Occurrences

Atharvaveda (Śaunaka)
Gopathabrāhmaṇa
Kauśikasūtra
Taittirīyabrāhmaṇa
Ṛgveda
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Kāmasūtra
Kāvyādarśa
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Suśrutasaṃhitā
Tantrākhyāyikā
Varāhapurāṇa
Viṣṇupurāṇa
Ṛtusaṃhāra
Bhairavastava
Bhāgavatapurāṇa
Bhāratamañjarī
Commentary on Amaraughaśāsana
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Narmamālā
Skandapurāṇa
Tantrāloka
Ānandakanda
Śivapurāṇa
Śivasūtravārtika
Gokarṇapurāṇasāraḥ
Kokilasaṃdeśa
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Śaunaka)
AVŚ, 5, 20, 10.2 aṃśūn iva grāvādhiṣavaṇe adrir gavyan dundubhe'dhi nṛtya vedaḥ //
AVŚ, 6, 49, 3.1 suparṇā vācam akratopa dyavy ākhare kṛṣṇā iṣirā anartiṣuḥ /
AVŚ, 10, 9, 2.2 eṣā tvā raśanāgrabhīd grāvā tvaiṣo 'dhi nṛtyatu //
AVŚ, 12, 1, 41.1 yasyāṃ gāyanti nṛtyanti bhūmyāṃ martyā vyailabāḥ /
Gopathabrāhmaṇa
GB, 1, 2, 21, 44.0 sa naivāgāyan nānṛtyat //
GB, 1, 2, 21, 50.0 tasmād brāhmaṇo naiva gāyen na nṛtyen māglāgṛdhaḥ syāt //
Kauśikasūtra
KauśS, 13, 1, 13.0 daivateṣu nṛtyatsu cyotatsu hasatsu gāyatsu //
KauśS, 13, 13, 1.1 atha yatraitad daivatāni nṛtyanti cyotanti hasanti gāyanti vānyāni vā rūpāṇi kurvanti ya āsurā manuṣyā mā no vidan namo devavadhebhya iti abhayair juhuyāt //
Taittirīyabrāhmaṇa
TB, 2, 3, 9, 9.3 vīva nṛtyet /
Ṛgveda
ṚV, 5, 33, 6.1 papṛkṣeṇyam indra tve hy ojo nṛmṇāni ca nṛtamāno amartaḥ /
ṚV, 5, 52, 12.1 chandastubhaḥ kubhanyava utsam ā kīriṇo nṛtuḥ /
ṚV, 10, 72, 6.2 atrā vo nṛtyatām iva tīvro reṇur apāyata //
ṚV, 10, 94, 4.2 saṃrabhyā dhīrāḥ svasṛbhir anartiṣur āghoṣayantaḥ pṛthivīm upabdibhiḥ //
ṚV, 10, 94, 5.1 suparṇā vācam akratopa dyavy ākhare kṛṣṇā iṣirā anartiṣuḥ /
Buddhacarita
BCar, 13, 26.1 nanarta kaścidbhramayaṃstriśūlaṃ kaścid vipusphūrja gadāṃ vikarṣan /
Carakasaṃhitā
Ca, Indr., 5, 21.1 nṛtyan rakṣogaṇaiḥ sākaṃ yaḥ svapne 'mbhasi sīdati /
Ca, Indr., 5, 23.1 mattaṃ nṛtyantamāvidhya preto harati yaṃ naram /
Mahābhārata
MBh, 1, 19, 9.2 vīcīhastaiḥ pracalitair nṛtyantam iva sarvaśaḥ //
MBh, 1, 19, 15.3 āpūryamāṇam atyarthaṃ nṛtyamānam ivormibhiḥ //
MBh, 1, 19, 17.19 āpūryamāṇam atyarthaṃ nṛtyantam iva cormibhiḥ //
MBh, 1, 68, 2.4 devadundubhayo nedur nanṛtuścāpsarogaṇāḥ /
MBh, 1, 71, 22.2 gāyan nṛtyan vādayaṃśca devayānīm atoṣayat //
MBh, 1, 76, 6.6 gāyantyaścaiva nṛtyantyo vādayantyaśca bhārata /
MBh, 1, 78, 9.7 rudatī gāyamānā sā nṛtyantī ca muhur muhuḥ /
MBh, 1, 114, 49.2 nanṛtur vai mahābhāgā jaguścāyatalocanāḥ //
MBh, 1, 114, 51.3 urvaśī caiva rājendra nanṛtur gītanisvanaiḥ //
MBh, 1, 114, 53.1 kāmyā śāradvatī caiva nanṛtustatra saṃghaśaḥ /
MBh, 1, 122, 31.17 nanartotthāya kauravya hṛṣṭo bālyād vimohitaḥ /
MBh, 1, 122, 31.18 taṃ dṛṣṭvā nṛtyamānaṃ tu bālaiḥ parivṛtaṃ sutam /
MBh, 1, 122, 31.22 nṛtyati sma mudāviṣṭaḥ kṣīraṃ pītaṃ mayāpyuta /
MBh, 1, 139, 10.4 nṛtyāva sahitāvāvāṃ dattatālāvanekaśaḥ /
MBh, 1, 179, 18.2 nanandur nanṛtuścātra dhūnvanto vyajanāni ca /
MBh, 1, 179, 18.3 nṛtyanto 'bhimukhā rājñāṃ darśayanto dvijāvalim /
MBh, 1, 211, 4.2 nanṛtur nartakāścaiva jagur gānāni gāyanāḥ //
MBh, 1, 214, 23.1 kāścit prahṛṣṭā nanṛtuścukruśuśca tathāparāḥ /
MBh, 2, 10, 14.2 ete gāyanti nṛtyanti dhanadaṃ hlādayanti ca /
MBh, 3, 44, 31.1 etāś cānyāśca nanṛtus tatra tatra varāṅganāḥ /
MBh, 3, 81, 101.3 nāyaṃ nṛtyed yathā deva tathā tvaṃ kartum arhasi //
MBh, 3, 81, 103.1 aho maharṣe dharmajña kimarthaṃ nṛtyate bhavān /
MBh, 3, 102, 21.2 nṛtyantam iva cormībhir valgantam iva vāyunā //
MBh, 3, 146, 25.1 sapakṣam iva nṛtyantaṃ pārśvalagnaiḥ payodharaiḥ /
MBh, 3, 155, 54.3 mayūrān dadṛśuś citrān nṛtyato vanalāsakān //
MBh, 3, 164, 56.2 paśyaṃś cāpsarasaḥ śreṣṭhā nṛtyamānāḥ paraṃtapa //
MBh, 3, 172, 16.2 nanṛtuḥ saṃghaśaś caiva rājann apsarasāṃ gaṇāḥ //
MBh, 3, 185, 39.2 nṛtyamānam ivormībhir garjamānam ivāmbhasā //
MBh, 3, 220, 26.1 tatra divyāś ca gandharvā nṛtyantyapsarasas tathā /
MBh, 3, 264, 64.2 asakṛt kharayukte tu rathe nṛtyann iva sthitaḥ //
MBh, 4, 10, 8.2 gāyāmi nṛtyāmyatha vādayāmi bhadro 'smi nṛtte kuśalo 'smi gīte /
MBh, 4, 21, 3.2 divātra kanyā nṛtyanti rātrau yānti yathāgṛham //
MBh, 4, 21, 16.3 divātra kanyā nṛtyanti rātrau yānti yathāgṛham //
MBh, 5, 50, 32.2 nṛtyann iva gadāpāṇir yugāntaṃ darśayiṣyati //
MBh, 5, 140, 10.2 duḥśāsanasya rudhiraṃ pītvā nṛtyantam āhave //
MBh, 5, 181, 18.2 nṛtyadbhir iva kauravya mārutapratimair gatau //
MBh, 6, 3, 7.2 tā jātamātrā nṛtyanti gāyanti ca hasanti ca //
MBh, 6, 3, 8.2 nṛtyanti parigāyanti vedayanto mahad bhayam //
MBh, 6, 45, 6.1 nṛtyato rathamārgeṣu bhīṣmasya bharatarṣabha /
MBh, 6, 45, 14.1 jaghāna paramakruddho nṛtyann iva mahārathaḥ /
MBh, 6, 46, 43.3 nṛtyamāna ivābhāti rathacaryāsu māriṣa //
MBh, 6, 55, 21.1 sa nṛtyan vai rathopasthe darśayan pāṇilāghavam /
MBh, 6, 58, 56.2 nṛtyamānam apaśyāma nṛtyantam iva śaṃkaram //
MBh, 6, 58, 56.2 nṛtyamānam apaśyāma nṛtyantam iva śaṃkaram //
MBh, 6, 69, 24.2 nṛtyann iva raṇe vīra ārtiṃ naḥ samajījanat //
MBh, 6, 75, 27.3 dhvajaṃ sūtaṃ hayāṃścāsya chittvā nṛtyann ivāhave //
MBh, 6, 96, 28.2 nṛtyann iva rathopasthe tad rakṣaḥ samupādravat //
MBh, 6, 96, 44.2 alambuso rathopasthe nṛtyann iva mahārathaḥ //
MBh, 6, 100, 28.2 nanarteva rathopasthe vidhunvāno mahad dhanuḥ //
MBh, 6, 108, 11.2 kampante ca hasante ca nṛtyanti ca rudanti ca //
MBh, 6, 114, 108.2 āsphoṭayāmāsa bhṛśaṃ bhīmaseno nanarta ca //
MBh, 7, 36, 19.2 nṛtyann iva mahārāja cāpahastaḥ pratāpavān //
MBh, 7, 58, 3.1 nartakāścāpyanṛtyanta jagur gītāni gāyakāḥ /
MBh, 7, 61, 17.2 nṛtyatāṃ śrūyate tāta gaṇānāṃ so 'dya na dhvaniḥ //
MBh, 7, 64, 49.1 nṛtyato rathamārgeṣu dhanur vyāyacchatastathā /
MBh, 7, 65, 24.2 maṇḍalenaiva dhanuṣā nṛtyan pārthaḥ sma dṛśyate //
MBh, 7, 74, 27.2 gadayā gadināṃ śreṣṭho nṛtyann iva mahārathaḥ //
MBh, 7, 80, 6.2 nṛtyamānāḥ vyadṛśyanta raṅgamadhye vilāsikāḥ //
MBh, 7, 80, 13.2 nṛtyatīva rathopasthe śvasanena samīritaḥ //
MBh, 7, 116, 7.2 nṛtyann ivācaracchūro yathā rathaśataṃ tathā //
MBh, 7, 120, 41.2 nṛtyantaṃ rathamārgeṣu dhanurjyātalanisvanaiḥ //
MBh, 7, 129, 4.1 nṛtyan sa rathamārgeṣu sarvaśastrabhṛtāṃ varaḥ /
MBh, 7, 135, 41.1 nṛtyamānāviva raṇe maṇḍalīkṛtakārmukau /
MBh, 7, 139, 13.2 nṛtyann iva naravyāghro rathamārgeṣu vīryavān //
MBh, 7, 155, 3.2 nanarta harṣasaṃvīto vātoddhūta iva drumaḥ //
MBh, 7, 165, 63.2 varūthinyām anṛtyetāṃ pariṣvajya parasparam //
MBh, 8, 7, 41.1 nṛtyamāne tu te sene sameyātāṃ parasparam /
MBh, 8, 8, 20.2 nānāvidharavair hṛṣṭā nṛtyanti ca hasanti ca //
MBh, 8, 21, 15.1 atha visphārya gāṇḍīvaṃ raṇe nṛtyann ivārjunaḥ /
MBh, 8, 27, 85.1 vāsāṃsy utsṛjya nṛtyanti striyo yā madyamohitāḥ /
MBh, 8, 30, 16.1 hasanti gānti nṛtyanti strībhir mattā vivāsasaḥ /
MBh, 8, 31, 26.2 nṛtyatīva mahāvyūhaḥ pareṣām ādadhad bhayam //
MBh, 8, 32, 48.1 vivyādha cainaṃ navabhiḥ kruddho nṛtyann iveṣubhiḥ /
MBh, 8, 32, 77.1 nṛtyann iva hi rādheyaś cāpahastaḥ pratāpavān /
MBh, 8, 36, 34.2 nṛtyanti vai bhūtagaṇāḥ saṃtṛptā māṃsaśoṇitaiḥ //
MBh, 8, 58, 24.2 ātateṣv asanāḥ krūrā nṛtyanta iva bhārata //
MBh, 8, 60, 6.2 pracchādya nṛtyann iva sautiputraḥ śaineyabāṇābhihataḥ papāta //
MBh, 8, 61, 17.2 nanarta caivātibalo mahātmā vṛtraṃ nihatyeva sahasranetraḥ //
MBh, 8, 65, 14.2 athābravīt pāṇinā pāṇim āghnan saṃdaṣṭauṣṭho nṛtyati vādayann iva /
MBh, 8, 67, 28.3 balānvitāś cāpy apare hy anṛtyann anyonyam āśliṣya nadanta ūcuḥ //
MBh, 9, 16, 47.2 prasārya bāhuṃ sudṛḍhaṃ supāṇiṃ krodhena nṛtyann iva dharmarājaḥ //
MBh, 9, 27, 13.1 kabandhair utthitaiśchinnair nṛtyadbhiścāparair yudhi /
MBh, 9, 37, 9.1 jaguśca tatra gandharvā nanṛtuścāpsarogaṇāḥ /
MBh, 9, 37, 36.3 nāyaṃ nṛtyed yathā deva tathā tvaṃ kartum arhasi //
MBh, 9, 42, 3.2 nṛtyantaśca hasantaśca yathā svargajitastathā //
MBh, 9, 44, 107.2 ghaṇṭājālapinaddhāṅgā nanṛtuste mahaujasaḥ //
MBh, 9, 57, 53.2 nṛtyadbhir bhayadair vyāptā diśastatrābhavannṛpa //
MBh, 9, 58, 14.2 nṛtyamānaṃ ca bahuśo dharmarājo 'bravīd idam //
MBh, 10, 7, 32.1 gāyamānāstathaivānye nṛtyamānāstathāpare /
MBh, 12, 29, 68.2 nanṛtur devagandharvāḥ ṣaṭsahasrāṇi saptadhā //
MBh, 12, 102, 12.2 pravāditena nṛtyanti hṛṣyanti kalaheṣu ca //
MBh, 12, 115, 9.2 mayūra iva kaupīnaṃ nṛtyan saṃdarśayann iva //
MBh, 12, 193, 13.3 nanṛtuścāpsaraḥsaṃghāstatra tatra samantataḥ //
MBh, 12, 216, 18.1 yat te sahasrasamitā nanṛtur devayoṣitaḥ /
MBh, 12, 216, 20.2 nanṛtur yatra gandharvāḥ ṣaṭsahasrāṇi saptadhā //
MBh, 12, 311, 14.1 jegīyante sma gandharvā nanṛtuścāpsarogaṇāḥ /
MBh, 13, 14, 118.1 gāyadbhir nṛtyamānaiśca utpatadbhir itastataḥ /
MBh, 13, 19, 17.1 prahṛṣṭaiḥ pārṣadair juṣṭaṃ nṛtyadbhir vividhānanaiḥ /
MBh, 13, 20, 17.2 bhavacchandaṃ samājñāya nṛtyerann apsarogaṇāḥ //
MBh, 13, 127, 8.2 nṛtyadbhir bhūtasaṃghaiśca barhiṇaiśca samantataḥ //
MBh, 14, 10, 26.2 yeṣu nṛtyerann apsarasaḥ sahasraśaḥ svargoddeśaḥ kriyatāṃ yajñavāṭaḥ //
MBh, 14, 13, 17.2 tasya mokṣaratisthasya nṛtyāmi ca hasāmi ca /
MBh, 14, 69, 17.1 nartakaiścāpi nṛtyadbhir gāyanānāṃ ca nisvanaiḥ /
MBh, 14, 75, 9.1 sa nṛtyann iva nāgendro vajradattapracoditaḥ /
Manusmṛti
ManuS, 4, 64.1 na nṛtyed atha vā gāyen na vāditrāṇi vādayet /
Rāmāyaṇa
Rām, Bā, 31, 11.1 gāyantyo nṛtyamānāś ca vādayantyaś ca rāghava /
Rām, Bā, 72, 25.1 nanṛtuś cāpsaraḥsaṃghā gandharvāś ca jaguḥ kalam /
Rām, Ay, 35, 32.3 asakṛt praikṣata tadā nṛtyantīm iva mātaram //
Rām, Ay, 85, 23.1 pravavuś cottamā vātā nanṛtuś cāpsarogaṇāḥ /
Rām, Ki, 1, 18.1 paśya lakṣmaṇa nṛtyantaṃ mayūram upanṛtyati /
Rām, Ki, 27, 24.1 vahanti varṣanti nadanti bhānti dhyāyanti nṛtyanti samāśvasanti /
Rām, Su, 22, 41.2 mānuṣaṃ māṃsam āsādya nṛtyāmo 'tha nikumbhilām //
Rām, Su, 59, 14.1 gāyanti kecit praṇamanti kecin nṛtyanti kecit prahasanti kecit /
Rām, Yu, 30, 9.1 natyūhakoyaṣṭibhakair nṛtyamānaiśca barhibhiḥ /
Rām, Yu, 116, 62.1 prajagur devagandharvā nanṛtuś cāpsarogaṇāḥ /
Rām, Utt, 6, 46.2 bhūtāḥ paripatanti sma nṛtyamānāḥ sahasraśaḥ //
Rām, Utt, 10, 7.1 samāpte niyame tasya nanṛtuścāpsarogaṇāḥ /
Rām, Utt, 28, 24.2 nanṛtuścāpsaraḥsaṃghāḥ prayāte vāsave raṇam //
Saundarānanda
SaundĀ, 10, 37.2 anyonyaharṣān nanṛtustathānyāś citrāṅgahārāḥ stanabhinnahārāḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 6, 45.2 unmādena jale majjed yo nṛtyan rākṣasaiḥ saha //
AHS, Śār., 6, 46.1 apasmāreṇa yo martyo nṛtyan pretena nīyate /
Bhallaṭaśataka
BhallŚ, 1, 22.1 nṛtyantaḥ śikhino manoharam amī śrāvyaṃ paṭhantaḥ śukā vīkṣyante na ta eva khalviha ruṣā vāryanta evāthavā /
BhallŚ, 1, 97.1 vātā vāntu kadambareṇuśabalā nṛtyantu sarpadviṣaḥ sotsāhā navatoyabhāraguravo muñcantu nādaṃ ghanāḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 30.2 gīyate sma manohāri naṭādyair nṛtyate sma ca //
BKŚS, 5, 78.1 padmāvatyā tato harṣād vivāha iva nṛtyati /
BKŚS, 5, 78.2 vasantake dhvanattāle nanarta gaṇikāgaṇaḥ //
BKŚS, 10, 273.2 nṛtyantīṃ nṛpatir draṣṭā tatra draṣṭāstha tām iti //
BKŚS, 11, 5.2 gomukhaḥ sa ca yām āha sā pūrvaṃ nṛtyatām iti //
BKŚS, 11, 6.1 tābhyām āgatya pṛṣṭaś ca kā pūrvaṃ nṛtyatām iti /
BKŚS, 11, 42.1 yadi prāk svāminī nṛtyet tayā rājā sutoṣitaḥ /
BKŚS, 11, 44.1 itarā yadi nṛtyantī tena dṛṣṭā bhavet tadā /
BKŚS, 11, 46.2 kṛtānukaraṇaiḥ sākṣād bharatenāpi nṛtyatā //
BKŚS, 18, 85.1 teṣām anyatamo nṛtyan satālahasitadhvaniḥ /
BKŚS, 18, 306.2 nṛtyatsu sphuṭaraṭiteṣu nīlakaṇṭheṣv ālambe karam ibhatālutāmram asyāḥ //
BKŚS, 20, 94.2 paritaḥ kuṇapaṃ nṛtyaḍ ḍākinīmaṇḍalaṃ kvacit //
BKŚS, 22, 150.2 naṭādiṣu ca nṛtyatsu sārkaṃ tad agamad dinam //
BKŚS, 22, 162.1 mattapramattapaure ca nṛtyadbhṛtyanirantare /
Kāmasūtra
KāSū, 2, 3, 14.1 viśrabdhasya pramattasya vādharam avagṛhya daśanāntargatam anirgamaṃ kṛtvā hased utkrośet tarjayed valged āhvayennṛtyet pranartitabhruṇā ca vicalanayanena mukhena vihasantī tāni tāni ca brūyāt /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 103.1 nṛtyanti niculotsaṅge gāyanti ca kalāpinaḥ /
Kūrmapurāṇa
KūPur, 1, 10, 65.2 nṛtyatyanantamahimā tasmai rudrātmane namaḥ //
KūPur, 1, 11, 248.2 yugāntaśeṣaṃ divi nṛtyamānaṃ nato 'smi rūpaṃ tava rudrasaṃjñam //
KūPur, 1, 15, 186.2 antarikṣe 'psaraḥsaṅghā nṛtyanti sma manoramāḥ //
KūPur, 1, 15, 189.1 daṃṣṭrākarālaṃ divi nṛtyamānaṃ hutāśavaktraṃ jvalanārkarūpam /
KūPur, 1, 25, 11.1 kāścidvilāsabahulā nṛtyanti sma tadagrataḥ /
KūPur, 1, 25, 39.1 dṛṣṭvā nanṛturīśānaṃ sthitāḥ prāsādamūrdhasu /
KūPur, 1, 31, 33.1 stuvanti siddhā divi devasaṅghā nṛtyanti divyāpsaraso 'bhirāmāḥ /
KūPur, 1, 45, 18.1 gāyanti caiva nṛtyanti vilāsinyo manoramāḥ /
KūPur, 1, 46, 38.1 nṛtyadbhirapsaraḥsaṅghair itaścetaśca śobhitam /
KūPur, 1, 47, 55.1 tatra tatrāpsaraḥṣaṇḍhair nṛtyadbhir upaśobhitam /
KūPur, 2, 4, 33.2 nṛtyāmi yogī satataṃ yastad veda sa vedavit //
KūPur, 2, 5, 1.3 nanarta paramaṃ bhāvamaiśvaraṃ saṃpradarśayan //
KūPur, 2, 5, 2.2 nṛtyamānaṃ mahādevaṃ viṣṇunā gagane 'male //
KūPur, 2, 5, 4.2 nṛtyamānaḥ svayaṃ viprairviśveśaḥ khalu dṛśyate //
KūPur, 2, 5, 5.2 jahati nṛtyamānaṃ taṃ bhūteśaṃ dadṛśuḥ kila //
KūPur, 2, 5, 11.3 nṛtyantaṃ dadṛśurdevaṃ viśvakarmāṇamīśvaram //
KūPur, 2, 5, 26.2 paśyāmastvāṃ jagato hetubhūtaṃ nṛtyantaṃ sve hṛdaye saṃniviṣṭam //
KūPur, 2, 5, 28.1 paśyāmas tvāṃ paramākāśamadhye nṛtyantaṃ te mahimānaṃ smarāmaḥ /
KūPur, 2, 16, 63.2 na nṛtyedathavā gāyenna vāditrāṇi vādayet //
KūPur, 2, 31, 78.1 gāyanti vividhaṃ gītaṃ nṛtyanti purataḥ prabhoḥ /
KūPur, 2, 31, 98.2 nṛtyamāno mahāyogī hastanyastakalevaraḥ //
KūPur, 2, 31, 100.2 sasmito 'nantayogātmā nṛtyati sma punaḥ punaḥ //
KūPur, 2, 34, 47.2 nanarta harṣavegena jñātvā rudraṃ samāgatam //
KūPur, 2, 34, 48.2 dṛṣṭvāpi devamīśānaṃ nṛtyati sma punaḥ punaḥ //
KūPur, 2, 34, 52.2 āsthāya paramaṃ bhāvaṃ nanarta jagato haraḥ //
KūPur, 2, 37, 16.1 gāyanti nṛtyanti vilāsabāhyā nārīgaṇā māyinamekamīśam /
KūPur, 2, 37, 101.2 kvacinnṛtyati śṛṅgārī kvacidrauti muhurmuhuḥ //
Laṅkāvatārasūtra
LAS, 2, 101.56 nṛtyamānāḥ pravartante vyucchedaśca na vidyate //
LAS, 2, 102.2 citraistaraṃgavijñānairnṛtyamānaḥ pravartate //
LAS, 2, 113.1 udadhistaraṃgabhāvena nṛtyamāno vibhāvyate /
Liṅgapurāṇa
LiPur, 1, 29, 18.1 kāścijjagustaṃ nanṛturnipetuś ca dharātale /
LiPur, 1, 31, 30.1 kvacinnṛtyati śṛṅgāraṃ kvacidrauti muhurmuhuḥ /
LiPur, 1, 42, 19.2 neduḥ samantataḥ sarve nanṛtuścāpsarogaṇāḥ //
LiPur, 1, 44, 4.1 gāyantaś ca dravantaś ca nṛtyantaś ca mahābalāḥ /
LiPur, 1, 64, 50.1 jagustadā ca pitaro nanṛtuś ca pitāmahāḥ /
LiPur, 1, 64, 51.1 ye brahmavādino bhūmau nanṛtur divi devatāḥ /
LiPur, 1, 71, 62.2 nanṛtur mumuduś caiva jagur daityāḥ sahasraśaḥ //
LiPur, 1, 71, 130.1 skandamāliṅgya cāghrāya nṛtya putretyuvāca ha /
LiPur, 1, 71, 130.2 so'pi līlālaso bālo nanartārtiharaḥ prabhuḥ //
LiPur, 1, 71, 131.1 sahaiva nanṛtuścānye saha tena gaṇeśvarāḥ /
LiPur, 1, 71, 131.2 trailokyamakhilaṃ tatra nanarteśājñayā kṣaṇam //
LiPur, 1, 71, 132.1 nāgāś ca nanṛtuḥ sarve devāḥ sendrapurogamāḥ /
LiPur, 1, 72, 74.1 nanṛturmunayaḥ sarve daṇḍahastā jaṭādharāḥ /
LiPur, 1, 76, 21.1 nṛtyadbhir apsaraḥsaṃghaiḥ sarvataḥ sarvaśobhitaiḥ /
LiPur, 1, 76, 22.1 nṛtyantaṃ devadeveśaṃ śailajāsahitaṃ prabhum /
LiPur, 1, 76, 33.1 nṛtyantaṃ bhūtasaṃghaiś ca gaṇasaṃghais tvalaṃkṛtam /
LiPur, 1, 80, 17.2 nṛtyadbhir apsaraḥsaṃghair bhūtasaṃghaiś ca saṃvṛtam /
LiPur, 1, 80, 20.1 viśālajaghanāḥ sadyo nanṛturmumudurjaguḥ /
LiPur, 1, 80, 32.2 nṛtyadbhir apsaraḥsaṃghair amarairapi durlabhaiḥ //
LiPur, 1, 91, 15.2 gāyannṛtyan vrajet svapne vidyānmṛtyurupasthitaḥ //
LiPur, 1, 91, 27.1 muktakeśo hasaṃścaiva gāyannṛtyaṃś ca yo naraḥ /
LiPur, 1, 92, 17.1 pravṛttanṛttānugatāpsarogaṇaṃ prahṛṣṭanānāvidhapakṣisevitam /
LiPur, 1, 92, 24.1 haṃsānāṃ pakṣavātapracalitakamalasvacchavistīrṇatoyaṃ toyānāṃ tīrajātapracakitakadalīcāṭunṛtyanmayūram /
LiPur, 1, 92, 25.2 hṛṣṭābhiḥ kvacidapi kinnarāṅganābhir vīṇābhiḥ sumadhuragītanṛttakaṇṭham //
LiPur, 1, 93, 13.2 nanṛturmunayaḥ sarve mumudurgaṇapuṅgavāḥ //
LiPur, 1, 96, 6.1 tāvadbhir abhito vīrairnṛtyadbhiś ca mudānvitaiḥ /
LiPur, 1, 102, 59.2 jagurgandharvamukhyāś ca nanṛtuścāpsarogaṇāḥ //
LiPur, 1, 103, 52.1 devadundubhayo nedurnanṛtuścāpsarogaṇāḥ /
LiPur, 1, 105, 11.2 sthito nanarta bālakaḥ samastamaṅgalālayaḥ //
LiPur, 1, 106, 26.2 nanarta sā ca yoginyaḥ pretasthāne yathāsukham //
LiPur, 2, 3, 104.2 tato nanarta devarṣiḥ praṇipatya janārdanam //
Matsyapurāṇa
MPur, 24, 28.2 menakāmurvaśīṃ rambhāṃ nṛtyateti tadādiśat //
MPur, 24, 29.1 nanarta salayaṃ tatra lakṣmīrūpeṇa corvaśī /
MPur, 24, 29.2 sā purūravasaṃ dṛṣṭvā nṛtyantī kāmapīḍitā //
MPur, 25, 27.2 gāyannṛtyanvādayaṃśca devayānīmatoṣayat //
MPur, 120, 13.2 adṛśyata varārohā śvāsanṛtyatpayodharā //
MPur, 134, 12.1 aṭṭālakāśca nṛtyante sapatākāḥ sagopurāḥ /
MPur, 136, 31.1 nṛtyamānā iva naṭā garjanta iva toyadāḥ /
MPur, 147, 25.1 jagurharṣasamāviṣṭā nanṛtuścāsurāṅganāḥ /
MPur, 154, 105.2 jagurgandharvamukhyāśca nanṛtuścāpsarogaṇāḥ //
MPur, 154, 491.2 jagurgandharvamukhyāśca nanṛtuścāpsarogaṇāḥ //
MPur, 154, 492.2 mūrtāśca ṛtavastatra jaguśca nanṛtuśca vai //
MPur, 163, 105.1 tato nadatsu tūryeṣu nṛtyantīṣvapsaraḥsu ca /
MPur, 173, 26.2 ekapādārdhapādāśca nanṛturyuddhakāṅkṣiṇaḥ //
Nāṭyaśāstra
NāṭŚ, 1, 45.1 dṛṣṭā mayā bhagavato nīlakaṇṭhasya nṛtyataḥ /
NāṭŚ, 1, 66.2 vācaśceṣṭāṃ smṛtiṃ caiva stambhayanti sma nṛtyatām //
NāṭŚ, 1, 76.2 trāsaṃ saṃjanayanti sma vighnāḥ śeṣāstu nṛtyatām //
NāṭŚ, 4, 13.1 mayāpīdaṃ smṛtaṃ nṛtyaṃ sandhyākāleṣu nṛtyatā /
NāṭŚ, 4, 170.2 ye cāpi nṛttahastāstu gaditā nṛttakarmaṇi //
Suśrutasaṃhitā
Su, Sū., 29, 57.1 yaṃ vā karṣati baddhvā strī nṛtyantī dakṣiṇāmukham /
Su, Utt., 27, 9.1 niḥsaṃjño bhavati punarbhavetsasaṃjñaḥ saṃrabdhaḥ karacaraṇaiśca nṛtyatīva /
Su, Utt., 60, 10.2 nṛtyan vai prahasati cāru cālpaśabdaṃ gandharvagrahaparipīḍito manuṣyaḥ //
Tantrākhyāyikā
TAkhy, 2, 267.2 asaṃyamān nṛtyati kevalaṃ jano vidhis tu yatrecchati tatra sampadaḥ //
Varāhapurāṇa
VarPur, 27, 25.2 gṛhītvā triśikhāgreṇa nanarta parameśvaraḥ //
Viṣṇupurāṇa
ViPur, 1, 9, 100.2 ghṛtācīpramukhā brahman nanṛtuś cāpsarogaṇāḥ //
ViPur, 2, 10, 20.2 nṛtyantyapsaraso yānti sūryasyānu niśācarāḥ //
ViPur, 2, 11, 16.2 nṛtyantyapsaraso yānti tasya cānu niśācarāḥ //
ViPur, 3, 17, 26.2 nṛtyatyante ca yadrūpaṃ tasmai rudrātmane namaḥ //
ViPur, 5, 3, 5.2 jagurgandharvapatayo nanṛtuścāpsarogaṇāḥ //
ViPur, 5, 20, 34.1 so 'yaṃ yaḥ kāliyaṃ nāgaṃ nanartāruhya bālakaḥ /
Ṛtusaṃhāra
ṚtuS, Dvitīyaḥ sargaḥ, 19.1 vahanti varṣanti nadanti bhānti vyāyanti nṛtyanti samāśrayanti /
ṚtuS, Dvitīyaḥ sargaḥ, 24.1 mudita iva kadambairjātapuṣpaiḥ samantāt pavanacalitaśākhaiḥ śākhibhirnṛtyatīva /
Bhairavastava
Bhairavastava, 1, 9.1 nṛtyati gāyati hṛṣyati gāḍhaṃ saṃvid iyaṃ mama bhairavanātha /
Bhāgavatapurāṇa
BhāgPur, 3, 24, 7.2 gāyanti taṃ sma gandharvā nṛtyanty apsaraso mudā //
BhāgPur, 4, 1, 54.1 nṛtyanti sma striyo devya āsīt paramamaṅgalam /
BhāgPur, 4, 5, 10.2 vitatya nṛtyatyuditāstradordhvajān uccāṭṭahāsastanayitnubhinnadik //
BhāgPur, 4, 15, 7.3 mumucuḥ sumanodhārāḥ siddhā nṛtyanti svaḥstriyaḥ //
BhāgPur, 8, 8, 13.2 jagurbhadrāṇi gandharvā naṭyaśca nanṛturjaguḥ //
BhāgPur, 8, 8, 27.2 devānugānāṃ sastrīṇāṃ nṛtyatāṃ gāyatāmabhūt //
BhāgPur, 10, 3, 6.2 vidyādharyaśca nanṛturapsarobhiḥ samaṃ mudā //
BhāgPur, 11, 2, 40.2 hasaty atho roditi rauti gāyaty unmādavan nṛtyati lokabāhyaḥ //
BhāgPur, 11, 3, 32.2 nṛtyanti gāyanty anuśīlayanty ajaṃ bhavanti tūṣṇīṃ param etya nirvṛtāḥ //
BhāgPur, 11, 14, 24.2 vilajja udgāyati nṛtyate ca madbhaktiyukto bhuvanaṃ punāti //
Bhāratamañjarī
BhāMañj, 1, 563.1 nanṛturnākakāminyo gandharvāṇāṃ jagurgaṇāḥ /
BhāMañj, 1, 769.2 nṛtyacchikhaṇḍivalayacyutairiva śikhaṇḍakaiḥ //
BhāMañj, 5, 149.2 ye nṛtyante yathākāmaṃ yantraputrakavatsadā //
BhāMañj, 6, 418.2 vetāladattatāleṣu nṛtyatsu chinnamūrdhasu //
BhāMañj, 7, 353.2 valatkhaḍgabhujaḥ kālo nanarteva nijotsave //
BhāMañj, 7, 685.2 viṣaṇṇe pāṇḍavānīke nanartānandanirbharaḥ //
BhāMañj, 7, 686.1 valatpītāṃśukāstasya nṛtyato vibabhurbhujāḥ /
BhāMañj, 10, 39.2 nanarta gātrādālokya nijācchākarasaṃ srutam //
BhāMañj, 10, 40.1 nṛtyatastasya sāvegaṃ sakhelaṃ varakānanam /
BhāMañj, 10, 40.2 munestapaḥprabhāvena jagatsarvaṃ nanarta ca //
BhāMañj, 13, 141.2 yūpe hiraṇmaye yasya nanṛtustridivaukasaḥ //
BhāMañj, 13, 876.2 gandharvāṇāṃ sahasrāṇi nanṛturhemamālinām //
BhāMañj, 13, 1469.1 nṛtyanti śocanti patanti yānti hasanti gāyanti vadanti yacca /
BhāMañj, 14, 181.2 karmāntareṣu yajñasya nanṛtuścāpsarogaṇāḥ //
Commentary on Amaraughaśāsana
AmarŚās (Komm.) zu AmarŚās, 3.1, 1.0 nṛtyan nityordhvajihvo yadi pibati pumān vaktradhārāmṛtaughaṃ susvādaṃ śītalāṅgaṃ duritabhayaharaṃ kṣutpipāsāvināśi //
Garuḍapurāṇa
GarPur, 1, 38, 7.1 oṃ namo bhagavati cāmuṇḍe śmaśānavāsini kapālahaste mahāpretasamārūḍhe mahāvimānamālākule kālarātri bahugaṇaparivṛte mahāmukhe bahubhuje sughaṇṭāḍamarukiṅkiṇīke aṭṭāṭṭahāse kilikili huṃ sarvanādaśabdabahule gajacarmaprāvṛtaśarīre rudhiramāṃsadigdhe lolagrajihve mahārākṣasi raudradaṃṣṭrākarāle bhīmāṭṭāṭṭahāse sphuritavidyutsamaprabhe cala cala karālanetre hilihili lalajjihve hraiṃ hrīṃ bhṛkuṭimukhi oṃ kārabhadrāsane kapālamālāveṣṭite jaṭāmukuṭaśaśāṅkadhāriṇi aṭṭāṭṭahāse kilikili huṃhuṃ daṃṣṭrāghorāndhakāriṇi sarvavighnavināśini idaṃ karma sādhaya sādhaya śīghraṃ kuru kuru kaha kaha aṅkuśe samanupraveśaya vargaṃ vargaṃ kampaya kampaya cala cala cālaya cālaya rudhiramāṃsamadyapriye hana hana kuṭṭa kuṭṭa chinda chinda māraya māraya anubūma anubūma vajraśarīraṃ sādhaya sādhaya trailokyagatamapi duṣṭamaduṣṭaṃ vā gṛhītamagṛhītam āveśaya āveśaya krāmaya krāmaya nṛtya nṛtya bandha bandha valga valga koṭarākṣi ūrdhvakeśi ulūkavadane karakiṅkiṇi karaṅkamālādhāriṇi daha daha paca paca gṛhṇa gṛhṇa maṇḍalamadhye praveśaya praveśaya kiṃ vilambasi brahmasatyena viṣṇusatyena ṛṣisatyena rudrasatyena āveśaya āveśaya kilikili khili khili mili mili cili cili vikṛtarūpadhāriṇi kṛṣṇabhujaṅga veṣṭitaśarīra sarvagrahāveśini pralambhoṣṭhi bhrūmagnanāsike vikaṭamukhi kapilajaṭe brāhmi bhañja bhañja jvala jvala kālamukhi khala khala kharakharaḥ pātaya pātaya raktākṣi dhūrṇāpaya dhūrṇāpaya bhūmiṃ pātaya pātaya śiro gṛhṇa gṛhṇa cakṣur mīlaya mīlaya bhañja bhañja pādau gṛhṇa gṛhṇa mudrāṃ sphoṭaya sphoṭaya huṃ hūṃ phaṭ vidāraya vidāraya triśūlena bhedaya bhedaya vajreṇa /
GarPur, 1, 38, 7.1 oṃ namo bhagavati cāmuṇḍe śmaśānavāsini kapālahaste mahāpretasamārūḍhe mahāvimānamālākule kālarātri bahugaṇaparivṛte mahāmukhe bahubhuje sughaṇṭāḍamarukiṅkiṇīke aṭṭāṭṭahāse kilikili huṃ sarvanādaśabdabahule gajacarmaprāvṛtaśarīre rudhiramāṃsadigdhe lolagrajihve mahārākṣasi raudradaṃṣṭrākarāle bhīmāṭṭāṭṭahāse sphuritavidyutsamaprabhe cala cala karālanetre hilihili lalajjihve hraiṃ hrīṃ bhṛkuṭimukhi oṃ kārabhadrāsane kapālamālāveṣṭite jaṭāmukuṭaśaśāṅkadhāriṇi aṭṭāṭṭahāse kilikili huṃhuṃ daṃṣṭrāghorāndhakāriṇi sarvavighnavināśini idaṃ karma sādhaya sādhaya śīghraṃ kuru kuru kaha kaha aṅkuśe samanupraveśaya vargaṃ vargaṃ kampaya kampaya cala cala cālaya cālaya rudhiramāṃsamadyapriye hana hana kuṭṭa kuṭṭa chinda chinda māraya māraya anubūma anubūma vajraśarīraṃ sādhaya sādhaya trailokyagatamapi duṣṭamaduṣṭaṃ vā gṛhītamagṛhītam āveśaya āveśaya krāmaya krāmaya nṛtya nṛtya bandha bandha valga valga koṭarākṣi ūrdhvakeśi ulūkavadane karakiṅkiṇi karaṅkamālādhāriṇi daha daha paca paca gṛhṇa gṛhṇa maṇḍalamadhye praveśaya praveśaya kiṃ vilambasi brahmasatyena viṣṇusatyena ṛṣisatyena rudrasatyena āveśaya āveśaya kilikili khili khili mili mili cili cili vikṛtarūpadhāriṇi kṛṣṇabhujaṅga veṣṭitaśarīra sarvagrahāveśini pralambhoṣṭhi bhrūmagnanāsike vikaṭamukhi kapilajaṭe brāhmi bhañja bhañja jvala jvala kālamukhi khala khala kharakharaḥ pātaya pātaya raktākṣi dhūrṇāpaya dhūrṇāpaya bhūmiṃ pātaya pātaya śiro gṛhṇa gṛhṇa cakṣur mīlaya mīlaya bhañja bhañja pādau gṛhṇa gṛhṇa mudrāṃ sphoṭaya sphoṭaya huṃ hūṃ phaṭ vidāraya vidāraya triśūlena bhedaya bhedaya vajreṇa /
GarPur, 1, 58, 21.1 nṛtyantyo 'psaraso yānti sūryasyānuniśācarāḥ /
Gītagovinda
GītGov, 1, 32.2 viharati hariḥ iha sarasavasante nṛtyati yuvatijanena samam sakhi virahijanasya durante //
GītGov, 1, 34.1 viharati hariḥ iha sarasavasante nṛtyati yuvatijanena samam sakhi virahijanasya durante //
GītGov, 1, 36.1 viharati hariḥ iha sarasavasante nṛtyati yuvatijanena samam sakhi virahijanasya durante //
GītGov, 1, 37.2 viharati hariḥ iha sarasavasante nṛtyati yuvatijanena samam sakhi virahijanasya durante //
GītGov, 1, 38.2 viharati hariḥ iha sarasavasante nṛtyati yuvatijanena samam sakhi virahijanasya durante //
GītGov, 1, 39.2 viharati hariḥ iha sarasavasante nṛtyati yuvatijanena samam sakhi virahijanasya durante //
GītGov, 1, 40.2 viharati hariḥ iha sarasavasante nṛtyati yuvatijanena samam sakhi virahijanasya durante //
GītGov, 1, 41.2 viharati hariḥ iha sarasavasante nṛtyati yuvatijanena samam sakhi virahijanasya durante //
Hitopadeśa
Hitop, 3, 33.1 etat sarvaṃ śrutvā mandamatiḥ sa rathakāraḥ dhanyo 'haṃ yasyedṛśī priyavādinī svāmivatsalā ca bhāryā iti manasi nidhāya tāṃ khaṭvāṃ strīpuruṣasahitāṃ mūrdhni kṛtvā sānandaṃ nanarta /
Kathāsaritsāgara
KSS, 1, 2, 35.1 nṛtyatyeṣa piturmittraṃ tava nando naṭaḥ suta /
KSS, 1, 6, 165.2 api pavanavidhūtās tatkṣaṇollāsyamānāḥ prativasati patākā baddhanṛttā ivāsan //
KSS, 2, 4, 54.1 nṛtyan gāyaṃś ca tatrāsau baṭubhiḥ parivāritaḥ /
KSS, 3, 3, 20.1 tataśca rambhāṃ nṛtyantīmācārye tumburau sthite /
KSS, 3, 6, 222.2 utpatākābhujalatāṃ nṛtyantīm utsavād iva //
KSS, 4, 3, 79.2 samāgatāḥ pratipadaṃ nanṛtur vārayoṣitaḥ //
KSS, 6, 1, 60.1 tatrāpsaraḥsu sarvāsu nartituṃ militāsvapi /
Kṛṣiparāśara
KṛṣiPar, 1, 68.2 mayūrāścaiva nṛtyanti sadyovṛṣṭirbhaved dhruvam //
Narmamālā
KṣNarm, 1, 25.1 nanarta kartarīhasto bhūrjaprāvaraṇaḥ kaliḥ /
KṣNarm, 1, 138.2 nanarta diviraḥ kṣībo nagno bhagnabṛsīghaṭaḥ //
KṣNarm, 3, 72.1 nṛtyati vyādhikāleṣu kuṭilaḥ kalipannagaḥ /
KṣNarm, 3, 82.2 gururnanarta dvābhyāṃ ca śanairutthāya cāsanāt //
Skandapurāṇa
SkPur, 13, 74.2 kekāyamānaiḥ śikhibhirnṛtyamānaiśca sarvaśaḥ //
SkPur, 21, 47.1 tiṣṭhate dravate caiva gāyate nṛtyate 'pi ca /
SkPur, 25, 11.3 anṛtyanta mahābhāgā nṛttaṃ suramanoharam //
Tantrāloka
TĀ, 1, 3.1 naumi devīṃ śarīrasthāṃ nṛtyato bhairavākṛte /
Ānandakanda
ĀK, 1, 13, 6.2 atyānandena deveśi nṛtyantī tvaṃ surārcite //
ĀK, 1, 19, 31.2 mattakekikulakrīḍānṛttavistīrṇapiñchakā //
ĀK, 1, 19, 127.1 nṛtyatkekikalākīrṇakokilālāpaśobhite /
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 8.2 gāyan hasan prarudan nṛtyamāno vilelihāno ghanaghoraghoṣaḥ //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 9.1, 1.0 nṛtyaty antaḥparicchannasvasvarūpāvalambanāḥ //
ŚSūtraV zu ŚSūtra, 3, 10.1, 5.0 dehāntaraṅge raṅge 'smin nṛtyataḥ svāntarātmani //
Gokarṇapurāṇasāraḥ
GokPurS, 1, 87.2 vīṇāveṇumṛdaṅgādyair nanṛtuś cāpsarogaṇāḥ //
GokPurS, 2, 47.2 nṛtyanti ca puraḥ śambhor urvaśyādyāḥ surastriyaḥ //
GokPurS, 2, 55.1 prastuvanti pragāyanti nṛtyanti praṇamanti ca /
Kokilasaṃdeśa
KokSam, 1, 34.2 vidyutvantaṃ navajaladharaṃ manyamānāḥ salīlaṃ nartiṣyanti priyasakha calatpiñchabhārā mayūrāḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 45.1 gaṇāstālakasaṃpātair nṛtyanti ca mudānvitāḥ /
SkPur (Rkh), Revākhaṇḍa, 15, 11.2 nṛtyantī ca hasantī ca viparītā mahāravā //
SkPur (Rkh), Revākhaṇḍa, 15, 14.1 amarāṇāṃ kaṭe tuṅge nṛtyantī hasitānanā /
SkPur (Rkh), Revākhaṇḍa, 15, 20.1 māṃsamedovasāhastā hṛṣṭā nṛtyanti saṃghaśaḥ /
SkPur (Rkh), Revākhaṇḍa, 15, 21.1 mahāśiśnodarabhujā nṛtyanti ca hasanti ca /
SkPur (Rkh), Revākhaṇḍa, 15, 23.1 mṛtyuṃ paśyāmi nṛtyantaṃ taḍitpiṅgalamūrddhajam /
SkPur (Rkh), Revākhaṇḍa, 16, 1.2 samātṛbhirbhūtagaṇaśca ghorairvṛtaḥ samantātsa nanarta śūlī /
SkPur (Rkh), Revākhaṇḍa, 19, 6.2 vikṣiptaphenapuñjaughairnṛtyantīva samaṃ tataḥ //
SkPur (Rkh), Revākhaṇḍa, 28, 40.1 nṛtyanvai vyāptadigdeśaḥ kāntāreṣvabhidhāvati /
SkPur (Rkh), Revākhaṇḍa, 46, 31.2 nanṛtuḥ puratastasya sarvā ekaikaśo nṛpa //
SkPur (Rkh), Revākhaṇḍa, 65, 4.2 ānandasaṃyuto devo nanarta vṛṣavāhanaḥ //
SkPur (Rkh), Revākhaṇḍa, 65, 6.1 nanarta narmadātīre dakṣiṇe pāṇḍunandana /
SkPur (Rkh), Revākhaṇḍa, 67, 34.1 harṣitātmā munistatra ciraṃ nṛtyati nāradaḥ /
SkPur (Rkh), Revākhaṇḍa, 116, 3.2 pitaraḥ pitāmahāśca nṛtyante ca praharṣitāḥ //
SkPur (Rkh), Revākhaṇḍa, 172, 2.2 apsarogītanādena nṛtyantyo vārayoṣitaḥ //
SkPur (Rkh), Revākhaṇḍa, 178, 30.1 tena piṇḍapradānena nṛtyanti pitarastathā /
SkPur (Rkh), Revākhaṇḍa, 186, 18.2 trailokyaṃ trāsayanti kakahakahakahair ghorarāvair anekair nṛtyantī mātṛmadhye pitṛvananilayā pātu vaścarmamuṇḍā //
SkPur (Rkh), Revākhaṇḍa, 192, 29.1 jagau manoharaṃ kācinnanarta tatra cāpsarāḥ /
SkPur (Rkh), Revākhaṇḍa, 212, 5.2 kvacidgāyanhasaṃścaiva nṛtyanvadan kvacit kvacit //