Occurrences

Bṛhatkathāślokasaṃgraha

Bṛhatkathāślokasaṃgraha
BKŚS, 2, 30.2 gīyate sma manohāri naṭādyair nṛtyate sma ca //
BKŚS, 5, 78.1 padmāvatyā tato harṣād vivāha iva nṛtyati /
BKŚS, 5, 78.2 vasantake dhvanattāle nanarta gaṇikāgaṇaḥ //
BKŚS, 10, 273.2 nṛtyantīṃ nṛpatir draṣṭā tatra draṣṭāstha tām iti //
BKŚS, 11, 5.2 gomukhaḥ sa ca yām āha sā pūrvaṃ nṛtyatām iti //
BKŚS, 11, 6.1 tābhyām āgatya pṛṣṭaś ca kā pūrvaṃ nṛtyatām iti /
BKŚS, 11, 42.1 yadi prāk svāminī nṛtyet tayā rājā sutoṣitaḥ /
BKŚS, 11, 44.1 itarā yadi nṛtyantī tena dṛṣṭā bhavet tadā /
BKŚS, 11, 46.2 kṛtānukaraṇaiḥ sākṣād bharatenāpi nṛtyatā //
BKŚS, 18, 85.1 teṣām anyatamo nṛtyan satālahasitadhvaniḥ /
BKŚS, 18, 306.2 nṛtyatsu sphuṭaraṭiteṣu nīlakaṇṭheṣv ālambe karam ibhatālutāmram asyāḥ //
BKŚS, 20, 94.2 paritaḥ kuṇapaṃ nṛtyaḍ ḍākinīmaṇḍalaṃ kvacit //
BKŚS, 22, 150.2 naṭādiṣu ca nṛtyatsu sārkaṃ tad agamad dinam //
BKŚS, 22, 162.1 mattapramattapaure ca nṛtyadbhṛtyanirantare /