Occurrences

Skandapurāṇa (Revākhaṇḍa)

Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 45.1 gaṇāstālakasaṃpātair nṛtyanti ca mudānvitāḥ /
SkPur (Rkh), Revākhaṇḍa, 15, 11.2 nṛtyantī ca hasantī ca viparītā mahāravā //
SkPur (Rkh), Revākhaṇḍa, 15, 14.1 amarāṇāṃ kaṭe tuṅge nṛtyantī hasitānanā /
SkPur (Rkh), Revākhaṇḍa, 15, 20.1 māṃsamedovasāhastā hṛṣṭā nṛtyanti saṃghaśaḥ /
SkPur (Rkh), Revākhaṇḍa, 15, 21.1 mahāśiśnodarabhujā nṛtyanti ca hasanti ca /
SkPur (Rkh), Revākhaṇḍa, 15, 23.1 mṛtyuṃ paśyāmi nṛtyantaṃ taḍitpiṅgalamūrddhajam /
SkPur (Rkh), Revākhaṇḍa, 16, 1.2 samātṛbhirbhūtagaṇaśca ghorairvṛtaḥ samantātsa nanarta śūlī /
SkPur (Rkh), Revākhaṇḍa, 19, 6.2 vikṣiptaphenapuñjaughairnṛtyantīva samaṃ tataḥ //
SkPur (Rkh), Revākhaṇḍa, 28, 40.1 nṛtyanvai vyāptadigdeśaḥ kāntāreṣvabhidhāvati /
SkPur (Rkh), Revākhaṇḍa, 46, 31.2 nanṛtuḥ puratastasya sarvā ekaikaśo nṛpa //
SkPur (Rkh), Revākhaṇḍa, 65, 4.2 ānandasaṃyuto devo nanarta vṛṣavāhanaḥ //
SkPur (Rkh), Revākhaṇḍa, 65, 6.1 nanarta narmadātīre dakṣiṇe pāṇḍunandana /
SkPur (Rkh), Revākhaṇḍa, 67, 34.1 harṣitātmā munistatra ciraṃ nṛtyati nāradaḥ /
SkPur (Rkh), Revākhaṇḍa, 116, 3.2 pitaraḥ pitāmahāśca nṛtyante ca praharṣitāḥ //
SkPur (Rkh), Revākhaṇḍa, 172, 2.2 apsarogītanādena nṛtyantyo vārayoṣitaḥ //
SkPur (Rkh), Revākhaṇḍa, 178, 30.1 tena piṇḍapradānena nṛtyanti pitarastathā /
SkPur (Rkh), Revākhaṇḍa, 186, 18.2 trailokyaṃ trāsayanti kakahakahakahair ghorarāvair anekair nṛtyantī mātṛmadhye pitṛvananilayā pātu vaścarmamuṇḍā //
SkPur (Rkh), Revākhaṇḍa, 192, 29.1 jagau manoharaṃ kācinnanarta tatra cāpsarāḥ /
SkPur (Rkh), Revākhaṇḍa, 212, 5.2 kvacidgāyanhasaṃścaiva nṛtyanvadan kvacit kvacit //