Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Drāhyāyaṇaśrautasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāradasmṛti
Sāṃkhyatattvakaumudī
Viṣṇupurāṇa
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Nibandhasaṃgraha
Rasamañjarī
Rasaratnākara
Rasendracūḍāmaṇi
Rājanighaṇṭu
Skandapurāṇa
Tantrasāra
Tantrāloka
Kokilasaṃdeśa
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 1, 30, 2.0 sāvīr hi deva prathamāya pitra iti sāvitrīm anvāha //
AB, 5, 8, 7.0 ud u ṣya devaḥ savitā damūnā iti sāvitram ā dāśuṣe suvati bhūri vāmam iti vāmam paśurūpam pañcame 'hani pañcamasyāhno rūpam //
AB, 8, 5, 2.0 sūyate ha vā asya kṣatraṃ yo dīkṣate kṣatriyaḥ san sa yadāvabhṛthād udetyānūbandhyayeṣṭvodavasyaty athainam udavasānīyāyāṃ saṃsthitāyām punar abhiṣiñcanti //
Atharvaveda (Paippalāda)
AVP, 1, 5, 1.2 sisratāṃ nāry ṛtaprajātā vi parvāṇi jihatāṃ sūtavā u //
AVP, 1, 5, 2.2 devā garbhaṃ sam airayan te vy ūrṇuvantu sūtave //
AVP, 1, 9, 2.2 śataṃ sahasraṃ pra suvāmy anyān ayaṃ no jīvañ śarado vy āpet //
AVP, 1, 90, 3.2 paropahatyāṃ te vayaṃ parā yakṣmaṃ suvāmasi //
AVP, 1, 90, 4.2 parā te ajñātaṃ yakṣmam adharāñcaṃ suvāmasi //
AVP, 4, 11, 6.1 dyāvāpṛthivī hṛdayaṃ sasūvatur yenedaṃ tvaṣṭā vikṛṇoti dhīraḥ /
AVP, 4, 34, 5.1 rayiṃ me poṣaṃ savitota vāyus tanū dakṣam ā suvatāṃ suśevam /
AVP, 5, 17, 5.2 muniṃ hi viśvā bhūtāni munim indro adīdharat parā rakṣaḥ suvāmi te //
AVP, 5, 18, 2.2 dakṣaṃ te bhadram āhārṣaṃ parā suvāmy āmayat //
AVP, 10, 3, 6.2 śriyaṃ ca kṣatram ojaś ca tubhyaṃ devā asāviṣuḥ //
AVP, 12, 1, 4.2 takmānaṃ viśvadhāvīryādharāñcaṃ parā suva //
AVP, 12, 3, 10.2 pumāṃsaṃ putram ā dhehi daśame māsi sūtave //
AVP, 12, 4, 4.2 pumāṃsaṃ putram ā dhehi daśame māsi sūtave //
AVP, 12, 9, 7.1 vaśā sasūva sthaviraṃ vipaścitaṃ vaśā sasūva baṣkayaṃ divispṛśam /
AVP, 12, 9, 7.1 vaśā sasūva sthaviraṃ vipaścitaṃ vaśā sasūva baṣkayaṃ divispṛśam /
AVP, 12, 9, 7.2 vaśā sasūva taruṇam vibhājane vaśā sasūva saṃjitaṃ dhanānām //
AVP, 12, 9, 7.2 vaśā sasūva taruṇam vibhājane vaśā sasūva saṃjitaṃ dhanānām //
Atharvaveda (Śaunaka)
AVŚ, 1, 10, 2.2 sahasram anyān pra suvāmi sākaṃ śataṃ jīvāti śaradas tavāyam //
AVŚ, 1, 11, 1.2 sisratāṃ nāry ṛtaprajātā vi parvāṇi jihatāṃ sūtavā u //
AVŚ, 1, 11, 2.2 devā garbhaṃ sam airayan taṃ vy ūrṇuvantu sūtave //
AVŚ, 1, 18, 1.1 nir lakṣmyaṃ lalāmyaṃ nir arātiṃ suvāmasi /
AVŚ, 1, 18, 2.1 nir araṇiṃ savitā sāviṣak pador nir hastayor varuṇo mitro aryamā /
AVŚ, 1, 18, 2.2 nir asmabhyam anumatī rarāṇā premāṃ devā asāviṣuḥ saubhagāya //
AVŚ, 2, 29, 2.2 rāyas poṣaṃ savitar ā suvāsmai śataṃ jīvāti śaradas tavāyam //
AVŚ, 2, 36, 3.2 suvānā putrān mahiṣī bhavāti gatvā patiṃ subhagā vi rājatu //
AVŚ, 4, 13, 5.2 dakṣaṃ ta ugram ābhāriṣaṃ parā yakṣmaṃ suvāmi te //
AVŚ, 4, 25, 5.1 rayiṃ me poṣaṃ savitota vāyus tanū dakṣam ā suvatāṃ suśevam /
AVŚ, 4, 30, 7.1 ahaṃ suve pitaram asya mūrdhan mama yonir apsv antaḥ samudre /
AVŚ, 5, 22, 3.2 takmānaṃ viśvadhāvīryādharāñcaṃ parā suvā //
AVŚ, 5, 25, 10.2 pumāṃsaṃ putram ā dhehi daśame māsi sūtave //
AVŚ, 5, 25, 11.2 pumāṃsaṃ putram ā dhehi daśame māsi sūtave //
AVŚ, 5, 25, 12.2 pumāṃsaṃ putram ā dhehi daśame māsi sūtave //
AVŚ, 5, 25, 13.2 pumāṃsaṃ putram ā dhehi daśame māsi sūtave //
AVŚ, 6, 1, 3.1 sa ghā no devaḥ savitā sāviṣad amṛtāni bhūri /
AVŚ, 6, 17, 1.2 evā te dhriyatāṃ garbho anu sūtuṃ savitave //
AVŚ, 6, 17, 2.2 evā te dhriyatāṃ garbho anu sūtuṃ savitave //
AVŚ, 6, 17, 3.2 evā te dhriyatāṃ garbho anu sūtuṃ savitave //
AVŚ, 6, 17, 4.2 evā te dhriyatāṃ garbho anu sūtuṃ savitave //
AVŚ, 6, 119, 3.2 anājānan manasā yācamāno yat tatraino apa tat suvāmi //
AVŚ, 6, 121, 1.2 duṣvapnyaṃ duritaṃ ni ṣvāsmad atha gacchema sukṛtasya lokam //
AVŚ, 6, 127, 3.3 parā tam ajñātam yakṣmam adharāñcaṃ suvāmasi //
AVŚ, 7, 14, 3.1 sāvīr hi deva prathamāya pitre varṣmāṇam asmai varimāṇam asmai /
AVŚ, 7, 14, 3.2 athāsmabhyaṃ savitar vāryāṇi divodiva ā suvā bhūri paśvaḥ //
AVŚ, 7, 53, 6.1 ā te prāṇaṃ suvāmasi parā yakṣmaṃ suvāmi te /
AVŚ, 7, 53, 6.1 ā te prāṇaṃ suvāmasi parā yakṣmaṃ suvāmi te /
AVŚ, 7, 73, 7.2 śreṣṭhaṃ savaṃ savitā sāviṣan no 'bhīddho gharmas tad u ṣu pra vocat //
AVŚ, 9, 9, 17.2 sā kadrīcī kaṃ svid ardhaṃ parāgāt kva svit sūte nahi yūthe asmin //
AVŚ, 9, 9, 21.1 yasmin vṛkṣe madhvadaḥ suparṇā niviśante suvate cādhi viśve /
AVŚ, 9, 10, 4.2 śreṣṭhaṃ savaṃ savitā sāviṣan no 'bhīddho gharmas tad u ṣu pra vocat //
AVŚ, 10, 10, 23.2 sasūva hi tām āhurvaśeti brahmabhiḥ kᄆptaḥ sa hy asyā bandhuḥ //
AVŚ, 12, 4, 44.1 viliptyā bṛhaspate yā ca sūtavaśā vaśā /
AVŚ, 12, 4, 46.1 viliptī yā bṛhaspate 'tho sūtavaśā vaśā /
AVŚ, 12, 4, 47.1 trīṇi vai vaśājātāni viliptī sūtavaśā vaśā /
AVŚ, 13, 1, 41.2 sā kadrīcī kaṃ svid ardhaṃ parāgāt kva svit sūte nahi yūthe asmin //
AVŚ, 14, 1, 33.2 asmai vaḥ pūṣā marutaś ca sarve asmai vo dhātā savitā suvāti //
AVŚ, 14, 1, 43.1 yathā sindhur nadīnāṃ sāmrājyaṃ suṣuve vṛṣā /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 1, 24.1 puṣpaphalākṣatamiśrair yavais tilārtham upalipya dadhy odanaṃ saṃprakīrya dakṣiṇaṃ jānuṃ bhūmau nidhāya savyam uddhṛtya iḍā devahūḥ iti japitvā nāndīmukhāḥ pitaraḥ priyantām iti vācayitvā adya vivāhaḥ iti brāhmaṇān annena pariviṣya puṇyāhaṃ svasti ṛddhim ity oṅkārapūrvaṃ tristrir ekaikām āśiṣo vācayitvā snāto 'hatavāso gandhānuliptaḥ sragvī bhuktavān pratodapāṇir apadātir gatvā vadhūjñātibhir atithivad arcitaḥ snātām ahatavāsasāṃ gandhānuliptāṃ sragviṇīṃ bhuktavatīm iṣuhastāṃ dattāṃ vadhūṃ samīkṣate abhrātṛghnīṃ varuṇāpatighnīṃ bṛhaspate indrāputraghnīṃ lakṣmyaṃ tām asyai savitas suva iti //
BaudhGS, 1, 7, 40.2 taṃ te garbhaṃ dadhāmyahaṃ daśame māsi sūtave //
Baudhāyanaśrautasūtra
BaudhŚS, 18, 5, 2.0 sa upakalpayate saumīṃ sūtavaśāṃ kṛṣṇājinaṃ suvarṇarajatau ca rukmau parṇamayaṃ pātraṃ payo 'bhiṣecanāya //
BaudhŚS, 18, 5, 8.0 athaitāṃ saumīṃ sūtavaśām ālabhate //
Bhāradvājagṛhyasūtra
BhārGS, 1, 22, 8.1 yajñopavītaṃ kṛtvāpa ācamyānāprītena śarāveṇānusrotasam udakam āhṛtya pattas tūryantīṃ nidhāya mūrdhañchoṣyantīm abhimṛśati daśabhis tvāṅgulibhir abhimṛśāmi daśamāsyāya sūtavā iti //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 10, 3, 7.4 savitaḥ pra mā suva /
Gopathabrāhmaṇa
GB, 2, 3, 9, 8.0 yacchakunir āṇḍam adhyāste yan na sūyate taddhi sāpi hiṃkṛṇoti //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 25, 1.6 taṃ te garbhaṃ havāmahe daśamāsyāya sūtavai /
HirGS, 2, 2, 5.2 ābhiṣṭvāhaṃ daśabhirabhimṛśāmi daśamāsyāya sūtavā iti //
Jaiminigṛhyasūtra
JaimGS, 1, 22, 17.6 taṃ te garbhaṃ dadhāmyahaṃ daśame māsi sūtavā iti //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 40, 7.2 eṣu hīdaṃ sarvam asūteti //
JUB, 4, 3, 3.2 teṣāṃ tvam asy uttamaḥ pra ṇo jīvātave suva //
Jaiminīyabrāhmaṇa
JB, 1, 93, 8.0 ā suvorjam iṣaṃ ca na iti hy asyā iṣaṃ caivaitenorjaṃ cāvarunddhe //
JB, 1, 144, 18.0 atho āhur yāvad eva goḥ sūtāyā ulbaṃ tāvataivemaṃ lokaṃ na spṛśati tāvatāmuṃ neti //
JB, 1, 164, 1.0 purojitī vo andhasa ehy ā sūtāya mādayitnavā ehy ā āpa śvānaṃ śnāthiṣṭānā //
Kauśikasūtra
KauśS, 7, 9, 1.2 parā duḥṣvapnyaṃ suva yad bhadraṃ tan na ā suva /
KauśS, 7, 9, 1.2 parā duḥṣvapnyaṃ suva yad bhadraṃ tan na ā suva /
Kauṣītakibrāhmaṇa
KauṣB, 9, 4, 8.0 sāvīr hi deva prathamāya pitra iti sāvitrīṃ prathamām anvāha //
Kāṭhakagṛhyasūtra
KāṭhGS, 32, 3.4 pumān agniḥ pumān indraḥ pumān viṣṇur ajāyata pumāṃsaṃ janayet putraṃ daśame māsi sūtave /
KāṭhGS, 44, 4.0 evaṃ rājānaṃ sāvīr hi deveti cānuvākena yathoktam akratv ajyānim //
Kāṭhakasaṃhitā
KS, 13, 4, 64.0 tā etāṃ sūtoḥ paribādhante //
KS, 13, 4, 76.0 tasmād eṣā nāparaṃ sūte //
KS, 14, 7, 14.0 prajāpatir indram asuvata //
KS, 15, 5, 27.0 savitā tvā prasavānāṃ suvatām //
KS, 15, 5, 35.0 te devā asapatnam imaṃ suvadhvaṃ mahate kṣatrāya mahate jyaiṣṭhyāya mahate rājyāya mahate jānarājyāya mahate viśvasya bhuvanasyādhipatyāya //
KS, 15, 6, 43.0 soma indro varuṇo mitro agnis te devā dharmadhṛto dharmaṃ dhārayantāṃ te 'smai vācaṃ suvantām //
KS, 19, 11, 73.0 sūyate vā eṣo 'gnīnāṃ ya ukhāyāṃ bhriyate //
Maitrāyaṇīsaṃhitā
MS, 1, 11, 1, 2.2 viśvaṃ hy asyāṃ bhuvanam āviveśa tasyāṃ devaḥ savitā dharmaṃ sāviṣat //
MS, 1, 11, 4, 6.1 vājasyemaṃ prasavaḥ suṣuve 'gre somaṃ rājānam oṣadhīṣv apsu /
MS, 1, 11, 9, 30.0 asyām eva sūyate //
MS, 2, 5, 4, 25.0 aindrīṃ sūtavaśām ālabheta //
MS, 2, 5, 4, 29.0 sā sūtavaśābhavat //
MS, 2, 5, 4, 31.0 sā sūtavaśābhavad iti //
MS, 2, 5, 4, 35.0 atha yas taṃ vinded yaṃ sūtvā sūtavaśā bhavati tam aindram ālabheta tejaskāmaḥ //
MS, 2, 5, 4, 35.0 atha yas taṃ vinded yaṃ sūtvā sūtavaśā bhavati tam aindram ālabheta tejaskāmaḥ //
MS, 2, 6, 6, 24.0 savitā tvā prasavānāṃ suvatām //
MS, 2, 6, 6, 32.0 te devā asapatnam imaṃ suvadhvam amum āmuṣyāyaṇam amuṣyāḥ putram amuṣyāṃ viśi mahate kṣatrāya mahate jānarājyāya //
MS, 2, 9, 3, 15.0 namaḥ sūtāyāhantvāya //
Mānavagṛhyasūtra
MānGS, 2, 18, 2.23 taṃ te garbhaṃ havāmahe daśame māsi sūtave /
MānGS, 2, 18, 4.5 evaṃ taṃ garbham ādhehi daśame māsi sūtave /
MānGS, 2, 18, 4.7 pumāṃsaṃ putram ādhehi daśame māsi sūtave /
Taittirīyabrāhmaṇa
TB, 2, 2, 8, 7.2 punar imaṃ suvāmahā iti /
Taittirīyasaṃhitā
TS, 1, 3, 14, 4.5 punas te prāṇa āyati parā yakṣmaṃ suvāmi te /
TS, 1, 5, 5, 6.4 agna āyūṃṣi pavasa ā suvorjam iṣaṃ ca naḥ /
TS, 1, 8, 10, 9.1 savitā tvā prasavānāṃ suvatām //
TS, 1, 8, 10, 17.1 ye devā devasuva stha ta imam āmuṣyāyaṇam anamitrāya suvadhvam mahate kṣatrāya mahata ādhipatyāya mahate jānarājyāya //
TS, 2, 1, 5, 4.6 aindrīṃ sūtavaśām ālabheta bhūtikāmaḥ /
TS, 2, 1, 5, 4.8 indram khalu vā eṣā sūtvā vaśābhavat //
TS, 2, 1, 5, 5.4 yaṃ sūtvā vaśā syāt tam aindram evālabheta /
TS, 2, 2, 12, 6.1 vāmam adya savitar vāmam u śvo dive dive vāmam asmabhyaṃ sāvīḥ /
TS, 5, 5, 7, 31.0 teṣāṃ tvam asy uttamaḥ pra ṇo jīvātave suva //
TS, 6, 1, 3, 6.10 sā sūtavaśābhavat /
TS, 6, 1, 3, 6.11 tat sūtavaśāyai janma //
Vaitānasūtra
VaitS, 1, 4, 16.1 yad annam iti bhāgaṃ prāśya deva savitar etat te prāha tat pra ca suva pra ca yaja /
VaitS, 3, 7, 4.3 deva savitar etat te prāha tat pra ca suva pra ca yaja /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 8, 6.1 vāmam adya savitar vāmam u śvo dive dive vāmam asmabhyaṃ sāvīḥ /
VSM, 9, 5.3 yasyām idaṃ viśvaṃ bhuvanam āviveśa tasyāṃ no devaḥ savitā dharma sāviṣat //
VSM, 9, 23.1 vājasyemaṃ prasavaḥ suṣuve 'gre somaṃ rājānam oṣadhīṣv apsu /
VSM, 9, 39.1 savitā tvā savānāṃ suvatām agnir gṛhapatīnāṃ somo vanaspatīnām /
VSM, 9, 40.1 imaṃ devā asapatnaṃ suvadhvaṃ mahate kṣatrāya mahate jyaiṣṭhyāya mahate jānarājyāyendrasyendriyāya /
VSM, 10, 18.1 imaṃ devā asapatnaṃ suvadhvaṃ mahate kṣatrāya mahate jyaiṣṭhyāya mahate jānarājyāyendrasyendriyāya /
Vārāhaśrautasūtra
VārŚS, 2, 2, 5, 14.2 teṣām asi tvam uttamaḥ pra no jīvātave suva /
VārŚS, 3, 3, 4, 2.1 aindrī sūtavaśānubandhyā //
Āpastambaśrautasūtra
ĀpŚS, 6, 23, 1.1 adyā no deva savitaḥ prajāvat sāvīḥ saubhagaṃ /
ĀpŚS, 6, 23, 1.2 parā duḥṣvapniyaṃ suva /
ĀpŚS, 6, 23, 1.3 viśvāni deva savitar duritāni parā suva /
ĀpŚS, 6, 23, 1.4 yad bhadraṃ tan ma ā suva /
ĀpŚS, 6, 23, 1.7 sa hi ratnāni dāśuṣe suvāti savitā bhagaḥ /
ĀpŚS, 6, 23, 1.9 vāmam adya savitar vāmam u śvo dive dive vāmam asmabhyaṃ sāvīḥ saubhagam /
ĀpŚS, 16, 16, 1.4 apāsya ye sināḥ pāśā mṛtyūn ekaśataṃ suve /
ĀpŚS, 18, 12, 6.1 purastāt sviṣṭakṛtaḥ savitā tvā prasavānāṃ suvatām iti brahmā yajamānasya hastaṃ gṛhṇāti //
ĀpŚS, 18, 20, 4.1 ūrjo naptre svāhety antarā darbhastambe sthāṇau valmīkavapāyāṃ vā hutvāgnaye gṛhapataye svāheti pratyetya gārhapatye hutvaindrīṃ sūtavaśām anūbandhyām ālabhate //
ĀpŚS, 22, 25, 11.0 maitrābārhaspatyaṃ saṃsthāpya saumīṃ sūtavaśām ālabhate //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 10, 1.1 agnīṣomau praṇeṣyatsu tīrthena prapadyottareṇāgnīdhrīyāyatanaṃ sadaś ca pūrvayā dvārā patnīśālāṃ prapadyottareṇa śālāmukhīyam ativrajya paścād asyopaviśya preṣito 'nubrūyāt sāvīr hi deva prathamāya pitre varṣmāṇam asmai varimāṇam asmai /
Śatapathabrāhmaṇa
ŚBM, 5, 1, 4, 4.2 vājasya nu prasave mātaram mahīm ity annaṃ vai vājo 'nnasya nu prasave mātaram mahīm ityevaitad āhāditiṃ nāma vacasā karāmaha itīyaṃ vai pṛthivy aditis tasmād āhāditiṃ nāma vacasā karāmaha iti yasyāmidaṃ viśvam bhuvanam āviveśety asyāṃ hīdaṃ sarvam bhuvanamāviṣṭaṃ tasyāṃ no devaḥ savitā dharma sāviṣaditi tasyāṃ no devaḥ savitā yajamānaṃ suvatām ityevaitadāha //
ŚBM, 5, 1, 4, 4.2 vājasya nu prasave mātaram mahīm ity annaṃ vai vājo 'nnasya nu prasave mātaram mahīm ityevaitad āhāditiṃ nāma vacasā karāmaha itīyaṃ vai pṛthivy aditis tasmād āhāditiṃ nāma vacasā karāmaha iti yasyāmidaṃ viśvam bhuvanam āviveśety asyāṃ hīdaṃ sarvam bhuvanamāviṣṭaṃ tasyāṃ no devaḥ savitā dharma sāviṣaditi tasyāṃ no devaḥ savitā yajamānaṃ suvatām ityevaitadāha //
ŚBM, 5, 2, 2, 5.2 vājasyemam prasavaḥ suṣuve 'gre somaṃ rājānam oṣadhīṣv apsu tā asmabhyam madhumatīr bhavantu vayaṃ rāṣṭre jāgṛyāma purohitāḥ svāhā //
ŚBM, 5, 2, 3, 1.2 sarvaṃ vai pūrṇaṃ sarvam parigṛhya sūyā iti tasyāṃ varaṃ dadāti sarvaṃ vai varaḥ sarvam parigṛhya sūyā iti sa yadi kāmayeta juhuyād etāṃ yady u kāmayetāpi nādriyeta //
ŚBM, 5, 2, 3, 1.2 sarvaṃ vai pūrṇaṃ sarvam parigṛhya sūyā iti tasyāṃ varaṃ dadāti sarvaṃ vai varaḥ sarvam parigṛhya sūyā iti sa yadi kāmayeta juhuyād etāṃ yady u kāmayetāpi nādriyeta //
ŚBM, 5, 2, 3, 3.2 eṣa te nirṛte bhāgas taṃ juṣasva svāhetīyaṃ vai nirṛtiḥ sā yam pāpmanā gṛhṇāti taṃ nirṛtyā gṛhṇāti tad yad evāsyā atra nairṛtaṃ rūpaṃ tad evaitacchamayati tatho hainaṃ sūyamānaṃ nirṛtirna gṛhṇāty atha yat svakṛte veriṇe juhoti śvabhrapradare vaitad u hyasyai nirṛtigṛhītam //
ŚBM, 5, 2, 3, 4.2 athānumatyā aṣṭākapālena puroḍāśena pracaratīyaṃ vā anumatiḥ sa yas tat karma śaknoti kartuṃ yaccikīrṣatīyaṃ hāsmai tad anumanyate tad imām evaitat prīṇāty anayānumatyānumataḥ sūyā iti //
ŚBM, 5, 2, 3, 5.2 aṣṭākṣarā vai gāyatrī gāyatrī vā iyam pṛthivy atha yat samānasya haviṣa ubhayatra juhoty eṣā hyevaitad ubhayaṃ tasya vāso dakṣiṇā yad vai savāsā araṇyaṃ nodāśaṃsate nidhāya vai tad vāso 'timucyate tatho hainaṃ sūyamānam āsaṅgo na vindati //
ŚBM, 5, 2, 3, 6.2 āgnāvaiṣṇavam ekādaśakapālam puroḍāśaṃ nirvapati tena yatheṣṭyaivaṃ yajate tad yad evādaḥ prajātam āgnāvaiṣṇavaṃ dīkṣaṇīyaṃ havis tad evaitad agnir vai sarvā devatā agnau hi sarvābhyo devatābhyo juhvaty agnir vai yajñasyāvarārdhyo viṣṇuḥ parārdhyas tat sarvāś caivaitad devatāḥ parigṛhya sarvaṃ ca yajñam parigṛhya sūyā iti tasmād āgnāvaiṣṇava ekādaśakapālaḥ puroḍāśo bhavati tasya hiraṇyaṃ dakṣiṇāgneyo vā eṣa yajño bhavaty agne reto hiraṇyaṃ yo vai viṣṇuḥ sa yajño 'gnir u vai yajña eva tad u tad āgneyameva tasmāddhiraṇyaṃ dakṣiṇā //
ŚBM, 5, 2, 3, 7.2 agnīṣomīyam ekādaśakapālam puroḍāśaṃ nirvapati tena yatheṣṭyaivaṃ yajata etena vā indro vṛtram ahann eteno eva vyajayata yāsyeyaṃ vijitis tāṃ tatho evaiṣa etena pāpmānaṃ dviṣantam bhrātṛvyaṃ hanti tatho eva vijayate vijite 'bhaye 'nāṣṭre sūyā iti tasmād agnīṣomīya ekādaśakapālaḥ puroḍāśo bhavati tasyotsṛṣṭo gaur dakṣiṇotsarjaṃ vā amuṃ candramasaṃ ghnanti paurṇamāsenāha ghnanty āmāvāsyenotsṛjanti tasmād utsṛṣṭo gaur dakṣiṇā //
ŚBM, 5, 2, 3, 8.2 aindrāgnaṃ dvādaśakapālam puroḍāśaṃ nirvapati tena yatheṣṭyaivaṃ yajate yatra vā indro vṛtram ahaṃs tad asya bhītasyendriyaṃ vīryam apacakrāma sa etena haviṣendriyaṃ vīryam punar ātmann adhatta tatho evaiṣa etena haviṣendriyaṃ vīryam ātman dhatte tejo vā agnir indriyaṃ vīryam indra ubhe vīrye parigṛhya sūyā iti tasmād aindrāgno dvādaśakapālaḥ puroḍāśo bhavati tasyarṣabho 'naḍvān dakṣiṇā sa hi vahenāgneya āṇḍābhyām aindras tasmād ṛṣabho 'naḍvān dakṣiṇā //
ŚBM, 5, 2, 3, 9.2 sarvān vā eṣa yajñakratūn avarunddhe sarvā iṣṭīrapi darvihomān yo rājasūyena yajate devasṛṣṭo vā eṣeṣṭir yad āgrayaṇeṣṭir anayā me 'pīṣṭam asad anayāpi sūyā iti tasmād āgrayaṇeṣṭyā yajata oṣadhīr vā eṣa sūyamāno 'bhisūyate tad oṣadhīr evaitad anamīvā akilviṣāḥ kurute 'namīvā akilviṣā oṣadhīr abhisūyā iti tasya gaurdakṣiṇā //
ŚBM, 5, 2, 3, 9.2 sarvān vā eṣa yajñakratūn avarunddhe sarvā iṣṭīrapi darvihomān yo rājasūyena yajate devasṛṣṭo vā eṣeṣṭir yad āgrayaṇeṣṭir anayā me 'pīṣṭam asad anayāpi sūyā iti tasmād āgrayaṇeṣṭyā yajata oṣadhīr vā eṣa sūyamāno 'bhisūyate tad oṣadhīr evaitad anamīvā akilviṣāḥ kurute 'namīvā akilviṣā oṣadhīr abhisūyā iti tasya gaurdakṣiṇā //
ŚBM, 5, 2, 3, 10.2 sarvān vā eṣa yajñakratūn avarunddhe sarvā iṣṭīrapi darvihomān yo rājasūyena yajate devasṛṣṭo vā eṣa yajñakratur yaccāturmāsyāny ebhir me 'pīṣṭam asad ebhir api sūyā iti tasmāccāturmāsyair yajate //
ŚBM, 5, 2, 4, 1.2 vaiśvadevena vai prajāpatir bhūmānam prajāḥ sasṛje bhūmānam prajāḥ sṛṣṭvā sūyā iti tatho evaiṣa etad vaiśvadevenaiva bhūmānam prajāḥ sṛjate bhūmānam prajāḥ sṛṣṭvā sūyā iti //
ŚBM, 5, 2, 4, 1.2 vaiśvadevena vai prajāpatir bhūmānam prajāḥ sasṛje bhūmānam prajāḥ sṛṣṭvā sūyā iti tatho evaiṣa etad vaiśvadevenaiva bhūmānam prajāḥ sṛjate bhūmānam prajāḥ sṛṣṭvā sūyā iti //
ŚBM, 5, 2, 4, 3.2 sākamedhair vai devā vṛtram aghnaṃs tair v eva vyajayanta yeyameṣāṃ vijitistāṃ tatho evaiṣa etaiḥ pāpmānaṃ dviṣantam bhrātṛvyaṃ hanti tatho eva vijayate vijite 'bhaye 'nāṣṭre sūyā iti //
ŚBM, 5, 2, 4, 4.2 ubhau rasau parigṛhya sūyā ityatha pañcavātīyaṃ sa pañcadhāhavanīyaṃ vyuhya sruveṇopaghātaṃ juhoti //
ŚBM, 5, 2, 4, 7.2 sākamedhair vyajayanta yeyameṣāṃ vijitis tāṃ taddhocur utpibante vā imāni dikṣu nāṣṭrā rakṣāṃsi hantaibhyo vajram praharāmeti vajro vā ājyaṃ ta etena vajreṇājyena dikṣu nāṣṭrā rakṣāṃsyavāghnaṃs te vyajayanta yeyameṣāṃ vijitis tāṃ tatho evaiṣa etena vajreṇājyena dikṣu nāṣṭrā rakṣāṃsy avahanti tatho eva vijayate vijite 'bhaye 'nāṣṭre sūyā iti //
ŚBM, 5, 2, 4, 12.2 trayo mama bhāgāḥ santv ekas taveti tatheti tāvetena haviṣā dikṣu nāṣṭrā rakṣāṃsy avāhatāṃ tau vyajayetāṃ yainayor iyaṃ vijitis tāṃ tatho evaiṣa etena haviṣā dikṣu nāṣṭrā rakṣāṃsyavahanti tatho eva vijayate vijite 'bhaye 'nāṣṭre sūyā iti //
ŚBM, 5, 2, 4, 14.2 apāmārgair vai devā dikṣu nāṣṭrā rakṣāṃsyapāmṛjata te vyajayanta yeyameṣāṃ vijitis tāṃ tatho evaiṣa etad apāmārgair eva dikṣu nāṣṭrā rakṣāṃsyapamṛṣṭe tatho eva vijayate vijite 'bhaye 'nāṣṭre sūyā iti //
ŚBM, 5, 2, 5, 4.2 trikapālo vā puroḍāśo bhavati carur vā yān evāsmā agnirdātā puruṣāndadāti teṣv evaitad antataḥ pratitiṣṭhati yad vai puruṣavān karma cikīrṣati śaknoti vai tat kartuṃ tat puruṣān evaitad upaiti puruṣavānt sūyā iti tasya vāmano gaur dakṣiṇā sa hi vaiṣṇavo yad vāmanaḥ //
ŚBM, 5, 2, 5, 8.2 carur bhavati yān evāsmā agnir dātā paśūndadāti teṣv evaitad antataḥ pratitiṣṭhati yad vai paśumān karma cikīrṣati śaknoti vai tat kartuṃ tat paśūnevaitad upaiti paśumānt sūyā iti tasya śyāmo gaurdakṣiṇā sa hi pauṣṇo yacchyāmo dve vai śyāmasya rūpe śuklaṃ caiva loma kṛṣṇaṃ ca dvandvaṃ vai mithunam prajananaṃ vai pūṣā paśavo hi pūṣā paśavo hi prajananam mithunam evaitat prajananaṃ kriyate tasmācchyāmo gaur dakṣiṇā //
ŚBM, 5, 2, 5, 12.2 carurbhavati yadevāsmā agnirdātā varco dadāti tasminnevaitad antataḥ pratitiṣṭhati yadvai varcasvī karma cikīrṣati śaknoti vai tat kartuṃ tad varca evaitad upaiti varcasvī sūyā iti no hy avarcaso vyāptyā canārtho 'sti tasya babhrur gaur dakṣiṇā sa hi saumyo yad babhruḥ //
ŚBM, 5, 2, 5, 14.2 saṃvatsaro vai vaiśvānaraḥ saṃvatsaraḥ prajāpatiḥ prajāpatir eva tadbhūmānam prajāḥ sasṛje bhūmānam prajāḥ sṛṣṭvā sūyā iti tatho evaiṣa etadbhūmānam prajāḥ sṛjate bhūmānam prajāḥ sṛṣṭvā sūyā iti //
ŚBM, 5, 2, 5, 14.2 saṃvatsaro vai vaiśvānaraḥ saṃvatsaraḥ prajāpatiḥ prajāpatir eva tadbhūmānam prajāḥ sasṛje bhūmānam prajāḥ sṛṣṭvā sūyā iti tatho evaiṣa etadbhūmānam prajāḥ sṛjate bhūmānam prajāḥ sṛṣṭvā sūyā iti //
ŚBM, 5, 2, 5, 16.2 tat sarvasmād evaitad varuṇapāśāt sarvasmād varuṇyāt prajāḥ pramuñcati tā asyānamīvā akilviṣāḥ prajāḥ prajāyante 'namīvā akilviṣāḥ prajā abhi sūyā iti //
ŚBM, 5, 3, 1, 1.2 senānyo gṛhānparetyāgnaye 'nīkavate 'ṣṭākapālam puroḍāśaṃ nirvapaty agnirvai devatānām anīkaṃ senāyā vai senānīranīkaṃ tasmādagnaye 'nīkavata etadvā asyaikaṃ ratnaṃ yat senānīs tasmā evaitena sūyate taṃ svamanapakramiṇaṃ kurute tasya hiraṇyaṃ dakṣiṇāgneyo vā eṣa yajño bhavaty agne reto hiraṇyaṃ tasmāddhiraṇyaṃ dakṣiṇā //
ŚBM, 5, 3, 1, 2.2 purohitasya gṛhānparetya bārhaspatyaṃ caruṃ nirvapati bṛhaspatirvai devānāṃ purohita eṣa vā etasya purohito bhavati tasmādbārhaspatyo bhavaty etadvā asyaikaṃ ratnaṃ yatpurohitastasmā evaitena sūyate taṃ svam anapakramiṇaṃ kurute tasya śitipṛṣṭho gaurdakṣiṇaiṣā vā ūrdhvā bṛhaspater dik tad eṣa upariṣṭād aryamṇaḥ panthās tasmācchitipṛṣṭho bārhaspatyasya dakṣiṇā //
ŚBM, 5, 3, 1, 3.2 sūyamānasya gṛha aindramekādaśakapālam puroḍāśaṃ nirvapati kṣatraṃ vā indraḥ kṣatraṃ sūyamānas tasmādaindro bhavati tasyarṣabho dakṣiṇā sa hyaindro yadṛṣabhaḥ //
ŚBM, 5, 3, 1, 3.2 sūyamānasya gṛha aindramekādaśakapālam puroḍāśaṃ nirvapati kṣatraṃ vā indraḥ kṣatraṃ sūyamānas tasmādaindro bhavati tasyarṣabho dakṣiṇā sa hyaindro yadṛṣabhaḥ //
ŚBM, 5, 3, 1, 4.2 mahiṣyai gṛhānparetya ādityaṃ caruṃ nirvapatīyaṃ vai pṛthivyaditiḥ seyaṃ devānām patny eṣā vā etasya patnī bhavati tasmādādityo bhavatyetadvā asyaikaṃ ratnaṃ yanmahiṣī tasyā evaitena sūyate tāṃ svām anapakramiṇīṃ kurute tasyai dhenurdakṣiṇā dhenuriva vā iyam manuṣyebhyaḥ sarvān kāmān duhe mātā dhenur māteva vā iyam manuṣyānbibharti tasmāddhenurdakṣiṇā //
ŚBM, 5, 3, 1, 5.2 sūtasya gṛhān paretya vāruṇaṃ yavamayaṃ caruṃ nirvapati savo vai sūtaḥ savo vai devānāṃ varuṇas tasmād vāruṇo bhavaty etad vā asyaikaṃ ratnaṃ yat sūtas tasmā evaitena sūyate taṃ svam anapakramiṇaṃ kurute tasyāśvo dakṣiṇā sa hi vāruṇo yadaśvaḥ //
ŚBM, 5, 3, 1, 6.2 grāmaṇyo gṛhānparetya mārutaṃ saptakapālam puroḍāśaṃ nirvapati viśo vai maruto vaiśyo vai grāmaṇīs tasmānmāruto bhavaty etadvā asyaikaṃ ratnaṃ yadgrāmaṇīstasmā evaitena sūyate taṃ svamanapakramiṇaṃ kurute tasya pṛṣangaurdakṣiṇā bhūmā vā etadrūpāṇāṃ yatpṛṣato gor viśo vai maruto bhūmo vai viṭ tasmātpṛṣangaurdakṣiṇā //
ŚBM, 5, 3, 1, 7.2 kṣatturgṛhānparetya sāvitraṃ dvādaśakapālaṃ vāṣṭākapālaṃ vā puroḍāśaṃ nirvapati savitā vai devānām prasavitā prasavitā vai kṣattā tasmātsāvitro bhavaty etad vā asyaikaṃ ratnaṃ yat kṣattā tasmā evaitena sūyate taṃ svam anapakramiṇaṃ kurute tasya śyeto 'naḍvāndakṣiṇaiṣa vai savitā ya eṣa tapaty eti vā eṣa ety anaḍvān yuktas tad yacchyeto bhavati śyeta iva hyeṣa udyaṃścāstaṃ ca yanbhavati tasmācchyeto 'naḍvāndakṣiṇā //
ŚBM, 5, 3, 1, 8.2 saṃgrahīturgṛhānparetyāśvinaṃ dvikapālam puroḍāśaṃ nirvapati sayonī vā aśvinau sayonī savyaṣṭhṛsārathī samānaṃ hi rathamadhitiṣṭhatastasmādāśvino bhavatyetadvā asyaikaṃ ratnaṃ yatsaṃgrahītā tasmā evaitena sūyate taṃ svamanapakramiṇaṃ kurute tasya yamau gāvau dakṣiṇā tau hi sayonī yadyamau yadi yamau na vinded apy anūcīnagarbhāveva gāvau dakṣiṇā syātāṃ tā u hyapi samānayonī //
ŚBM, 5, 3, 1, 9.2 bhāgadughasya gṛhānparetya pauṣṇaṃ caruṃ nirvapati pūṣā vai devānām bhāgadugha eṣa vā etasya bhāgadugho bhavati tasmātpauṣṇo bhavatyetadvā asyaikaṃ ratnaṃ yadbhāgadughastasmā evaitena sūyate taṃ svam anapakramiṇaṃ kurute tasya śyāmo gaurdakṣiṇā tasyāsāveva bandhuryo 'sau triṣaṃyukteṣu //
ŚBM, 5, 3, 1, 10.2 akṣāvāpasya ca gṛhebhyo govikartasya ca gavedhukāḥ saṃbhṛtya sūyamānasya gṛhe raudraṃ gāvedhukaṃ caruṃ nirvapati te vā ete dve satī ratne ekaṃ karoti sampadaḥ kāmāya tadyadetena yajate yāṃ vā imāṃ sabhāyāṃ ghnanti rudro haitām abhimanyate 'gnir vai rudro 'dhidevanaṃ vā agnis tasyaite 'ṅgārā yad akṣās tamevaitena prīṇāti tasya ha vā eṣānumatā gṛheṣu hanyate yo vā rājasūyena yajate yo vaitadevaṃ vedaitadvā asyaikaṃ ratnaṃ yadakṣāvāpaśca govikartaśca tābhyām evaitena sūyate tau svāvanapakramiṇau kurute tasya dvirūpo gaurdakṣiṇā śitibāhur vā śitivālo vāsirnakharo vāladāmnākṣāvapanam prabaddham etad u hi tayorbhavati //
ŚBM, 5, 3, 1, 10.2 akṣāvāpasya ca gṛhebhyo govikartasya ca gavedhukāḥ saṃbhṛtya sūyamānasya gṛhe raudraṃ gāvedhukaṃ caruṃ nirvapati te vā ete dve satī ratne ekaṃ karoti sampadaḥ kāmāya tadyadetena yajate yāṃ vā imāṃ sabhāyāṃ ghnanti rudro haitām abhimanyate 'gnir vai rudro 'dhidevanaṃ vā agnis tasyaite 'ṅgārā yad akṣās tamevaitena prīṇāti tasya ha vā eṣānumatā gṛheṣu hanyate yo vā rājasūyena yajate yo vaitadevaṃ vedaitadvā asyaikaṃ ratnaṃ yadakṣāvāpaśca govikartaśca tābhyām evaitena sūyate tau svāvanapakramiṇau kurute tasya dvirūpo gaurdakṣiṇā śitibāhur vā śitivālo vāsirnakharo vāladāmnākṣāvapanam prabaddham etad u hi tayorbhavati //
ŚBM, 5, 3, 1, 11.2 pālāgalasya gṛhānparetya caturgṛhītamājyaṃ gṛhītvādhvana ājyaṃ juhoti juṣāṇo 'dhvājyasya vetu svāheti praheyo vai pālāgalo 'dhvānaṃ vai prahita eti tasmādadhvana ājyaṃ juhotyetadvā asyaikaṃ ratnaṃ yat pālāgalastasmā evaitena sūyate taṃ svamanapakramiṇaṃ kurute tasya dakṣiṇā pyukṣṇaveṣṭitaṃ dhanuś carmamayā vāṇavanto lohita uṣṇīṣa etad u hi tasya bhavati //
ŚBM, 5, 3, 1, 12.2 ekādaśa ratnāni sampādayaty ekādaśākṣarā vai triṣṭubvīryaṃ triṣṭub vīryam evaitad ratnāny abhisaṃpādayati tad yad ratnināṃ havirbhiryajata eteṣāṃ vai rājā bhavati tebhya evaitena sūyate tānt svānanapakramiṇaḥ kurute //
ŚBM, 5, 3, 1, 13.2 parivṛttyai gṛhānparetya nairṛtaṃ caruṃ nirvapati yā vā aputrā patnī sā parivṛttī sakṛṣṇānāṃ vrīhīṇāṃ nakhairnirbhidya taṇḍulānnairṛtaṃ caruṃ śrapayati sa juhotyeṣa te nirṛte bhāgastaṃ juṣasva svāheti yā vā aputrā patnī sā nirṛtigṛhītā tadyadevāsyā atra nairṛtaṃ rūpaṃ tad evaitacchamayati tatho hainaṃ sūyamānaṃ nirṛtirna gṛhṇāti tasya dakṣiṇā kṛṣṇā gauḥ parimūrṇī paryāriṇī sā hyapi nirṛtigṛhītā tāmāha mā me 'dyeśāyāṃ vātsīditi tatpāpmānamapādatte //
ŚBM, 5, 3, 3, 2.2 dvādaśakapālaṃ vāṣṭākapālaṃ vā puroḍāśaṃ nirvapati plāśukānāṃ vrīhīṇāṃ savitā vai devānām prasavitā savitṛprasūtaḥ sūyā ity atha yatplāśukānāṃ vrīhīṇāṃ kṣipre mā prasuvāniti //
ŚBM, 5, 3, 3, 4.2 śyāmākaṃ carum nirvapati tadenaṃ soma eva vanaspatiroṣadhibhyaḥ suvatyatha yacchyāmāko bhavatyete vai somasyauṣadhīnāṃ pratyakṣatamāṃ yacchyāmākās tasmācchyāmāko bhavati //
ŚBM, 5, 3, 3, 5.2 naivāraṃ caruṃ nirvapati tadenam bṛhaspatireva vāce suvaty atha yannaivāro bhavati brahma vai bṛhaspatir ete vai brahmaṇā pacyante yan nīvārās tasmānnaivāro bhavati //
ŚBM, 5, 3, 3, 7.2 raudraṃ gāvedhukaṃ caruṃ nirvapati tadenaṃ rudra eva paśupatiḥ paśubhyaḥ suvaty atha yad gāvedhuko bhavati vāstavyo vā eṣa devo vāstavyā gavedhukās tasmādgāvedhuko bhavati //
ŚBM, 5, 3, 3, 8.2 nāmbānāṃ caruṃ nirvapati tadenam mitra eva satyo brahmaṇe suvatyatha yannāmbānām bhavati varuṇyā vā etā oṣadhayo yāḥ kṛṣṭe jāyante 'thaite maitrā yan nāmbās tasmānnāmbānām bhavati //
ŚBM, 5, 3, 3, 11.2 savitā tvā savānāṃ suvatāmagnirgṛhapatīnāṃ somo vanaspatīnāṃ bṛhaspatirvāca indro jyaiṣṭhyāya rudraḥ paśubhyo mitraḥ satyo varuṇo dharmapatīnām //
ŚBM, 5, 3, 3, 12.2 asapatnaṃ suvadhvamitīmaṃ devā abhrātṛvyaṃ suvadhvamityevaitadāha mahate kṣatrāya mahate jyaiṣṭhyāyeti nātra tirohitamivāsti mahate jānarājyāyeti mahate janānāṃ rājyāyety evaitad āhendrasyendriyāyeti vīryāyety evaitadāha yadāhendrasyendriyāyetīmamamuṣyai putramamuṣyai putramiti tadyadevāsya janma tata evaitadāhāsyai viśa iti yasyai viśo rājā bhavatyeṣa vo 'mī rājā somo 'smākam brāhmaṇānāṃ rājeti tadasmā idaṃ sarvamādyaṃ karoti brāhmaṇam evāpoddharati tasmād brāhmaṇo 'nādyaḥ somarājā hi bhavati //
ŚBM, 5, 3, 3, 12.2 asapatnaṃ suvadhvamitīmaṃ devā abhrātṛvyaṃ suvadhvamityevaitadāha mahate kṣatrāya mahate jyaiṣṭhyāyeti nātra tirohitamivāsti mahate jānarājyāyeti mahate janānāṃ rājyāyety evaitad āhendrasyendriyāyeti vīryāyety evaitadāha yadāhendrasyendriyāyetīmamamuṣyai putramamuṣyai putramiti tadyadevāsya janma tata evaitadāhāsyai viśa iti yasyai viśo rājā bhavatyeṣa vo 'mī rājā somo 'smākam brāhmaṇānāṃ rājeti tadasmā idaṃ sarvamādyaṃ karoti brāhmaṇam evāpoddharati tasmād brāhmaṇo 'nādyaḥ somarājā hi bhavati //
ŚBM, 5, 3, 3, 13.2 tasmād devasvo nāma tadenametā eva devatāḥ suvate tābhiḥ sūtaḥ śvaḥ sūyate //
ŚBM, 5, 3, 3, 13.2 tasmād devasvo nāma tadenametā eva devatāḥ suvate tābhiḥ sūtaḥ śvaḥ sūyate //
ŚBM, 5, 3, 3, 13.2 tasmād devasvo nāma tadenametā eva devatāḥ suvate tābhiḥ sūtaḥ śvaḥ sūyate //
ŚBM, 5, 3, 3, 14.2 dvandvaṃ vai vīryaṃ vīryavatyaḥ suvāntā iti tasmād dvināmnyo bhavanti //
ŚBM, 5, 3, 3, 15.2 tadyadantareṇāhutī etatkarma kriyata eṣa vai prajāpatirya eṣa yajñas tāyate yasmādimāḥ prajāḥ prajātā etam v evāpyetarhyanu prajāyante tad enam madhyata evaitasya prajāpaterdadhāti madhyataḥ suvati tasmād antareṇāhutī etatkarma kriyata āśrāvyāhāgnaye sviṣṭakṛte preṣyeti vaṣaṭkṛte juhoti //
ŚBM, 5, 3, 5, 1.2 eṣa vai prajāpatirya eṣa yajñastāyate yasmādimāḥ prajāḥ prajātā etamevāpyetarhyanu prajāyante tadenam madhyata evaitasya prajāpaterdadhāti madhyataḥ suvati //
ŚBM, 5, 3, 5, 6.2 ṣaḍupariṣṭāttadenam madhyata evaitasya prajāpaterdadhāti madhyataḥ suvati //
ŚBM, 5, 3, 5, 31.2 āvirmaryā ityaniruktam prajāpatirvā aniruktas tadenam prajāpataya āvedayati so 'smai savamanumanyate tenānumataḥ sūyate //
ŚBM, 5, 3, 5, 32.2 brahma agnistadenam brahmaṇa āvedayati tadasmai savamanumanyate tenānumataḥ sūyate //
ŚBM, 5, 3, 5, 33.2 kṣatraṃ vā indrastadenaṃ kṣatrāyāvedayati tadasmai savamanumanyate tenānumataḥ sūyate //
ŚBM, 5, 3, 5, 34.2 prāṇodānau vai mitrāvaruṇau tadenam prāṇodānābhyāmāvedayati tāvasmai savamanumanyete tābhyāmanumataḥ sūyate //
ŚBM, 5, 3, 5, 35.2 paśavo vai pūṣā tadenam paśubhya āvedayati te 'smai savamanumanyante tairanumataḥ sūyate //
ŚBM, 5, 3, 5, 36.2 tadenamābhyāṃ dyāvāpṛthivībhyāmāvedayati te asmai savamanumanyete tābhyāmanumataḥ sūyate //
ŚBM, 5, 3, 5, 37.2 iyaṃ vai pṛthivyaditis tadenam asyai pṛthivyā āvedayati sāsmai savamanumanyate tayānumataḥ sūyate tadyābhya evainametaddevatābhya āvedayati tā asmai savamanumanyante tābhiranumataḥ sūyate //
ŚBM, 5, 3, 5, 37.2 iyaṃ vai pṛthivyaditis tadenam asyai pṛthivyā āvedayati sāsmai savamanumanyate tayānumataḥ sūyate tadyābhya evainametaddevatābhya āvedayati tā asmai savamanumanyante tābhiranumataḥ sūyate //
ŚBM, 5, 4, 2, 3.2 asapatnaṃ suvadhvamitīmaṃ devā abhrātṛvyaṃ suvadhvamityevaitadāha mahate kṣatrāya mahate jyaiṣṭhyāyeti nātra tirohitamivāsti mahate jānarājyāyeti mahate janānām rājyāyety evaitad āhendrasyendriyāyeti vīryāyetyevaitadāha yadāhendrasyendriyāyetīmamamuṣya putramamuṣyai putramiti tadyadevāsya janma tata evaitadāhāsyai viśa iti yasyai viśo rājā bhavatyeṣa vo 'mī rājā somo 'smākam brāhmaṇānāṃ rājeti tadasmā idaṃ sarvamādyaṃ karoti brāhmaṇam evāpoddharati tasmādbrāhmaṇo 'nādyaḥ somarājā hi bhavati //
ŚBM, 5, 4, 2, 3.2 asapatnaṃ suvadhvamitīmaṃ devā abhrātṛvyaṃ suvadhvamityevaitadāha mahate kṣatrāya mahate jyaiṣṭhyāyeti nātra tirohitamivāsti mahate jānarājyāyeti mahate janānām rājyāyety evaitad āhendrasyendriyāyeti vīryāyetyevaitadāha yadāhendrasyendriyāyetīmamamuṣya putramamuṣyai putramiti tadyadevāsya janma tata evaitadāhāsyai viśa iti yasyai viśo rājā bhavatyeṣa vo 'mī rājā somo 'smākam brāhmaṇānāṃ rājeti tadasmā idaṃ sarvamādyaṃ karoti brāhmaṇam evāpoddharati tasmādbrāhmaṇo 'nādyaḥ somarājā hi bhavati //
ŚBM, 5, 4, 4, 24.2 tadyadantareṇāhutī etatkarma kriyata eṣa vai prajāpatirya eṣa yajñastāyate yasmādimāḥ prajāḥ prajātā etam v evāpyetarhyanu prajāyante tadenam madhyata evaitasya prajāpaterdadhāti madhyataḥ suvati tasmādantareṇāhutī etatkarma kriyata āśrāvyāhāgniṃ sviṣṭakṛtaṃ yajeti vaṣaṭkṛte juhoti //
ŚBM, 5, 5, 4, 14.2 sarvānvā eṣa yajñakratūnavarunddhe sarvā iṣṭīrapi darvihomān yo rājasūyena yajate devasṛṣṭā vā eṣeṣṭir yat sautrāmaṇy anayā me 'pīṣṭamasadanayāpi sūyā iti tasmādvā etayā rājasūyayājī yajate //
ŚBM, 5, 5, 5, 11.2 sarvā iṣṭīrapi darvihomānyo rājasūyena yajate devasṛṣṭo vā eṣeṣṭir yat traidhātavy anayā me 'pīṣṭamasadanayāpi sūyā iti tasmādvā eṣā rājasūyayājina udavasānīyeṣṭir bhavati //
ŚBM, 13, 8, 4, 4.2 agham eva tad apamṛjate 'pāgham apa kilbiṣam apa kṛtyām apo rapaḥ apāmārga tvam asmad apa duḥṣvapnyaṃ suveti /
Ṛgveda
ṚV, 1, 104, 1.1 yoniṣ ṭa indra niṣade akāri tam ā ni ṣīda svāno nārvā /
ṚV, 1, 135, 8.2 sākaṃ gāvaḥ suvate pacyate yavo na te vāya upa dasyanti dhenavo nāpa dasyanti dhenavaḥ //
ṚV, 1, 164, 17.2 sā kadrīcī kaṃ svid ardham parāgāt kva svit sūte nahi yūthe antaḥ //
ṚV, 1, 164, 22.1 yasmin vṛkṣe madhvadaḥ suparṇā niviśante suvate cādhi viśve /
ṚV, 1, 164, 26.2 śreṣṭhaṃ savaṃ savitā sāviṣan no 'bhīddho gharmas tad u ṣu pra vocam //
ṚV, 1, 168, 9.1 asūta pṛśnir mahate raṇāya tveṣam ayāsām marutām anīkam /
ṚV, 2, 10, 3.1 uttānāyām ajanayan suṣūtam bhuvad agniḥ purupeśāsu garbhaḥ /
ṚV, 2, 28, 9.1 para ṛṇā sāvīr adha matkṛtāni māhaṃ rājann anyakṛtena bhojam /
ṚV, 3, 38, 5.1 asūta pūrvo vṛṣabho jyāyān imā asya śurudhaḥ santi pūrvīḥ /
ṚV, 3, 39, 3.1 yamā cid atra yamasūr asūta jihvāyā agram patad ā hy asthāt /
ṚV, 3, 54, 11.2 deveṣu ca savitaḥ ślokam aśrer ād asmabhyam ā suva sarvatātim //
ṚV, 3, 55, 5.2 antarvatīḥ suvate apravītā mahad devānām asuratvam ekam //
ṚV, 3, 56, 6.1 trir ā divaḥ savitar vāryāṇi dive diva ā suva trir no ahnaḥ /
ṚV, 3, 56, 6.2 tridhātu rāya ā suvā vasūni bhaga trātar dhiṣaṇe sātaye dhāḥ //
ṚV, 4, 18, 10.1 gṛṣṭiḥ sasūva sthaviraṃ tavāgām anādhṛṣyaṃ vṛṣabhaṃ tumram indram /
ṚV, 4, 54, 2.1 devebhyo hi prathamaṃ yajñiyebhyo 'mṛtatvaṃ suvasi bhāgam uttamam /
ṚV, 4, 54, 3.2 deveṣu ca savitar mānuṣeṣu ca tvaṃ no atra suvatād anāgasaḥ //
ṚV, 4, 54, 4.2 yat pṛthivyā varimann ā svaṅgurir varṣman divaḥ suvati satyam asya tat //
ṚV, 4, 54, 5.1 indrajyeṣṭhān bṛhadbhyaḥ parvatebhyaḥ kṣayāṁ ebhyaḥ suvasi pastyāvataḥ /
ṚV, 5, 1, 4.2 yad īṃ suvāte uṣasā virūpe śveto vājī jāyate agre ahnām //
ṚV, 5, 2, 2.2 pūrvīr hi garbhaḥ śarado vavardhāpaśyaṃ jātaṃ yad asūta mātā //
ṚV, 5, 7, 8.2 suṣūr asūta mātā krāṇā yad ānaśe bhagam //
ṚV, 5, 42, 3.2 sa no vasūni prayatā hitāni candrāṇi devaḥ savitā suvāti //
ṚV, 5, 78, 5.1 vi jihīṣva vanaspate yoniḥ sūṣyantyā iva /
ṚV, 5, 82, 3.1 sa hi ratnāni dāśuṣe suvāti savitā bhagaḥ /
ṚV, 5, 82, 4.1 adyā no deva savitaḥ prajāvat sāvīḥ saubhagam /
ṚV, 5, 82, 4.2 parā duṣṣvapnyaṃ suva //
ṚV, 5, 82, 5.1 viśvāni deva savitar duritāni parā suva /
ṚV, 5, 82, 5.2 yad bhadraṃ tan na ā suva //
ṚV, 5, 82, 9.2 pra ca suvāti savitā //
ṚV, 6, 71, 4.2 ayohanur yajato mandrajihva ā dāśuṣe suvati bhūri vāmam //
ṚV, 6, 71, 6.1 vāmam adya savitar vāmam u śvo dive dive vāmam asmabhyaṃ sāvīḥ /
ṚV, 7, 20, 5.1 vṛṣā jajāna vṛṣaṇaṃ raṇāya tam u cin nārī naryaṃ sasūva /
ṚV, 7, 38, 2.2 vy urvīm pṛthvīm amatiṃ sṛjāna ā nṛbhyo martabhojanaṃ suvānaḥ //
ṚV, 7, 40, 1.2 yad adya devaḥ savitā suvāti syāmāsya ratnino vibhāge //
ṚV, 7, 45, 3.1 sa ghā no devaḥ savitā sahāvā sāviṣad vasupatir vasūni /
ṚV, 7, 50, 3.2 viśve devā nir itas tat suvantu mā mām padyena rapasā vidat tsaruḥ //
ṚV, 7, 66, 4.2 suvāti savitā bhagaḥ //
ṚV, 7, 101, 3.1 starīr u tvad bhavati sūta u tvad yathāvaśaṃ tanvaṃ cakra eṣaḥ /
ṚV, 8, 8, 4.2 putraḥ kaṇvasya vām iha suṣāva somyam madhu //
ṚV, 9, 66, 19.1 agna āyūṃṣi pavasa ā suvorjam iṣaṃ ca naḥ /
ṚV, 9, 98, 2.1 pari ṣya suvāno avyayaṃ rathe na varmāvyata /
ṚV, 9, 98, 3.1 pari ṣya suvāno akṣā indur avye madacyutaḥ /
ṚV, 10, 31, 10.1 starīr yat sūta sadyo ajyamānā vyathir avyathīḥ kṛṇuta svagopā /
ṚV, 10, 35, 7.1 śreṣṭhaṃ no adya savitar vareṇyam bhāgam ā suva sa hi ratnadhā asi /
ṚV, 10, 36, 14.2 savitā naḥ suvatu sarvatātiṃ savitā no rāsatāṃ dīrgham āyuḥ //
ṚV, 10, 37, 4.2 tenāsmad viśvām anirām anāhutim apāmīvām apa duṣṣvapnyaṃ suva //
ṚV, 10, 61, 20.2 ūrdhvā yacchreṇir na śiśur dan makṣū sthiraṃ śevṛdhaṃ sūta mātā //
ṚV, 10, 91, 6.2 tam it samānaṃ vaninaś ca vīrudho 'ntarvatīś ca suvate ca viśvahā //
ṚV, 10, 99, 7.1 sa druhvaṇe manuṣa ūrdhvasāna ā sāviṣad arśasānāya śarum /
ṚV, 10, 100, 3.1 ā no devaḥ savitā sāviṣad vaya ṛjūyate yajamānāya sunvate /
ṚV, 10, 100, 8.1 apāmīvāṃ savitā sāviṣan nyag varīya id apa sedhantv adrayaḥ /
ṚV, 10, 125, 7.1 ahaṃ suve pitaram asya mūrdhan mama yonir apsv antaḥ samudre /
ṚV, 10, 137, 4.2 dakṣaṃ te bhadram ābhārṣam parā yakṣmaṃ suvāmi te //
ṚV, 10, 175, 1.1 pra vo grāvāṇaḥ savitā devaḥ suvatu dharmaṇā /
ṚV, 10, 175, 4.1 grāvāṇaḥ savitā nu vo devaḥ suvatu dharmaṇā /
ṚV, 10, 184, 3.2 taṃ te garbhaṃ havāmahe daśame māsi sūtave //
Ṛgvedakhilāni
ṚVKh, 1, 3, 6.2 sisratāṃ nāry ṛtaprajātā vi parvāṇi jihatāṃ sūtavā u //
ṚVKh, 4, 13, 2.2 evaṃ taṃ garbham ā dhehi daśame māsi sūtave //
ṚVKh, 4, 13, 3.2 pumāṃsaṃ putram ā dhehi daśame māsi sūtave //
Buddhacarita
BCar, 1, 11.2 kalpeṣvanekeṣu ca bhāvitātmā yaḥ samprajānan suṣuve na mūḍhaḥ //
Carakasaṃhitā
Ca, Śār., 2, 12.2 bījena kanyāṃ ca sutaṃ ca sūte yathāsvabījānyatarādhikena //
Ca, Śār., 2, 24.2 savyāttagarbhā na ca vṛttagarbhā savyapradugdhā striyameva sūte //
Ca, Cik., 23, 133.2 jṛmbhākrodhopajihvārtaḥ sūtayā raktamūtravān //
Mahābhārata
MBh, 1, 3, 63.1 ṣaṣṭiś ca gāvas triśatāś ca dhenava ekaṃ vatsaṃ suvate taṃ duhanti /
MBh, 1, 3, 69.2 tau nāsatyāv amṛtāvṛtāvṛdhāv ṛte devās tat prapadena sūte //
MBh, 1, 3, 70.1 mukhena garbhaṃ labhatāṃ yuvānau gatāsur etat prapadena sūte /
MBh, 1, 57, 69.2 parāśareṇa saṃyuktā sadyo garbhaṃ suṣāva sā /
MBh, 1, 58, 7.2 tataḥ suṣuvire rājan kṣatriyān vīryasaṃmatān /
MBh, 1, 59, 30.1 siṃhikā suṣuve putraṃ rāhuṃ candrārkamardanam /
MBh, 1, 59, 47.2 prāvāsūta mahābhāgā devī devarṣitaḥ purā /
MBh, 1, 60, 34.2 asūyata mahābhāgā sāntarikṣe 'śvināvubhau //
MBh, 1, 60, 54.2 tāmrā tu suṣuve devī pañcaitā lokaviśrutāḥ /
MBh, 1, 60, 55.1 ulūkān suṣuve kākī śyenī śyenān vyajāyata /
MBh, 1, 60, 65.4 rohiṇyāṃ jajñire gāvo gandharvyāṃ vājinaḥ sutāḥ //
MBh, 1, 61, 38.1 grahaṃ tu suṣuve yaṃ taṃ siṃhī candrārkamardanam /
MBh, 1, 68, 1.20 garbhaṃ suṣāva vāmoruḥ kumāram amitaujasam //
MBh, 1, 68, 69.1 sā māṃ himavataḥ pṛṣṭhe suṣuve menakāpsarāḥ /
MBh, 1, 68, 74.3 suṣāva suranārī māṃ viśvāmitrād yatheṣṭataḥ /
MBh, 1, 70, 6.1 sahasrasaṃkhyān samitān sutān dakṣasya nāradaḥ /
MBh, 1, 89, 11.4 etān vai suṣuve sādhvī antinārād yaśasvinī //
MBh, 1, 89, 42.1 tataḥ saṃvaraṇāt saurī suṣuve tapatī kurum /
MBh, 1, 91, 14.1 tvaṃ tasmān mānuṣī bhūtvā sūṣva putrān vasūn bhuvi /
MBh, 1, 100, 13.2 sāpi kālena kausalyā suṣuve 'ndhaṃ tam ātmajam /
MBh, 1, 100, 21.6 munau yāte 'mbikā putraṃ mahābhāgam asūyata /
MBh, 1, 112, 14.3 suṣāva ca bahūn somān somasaṃsthāstatāna ca //
MBh, 1, 112, 33.1 sā tena suṣuve devī śavena manujādhipa /
MBh, 1, 114, 5.1 samṛddhayaśasaṃ kuntī suṣāva samaye sutam /
MBh, 1, 114, 13.10 maitre muhūrte sā kuntī suṣuve bhīmam acyutam //
MBh, 1, 117, 20.20 asūta putrān kuntī ca mādrī ca dvau sutāvapi //
MBh, 1, 117, 24.1 yau tu mādrī maheṣvāsāvasūta kurusattamau /
MBh, 1, 138, 19.1 dharmād indrācca vāyośca suṣuve yā sutān imān /
MBh, 1, 168, 24.1 dīrghakāladhṛtaṃ garbhaṃ suṣāva na tu taṃ yadā /
MBh, 1, 213, 59.2 subhadrā suṣuve vīram abhimanyuṃ nararṣabham //
MBh, 1, 213, 73.2 pāñcālī suṣuve vīrān ādityān aditir yathā //
MBh, 1, 213, 75.2 sutasomaṃ maheṣvāsaṃ suṣuve bhīmasenataḥ //
MBh, 1, 213, 78.2 sahadevāt sutaṃ tasmācchrutaseneti taṃ viduḥ //
MBh, 3, 3, 8.1 niṣiktaś candratejobhiḥ sūyate bhūgato raviḥ /
MBh, 3, 104, 18.2 śaibyā ca suṣuve putraṃ kumāraṃ devarūpiṇam //
MBh, 3, 133, 23.3 kas tayor garbham ādhatte garbhaṃ suṣuvatuś ca kam //
MBh, 3, 134, 9.2 triḥ sūyate karmaṇā vai prajeyaṃ trayo yuktā vājapeyaṃ vahanti /
MBh, 3, 149, 33.2 supravṛttais tribhir hyetair dharmaiḥ sūyanti vai prajāḥ //
MBh, 3, 211, 15.2 manor evābhavad bhāryā suṣuve pañca pāvakān //
MBh, 3, 277, 23.1 prāpte kāle tu suṣuve kanyāṃ rājīvalocanām /
MBh, 3, 292, 4.1 tataḥ kālena sā garbhaṃ suṣuve varavarṇinī /
MBh, 5, 88, 74.2 yadarthaṃ kṣatriyā sūte tasya kālo 'yam āgataḥ //
MBh, 5, 130, 31.2 parapiṇḍam udīkṣāmi tvāṃ sūtvāmitranandana //
MBh, 5, 134, 21.2 tadarthaṃ kṣatriyā sūte vīraṃ satyaparākramam //
MBh, 5, 135, 9.2 yadarthaṃ kṣatriyā sūte tasya kālo 'yam āgataḥ /
MBh, 5, 157, 7.1 yadarthaṃ kṣatriyā sūte garbhaṃ tad idam āgatam /
MBh, 6, 3, 6.1 govatsaṃ vaḍavā sūte śvā sṛgālaṃ mahīpate /
MBh, 6, BhaGī 9, 10.1 mayādhyakṣeṇa prakṛtiḥ sūyate sacarācaram /
MBh, 7, 118, 43.1 yadā bālaḥ subhadrāyāḥ sutaḥ śastravinākṛtaḥ /
MBh, 7, 161, 7.3 yadarthaṃ kṣatriyā sūte tasya kālo 'yam āgataḥ //
MBh, 9, 50, 11.1 suṣuve cāpi samaye putraṃ sā saritāṃ varā /
MBh, 11, 27, 16.3 asūta taṃ bhavaty agre katham adbhutavikramam //
MBh, 12, 203, 23.1 puruṣādhiṣṭhitaṃ bhāvaṃ prakṛtiḥ sūyate sadā /
MBh, 12, 224, 71.2 kīrtitaṃ yat purastāt te tat sūte cātti ca prajāḥ //
MBh, 12, 322, 12.1 bhaktyā devaṃ viśvotpannaṃ yasmāt sarve lokāḥ sūtāḥ /
MBh, 12, 339, 18.1 yad vai sūte dhātur ādyaṃ nidhānaṃ tad vai viprāḥ pravadante 'niruddham /
MBh, 13, 48, 20.1 ataścāyogavaṃ sūte vāgurāvanajīvanam /
MBh, 13, 48, 21.1 niṣādo mudgaraṃ sūte dāśaṃ nāvopajīvinam /
MBh, 13, 48, 22.1 caturo māgadhī sūte krūrānmāyopajīvinaḥ /
MBh, 13, 48, 28.2 śmaśānagocaraṃ sūte bāhyair api bahiṣkṛtam //
MBh, 13, 86, 10.2 samaṃ garbhaṃ suṣuvire kṛttikāstā nararṣabha //
MBh, 13, 112, 32.3 strīṇāṃ puṣpaṃ samāsādya sūte kālena bhārata //
MBh, 16, 2, 15.1 śvobhūte 'tha tataḥ sāmbo musalaṃ tad asūta vai /
Manusmṛti
ManuS, 3, 263.1 āyuṣmantaṃ sutaṃ sūte yaśomedhāsamanvitam /
ManuS, 3, 263.1 āyuṣmantaṃ sutaṃ sūte yaśomedhāsamanvitam /
ManuS, 10, 11.1 kṣatriyād viprakanyāyāṃ sūto bhavati jātitaḥ /
ManuS, 10, 17.1 vaiśyān māgadhavaidehau kṣatriyāt sūta eva tu /
ManuS, 10, 32.2 sairindhraṃ vāgurāvṛttiṃ sūte dasyur ayogave //
ManuS, 10, 34.1 niṣādo mārgavaṃ sūte dāsaṃ naukarmajīvinam /
ManuS, 10, 39.2 śmaśānagocaraṃ sūte bāhyānām api garhitam //
Rāmāyaṇa
Rām, Bā, 20, 15.2 te suvāte 'straśastrāṇi śataṃ paramabhāsvaram //
Rām, Ay, 84, 11.1 suṣuve yamamitraghnaṃ kausalyānandavardhanam /
Rām, Ay, 86, 21.2 kausalyā suṣuve rāmaṃ dhātāram aditir yathā //
Rām, Ār, 13, 18.1 tāmrāpi suṣuve kanyāḥ pañcaitā lokaviśrutāḥ /
Rām, Su, 36, 42.1 kausalyā lokabhartāraṃ suṣuve yaṃ manasvinī /
Rām, Utt, 2, 28.2 acireṇaiva kālena sūtā viśravasaṃ sutam //
Rām, Utt, 12, 26.1 tato mandodarī putraṃ meghanādam asūyata /
Saundarānanda
SaundĀ, 7, 29.2 suto 'sya yasyāṃ suṣuve mahātmā dvaipāyano vedavibhāgakartā //
Agnipurāṇa
AgniPur, 20, 9.1 devau dhātāvidhātārau bhṛgoḥ khyātirasūyata /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 7, 72.1 atisthūlakṛśām sūtāṃ garbhiṇīm anyayoṣitam /
AHS, Śār., 1, 9.1 vīryavantaṃ sutaṃ sūte tato nyūnābdayoḥ punaḥ /
AHS, Śār., 1, 71.1 putraṃ sūte 'nyathā kanyāṃ yā cecchati nṛsaṃgatim /
AHS, Śār., 1, 99.2 yatnenopacaret sūtāṃ duḥsādhyo hi tadāmayaḥ //
Daśakumāracarita
DKCar, 1, 1, 51.1 tataḥ sampūrṇagarbhadivasā vasumatī sumuhūrte sakalalakṣaṇalakṣitaṃ sutamasūta /
DKCar, 1, 1, 70.3 kleśasya parāṃ kāṣṭhāmadhigatā suvṛttāsminnaṭavīmadhye 'dya sutamasūta /
DKCar, 1, 4, 7.1 sā sagadgadamavādīt putra kālayavanadvīpe kālaguptanāmno vaṇijaḥ kasyacideṣā sutā suvṛttā nāma ratnodbhavena nijakāntenāgacchantī jaladhau magne pravahaṇe nijadhātryā mayā saha phalakamekamavalambya daivayogena kūlam upetāsannaprasavasamayā kasyāṃcid aṭavyām ātmajam asūta /
DKCar, 2, 6, 10.1 tato 'lpīyasā kālena rājñaḥ priyamahiṣī medinī nāmaikaṃ putramasūta //
Harivaṃśa
HV, 2, 7.2 uttānapādāc caturaḥ sūnṛtā suṣuve sutān //
HV, 10, 58.2 itarā suṣuve tumbaṃ bījapūrṇam iti śrutiḥ //
HV, 24, 20.1 kuntyasya śrutadevāyām agṛdhnuḥ suṣuve nṛpaḥ /
HV, 27, 1.2 satvataḥ sattvasampannān kausalyā suṣuve sutān /
HV, 27, 11.1 atha sā daśame māsi suṣuve saritāṃ varā /
Harṣacarita
Harṣacarita, 1, 126.1 asūta ca sā tatra devī dīrghāyuṣamenam //
Harṣacarita, 1, 239.1 asūta cānehasā sarvalakṣaṇābhirāmaṃ tanayam //
Harṣacarita, 1, 243.1 yasminn evāvasare sarasvatyasūta tanayaṃ tasminn evākṣamālāpi sutaṃ prasūtavatī //
Kirātārjunīya
Kir, 11, 55.1 dhārtarāṣṭraiḥ saha prītir vairam asmāsv asūyata /
Kumārasaṃbhava
KumSaṃ, 1, 20.1 asūta sā nāgavadhūpabhogyaṃ mainākam ambhonidhibaddhasakhyam /
KumSaṃ, 3, 26.1 asūta sadyaḥ kusumāny aśokaḥ skandhāt prabhṛty eva sapallavāni /
Kūrmapurāṇa
KūPur, 1, 8, 10.2 tasmācca śatarūpā sā putradvayamasūyata //
KūPur, 1, 12, 4.1 marīcerapi saṃbhūtiḥ paurṇamāsamasūyata /
KūPur, 1, 12, 6.1 kṣamā tu suṣuve putrān pulahasya prajāpateḥ /
KūPur, 1, 12, 11.1 putrāṇāṃ ṣaṣṭisāhasraṃ saṃtatiḥ suṣuve kratoḥ /
KūPur, 1, 12, 21.1 asūta menā mainākaṃ krauñcaṃ tasyānujaṃ tathā /
KūPur, 1, 16, 41.2 asūta kaśyapāccainaṃ devamātāditiḥ svayam //
KūPur, 1, 18, 11.1 jyeṣṭhaṃ vaiśravaṇaṃ tasya suṣuve devarūpiṇī /
KūPur, 1, 19, 1.2 aditiḥ suṣuve putramādityaṃ kaśyapāt prabhum /
KūPur, 1, 19, 2.1 saṃjñā tvāṣṭrī ca suṣuve sūryānmanumanuttamam /
KūPur, 1, 19, 7.1 asūta saumyajaṃ devī purūravasamuttamam /
KūPur, 1, 23, 35.1 sātvataḥ sattvasampannaḥ kauśalyāṃ suṣuve sutān /
KūPur, 1, 23, 70.2 asūta patnī saṃkarṣaṃ rāmaṃ jyeṣṭhaṃ halāyudham //
KūPur, 1, 23, 76.2 asūta rāmaṃ lokeśaṃ balabhadraṃ halāyudham //
KūPur, 1, 23, 77.2 asūta devakī kṛṣṇaṃ śrīvatsāṅkitavakṣasam //
KūPur, 1, 38, 43.2 asūta putraṃ dharmajñaṃ mahābāhumarindamam //
KūPur, 2, 12, 32.1 yo bhāvayati yā sūte yena vidyopadiśyate /
KūPur, 2, 18, 37.1 tvameva viśvaṃ bahudhā sadasat sūyate ca yat /
Liṅgapurāṇa
LiPur, 1, 5, 19.1 dakṣiṇāsahitaṃ yajñamākūtiḥ suṣuve tathā /
LiPur, 1, 5, 20.1 prasūtiḥ suṣuve dakṣāccaturviṃśatikanyakāḥ /
LiPur, 1, 5, 38.2 bhṛgupatnī ca suṣuve khyātirviṣṇoḥ priyāṃ śriyam //
LiPur, 1, 5, 39.2 prabhūtirnāma yā patnī marīceḥ suṣuve sutau //
LiPur, 1, 5, 41.1 kṣamā ca suṣuve putrān putrīṃ ca pulahācchubhām /
LiPur, 1, 5, 43.2 putrāṇāṃ ṣaṣṭisāhasraṃ saṃnatiḥ suṣuve śubhā //
LiPur, 1, 5, 45.1 smṛtiś ca suṣuve patnī muneścāṅgirasas tathā /
LiPur, 1, 5, 46.1 atrerbhāryānasūyā vai suṣuve ṣaṭprajāstu yāḥ /
LiPur, 1, 5, 50.2 svāhā ca tasmātsuṣuve sutānāṃ trayaṃ trayāṇāṃ jagatāṃ hitāya //
LiPur, 1, 6, 7.1 asūta menā mainākaṃ krauñcaṃ tasyānujāmumām /
LiPur, 1, 63, 61.2 jyeṣṭhaṃ vaiśravaṇaṃ tasmātsuṣuve devavarṇinī //
LiPur, 1, 64, 46.1 tataḥ sāsūta tanayaṃ daśame māsi suprabham /
LiPur, 1, 64, 47.1 asūta sā ditirviṣṇuṃ yathā svāhā guhaṃ sutam /
LiPur, 1, 65, 2.2 aditiḥ suṣuve putramādityaṃ kaśyapāddvijāḥ /
LiPur, 1, 65, 3.2 saṃjñā tvāṣṭrī ca suṣuve sūryānmanumanuttamam //
LiPur, 1, 65, 5.1 chāyā ca tasmātsuṣuve sāvarṇiṃ bhāskarāddvijāḥ /
LiPur, 1, 65, 14.2 suṣuve cāśvinau devau devānāṃ tu bhiṣagvarau //
LiPur, 1, 66, 18.1 tataḥ ṣaṣṭisahasrāṇi suṣuve sā tu vai prabhā /
LiPur, 1, 69, 45.1 asūta rohiṇī rāmaṃ balaśreṣṭhaṃ halāyudham /
LiPur, 1, 70, 324.1 tataḥ prabhṛti deveśo na cāsūyata vai prajāḥ /
LiPur, 2, 5, 19.2 asūta sā sadācāraṃ vāsudevaparāyaṇam //
LiPur, 2, 8, 16.1 asūta sā ca tanayaṃ viśalyākhyā prayatnataḥ /
LiPur, 2, 10, 8.1 buddhiṃ sūte niyogena prakṛtiḥ puruṣasya ca /
Matsyapurāṇa
MPur, 4, 38.2 agnikanyā tu succhāyā śiṣṭātsā suṣuve sutān //
MPur, 11, 3.1 raivatasya sutā rājñī revataṃ suṣuve sutam /
MPur, 11, 3.2 prabhā prabhātaṃ suṣuve tvāṣṭrī saṃjñā tathā manum //
MPur, 12, 42.2 tataḥ ṣaṣṭisahasrāṇi suṣuve yādavī prabhā //
MPur, 13, 8.1 menā ca suṣuve tisraḥ kanyā yogavatīstataḥ /
MPur, 44, 47.1 sātvatān sattvasampannān kauśalyā suṣuve sutān /
MPur, 44, 56.1 atha sā navame māsi suṣuve saritāṃ varā /
MPur, 44, 61.1 atha kaṅkasya duhitā suṣuve caturaḥ sutān /
MPur, 45, 20.2 suṣuve sukumārīstu tisraḥ kamalalocanāḥ //
MPur, 45, 27.2 akrūraḥ suṣuve tasmātsadāyajño 'tidakṣiṇaḥ //
MPur, 46, 1.2 aikṣvākī suṣuve śūraṃ khyātamadbhutamīḍhuṣam /
MPur, 46, 5.1 kṛtasya tu śrutādevī sugrīvaṃ suṣuve sutam /
MPur, 46, 19.1 saptamaṃ devakīputraṃ madanaṃ suṣuve nṛpa /
MPur, 49, 39.1 tasya bhāryā viśālā tu suṣuve putrakatrayam /
MPur, 50, 55.1 suhotraṃ tanayaṃ mādrī sahadevādasūyata /
MPur, 145, 33.1 tasmātsmārtaḥ sūto dharmo varṇāśramavibhāgaśaḥ /
MPur, 147, 21.1 tato varṣasahasrānte varāṅgī suṣuve sutam /
Meghadūta
Megh, Uttarameghaḥ, 12.2 lākṣārāgaṃ caraṇakamalanyāsayogyaṃ ca yasyām ekaḥ sūte sakalam abalāmaṇḍanaṃ kalpavṛkṣaḥ //
Nāradasmṛti
NāSmṛ, 2, 12, 112.1 śūdrā pāraśavaṃ sūte brāhmaṇād uttaraṃ sutam /
NāSmṛ, 2, 12, 114.1 anantaraḥ smṛtaḥ sūto brāhmaṇyāṃ kṣatriyāt sutaḥ /
NāSmṛ, 2, 12, 115.1 brāhmaṇy ekāntaraṃ vaiśyāt sūte vaidehakaṃ sutam /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 2.2, 1.14 atha pramādataḥ prāyaścittam api nācaritaṃ pradhānakarmavipākasamaye ca pacyate tathāpi yāvad asāv anarthaṃ sūte tāvat sapratyavamarṣaḥ /
Viṣṇupurāṇa
ViPur, 1, 7, 25.2 saṃtoṣaṃ ca tathā tuṣṭir lobhaṃ puṣṭir asūyata //
ViPur, 1, 7, 26.3 vyavasāyaṃ prajajñe vai kṣemaṃ śāntir asūyata //
ViPur, 1, 7, 27.2 kāmād ratiḥ sutaṃ harṣaṃ dharmapautram asūyata //
ViPur, 1, 8, 14.1 devau dhātṛvidhātārau bhṛgoḥ khyātir asūyata /
ViPur, 1, 10, 6.1 patnī marīceḥ saṃbhūtiḥ paurṇamāsam asūyata /
ViPur, 1, 10, 10.2 kṣamā tu suṣuve bhāryā pulahasya prajāpateḥ //
ViPur, 1, 10, 11.1 kratoś ca sannatir bhāryā vālakhilyān asūyata /
ViPur, 4, 4, 5.1 tathetyukte alpair ahobhiḥ keśinī putram ekam asamañjasanāmānaṃ vaṃśakaram asūta //
Yājñavalkyasmṛti
YāSmṛ, 1, 93.1 brāhmaṇyāṃ kṣatriyāt sūto vaiśyād vaidehakas tathā /
Bhāgavatapurāṇa
BhāgPur, 3, 1, 30.2 asūta yaṃ jāmbavatī vratāḍhyā devaṃ guhaṃ yo 'mbikayā dhṛto 'gre //
BhāgPur, 3, 17, 18.2 taṃ vai hiraṇyakaśipuṃ viduḥ prajā yaṃ taṃ hiraṇyākṣam asūta sāgrataḥ //
BhāgPur, 3, 23, 48.1 ataḥ sā suṣuve sadyo devahūtiḥ striyaḥ prajāḥ /
BhāgPur, 3, 26, 19.2 ādhatta vīryaṃ sāsūta mahattattvaṃ hiraṇmayam //
BhāgPur, 4, 1, 13.1 patnī marīces tu kalā suṣuve kardamātmajā /
BhāgPur, 4, 1, 14.1 pūrṇimāsūta virajaṃ viśvagaṃ ca parantapa /
BhāgPur, 4, 1, 34.1 śraddhā tv aṅgirasaḥ patnī catasro 'sūta kanyakāḥ /
BhāgPur, 4, 1, 38.1 pulahasya gatir bhāryā trīn asūta satī sutān /
BhāgPur, 4, 1, 39.1 krator api kriyā bhāryā vālakhilyān asūyata /
BhāgPur, 4, 1, 50.1 śraddhāsūta śubhaṃ maitrī prasādam abhayaṃ dayā /
BhāgPur, 4, 1, 50.2 śāntiḥ sukhaṃ mudaṃ tuṣṭiḥ smayaṃ puṣṭir asūyata //
BhāgPur, 4, 1, 51.1 yogaṃ kriyonnatir darpam arthaṃ buddhir asūyata /
BhāgPur, 4, 8, 2.2 asūta mithunaṃ tat tu nirṛtir jagṛhe 'prajaḥ //
BhāgPur, 4, 13, 12.1 svarvīthirvatsarasyeṣṭā bhāryāsūta ṣaḍātmajān /
BhāgPur, 4, 13, 15.2 manorasūta mahiṣī virajānnaḍvalā sutān //
BhāgPur, 4, 13, 18.1 sunīthāṅgasya yā patnī suṣuve venamulbaṇam /
BhāgPur, 4, 13, 38.2 garbhaṃ kāla upāvṛtte kumāraṃ suṣuve 'prajā //
BhāgPur, 4, 24, 8.1 havirdhānāddhavirdhānī vidurāsūta ṣaṭ sutān /
BhāgPur, 11, 7, 57.2 aṇḍāni suṣuve nīḍe sthapatyuḥ saṃnidhau satī //
Bhāratamañjarī
BhāMañj, 1, 99.2 suṣuvāte purā kadrūrvinatā ca khagocitam //
BhāMañj, 1, 260.2 suṣuve sadṛśaṃ putraṃ sā skandamiva pārvatī //
BhāMañj, 1, 451.1 tataḥ satyavatī kāle suṣuve rājadārakam /
BhāMañj, 1, 482.1 athāndhamambikāsūta dhṛtarāṣṭraṃ dhiyā nidhim /
BhāMañj, 1, 511.2 asūta tanayaṃ karṇaṃ bhāsvatkanakakuṇḍalam //
BhāMañj, 1, 522.2 asūta rājamahiṣī duḥkhātaṅkamayīmiva //
BhāMañj, 1, 566.1 suṣuve yamajau kāle tato mādrī tayoḥ sutau /
BhāMañj, 1, 803.2 asūta māyināṃ sadyaḥ prasūtiḥ kila rakṣasām //
BhāMañj, 1, 1308.2 asūta tanayaṃ kāntaṃ kāle kamalalocanam //
BhāMañj, 5, 164.2 tathā tathā pratipadaṃ sūte nikhilasaṃpadaḥ //
BhāMañj, 6, 118.1 adhiṣṭhitaiṣā prakṛtirmayā sūte carācaram /
BhāMañj, 13, 1324.1 tasmādasūta putrāṇāṃ sa śataṃ balaśālinām /
BhāMañj, 13, 1532.1 sarvaṃ sūte vasumatī dhatte ca nikhilaṃ jagat /
BhāMañj, 14, 125.2 droṇaputrāstranirdagdhamasūta gatajīvitam //
BhāMañj, 16, 5.2 lauhaṃ sāmbastato 'sūta musalaṃ vajrasaṃhatam //
Garuḍapurāṇa
GarPur, 1, 5, 11.1 patni marīceḥ sambhūtiḥ paurṇamāsamasūyata /
GarPur, 1, 5, 15.1 kṣamā tu suṣuve bhāryā pulahasya prajāpateḥ /
GarPur, 1, 5, 15.2 kratośca sumatirbhāryā vālakhilyān asūyata //
GarPur, 1, 5, 32.1 santoṣaṃ ca tathā tuṣṭirlobhaṃ puṣṭirasūyata /
GarPur, 1, 5, 33.2 vyavasāyaṃ prajajñe vai kṣemaṃ śāntirasūyata //
GarPur, 1, 6, 11.1 tasmātsuṣāva sāmudrī daśa prācīnabarhiṣaḥ /
GarPur, 1, 96, 3.2 brāhmaṇyāṃ kṣattriyātsūto vaiśyādvaidehakastathā //
GarPur, 1, 107, 20.1 daśāhācchudhyate mātā snānātsūte pitā śuciḥ /
Kathāsaritsāgara
KSS, 1, 3, 15.1 kālena madhyamā cātra tāsāṃ putramasūta sā /
KSS, 2, 1, 8.2 ekā ratnāni suṣuve na tāvadaparā sutam //
KSS, 2, 1, 68.2 satsaṃgatirivācāraṃ putraratnamasūta sā //
KSS, 4, 1, 35.1 tad eṣā śaṃbhum ārādhya kāmāṃśaṃ soṣyate sutam /
KSS, 4, 3, 64.1 tatrāsūta ca sā kāle kumāraṃ kāntadarśanam /
KSS, 6, 1, 99.2 acintyaṃ hi phalaṃ sūte sadyaḥ sukṛtapādapaḥ //
KSS, 6, 2, 66.2 asūtānanyasadṛśīṃ dhṛtagarbhā satī sutām //
Nibandhasaṃgraha
NiSaṃ zu Su, Utt., 1, 8.1, 6.0 santa triḥparivṛtāṃ hi nairṛtāya iti sūyate pratipadyate rājarṣitvaṃ karālabhadraśaunakādipraṇītāḥ //
Rasamañjarī
RMañj, 6, 167.1 sūtāyāṃ grahaṇīmāṃdye śūle pāṇḍvāmaye tathā /
Rasaratnākara
RRĀ, V.kh., 1, 6.1 yataḥ paraśivātsūtastena sūtaḥ sa coditaḥ /
Rasendracūḍāmaṇi
RCūM, 15, 19.1 dehalohamayīṃ siddhiṃ sūte sūtastato mataḥ /
Rājanighaṇṭu
RājNigh, 2, 39.1 asūta sutam īśvaraḥ śrutayaśā yam aṣṭādaśaprabhedavidhavāṅmayāmbunidhipārapārīṇadhīḥ /
Skandapurāṇa
SkPur, 10, 37.2 svasyāṃ sutāyāṃ mūḍhātmā putramutpādayiṣyasi //
SkPur, 11, 33.2 asitasyaikaparṇā tu devalaṃ suṣuve sutam //
Tantrasāra
TantraS, Dvāviṃśam āhnikam, 33.2 tattatsaṃvidgarbhe mantras tattatphalaṃ sūte //
Tantrāloka
TĀ, 3, 41.2 tadā tadāttaṃ pratibimbamindriye svakāṃ kriyāṃ sūyata eva tādṛśīm //
TĀ, 3, 176.2 saiva sūte svakartavyamantaḥsthaṃ sveṣṭarūpakam //
TĀ, 4, 3.1 vikalpaḥ saṃskṛtaḥ sūte vikalpaṃ svātmasaṃskṛtam /
TĀ, 4, 151.2 śaṅkāṃ yamātmikāṃ bhāge sūte saṃharate 'pi ca //
TĀ, 4, 156.1 śubhāśubhatayā so 'yaṃ soṣyate phalasaṃpadam /
TĀ, 4, 198.2 kācidevākṛtiḥ kāṃcit sūte phalavikalpanām //
TĀ, 5, 121.2 bījayonisamāpattyā sūte kāmapi saṃvidam //
TĀ, 6, 118.2 makarādīni tenātra kriyā sūte sadṛkphalam //
TĀ, 6, 167.2 tuṭyādikaṃ parārdhāntaṃ sūte saivātra niṣṭhitam //
TĀ, 8, 256.1 kathaṃ suvīta tatrādye kṣobhe syādanavasthitiḥ /
TĀ, 8, 323.2 yugapatkṣobhayati niśāṃ sā sūte saṃpuṭairanantaiḥ svaiḥ //
TĀ, 11, 85.1 tadviśuddhaṃ bījabhāvāt sūte nottarasaṃtatim /
Kokilasaṃdeśa
KokSam, 1, 40.2 dṛṣṭvā dūrād anuminutamām uṣṇaśītaiḥ samīraiḥ saṃdigdhāyāṃ vipadi sahasāvṛttirārtiṃ hi sūte //
KokSam, 2, 15.2 labdhvā sakhyāstava sa sukṛtī smeravaktrābjarāgaṃ sūte tasyāstanulatikayā tulyavarṇaṃ prasūnam //
Mugdhāvabodhinī
MuA zu RHT, 15, 1.2, 5.0 sā rasabhūtā drutiḥ rasaṃ sūtāṃ nibadhnāti niścayena badhnātītyarthaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 72, 10.2 garutmantaṃ ca vinatāsūta kadrūr ahīnatha //
SkPur (Rkh), Revākhaṇḍa, 209, 26.1 tadvṛthā cintitaṃ sava tvayāgatya kṛtaṃ dvija /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 5, 14, 8.1 sāvīr hi deva prathamāya pitre varṣmāṇam asmai varimāṇam asmai /
ŚāṅkhŚS, 5, 14, 8.2 athāsmabhyaṃ savitaḥ sarvatātā dive diva ā suvā bhūri paśvaḥ /