Occurrences

Aṣṭāṅgahṛdayasaṃhitā

Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 2.2 prātar bhuktvā ca mṛdvagraṃ kaṣāyakaṭutiktakam //
AHS, Sū., 2, 18.2 ādhmānapīnasājīrṇabhuktavatsu ca garhitam //
AHS, Sū., 4, 18.1 gaṇḍūṣadhūmānāhārā rūkṣaṃ bhuktvā tadudvamaḥ /
AHS, Sū., 6, 40.1 na bhuktvā na dvijaiś chittvā saktūn adyān na vā bahūn /
AHS, Sū., 7, 27.1 viṣabhuktāya dadyāc ca śuddhāyordhvam adhas tathā /
AHS, Sū., 8, 25.2 sadyobhukta ivodgāraḥ prasekotkleśagauravam //
AHS, Sū., 8, 33.1 upataptena bhuktaṃ ca śokakrodhakṣudādibhiḥ /
AHS, Sū., 8, 33.2 miśraṃ pathyam apathyaṃ ca bhuktaṃ samaśanaṃ matam //
AHS, Sū., 8, 34.1 vidyād adhyaśanaṃ bhūyo bhuktasyopari bhojanam /
AHS, Sū., 8, 34.2 akāle bahu cālpaṃ vā bhuktaṃ tu viṣamāśanam //
AHS, Sū., 8, 55.1 pītvā bhuktvātapaṃ vahniṃ yānaṃ plavanavāhanam /
AHS, Sū., 18, 28.2 bhuñjāno raktaśālyannaṃ bhajet peyādikaṃ kramam //
AHS, Sū., 18, 36.2 utthāne 'lpe dine tasmin bhuktvānyedyuḥ punaḥ pibet //
AHS, Sū., 18, 43.2 krameṇānnāni bhuñjāno bhajet prakṛtibhojanam //
AHS, Sū., 29, 37.1 bhuñjāno jāṅgalair māṃsaiḥ śīghraṃ vraṇam apohati /
AHS, Sū., 30, 32.2 abhiṣyandīni bhojyāni bhojyāni kledanāya ca //
AHS, Śār., 1, 25.1 parṇe śarāve haste vā bhuñjīta brahmacāriṇī /
AHS, Śār., 3, 74.2 yaḥ pacet samyag evānnaṃ bhuktaṃ samyak samas tv asau //
AHS, Śār., 3, 92.2 āvāsaḥ palitataraṃganīlikānāṃ bhuṅkte 'nnaṃ madhurakaṣāyatiktaśītam //
AHS, Śār., 3, 100.1 tiktaṃ kaṣāyaṃ kaṭukoṣṇarūkṣam alpaṃ sa bhuṅkte balavāṃs tathāpi /
AHS, Nidānasthāna, 1, 18.1 pracchardanādyayogena bhuktamātravasantayoḥ /
AHS, Nidānasthāna, 4, 22.2 vṛddhim āyāsyato yāti bhuktamātre ca mārdavam //
AHS, Nidānasthāna, 12, 32.2 asthyādiśalyaiḥ sānnaiśced bhuktairatyaśanena vā //
AHS, Cikitsitasthāna, 1, 81.1 prāg alpavahnir bhuñjāno na hyajīrṇena pīḍyate /
AHS, Cikitsitasthāna, 1, 95.1 jīrṇe ghṛte ca bhuñjīta mṛdumāṃsarasaudanam /
AHS, Cikitsitasthāna, 2, 41.1 pītvā kaṣāyān payasā bhuñjīta payasaiva ca /
AHS, Cikitsitasthāna, 5, 45.2 bhuktvādyāt pippalīṃ śuṇṭhīṃ tīkṣṇaṃ vā vamanaṃ bhajet //
AHS, Cikitsitasthāna, 6, 6.2 bhuktamātrasya sahasā mukhe śītāmbusecanam //
AHS, Cikitsitasthāna, 7, 86.1 pītvaivaṃ caṣakadvayaṃ parijanaṃ saṃmānya sarvaṃ tato gatvāhārabhuvaṃ puraḥ subhiṣajo bhuñjīta bhūyo 'tra ca /
AHS, Cikitsitasthāna, 8, 31.1 pibaṃs tam eva tenaiva bhuñjāno gudajān jayet /
AHS, Cikitsitasthāna, 8, 40.2 yūṣai rasair vā takrāḍhyaiḥ śālīn bhuñjīta mātrayā //
AHS, Cikitsitasthāna, 9, 34.2 raktaśālyodanaṃ tena bhuñjānaḥ prapibaṃśca tam //
AHS, Cikitsitasthāna, 9, 75.2 snāto bhuñjīta payasā jāṅgalena rasena vā //
AHS, Cikitsitasthāna, 9, 109.1 bhuktvā vā bālabilvāni vyapohatyudarāmayam /
AHS, Cikitsitasthāna, 9, 115.2 bhojyo vātātisāroktair yathāvasthaṃ khalādibhiḥ //
AHS, Cikitsitasthāna, 10, 60.1 bhuktam annaṃ pacantyāśu kāsaśvāsārśasāṃ hitāḥ /
AHS, Cikitsitasthāna, 10, 90.2 sarvaṃ tad atyagnihitaṃ bhuktvā ca svapanaṃ divā //
AHS, Cikitsitasthāna, 11, 58.2 bhuñjītordhvaṃ phalāmlaiśca rasair jāṅgalacāriṇām //
AHS, Cikitsitasthāna, 12, 34.2 sārāmbunaiva bhuñjānaḥ śālīñ jāṅgalajai rasaiḥ //
AHS, Cikitsitasthāna, 14, 35.2 prathamakavaḍabhojyaḥ sarpiṣā samprayukto janayati jaṭharāgniṃ vātagulmaṃ nihanti //
AHS, Cikitsitasthāna, 15, 44.1 bhojyaṃ bhuñjīta vā māsaṃ snuhīkṣīraghṛtānvitam /
AHS, Cikitsitasthāna, 15, 64.2 bhuñjīta jaṭharaṃ cāsya pāyasenopanāhayet //
AHS, Cikitsitasthāna, 15, 85.2 sirāṃ bhuktavato dadhnā vāmabāhau vimokṣayet //
AHS, Cikitsitasthāna, 15, 122.1 tasmād bhojyāni bhojyāni dīpanāni laghūni ca /
AHS, Cikitsitasthāna, 16, 9.2 jīrṇe kṣīreṇa bhuñjīta rasena madhureṇa vā //
AHS, Cikitsitasthāna, 17, 1.4 sāme viśoṣito bhuktvā laghu koṣṇāmbhasā pibet //
AHS, Cikitsitasthāna, 19, 23.1 pītvā tad ekadivasāntaritaṃ sujīrṇe bhuñjīta kodravam asaṃskṛtakāñjikena /
AHS, Kalpasiddhisthāna, 3, 33.2 bhukte 'bhukte vadejjīvaṃ pittaṃ vā bheṣajeritam //
AHS, Kalpasiddhisthāna, 4, 53.1 siddhena payasā bhojyam ātmaguptoccaṭekṣuraiḥ /
AHS, Kalpasiddhisthāna, 5, 29.2 atibhukte gurur varcaḥsaṃcaye 'lpabalas tathā //
AHS, Kalpasiddhisthāna, 5, 33.1 tābhyām eva ca tailābhyāṃ sāyaṃ bhukte 'nuvāsayet /
AHS, Utt., 1, 19.1 viruddhāhārabhuktāyāḥ kṣudhitāyā vicetasaḥ /
AHS, Utt., 3, 32.2 bhuñjāno 'nnaṃ bahuvidhaṃ yo bālaḥ parihīyate //
AHS, Utt., 6, 13.2 unmādo balavān rātrau bhuktamātre ca jāyate //
AHS, Utt., 26, 22.1 uttāno 'nnāni bhuñjīta śayīta ca suyantritaḥ /
AHS, Utt., 26, 39.2 bhuñjītānnaṃ yavāgūṃ vā pibet saindhavasaṃyutām //
AHS, Utt., 35, 55.2 garārto vāntavān bhuktvā tat pathyaṃ pānabhojanam //
AHS, Utt., 36, 70.1 jīrṇe virikto bhuñjīta yavānnaṃ sūpasaṃskṛtam /
AHS, Utt., 38, 28.1 pibecchālyodanaṃ dadhnā bhuñjāno mūṣikārditaḥ /
AHS, Utt., 39, 97.1 tisras tisras tu pūrvāhṇe bhuktvāgre bhojanasya ca /
AHS, Utt., 39, 99.2 jīrṇauṣadhaś ca bhuñjīta ṣaṣṭikaṃ kṣīrasarpiṣā //
AHS, Utt., 39, 123.2 bhuñjīta yūṣair payasā rasair vā dhanvacāriṇām //
AHS, Utt., 40, 33.2 paṭe sumārjitaṃ bhuktvā vṛddho 'pi taruṇāyate //