Occurrences

Matsyapurāṇa

Matsyapurāṇa
MPur, 4, 19.1 evaṃ śarīramāsādya bhuktvā bhogānaśeṣataḥ /
MPur, 7, 37.2 saṃkhyāyāṃ naiva bhoktavyaṃ garbhiṇyā varavarṇini //
MPur, 10, 1.2 bahubhir dhāriṇī bhuktā bhūpālaiḥ śrūyate purā /
MPur, 12, 19.1 jagāmelāvṛtaṃ bhoktuṃ varṣaṃ divyaphalāśanam /
MPur, 13, 60.1 menāgarbhasamutpannā bhuktamuktiphalapradā /
MPur, 14, 12.1 tenaiva tatkarmaphalaṃ bhujyate varavarṇinī /
MPur, 16, 2.1 śrāddheṣu bhojanīyā ye ye ca varjyā dvijātayaḥ /
MPur, 16, 13.1 yatraite bhuñjate śrāddhe tadeva paramārthavat /
MPur, 16, 13.2 ete bhojyāḥ prayatnena varjanīyānnibodha me //
MPur, 16, 55.2 iṣṭaiḥ saha tataḥ śānto bhuñjīta pitṛsevitam //
MPur, 17, 62.2 bhuñjītātithisaṃyuktaḥ sarvaṃ pitṛniṣevitam //
MPur, 19, 2.1 yadi martyo dvijo bhuṅkte hūyate yadi vānale /
MPur, 19, 2.2 śubhāśubhātmakaiḥ pretairdattaṃ tadbhujyate katham //
MPur, 20, 32.1 bhokṣyase mayi bhukte tvaṃ snāsi snāte tathā mayi /
MPur, 20, 32.1 bhokṣyase mayi bhukte tvaṃ snāsi snāte tathā mayi /
MPur, 25, 46.2 kacasya mārgaṃ pratipatsye na bhokṣye priyo hi me tāta kaco'bhirūpaḥ //
MPur, 33, 18.2 na rājyaṃ na rathaṃ nāśvaṃ jīrṇo bhuṅkte na ca striyam /
MPur, 38, 13.2 ye ye lokāḥ pārthivendra pradhānāstvayā bhuktā yaṃ ca kāle yathā ca /
MPur, 44, 32.1 ṛkṣavantaṃ giriṃ gatvā bhuktamanyairupāviśat /
MPur, 47, 215.2 matprasādācca trailokyaṃ bhuktaṃ yuṣmābhirūrjitam //
MPur, 51, 34.2 pākayajñeṣvabhīmānī hutaṃ havyaṃ bhunakti //
MPur, 51, 35.1 sarvasmāddevalokācca havyaṃ kavyaṃ bhunakti yaḥ /
MPur, 51, 36.1 prāyaścitteṣvabhīmānī hṛtaṃ havyaṃ bhunakti yaḥ /
MPur, 54, 28.1 bhuñjītātailalavaṇaṃ sarvarkṣeṣvapyupoṣitaḥ /
MPur, 55, 17.2 bhoktavyamatraivamatailaśākamamāṃsamakṣāramabhuktaśeṣam //
MPur, 57, 15.3 grāsānpayaḥsarpiryutānupoṣya bhuktvetihāsaṃ śṛṇuyānmuhūrtam //
MPur, 58, 50.2 bhojanīyaṃ yathāśakti pañcāśadvātha viṃśatiḥ /
MPur, 58, 56.1 anekalokānsa mahattamādīn bhuktvā parārdhadvayamaṅganābhiḥ /
MPur, 66, 10.3 maunavratena bhuñjīta sāyaṃ prātastu dharmavit //
MPur, 68, 32.1 bhuktvā ca guruṇā ceyam uccāryā mantrasaṃtatiḥ /
MPur, 69, 28.2 sarpiṣā saha bhuktvā ca gatvā śatapadaṃ budhaḥ //
MPur, 69, 50.2 bhuktvā cākṣāralavaṇamātmanā ca visarjayet //
MPur, 70, 12.2 hṛtāsu kṛṣṇapatnīṣu dāsabhogyāsu cāmbudhau //
MPur, 70, 27.2 pariṇītāni yāni syurbalādbhuktāni yāni vai /
MPur, 74, 14.1 bhuktvā ca vedaviduṣe biḍālavratavarjite /
MPur, 75, 7.1 atailalavaṇaṃ bhuktvā saptamyāṃ maunasaṃyutaḥ /
MPur, 77, 8.2 bhuñjītātailalavaṇaṃ svayamapyatha vāgyataḥ //
MPur, 78, 6.2 yathāśaktyatha bhuñjīta māṃsatailavivarjitam //
MPur, 79, 9.2 bhuñjītātailalavaṇaṃ vāgyataḥ prāṅmukho gṛhī //
MPur, 81, 4.3 śriyaṃ vābhyarcya vidhivadbhokṣyāmi tvapare'hani //
MPur, 81, 23.2 bhuktvā śrutvā purāṇāni taddinaṃ cātivāhayet //
MPur, 95, 7.2 suvarṇavṛṣabhaṃ dattvā bhokṣyāmi ca pare'hani //
MPur, 95, 17.1 pañcadaśyāṃ ca sampūjya viprānbhuñjīta vāgyataḥ /
MPur, 96, 20.1 viprāya dattvā bhuñjīta vāgyatastailavarjitam /
MPur, 97, 13.2 bhuñjīta vatsarānte tu kāñcanaṃ kamalottamam /
MPur, 100, 23.3 ānīya vyāhṛtaṃ cātra bhujyatāmiti bhūpate //
MPur, 100, 24.1 tābhyāṃ tu tadapi tyaktaṃ bhokṣyāvo vai varānane /
MPur, 106, 39.2 bhuktvā tu vipulān bhogāṃstattīrthaṃ bhajate punaḥ //
MPur, 106, 40.2 ekaṃ kālaṃ tu bhuñjāno māsaṃ bhūmipatirbhavet //
MPur, 106, 42.2 bhuktvā tu vipulānbhogāṃstattīrthaṃ labhate punaḥ //
MPur, 107, 5.3 bahuvarṣasahasrāṇi svargaṃ rājendra bhuñjati //
MPur, 107, 11.2 sa bhuktvā vipulānbhogāṃstattīrthaṃ smarate punaḥ //
MPur, 107, 16.2 bhuktvā tu vipulānbhogāṃstattīrthaṃ bhajate punaḥ //
MPur, 107, 19.2 bhuktvā tu vipulānbhogāṃstattīrthaṃ bhajate punaḥ //
MPur, 112, 17.1 svastho bhava mahārāja bhuṅkṣva rājyamakaṇṭakam /
MPur, 118, 42.2 vividhaiścaiva nīvārairmunibhojyairnarādhipa //
MPur, 123, 45.1 ṣaḍrasaṃ tanmahāvīryaṃ tatra te bhuñjate janāḥ /
MPur, 134, 27.2 devāṃśca sendrakānhatvā lokānbhokṣyāmahe'surāḥ //
MPur, 136, 24.2 durgatāvanayagrastaṃ bhokṣyāmo'dya mahānidhim //
MPur, 141, 65.1 māsaśrāddhaṃ hi bhuñjānāste'tyete somalaukikāḥ /
MPur, 145, 79.2 kṣetrajñena parijñātaṃ bhogyo'yaṃ viṣayo mama //
MPur, 146, 31.1 bhuṅkṣva vatsa yathākāmaṃ trailokyaṃ hatakaṇṭakam /
MPur, 148, 5.1 tataḥ surānvijeṣyāmo bhokṣyāmo'tha jagattrayam /
MPur, 148, 33.1 bhuñjate'dyāpi yajñāṃśānamarā nāka eva hi /
MPur, 171, 66.2 avāpya lokānsa hi vītarāgaḥ paratra ca svargaphalāni bhuṅkte //