge ko bhedas tyajati na jano yat svayam amūn /
ŚTr, 3, 15.1 dhanyānāṃ girikandareṣu vasatāṃ jyotiḥ paraṃ dhyāyatāmānandāśru jalaṃ pibanti śakunā niḥśaṅkam aṅkeśayāḥ /
ŚTr, 3, 92.1 kadā vārāṇasyām amarataṭinīrodhasi vasan vasānaḥ kaupīnaṃ śirasi nidadhāno 'ñjalipuṭam /
Bhāgavatapurāṇa
BhāgPur, 1, 10, 7.1 uṣitvā hāstinapure māsān katipayān hariḥ /
BhāgPur, 1, 11, 10.1 kathaṃ vayaṃ nātha ciroṣite tvayi prasannadṛṣṭyākhilatāpaśoṣaṇam /
BhāgPur, 1, 12, 36.2 uvāsa katicin māsān suhṛdāṃ priyakāmyayā //
BhāgPur, 1, 13, 14.1 kaṃcit kālam athāvātsīt satkṛto devavat sukham /
BhāgPur, 1, 14, 39.2 alabdhamāno 'vajñātaḥ kiṃ vā tāta ciroṣitaḥ //
BhāgPur, 1, 16, 10.2 yadā parīkṣit kurujāṅgale 'vasat kaliṃ praviṣṭaṃ nijacakravartite /
BhāgPur, 1, 17, 36.2 yatra kva vātha vatsyāmi sārvabhauma tavājñayā /
BhāgPur, 1, 17, 37.2 yatraiva niyato vatsya ātiṣṭhaṃste 'nuśāsanam //
BhāgPur, 2, 2, 8.1 kecit svadehāntarhṛdayāvakāśe prādeśamātraṃ puruṣaṃ vasantam /
BhāgPur, 2, 10, 11.1 tāsvavātsīt svasṛṣṭāsu sahasraṃ parivatsarān /
BhāgPur, 3, 2, 26.2 ekādaśa samās tatra gūḍhārciḥ sabalo 'vasat //
BhāgPur, 3, 5, 43.2 puṃsāṃ sudūraṃ vasato 'pi puryāṃ bhajema tat te bhagavan padābjam //
BhāgPur, 3, 6, 6.2 āṇḍakośa uvāsāpsu sarvasattvopabṛṃhitaḥ //
BhāgPur, 3, 8, 11.2 uvāsa tasmin salile pade sve yathānalo dāruṇi ruddhavīryaḥ //
BhāgPur, 3, 15, 14.1 vasanti yatra puruṣāḥ sarve vaikuṇṭhamūrtayaḥ /
BhāgPur, 3, 25, 5.3 tasmin bindusare 'vātsīd bhagavān kapilaḥ kila //
BhāgPur, 3, 31, 20.1 so 'haṃ vasann api vibho bahuduḥkhavāsaṃ garbhān na nirjigamiṣe bahir andhakūpe /
BhāgPur, 3, 32, 1.2 atha yo gṛhamedhīyān dharmān evāvasan gṛhe /
BhāgPur, 4, 4, 16.2 tanmālyabhasmanṛkapāly avasat piśācair ye mūrdhabhir dadhati taccaraṇāvasṛṣṭam //
BhāgPur, 4, 18, 32.2 yathāsukhaṃ vasanti sma tatra tatrākutobhayāḥ //
BhāgPur, 4, 21, 33.2 amāyinaḥ kāmadughāṅghripaṅkajaṃ yathādhikārāvasitārthasiddhayaḥ //
BhāgPur, 10, 1, 10.1 vraje vasankimakaronmadhupuryāṃ ca keśavaḥ /
BhāgPur, 10, 1, 11.2 yadupuryāṃ sahāvātsīt patnyaḥ katyabhavanprabhoḥ //
BhāgPur, 10, 2, 7.3 anyāśca kaṃsasaṃvignā vivareṣu vasanti hi //
BhāgPur, 11, 2, 1.3 avātsīn nārado 'bhīkṣṇaṃ kṛṣṇopāsanalālasaḥ //
BhāgPur, 11, 6, 35.1 na vastavyam ihāsmābhir jijīviṣubhir āryakāḥ /
BhāgPur, 11, 7, 5.1 na vastavyaṃ tvayaiveha mayā tyakte mahītale /
BhāgPur, 11, 7, 53.2 kapotyā bhāryayā sārdham uvāsa katicit samāḥ //
BhāgPur, 11, 9, 10.2 eka eva vaset tasmāt kumāryā iva kaṅkaṇaḥ //
BhāgPur, 11, 17, 22.2 vasan gurukule dānto brahmādhīyīta cāhūtaḥ //
BhāgPur, 11, 17, 30.1 evaṃvṛtto gurukule vased bhogavivarjitaḥ /
BhāgPur, 11, 17, 54.1 itthaṃ parimṛśan mukto gṛheṣv atithivad vasan /
BhāgPur, 11, 18, 1.3 vana eva vasec chāntas tṛtīyaṃ bhāgam āyuṣaḥ //
Bhāratamañjarī
BhāMañj, 1, 297.2 ahaṃ tasyoṣitaḥ kukṣau dharmeṇa tvaṃ svasā mama //
BhāMañj, 1, 353.2 uvāsa brāhmabhuvane lokapālasabhāsu ca //
BhāMañj, 1, 744.1 ihaivālakṣitākārā vasāmaśchalarakṣiṇaḥ /
BhāMañj, 1, 812.1 tataḥ kadācidviprāṇāṃ gṛhe teṣāṃ sukhoṣitā /
BhāMañj, 1, 945.2 uvāsa dvādaśa samā divyakānanabhūmiṣu //
BhāMañj, 1, 1188.2 ko hi sarvasvamādāya vītaśaṅkaḥ sukhaṃ vaset //
BhāMañj, 1, 1307.2 uvāsārjunasauhārdātsvayaṃ tatraiva keśihā //
BhāMañj, 12, 30.1 ayaṃ te maulirucitaściraṃ mūrdhni sukhoṣitaḥ /
BhāMañj, 13, 165.2 uṣitvā sṛñjayagṛhe paritoṣamupāgataḥ //
BhāMañj, 13, 252.1 uṣitvā rajanīṃ śauriḥ pārthāśca nijaveśmani /
BhāMañj, 13, 298.2 vastavyaṃ mlecchamadhye 'pi sādhubhirna tvarājake //
BhāMañj, 13, 344.2 muniḥ kālakavṛkṣīyo yadṛcchābhyāgato 'vasat //
BhāMañj, 13, 412.1 vasatāpi śmaśāne 'sminhāritaṃ jaḍabuddhinā /
BhāMañj, 13, 430.2 vimānitastvayā vastuṃ notsahe tyaktasaṃvidā //
BhāMañj, 13, 445.1 uvāsa śvā kṛpāpātramāśrame kasyacinmuneḥ /
BhāMañj, 13, 555.2 uvāsa pūtanā nāma vihagī jīvajīvikā //
BhāMañj, 13, 684.2 sa vasañśabarīsaktaḥ paryanteṣu dhanārthitām /
BhāMañj, 13, 796.2 uvāsa brāhmaṇaḥ kaścitpāde tuhinabhūbhṛtaḥ //
BhāMañj, 13, 1039.1 satāṃ saṅge matiṃ kuryātsadācārapure vaset /
BhāMañj, 13, 1074.1 tataḥ sukhoṣitā tatra bhuktottaram upetya sā /
BhāMañj, 13, 1288.1 yatroṣitaṃ ca bhuktaṃ ca vihṛtaṃ ca yathāsukham /
BhāMañj, 13, 1314.2 vaneṣu munipuṇyeṣu yajñeṣu ca vasāmyaham //
BhāMañj, 13, 1383.2 uvāsa vatsaraṃ sāgraṃ vilāsamaṇiveśmasu //
BhāMañj, 13, 1763.2 uvāsa madgṛhe taistaiḥ sevyamānaḥ priyairmayā //
Garuḍapurāṇa
GarPur, 1, 52, 3.1 brahmahā dvādaśābdāni kuṭīṃ kṛtvā vane vaset /
GarPur, 1, 54, 10.2 plakṣādiṣu narā rudra ye vasanti sanātanāḥ //
GarPur, 1, 57, 3.2 bhūyastatra daiteyā vasanti ca bhujaṅgamāḥ //
GarPur, 1, 58, 11.2 rathacitrastathā śukro vasanty āṣāḍhasaṃjñite //
GarPur, 1, 58, 14.2 suṣeṇo 'nyo ghṛtācī ca vasantyāśvayuje ravau //
GarPur, 1, 58, 17.3 pauṣamāse vasantyete sapta bhāskaramaṇḍale //
GarPur, 1, 58, 18.3 māghamāse vasantyete sapta bhāskaramaṇḍale //
GarPur, 1, 83, 52.1 śuklakṛṣṇāvubhau pakṣau gayāyāṃ yo vasennaraḥ /
GarPur, 1, 89, 13.2 namasye 'haṃ pitṝn bhaktyā ye vasanty adhidevatam /
GarPur, 1, 89, 31.1 somasya ye raśmiṣu ye 'rkabimbe śukle vimāne ca sadā vasanti /
GarPur, 1, 89, 79.1 vasante ṣoḍaśa samāstṛptaye śrāddhakarmaṇi /
GarPur, 1, 94, 31.2 naiṣṭhiko brahmacārī tu vasedācāryasannidhau //
GarPur, 1, 96, 73.1 vasetsa narake ghore dināni paśuromataḥ /
GarPur, 1, 105, 43.1 goṣṭhe vasanbrahmacārī māsamekaṃ payovratī /
GarPur, 1, 107, 30.2 bhartrā sahamṛtā nārī romābdāni vaseddivi //
GarPur, 1, 107, 39.1 sarvāṃścatuṣpadānhatvā ahorātroṣito japet /
GarPur, 1, 110, 27.2 pañca yatra na vidyante na tatra divasaṃ vaset //
GarPur, 1, 114, 6.1 mātrā svasrā duhitrā vā na viviktāsano vaset /
GarPur, 1, 115, 62.1 anāyake na vastavyaṃ na caiva bahunāyake /
GarPur, 1, 115, 62.2 strīnāyake na vastavyaṃ vastavyaṃ bālanāyake //
GarPur, 1, 115, 62.2 strīnāyake na vastavyaṃ vastavyaṃ bālanāyake //
GarPur, 1, 115, 78.2 śikhare vasatastasya varaṃ janma na yācitam //
GarPur, 1, 129, 9.1 gaurīloke vasennityaṃ saubhāgyakaramuttamam /
GarPur, 1, 132, 21.1 vratapuṇyaprabhāveṇa svargaṃ gatvāvasatsukham //
GarPur, 1, 168, 7.2 kaphapradoṣo bhukte ca vasante ca prakupyati //
Gītagovinda
GītGov, 1, 7.1 vasati daśanaśikhare dharaṇī tava lagnā śaśini kalaṅkakalā iva nimagnā /
GītGov, 1, 54.1 adya utsaṅgavasadbhujaṅgakavalakleśāt iva īśācalam prāleyaplavanecchayā anusarati śrīkhaṇḍaśailānilaḥ /
GītGov, 2, 19.1 nibhṛtanikuñjagṛham gatayā niśi rahasi nilīya vasantam /
GītGov, 5, 8.1 vasati vipinavitāne tyajati lalitadhāma /
GītGov, 5, 14.1 dhīrasamīre yamunātīre vasati vane vanamālī //
GītGov, 5, 16.1 dhīrasamīre yamunātīre vasati vane vanamālī //
GītGov, 5, 18.1 dhīrasamīre yamunātīre vasati vane vanamālī //
GītGov, 5, 20.1 dhīrasamīre yamunātīre vasati vane vanamālī //
GītGov, 5, 22.1 dhīrasamīre yamunātīre vasati vane vanamālī //
GītGov, 5, 24.1 dhīrasamīre yamunātīre vasati vane vanamālī //
GītGov, 5, 26.1 dhīrasamīre yamunātīre vasati vane vanamālī //
GītGov, 5, 28.1 dhīrasamīre yamunātīre vasati vane vanamālī //
GītGov, 7, 17.2 vasatu hṛdi yuvatiḥ iva komalakalāvatī //
GītGov, 7, 50.2 kim aphalam avasam ciram iha virasam vada sakhi viṭapodare //
GītGov, 7, 52.2 kaliyugacaritam na vasatu duritam kavinṛpajayadevake //
Gṛhastharatnākara
GṛRĀ, Rākṣasalakṣaṇa, 3.0 chedādanyahiṃsāparo hatveti śabdaḥ tā uṣitveti lakṣmīdharaḥ //
Hitopadeśa
Hitop, 1, 111.2 tatra mitra na vastavyaṃ yatra nāsti catuṣṭayam /
Hitop, 2, 26.3 dhṛṣṭaḥ pārśve vasati niyataṃ dūrataś cāpragalbhaḥ sevādharmaḥ paramagahano yoginām apy agamyaḥ //
Hitop, 2, 56.3 ādiṣṭo na vikalpeta sa rājavasatiṃ vaset //
Hitop, 2, 58.3 prāyeṇa bhūmipatayaḥ pramadālatāś ca yaḥ pārśvato vasati taṃ pariveṣṭayanti //
Hitop, 2, 81.10 mṛtyuś ca vasati krodhe sarvatejomayo hi saḥ //
Hitop, 3, 29.7 tāvatkālaṃ vaset svarge bhartāraṃ yo 'nugacchati //
Hitop, 3, 118.3 vibhūtayaḥ śakyam avāptum ūrjitā naye ca śaurye ca vasanti sampadaḥ //
Hitop, 4, 6.6 athaikadā dhīvarair āgatya tathoktaṃ yatatrāsmābhir adyoṣitvā prātar matsyakūrmādayo vyāpādayitavyāḥ /
Hitop, 4, 58.3 evaṃ tatra gṛdhreṇoktaṃ deva meghavarṇas tatra ciram uṣitaḥ /
Hitop, 4, 66.12 rājāha meghavarṇa kathaṃ śatrumadhye tvayā suciram uṣitam kathaṃ vā teṣām anunayaḥ kṛtaḥ /
Hitop, 4, 99.14 tato yady asmatsevayā vasati tad āstām /
Kathāsaritsāgara
KSS, 1, 1, 66.2 kailāsaśailataṭakalpitakalpavallilīlāgṛheṣu dayitāṃ ramayann uvāsa //
KSS, 1, 3, 54.2 vaṇijo dhanalubdhāśca kasya gehe vasāmyaham //
KSS, 1, 3, 56.2 uvāsālakṣitastatra putrakaḥ śīrṇasadmani //
KSS, 1, 4, 2.1 evaṃ vyāḍīndradattābhyāṃ saha tatra vasan kramāt /
KSS, 1, 4, 19.2 tato mātrā gṛhiṇyā ca samaṃ tatrāvasaṃ sukham //
KSS, 1, 4, 136.2 ahaṃ jananyā gurubhiś ca sākam āsādya lakṣmīmavasaṃ cirāya //
KSS, 1, 6, 71.1 athāhaṃ rājakāryāṇi cintayannavasaṃ sukham /
KSS, 1, 7, 81.1 tataḥ pañcaśikhe yāte svapriyāntaḥpure vasan /
KSS, 2, 2, 71.2 kasmiṃścicchūnyanagare dine tasminn uvāsa saḥ //
KSS, 2, 2, 86.2 sa uvāsa samaṃ mittraiḥ śrīdattaḥ svagṛhe yathā //
KSS, 2, 3, 32.1 yasyāṃ vasati viśveśo mahākālavapuḥ svayam /
KSS, 2, 4, 31.2 tatra gāndharvaśālāyāṃ vatsarāja uvāsa saḥ //
KSS, 3, 1, 86.1 tayā saha vasanto 'tha kadācitkāryagauravāt /
KSS, 3, 4, 204.1 śrīruvāsāmbujaprītyā nūnaṃ rājasutākare /
KSS, 3, 4, 255.1 mātaratra vasāmyekāṃ rātrimityabhidhāya saḥ /
KSS, 3, 4, 322.2 prātaricchati yaḥ so 'dya rātrau vasatu tadgṛhe //
KSS, 3, 4, 376.2 muktvā divyamimaṃ bhogaṃ vastumujjayinīṃ priye //
KSS, 3, 6, 149.2 uvāsa tatra viharan svacchandaḥ sakhibhiḥ saha //
KSS, 4, 2, 17.2 uvāsa rājā jīmūtaketur nāma mahācale //
KSS, 4, 2, 102.2 ahaṃ ca sa ca tām ekāṃ vane tatroṣitau niśām //
KSS, 5, 1, 85.1 ataḥ saṃprati gacchāmo vastum ujjayinīṃ purīm /
KSS, 5, 1, 131.1 ihaiva vasa madgehe iti tena purodhasā /
KSS, 5, 1, 227.2 kathaṃcit sa harasvāmī tatra vastum amanyata //
KSS, 5, 2, 62.1 brahmanmā gā viṣādaṃ tvam ihaivādya niśāṃ vasa /
KSS, 5, 2, 76.1 kālena tatra vasatāṃ teṣām ajani dāruṇam /
KSS, 5, 2, 118.1 tataḥ prabhṛti caitasyāṃ vārāṇasyām uvāsa saḥ /
KSS, 5, 2, 209.1 tayā ca saha tatraiva kaṃcit kālam uvāsa saḥ /
KSS, 5, 3, 135.2 prāgvat tasyaiva nikaṭaṃ vastum icchāmi tanmaṭham //
KSS, 6, 1, 90.1 tāvāvām avasāvātra kṛtvā gehaṃ nijocitam /
Kṛṣiparāśara
KṛṣiPar, 1, 156.2 hemante kṛṣyate hema vasante tāmrarūpyakam /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 11.2 muktibhāgī nirātaṅkī viṣṇuloke ciraṃ vaset //
KAM, 1, 73.2 svagṛhe 'pi vasan yāti tad viṣṇoḥ paramaṃ padam //
Mātṛkābhedatantra
MBhT, 4, 8.2 mahāvidyā vasen nityaṃ surāyāṃ parameśvari //
MBhT, 4, 9.1 mahāśaṅkhe vasen nityaṃ pañcāśadvarṇarūpiṇī /
MBhT, 4, 9.2 mahāvidyā vasen nityaṃ mahāśaṅkhe ca sarvadā //
MBhT, 13, 4.2 tathaiva sakalā vidyā mahāśaṅkhe vaset sadā //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 11.1, 1.0 tasya tasya amaranarāderyā pūḥ purī tanustasyāṃ puri yajamānasvarūpeṇādhiṣṭhānabhāvenoṣitas tatpuruṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 11.1, 3.0 svātmaivāyaṃ vasati sakalaprāṇinām īśvaro'ntaḥ //
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 4.1, 26.0 śarīre vasatīti puruṣaḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 355.3 dhārayedbrahmacaryaṃ ca bhikṣānnāśī gurau vasan //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 394.2 vased dvādaśa varṣāṇi caturviṃśatim eva vā /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 403.2 naiṣṭhiko brahmacārī tu vasedācāryasannidhau /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 411.2 nābrāhmaṇe gurau śiṣyo vāsamātyantikaṃ vaset /
Rasamañjarī
RMañj, 10, 9.2 taḍidvātoṣitān meghān nirmale gagane carān //
Rasaratnasamuccaya
RRS, 2, 109.2 vasanti te śilādhātau jarāmṛtyujigīṣayā //
RRS, 5, 235.2 ekarātroṣitaṃ tattu piṇḍīkṛtya tataḥ param //
Rasaratnākara
RRĀ, Ras.kh., 8, 125.2 ahorātroṣito bhūtvā devāgre siddhimāpnuyāt //
Rasendracintāmaṇi
RCint, 3, 58.1 satutthaṭaṅkaṇasvarjipaṭutāmre tryahoṣitam /
RCint, 3, 156.2 racaya sikatāyantre yuktyā muhur muhur ityasau hutabhuji vasanna sthemānaṃ kathañcana muñcati //
Rasendracūḍāmaṇi
RCūM, 10, 102.2 vasanti te śilādhātau jarāmṛtyujigīṣayā //
RCūM, 14, 218.1 dvirātramuṣitaṃ tatra bhājane'nye vinikṣipet /
RCūM, 14, 227.1 ekarātroṣitaṃ tattu piṇḍīkṛtya tataḥ param /
Rasārṇava
RArṇ, 7, 117.2 piṣṭairmāhiṣatakre tu saptarātroṣitaistataḥ /
RArṇ, 12, 193.3 ahorātroṣito bhūtvā baliṃ tatra nivedayet //
RArṇ, 12, 263.1 śarvarīm uṣitastatra dhanavāṃśca dine dine /
RArṇ, 15, 8.1 māsamātroṣitaṃ bhūmau samuddhṛtya prayatnataḥ /
RArṇ, 18, 226.0 gṛhītvā sādhakendraṃ ca siddhaloke vasettataḥ //
Rājanighaṇṭu
RājNigh, Kṣīrādivarga, 24.1 kṣīraṃ muhūrtatritayoṣitaṃ yad ataptam etad vikṛtiṃ prayāti /
RājNigh, Kṣīrādivarga, 24.2 uṣṇaṃ tu doṣaṃ kurute tadūrdhvaṃ viṣopamaṃ syād uṣitaṃ daśānām //
RājNigh, Kṣīrādivarga, 51.2 na ca śaradi vasante noṣṇakāle na rātrau na dadhi kaphavikāre pittadoṣe 'pi nādyāt //
RājNigh, Śālyādivarga, 155.0 koṣadhānyaṃ navaṃ balyaṃ madhuraṃ vatsaroṣitam //
RājNigh, Śālyādivarga, 156.2 dvyabdoṣitaṃ laghu pathyaṃ trivarṣādabalaṃ bhavet //
Skandapurāṇa
SkPur, 10, 30.2 bhūrloke vatsyase nityaṃ na svarloke kadācana //
SkPur, 17, 27.3 pitrā tavābhyanujñātaḥ svarge vatsye yathepsitam //
SkPur, 20, 58.2 naṣṭe mṛtyau tvayā sārdhaṃ ciraṃ vatsyāmi nirvṛtaḥ //
Smaradīpikā
Smaradīpikā, 1, 60.4 śīrṣe sarvaśarīre tu vaset kāmas tithikramāt //
Toḍalatantra
ToḍalT, Saptamaḥ paṭalaḥ, 29.1 viśuddhākhye vasennityā sākinī ca sadāśivaḥ /
ToḍalT, Navamaḥ paṭalaḥ, 31.1 viśuddhākhye japādeva viṣṇuloke vased dhruvam /
ToḍalT, Navamaḥ paṭalaḥ, 31.2 ājñācakre ca japtavye śvetadvīpe vaset sadā //
Ānandakanda
ĀK, 1, 2, 246.2 tāvatkalyasahasrāṇi śivaloke sukhaṃ vaset //
ĀK, 1, 12, 19.1 nirbhayo nirvikalpaśca vasaṃstoyasamīpataḥ /
ĀK, 1, 15, 50.1 bhūgṛhe vā nivāte vā pradeśe ca vasansukhī /
ĀK, 1, 15, 568.2 ghṛtena vā dvitīye tu vasedāvaraṇe sudhīḥ //
ĀK, 1, 16, 89.2 vastreṇa ca tato vātaśūnyadeśe vasansudhīḥ //
ĀK, 1, 20, 194.1 yatroṣitaṃ kṣaṇaṃ tena puṇyakṣetraṃ hi sā mahī /
ĀK, 1, 21, 1.3 tatra kālaṃ kiyacchaṃbho vastavyaṃ brūhi me prabho //
ĀK, 1, 21, 81.2 tatra tīrthāni sarvāṇi gaṅgādīni vasanti ca //
ĀK, 1, 23, 467.1 śarvarīmuṣitāṃ tatra caṇakāstu dine dine /
ĀK, 1, 24, 7.2 māsamātroṣitaṃ bhūmau samuddhṛtya prayatnataḥ //
ĀK, 2, 1, 217.2 vasanti te śilādhātau jarāmṛtyujigīṣayā //
Āryāsaptaśatī
Āsapt, 2, 132.2 sarasa iva nalinanālā tvam āśayaṃ prāpya vasasi punaḥ //
Āsapt, 2, 204.2 ekā pade'pi ramate na vasati nihitā śirasy aparā //
Āsapt, 2, 227.2 iha vasati kāntisāre nāntaḥsalilāpi madhusindhuḥ //
Āsapt, 2, 254.1 tvayi kugrāmavaṭadruma vaiśravaṇo vasatu vā lakṣmīḥ /
Āsapt, 2, 397.1 balam api vasati mayīti śreṣṭhini gurugarvagadgadaṃ vadati /
Āsapt, 2, 469.1 yadi dānagandhamātrād vasanti saptacchade'pi dantinyaḥ /
Āsapt, 2, 542.2 bālānām api bālāsāyasyās tvam api hṛdi vasasi //
Āsapt, 2, 556.1 śākhiśikhare samīraṇadolāyitanīḍanirvṛtaṃ vasati /
Āsapt, 2, 632.1 sakhi lagnaiva vasantī sadāśaye mahati rasamaye tasya /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 6, 6, 8.0 yathākramamiti śiśire raukṣyamalpaṃ tiktaṃ rasamalpaṃ ca daurbalyaṃ tathā vasante madhyaṃ raukṣyaṃ kaṣāyaṃ rasaṃ madhyaṃ daurbalyaṃ tathā grīṣme prakṛṣṭaṃ raukṣyaṃ kaṭukaṃ rasaṃ mahacca daurbalyaṃ darśayati //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 289.2, 9.0 svamate tu dhānyakuśūloṣitaṃ trirātraṃ yāvadbhavati paścād yaduddharet tatkālameva gharme dhāraṇena mṛtiḥ syāt //
Gheraṇḍasaṃhitā
GherS, 3, 33.1 nābhimūle vaset sūryas tālumūle ca candramāḥ /
Gokarṇapurāṇasāraḥ
GokPurS, 1, 16.2 kim artham uṣitaṃ tatra kair vā viprarṣibhiḥ saha //
GokPurS, 1, 44.1 prakṛtyā pārṣadaiḥ sākam atra viṣṇo vasāmy aham /
GokPurS, 2, 27.1 tasmād ahaṃ vasāmy atra kārtike svagaṇaiḥ saha /
GokPurS, 2, 27.2 bhavanto 'pi vasantv atra pūjayāmo mahābalam //
GokPurS, 3, 8.1 anekair ṛṣibhiḥ sārdhaṃ brahmā tatrāvasad girau /
GokPurS, 4, 4.2 daśatīrthāni kauravya gaurīśṛṅge vasanti ca //
GokPurS, 4, 66.1 yāvad asthīni jantūnāṃ tāmragauryāṃ vasanti hi /
GokPurS, 5, 9.3 vartate tatra bhadre tvaṃ yatheṣṭaṃ vastum arhasi //
GokPurS, 5, 19.1 surabhis tu tataḥ siddhakāmovāsa yathāsukham /
GokPurS, 5, 49.1 sadā devāś ca pitaraḥ pitṛsthālyāṃ vasanti hi /
GokPurS, 5, 59.2 sa hy āraṇye mahāghore vijane hy avasan nṛpa //
GokPurS, 6, 71.1 vyaktāvyaktasvarūpeṇa bhūteṣu vasa sarvadā /
GokPurS, 6, 75.2 siddhāsi pūrvam eva tvaṃ jihvāyāṃ vasa sarvadā //
GokPurS, 7, 29.1 himavatparvate ramye tapaḥ kurvann uvāsa ha /
GokPurS, 7, 39.1 cakṣuṣoḥ sarvamartyānāṃ vasāmi tatprasādataḥ /
GokPurS, 7, 39.2 tatheti brahmaṇā proktaḥ so 'vasac cakṣuṣor nṛṇāṃ //
GokPurS, 7, 58.1 bhuktvovāsa sukhaṃ rājā svarge sukṛtino yathā /
GokPurS, 8, 27.2 tatra māsam uṣitvā tu gāyatrījapam ācaret //
GokPurS, 8, 42.2 ekāṃśenāvasat tatra śataśṛṅgataṭe śubhe //
GokPurS, 8, 45.1 vārṣikāṃś caturo māsān uṣitvā tatra pāṇḍavaḥ /
GokPurS, 8, 46.1 tad etat pāṇḍavaṃ tīrthaṃ yatrovāsa yudhiṣṭhiraḥ /
GokPurS, 9, 30.1 tatrovāsa yathākāmaṃ gokarṇe kṣetrasattame /
GokPurS, 9, 58.2 kṛtakṛtyatvam āpanno yathākāmam uvāsa ha //
GokPurS, 9, 69.1 kāmāghanāśinīṃ prāpya tatrovāsa ciraṃ dvijaḥ /
GokPurS, 9, 70.1 japan pañcākṣarīṃ vidyāṃ dvādaśābdam uvāsa ha /
GokPurS, 10, 25.1 tatrovāsa yathākāmaṃ tatraivāntardadhe śivaḥ /
GokPurS, 10, 88.2 tapas taptvā tu niyataṃ kāṣṭhabhūtā vane 'vasan //
GokPurS, 12, 7.4 atraiva vasa siddha tvaṃ rakṣan prācīṃ diśaṃ sadā //
GokPurS, 12, 8.2 iti datvā varaṃ tasmai tasmiṃl liṅge 'vasat tataḥ //
GokPurS, 12, 11.2 atraiva vastum icchāmi kṣetre asmiṃs tava śaṅkara /
GokPurS, 12, 11.4 atraiva vasa bhadra tvaṃ pratīcīsīmni rakṣakaḥ //
GokPurS, 12, 13.1 tasmāt siddhim anuprāpya tatrovāsa yathāsukham /
GokPurS, 12, 16.3 vastum icchāmy ahaṃ cātra kṣetre 'smin śaṅkarādhunā //
GokPurS, 12, 17.1 ity ukte priyayā sārdham uvāsa parameśvaraḥ /
GokPurS, 12, 19.2 pṛthivyāṃ yāni tīrthāni yāni svarge vasanti vai //
GokPurS, 12, 60.2 tapas taptvā tu suciraṃ yathākāmam uvāsa ha //
GokPurS, 12, 83.2 uvāsa suciraṃ kālaṃ patnyā sākaṃ dvijottamaḥ //
Gorakṣaśataka
GorŚ, 1, 34.1 hṛdi prāṇo vasen nityam apāno gudamaṇḍale /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 11.1 svāduryatra bhavennimbakalko rātridivoṣitaḥ /
Haribhaktivilāsa
HBhVil, 1, 128.2 vasanti vaiṣṇave loke viṣṇurūpeṇa te narāḥ //
HBhVil, 2, 143.2 tatra tatra na vastavyaṃ niryāyāt saṃsmaran harim //
HBhVil, 2, 144.2 nāpi taiḥ saha vastavyaṃ vaktavyaṃ vā kathañcana //
HBhVil, 3, 282.1 śaṅkhe vasanti sarvāṇi tīrthāni ca viśeṣataḥ /
HBhVil, 3, 294.2 gṛhe'pi vasatas tasya gaṅgāsnānaṃ dine dine /
HBhVil, 4, 33.2 mṛdā dhātuvikāraiś ca divi kalpaśataṃ vaset //
HBhVil, 4, 135.3 ahorātroṣito bhūtvā pañcagavyena śudhyati //
HBhVil, 4, 256.1 śaṅkhoddhāre tu yat proktaṃ vasatāṃ varṣakoṭibhiḥ /
HBhVil, 4, 267.2 nityaṃ tasya vased dehe yasya śaṅkhāṅkitā tanuḥ //
HBhVil, 4, 292.3 śaṅkhapadmādicakraṃ vā tasya dehe vaseddhariḥ //
HBhVil, 4, 328.2 tāvad varṣasahasrāṇi vasate keśavālaye //
HBhVil, 4, 330.2 vahate kaṇṭhadeśe tu kalpakoṭiṃ divaṃ vaset //
HBhVil, 4, 353.4 guroḥ samāsane naiva na caivoccāsane vaset //
HBhVil, 5, 362.2 tasyām eva sadā brahman śriyā saha vasāmy aham //
HBhVil, 5, 394.1 śālagrāmaśilāyāṃ tu sadā putra vasāmy aham /
HBhVil, 5, 405.2 vasanti pitaras tasya na saṅkhyā tatra vidyate //
HBhVil, 5, 424.3 yajñāś ca medhā hy api puṇyaśailāś cakrāṅkitā yasya vasanti gehe //
HBhVil, 5, 432.2 uṣitvā sa harer loke cakravartīha jāyate //
HBhVil, 5, 445.3 śālagrāmaśilāyāṃ tu sarvadā vasate hariḥ //
Haṃsadūta
Haṃsadūta, 1, 10.1 ciraṃ vismṛtyāsmān virahadahanajvālavikalāḥ kalāvān sānandaṃ vasati mathurāyāṃ madhuripuḥ /
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 31.1 jānūparinyastalalāṭadeśo vased idaṃ paścimatānam āhuḥ /
Janmamaraṇavicāra
JanMVic, 1, 58.1 ekarātroṣitaṃ retaḥ siktaṃ kalilatāṃ vrajet /
JanMVic, 1, 177.1 nidāghaśītaśakaṭalūtoṣitamahāvrajaiḥ /
Kokilasaṃdeśa
KokSam, 1, 18.2 mūle yasya prakṛtisubhage muktakailāsalobho devaḥ sākṣādvasati valayāṅkāhvayaścandracūḍaḥ //
KokSam, 2, 13.2 yatrāyāntyāḥ payasi vimale snātum asmatpriyāyā manye yānābhyasanavidhaye mallikākṣā vasanti //
Parāśaradharmasaṃhitā
ParDhSmṛti, 4, 32.2 tāvatkālaṃ vaset svarge bhartāraṃ yānugacchati //
ParDhSmṛti, 5, 14.1 dehanāśam anuprāptas tasyāgnir vasate gṛhe /
ParDhSmṛti, 6, 15.2 ahorātroṣitas tiṣṭhej japed vai jātavedasam //
ParDhSmṛti, 6, 21.2 ahorātroṣitaḥ snātvā pañcagavyena śudhyati //
ParDhSmṛti, 8, 31.2 gavāṃ madhye vased rātrau divā gāś cāpy anuvrajet //
ParDhSmṛti, 9, 56.1 na ca goṣṭhe vased rātrau na divā gā anuvrajet /
ParDhSmṛti, 10, 19.2 trirātram upavāsitvā tvekarātraṃ jale vaset //
ParDhSmṛti, 12, 68.2 gokuleṣu vasec caiva grāmeṣu nagareṣu vā //
Saddharmapuṇḍarīkasūtra
SDhPS, 4, 27.1 atha khalu bhagavan sa daridrapuruṣa āhāracīvaraparyeṣṭihetor grāmanagaranigamajanapadarāṣṭrarājadhānīṣu paryaṭamāno 'nupūrveṇa yatrāsau puruṣo bahudhanahiraṇyasuvarṇakośakoṣṭhāgāras tasyaiva pitā vasati tannagaramanuprāpto bhavet //
SDhPS, 4, 28.1 atha khalu bhagavan sa daridrapuruṣasya pitā bahudhanahiraṇyakośakoṣṭhāgāras tasmin nagare vasamānastaṃ pañcāśadvarṣanaṣṭaṃ putraṃ satatasamitamanusmaret //
SDhPS, 5, 134.4 yadīcchasi araṇye vasa //
SDhPS, 5, 139.1 araṇye vasan ekāgracitto lokatṛṣṇāṃ prahāya pañcābhijñāḥ prāpnuyāt //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 16.2 uṣitvā brāhmaṇaiḥ sārdhaṃ kāmyake vana uttame //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 30.2 vasa nityaṃ jagannātha eṣa eva varo mama //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 41.1 uttare devi te kūle vasiṣyanti mamājñayā /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 42.1 vasiṣyanti mayā sārddhameṣa te vara uttamaḥ /
SkPur (Rkh), Revākhaṇḍa, 8, 37.1 kā tvamasminpure devi vasase śivamarcatī /
SkPur (Rkh), Revākhaṇḍa, 10, 22.1 himācalaguhāguhye ye vasanti tapodhanāḥ /
SkPur (Rkh), Revākhaṇḍa, 10, 34.2 tato varṣaśataṃ pūrṇaṃ divyaṃ revātaṭe 'vasan //
SkPur (Rkh), Revākhaṇḍa, 10, 35.2 tatrāścaryaṃ mayā dṛṣṭamṛṣīṇāṃ vasatāṃ nṛpa //
SkPur (Rkh), Revākhaṇḍa, 10, 61.1 yo vā haraṃ pūjayate jitātmā māsaṃ ca pakṣaṃ ca vasennarendra /
SkPur (Rkh), Revākhaṇḍa, 10, 67.2 viṇmūtracarmāsthitiropadhānāḥ kukṣau yuvatyā na vasanti bhūyaḥ //
SkPur (Rkh), Revākhaṇḍa, 13, 5.1 vasadhvaṃ mama pārśve tu bhayaṃ tyaktvā kṣudhādijam //
SkPur (Rkh), Revākhaṇḍa, 13, 33.1 kṣamyatāṃ no yaduktaṃ hi vasatāṃ tava saṃśraye /
SkPur (Rkh), Revākhaṇḍa, 15, 13.2 narmadātīram āśrityāvasanmātṛgaṇaiḥ saha //
SkPur (Rkh), Revākhaṇḍa, 21, 61.1 ahorātroṣito bhūtvā mucyate sarvakilbiṣaiḥ /
SkPur (Rkh), Revākhaṇḍa, 22, 6.1 vasannagnirnadītīre samāśritya mahattapaḥ /
SkPur (Rkh), Revākhaṇḍa, 23, 2.2 amareśvaramāsādya sa svarge niyataṃ vaset //
SkPur (Rkh), Revākhaṇḍa, 25, 2.2 ṣaṣṭirvarṣasahasrāṇi nīlakaṇṭhapure vaset //
SkPur (Rkh), Revākhaṇḍa, 28, 105.1 akṣayaścāvyayaścaiva vasa tvaṃ vai yathāsukham /
SkPur (Rkh), Revākhaṇḍa, 29, 11.1 ekāhāro vasanmāsaṃ tathā ṣaṣṭhāhnakālikaḥ /
SkPur (Rkh), Revākhaṇḍa, 29, 12.2 kiṃcitkālaṃ vasaṃstatra tīrthe śaivālabhojanaḥ //
SkPur (Rkh), Revākhaṇḍa, 29, 29.2 agniloke vasettāvadyāvadābhūtasamplavam //
SkPur (Rkh), Revākhaṇḍa, 30, 5.2 uvāsa tīrthe tasmin vai yāvatprāṇaparikṣayam //
SkPur (Rkh), Revākhaṇḍa, 31, 10.1 saṃnirudhyendriyagrāmaṃ yatra yatra vasen muniḥ /
SkPur (Rkh), Revākhaṇḍa, 34, 22.2 uṣitvāyāti martye vai vedavedāṅgavid bhavet //
SkPur (Rkh), Revākhaṇḍa, 35, 27.1 ahorātroṣito bhūtvā aśvamedhaphalaṃ labhet /
SkPur (Rkh), Revākhaṇḍa, 35, 30.2 sa vasecchāṅkare loke yāvad ā bhūtasamplavam //
SkPur (Rkh), Revākhaṇḍa, 37, 19.1 rudraloke vaset tāvad yāvad ābhūtasaṃplavam /
SkPur (Rkh), Revākhaṇḍa, 38, 8.1 tatra kecin mahāprājñā vasanti saṃśitavratāḥ /
SkPur (Rkh), Revākhaṇḍa, 38, 8.2 vasanti parayā bhaktyā caturāśramabhāvitāḥ //
SkPur (Rkh), Revākhaṇḍa, 38, 73.1 aṣṭamyāṃvā caturdaśyāṃ nirāhāro vaset tu yaḥ /
SkPur (Rkh), Revākhaṇḍa, 41, 27.1 tāvanti varṣāṇi mahānubhāvaḥ svarge vaset putrapautraiśca sārddham /
SkPur (Rkh), Revākhaṇḍa, 43, 5.2 rudraloke vaset tāvad yāvad ā bhūtasamplavam //
SkPur (Rkh), Revākhaṇḍa, 45, 5.2 nijasthāne vasan pāpaḥ kurvan rājyam akaṇṭakam //
SkPur (Rkh), Revākhaṇḍa, 45, 6.1 hṛṣṭapuṣṭo vasan martye sa surairnābhibhūyate /
SkPur (Rkh), Revākhaṇḍa, 46, 11.1 hṛṣṭastuṣṭo 'vasattatra sacivaiḥ saha so 'ndhakaḥ /
SkPur (Rkh), Revākhaṇḍa, 46, 13.2 hṛṣṭastuṣṭo vasan martye sa surair nābhyabhūyata //
SkPur (Rkh), Revākhaṇḍa, 48, 1.2 kasminsthāne 'vasad deva so 'ndhako daityapuṃgavaḥ /
SkPur (Rkh), Revākhaṇḍa, 50, 22.1 svecchayā me vaselloke kāñcane bhavane hi saḥ /
SkPur (Rkh), Revākhaṇḍa, 50, 23.1 nākapṛṣṭhe vaset tāvad yāvad ābhūtasamplavam /
SkPur (Rkh), Revākhaṇḍa, 51, 38.1 svargaloke vaset tāvad yāvad ābhūtasamplavam /
SkPur (Rkh), Revākhaṇḍa, 53, 1.2 āśrame vasatas tasya sa dīrghatapaso muneḥ /
SkPur (Rkh), Revākhaṇḍa, 55, 12.1 yatrayatra sthitā yūyaṃ tatratatra vasāmyaham /
SkPur (Rkh), Revākhaṇḍa, 55, 13.3 trikālāṃ hi trayo devāḥ kalāṃśena vasāmahe //
SkPur (Rkh), Revākhaṇḍa, 55, 40.1 rudraloke vaset tāvad yāvad akṣaram anvitam //
SkPur (Rkh), Revākhaṇḍa, 56, 8.1 vasanti ye taṭe tasyāḥ snānaṃ kurvanti bhaktitaḥ /
SkPur (Rkh), Revākhaṇḍa, 60, 81.1 te 'pi pāpavinirmuktā raviloke vasanti hi /
SkPur (Rkh), Revākhaṇḍa, 62, 15.2 tāvadvasati dharmātmā śivaloke sudurlabhe //
SkPur (Rkh), Revākhaṇḍa, 69, 4.3 tvadaṅgasvedasambhūto grahamadhye vasāmyaham //
SkPur (Rkh), Revākhaṇḍa, 73, 8.1 tatheti bhagavānuktvā tīrthe tatrāvasanmudā /
SkPur (Rkh), Revākhaṇḍa, 82, 14.2 revātīre vasennityaṃ revātoyaṃ sadā pibet //
SkPur (Rkh), Revākhaṇḍa, 83, 54.2 kalāpinī hyahaṃ tāta yutā bhartrāvasaṃ tadā //
SkPur (Rkh), Revākhaṇḍa, 83, 103.2 śṛṅgāgreṣu mahīpāla śakro vasati nityaśaḥ //
SkPur (Rkh), Revākhaṇḍa, 90, 35.1 sthānaṃ bruvantu me devā vasedyatra sa dānavaḥ //
SkPur (Rkh), Revākhaṇḍa, 90, 36.2 himācalaguhāyāṃ sa vasate dānaveśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 90, 38.2 mahābalo vasettatra gīrvāṇabhayadāyakaḥ //
SkPur (Rkh), Revākhaṇḍa, 90, 87.2 ye vasanti sadākālaṃ pādapadmāśrayā hareḥ //
SkPur (Rkh), Revākhaṇḍa, 91, 8.1 sa vased bhāskare loke viriñcidivasaṃ nṛpa /
SkPur (Rkh), Revākhaṇḍa, 94, 2.2 ahorātroṣito bhūtvā nandināthe yudhiṣṭhira //
SkPur (Rkh), Revākhaṇḍa, 95, 26.1 sa vasedīśvarasyāgre yāvad indrāścaturdaśa /
SkPur (Rkh), Revākhaṇḍa, 97, 171.2 sa samāḥ romasaṃkhyātā nāke vasati bhārata //
SkPur (Rkh), Revākhaṇḍa, 103, 38.2 hemante tu tataḥ prāpte toyamadhye vasetsadā //
SkPur (Rkh), Revākhaṇḍa, 103, 69.2 caitramāse tu samprāpte ahorātroṣito bhavet //
SkPur (Rkh), Revākhaṇḍa, 103, 73.2 yāvadyugasahasraṃ tu rudraloke vasanti te //
SkPur (Rkh), Revākhaṇḍa, 103, 74.1 ahorātroṣito bhūtvā japedrudrāṃśca vaidikān /
SkPur (Rkh), Revākhaṇḍa, 103, 113.1 vasate tatra govindaḥ saṃjāto vipule kule /
SkPur (Rkh), Revākhaṇḍa, 103, 177.2 sāttvikīṃ vāsanāṃ kṛtvā yo vasecchivamandire //
SkPur (Rkh), Revākhaṇḍa, 103, 180.2 yo hyevaṃ vasate tatra triyame sthāna uttame //
SkPur (Rkh), Revākhaṇḍa, 120, 15.3 tatra viṣṇubhayaṃ nāsti vasātra vigatajvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 120, 18.2 vasiṣyasi ciraṃ kālam ityuktvādarśanaṃ gataḥ //
SkPur (Rkh), Revākhaṇḍa, 122, 2.2 patnīputrasuhṛdvargaiḥ svakarmanirato 'vasat //
SkPur (Rkh), Revākhaṇḍa, 122, 21.1 evaṃ guṇagaṇākīrṇo 'vasadvipraḥ sa bhārata /
SkPur (Rkh), Revākhaṇḍa, 122, 37.2 agniloke vaset tāvad yāvat kalpaśatatrayam //
SkPur (Rkh), Revākhaṇḍa, 125, 33.2 sopavāso jitakrodha uṣitvā sūryamandire //
SkPur (Rkh), Revākhaṇḍa, 126, 4.2 sa vaseddevadevasya yāvatsikthasya saṃkhyayā //
SkPur (Rkh), Revākhaṇḍa, 126, 7.1 vasetsa ca śive loke ye kurvanti manoharam /
SkPur (Rkh), Revākhaṇḍa, 126, 7.2 te vasanti śive loke yāvad ābhūtasamplavam //
SkPur (Rkh), Revākhaṇḍa, 131, 29.3 tava pārśve vasiṣyāmo yāvadābhūtasamplavam //
SkPur (Rkh), Revākhaṇḍa, 131, 30.3 mama pārśve vasennityaṃ sarveṣāṃ bhayarakṣakaḥ //
SkPur (Rkh), Revākhaṇḍa, 131, 32.1 nāsti mṛtyubhayaṃ teṣāṃ vasadhvaṃ yatra cepsitam /
SkPur (Rkh), Revākhaṇḍa, 131, 36.2 śivasyānucaro bhūtvā vasate kālamīpsitam //
SkPur (Rkh), Revākhaṇḍa, 133, 28.2 ācchettā cāvamantā ca tānyeva narake vaset //
SkPur (Rkh), Revākhaṇḍa, 133, 47.2 nityaṃ vasanti kaurilyāṃ lokapālānnimantrya ye //
SkPur (Rkh), Revākhaṇḍa, 139, 10.1 saṃnirudhyendriyagrāmaṃ yatrayatra vasen muniḥ /
SkPur (Rkh), Revākhaṇḍa, 142, 22.2 dikṣu deśāntareṣveva ye vasanti svagotrajāḥ //
SkPur (Rkh), Revākhaṇḍa, 142, 66.2 ācchettā cānumantā ca tānyeva narake vaset //
SkPur (Rkh), Revākhaṇḍa, 142, 87.2 vasanti vāruṇe loke yāvadābhūtasamplavam //
SkPur (Rkh), Revākhaṇḍa, 155, 90.2 śatasāhasrikaṃ kālamuṣitvā tatra te narāḥ //
SkPur (Rkh), Revākhaṇḍa, 156, 14.2 ahorātroṣito bhūtvā śuklatīrthe vyapohati //
SkPur (Rkh), Revākhaṇḍa, 158, 8.1 sikthasaṃkhyaṃ śive loke sa vaset kālam īpsitam /
SkPur (Rkh), Revākhaṇḍa, 158, 17.1 saṃnirudhyendriyagrāmaṃ yatrayatra vasenmuniḥ /
SkPur (Rkh), Revākhaṇḍa, 159, 65.1 parityajanti ye pāpāḥ saṃtataṃ tu vasanti te /
SkPur (Rkh), Revākhaṇḍa, 159, 73.1 ete vasanti satataṃ mā vicāraṃ kṛthā nṛpa /
SkPur (Rkh), Revākhaṇḍa, 159, 81.2 gāvo me hṛdaye santu gavāṃ madhye vasāmyaham //
SkPur (Rkh), Revākhaṇḍa, 159, 100.2 ahorātroṣito bhūtvā pūjayitvā maheśvaram /
SkPur (Rkh), Revākhaṇḍa, 164, 13.1 sūryaloke vaset tāvad yāvad ābhūtasamplavam //
SkPur (Rkh), Revākhaṇḍa, 167, 3.2 uṣitvā suciraṃ kālaṃ varṣāṇāmayutaṃ sukhī //
SkPur (Rkh), Revākhaṇḍa, 168, 31.2 saudarye sthāpito bhāve so 'vātsītparayāmudā //
SkPur (Rkh), Revākhaṇḍa, 171, 20.1 punardaridrāḥ punareva pāpāḥ pāpaprabhāvānnarake vasanti /
SkPur (Rkh), Revākhaṇḍa, 171, 21.2 te devalokeṣu vasanti hṛṣṭā ye dharmaśīlā jitamānaroṣāḥ //
SkPur (Rkh), Revākhaṇḍa, 172, 46.1 svarge vasati dharmātmā yāvadābhūtasamplavam /
SkPur (Rkh), Revākhaṇḍa, 175, 4.2 vasate tatra vai devaḥ purāṇaḥ parameśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 175, 6.1 vasatas tasya rājendra kapilasya jagadguroḥ /
SkPur (Rkh), Revākhaṇḍa, 178, 21.2 ahamatra vasiṣyāmi gaṅgādharasahāyavān /
SkPur (Rkh), Revākhaṇḍa, 180, 74.2 agniloke vaset tāvad yāvad ābhūtasamplavam //
SkPur (Rkh), Revākhaṇḍa, 181, 62.1 kṛtvā ca pāraṇaṃ tatra vasanviprastayā saha /
SkPur (Rkh), Revākhaṇḍa, 182, 46.1 ahaṃ caiva vasiṣyāmi ambikā ca mama priyā /
SkPur (Rkh), Revākhaṇḍa, 182, 47.1 vasiṣyāmi tayā devyā sahito bhṛgukacchake /
SkPur (Rkh), Revākhaṇḍa, 183, 13.2 vasiṣyanti bhṛgukṣetre rogaduḥkhanibarhaṇāḥ //
SkPur (Rkh), Revākhaṇḍa, 188, 13.1 vasanti ye saṃnyasitvā ca tatra nigṛhya duḥkhāni vimuktasaṅghāḥ /
SkPur (Rkh), Revākhaṇḍa, 189, 34.1 jyeṣṭhasyaikādaśītithau dhruvaṃ tatra vasennaraḥ /
SkPur (Rkh), Revākhaṇḍa, 194, 52.1 asminpuṇye sureśāna vastuṃ vāñchāmahe sadā /
SkPur (Rkh), Revākhaṇḍa, 197, 11.1 sūryaloke vaset tāvad yāvat kalpaśatatrayam /
SkPur (Rkh), Revākhaṇḍa, 198, 42.1 dināni yāvanti vasetsa kaṣṭe yathākṛtaṃ cintayad devamīśam /
SkPur (Rkh), Revākhaṇḍa, 200, 25.2 brahmalokaṃ vaset tāvad yāvad ābhūtasamplavam //
SkPur (Rkh), Revākhaṇḍa, 204, 9.2 ahamatra ca vatsyāmi devaiśca pitṛbhiḥ saha //
SkPur (Rkh), Revākhaṇḍa, 205, 3.1 kṣetrapālo vasettatra ḍhauṇḍheśo nāma nāmataḥ /
SkPur (Rkh), Revākhaṇḍa, 206, 5.2 vasanti romasaṃkhyāni varṣāṇi śivasannidhau //
SkPur (Rkh), Revākhaṇḍa, 206, 10.2 pūjyamāno vaset tāvad yāvad ābhūtasamplavam //
SkPur (Rkh), Revākhaṇḍa, 207, 7.2 pūjyamāno vasettāvadyāvadābhūtasamplavam //
SkPur (Rkh), Revākhaṇḍa, 209, 11.2 vasate brāhmaṇaiḥ sārdhaṃ śiloñchavṛttijīvanaḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 159.1 tasya tatroṣitasyaivaṃ niśīthe 'tha nareśvara /
SkPur (Rkh), Revākhaṇḍa, 218, 56.1 priyavāse śive loke vasanti kālamīpsitam /
SkPur (Rkh), Revākhaṇḍa, 220, 16.2 narmadāyāṃ vasannityaṃ narmadāmbu pibansadā /
SkPur (Rkh), Revākhaṇḍa, 223, 7.2 aṣṭau varṣasahasrāṇi sa vasecchivasaṃnidhau //
SkPur (Rkh), Revākhaṇḍa, 223, 10.1 ekāhamapi kaunteya yo vasedvāsaveśvare /
SkPur (Rkh), Revākhaṇḍa, 227, 50.3 tatra tatra vasedyastu suciraṃ nṛvarottama //
SkPur (Rkh), Revākhaṇḍa, 232, 21.1 ye vasantyuttare kūle rudrasyānucarā hi te /
SkPur (Rkh), Revākhaṇḍa, 232, 21.2 vasanti yāmyatīre ye lokaṃ te yānti vaiṣṇavam //
Sātvatatantra
SātT, 1, 35.1 virāḍdehe yad avasad bhagavān purasaṃjñake /
SātT, 2, 19.2 dattvā svapādabhajanaṃ vasatāṃ gṛheṣu kanyāṃ ca vṛkṣajanitām adiśad dayāluḥ //
SātT, 2, 32.2 kṣatraṃ nivārya kṣititalaṃ parihṛtya bhūyo dattvā dvijāya hy avasat sa mahendrapṛṣṭhe //
SātT, 8, 29.1 ata āśramaliṅgāṃś ca hitvā bhakteḥ samaṃ vaset /
Uḍḍāmareśvaratantra
UḍḍT, 1, 53.2 ekarātroṣito bhūtvā kṛṣṇāṣṭamyāṃ samāhitaḥ /
UḍḍT, 2, 6.1 caturmāsoṣito bhūtvā devam abhyarcya śaṃkaram /
UḍḍT, 2, 27.1 dūrīkṛtaṃ punar bhasma nagare vasate punaḥ /
UḍḍT, 2, 62.3 ekarātroṣito bhūtvā kṛṣṇāṣṭamyāṃ samāhitaḥ //
Yogaratnākara
YRā, Dh., 387.1 dhattūrabījaṃ gomūtre caturyāmoṣitaṃ punaḥ /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 15, 17, 1.4 tasya ha parvatanāradau gṛha ūṣatuḥ /
ŚāṅkhŚS, 16, 9, 16.1 marutaḥ pariveṣṭāro maruttasya avasan gṛhe /