Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 31, 11.1 gāyantyo nṛtyamānāś ca vādayantyaś ca rāghava /
Rām, Bā, 72, 25.1 nanṛtuś cāpsaraḥsaṃghā gandharvāś ca jaguḥ kalam /
Rām, Ay, 35, 32.3 asakṛt praikṣata tadā nṛtyantīm iva mātaram //
Rām, Ay, 85, 23.1 pravavuś cottamā vātā nanṛtuś cāpsarogaṇāḥ /
Rām, Ki, 1, 18.1 paśya lakṣmaṇa nṛtyantaṃ mayūram upanṛtyati /
Rām, Ki, 27, 24.1 vahanti varṣanti nadanti bhānti dhyāyanti nṛtyanti samāśvasanti /
Rām, Su, 22, 41.2 mānuṣaṃ māṃsam āsādya nṛtyāmo 'tha nikumbhilām //
Rām, Su, 59, 14.1 gāyanti kecit praṇamanti kecin nṛtyanti kecit prahasanti kecit /
Rām, Yu, 30, 9.1 natyūhakoyaṣṭibhakair nṛtyamānaiśca barhibhiḥ /
Rām, Yu, 116, 62.1 prajagur devagandharvā nanṛtuś cāpsarogaṇāḥ /
Rām, Utt, 6, 46.2 bhūtāḥ paripatanti sma nṛtyamānāḥ sahasraśaḥ //
Rām, Utt, 10, 7.1 samāpte niyame tasya nanṛtuścāpsarogaṇāḥ /
Rām, Utt, 28, 24.2 nanṛtuścāpsaraḥsaṃghāḥ prayāte vāsave raṇam //