Occurrences

Kūrmapurāṇa

Kūrmapurāṇa
KūPur, 1, 1, 49.1 bhuktvā tān vaiṣṇavān bhogān yogināmapyagocarān /
KūPur, 1, 11, 45.1 bhogyā viśveśvarī devī maheśvarapativratā /
KūPur, 1, 15, 94.2 sarve bubhujire viprā nirviśaṅkena cetasā //
KūPur, 1, 15, 101.2 tāvat te 'nnaṃ na bhoktavyaṃ gacchāmo vayameva hi //
KūPur, 1, 16, 62.1 samāsyatāṃ bhavatā tatra nityaṃ bhuktvā bhogān devatānāmalabhyān /
KūPur, 1, 36, 5.2 sa bhuktvā vipulān bhogāṃstat tīrthaṃ bhajate punaḥ //
KūPur, 1, 36, 10.2 bhuktvā tu vipulān bhogāṃstat tīrthaṃ bhajate punaḥ //
KūPur, 1, 36, 13.2 bhuktvā tu vipulān bhogāṃstat tīrthaṃ bhajate punaḥ //
KūPur, 1, 38, 44.2 eṣāṃ vaṃśaprasūtaiśca bhukteyaṃ pṛthivī purā //
KūPur, 1, 46, 42.2 sarāṃsi siddhajuṣṭāni devabhogyāni sattamāḥ //
KūPur, 2, 3, 11.1 puruṣaḥ prakṛtistho hi bhuṅkte yaḥ prākṛtān guṇān /
KūPur, 2, 6, 17.1 bhuktamāhārajātaṃ ca pacate tadaharniśam /
KūPur, 2, 12, 39.2 śiṣyo vidyāphalaṃ bhuṅkte pretya cāpadyate divi //
KūPur, 2, 12, 59.2 bhuñjīta prayato nityaṃ vāgyato 'nanyamānasaḥ //
KūPur, 2, 12, 63.1 prāṅmukho 'nnāni bhuñjīta sūryābhimukha eva vā /
KūPur, 2, 12, 64.1 prakṣālya pāṇipādau ca bhuñjāno dvirupaspṛśet /
KūPur, 2, 12, 64.2 śucau deśe samāsīno bhuktvā ca dvirupaspṛśet //
KūPur, 2, 13, 1.2 bhuktvā pītvā ca suptvā ca snātvā rathyopasarpaṇe /
KūPur, 2, 14, 3.2 nāsīno na ca bhuñjāno na tiṣṭhanna parāṅmukhaḥ //
KūPur, 2, 17, 1.3 sa śūdrayoniṃ vrajati yastu bhuṅkte hyanāpadi //
KūPur, 2, 17, 2.1 ṣaṇmāsān yo dvijo bhuṅkte śūdrasyānnaṃ vigarhitam /
KūPur, 2, 17, 14.3 gurorapi na bhoktavyamannaṃ saṃskāravarjitam //
KūPur, 2, 17, 16.2 ete śūdreṣu bhojyānnā yaścātmānaṃ nivedayet //
KūPur, 2, 17, 17.2 ete śūdreṣu bhojyānnā dattvā svalpaṃ paṇaṃ budhaiḥ //
KūPur, 2, 17, 36.1 matsyān saśalkān bhuñjīyān māṃsaṃ rauravamevaca /
KūPur, 2, 18, 117.2 bhuñjīta bandhubhiḥ sārdhaṃ vāgyato 'nnamakutsayan //
KūPur, 2, 18, 118.2 bhuñjīta cet sa mūḍhātmā tiryagyoniṃ sa gacchati //
KūPur, 2, 18, 120.2 bhuṅkte sa yāti narakān śūkareṣvabhijāyate //
KūPur, 2, 18, 121.2 bhuñjīta svajanaiḥ sārdhaṃ sa yāti paramāṃ gatim //
KūPur, 2, 19, 1.2 prāṅmukho 'nnāni bhuñjīta sūryābhimukha eva vā /
KūPur, 2, 19, 2.1 āyuṣyaṃ prāṅmukho bhuṅkte yaśasyaṃ dakṣiṇāmukhaḥ /
KūPur, 2, 19, 2.2 śriyaṃ pratyaṅmukho bhuṅkte ṛtaṃ bhuṅkte udaṅmukhāḥ //
KūPur, 2, 19, 2.2 śriyaṃ pratyaṅmukho bhuṅkte ṛtaṃ bhuṅkte udaṅmukhāḥ //
KūPur, 2, 19, 8.1 śeṣamannaṃ yathākāmaṃ bhuñjīta vyañjanair yutam /
KūPur, 2, 19, 14.1 yajñopavītī bhuñjīta sraggandhālaṃkṛtaḥ śuciḥ /
KūPur, 2, 19, 16.1 mukte śaśini bhuñjīta yadi na syānmahāniśā /
KūPur, 2, 19, 19.1 yadbhuṅkte veṣṭitaśirā yacca bhuṅkte udaṅmukhaḥ /
KūPur, 2, 19, 19.1 yadbhuṅkte veṣṭitaśirā yacca bhuṅkte udaṅmukhaḥ /
KūPur, 2, 19, 19.2 sopānatkaśca yad bhuṅkte sarvaṃ vidyāt tadāsuram //
KūPur, 2, 19, 23.1 naikavastrastu bhuñjīta na yānaśayanasthitaḥ /
KūPur, 2, 19, 24.1 bhuktvaivaṃ sukhamāsthāya tadannaṃ pariṇāmayet /
KūPur, 2, 19, 27.1 hutvāgniṃ vidhivanmantrairbhuktvā yajñāvaśiṣṭakam /
KūPur, 2, 21, 24.2 dviṣatā hi havirbhuktaṃ bhavati pretya niṣphalam //
KūPur, 2, 21, 28.2 yatraite bhuñjate havyaṃ tad bhavedāsuraṃ dvijāḥ //
KūPur, 2, 22, 4.2 vāyubhūtāstu tiṣṭhanti bhuktvā yānti parāṃ gatim //
KūPur, 2, 22, 33.1 ātithyarahite śrāddhe bhuñjate ye dvijātayaḥ /
KūPur, 2, 22, 59.1 krodhena caiva yat dattaṃ yad bhuktaṃ tvarayā punaḥ /
KūPur, 2, 22, 65.1 bhuñjīran vāgyatāḥ śiṣṭā na brūyuḥ prākṛtān guṇān /
KūPur, 2, 22, 66.1 nāgrāsanopaviṣṭastu bhuñjīta prathamaṃ dvijaḥ /
KūPur, 2, 22, 70.1 tato 'nnamutsṛjed bhukte agrato vikiran bhuvi /
KūPur, 2, 22, 72.1 tato bhuktavatāṃ teṣāmannaśeṣaṃ nivedayet /
KūPur, 2, 22, 79.1 dattvā śrāddhaṃ tathā bhuktvā sevate yastu maithunam /
KūPur, 2, 22, 81.1 śrāddhaṃ bhuktvā paraśrāddhaṃ bhuñjate ye dvijātayaḥ /
KūPur, 2, 22, 81.1 śrāddhaṃ bhuktvā paraśrāddhaṃ bhuñjate ye dvijātayaḥ /
KūPur, 2, 26, 64.1 subhuktamapi vidvāṃsaṃ dhārmikaṃ bhojayed dvijam /
KūPur, 2, 29, 3.2 prakṣālya pātre bhuñjīyād adbhiḥ prakṣālayet tu tat //
KūPur, 2, 29, 4.1 athavānyadupādāya pātre bhuñjīta nityaśaḥ /
KūPur, 2, 29, 4.2 bhuktvā tat saṃtyajet pātraṃ yātrāmātram alolupaḥ //
KūPur, 2, 29, 5.1 vidhūme sannamusale vyaṅgāre bhuktavajjane /
KūPur, 2, 29, 7.2 āditye darśayitvānnaṃ bhuñjīta prāṅmukhottaraḥ //
KūPur, 2, 30, 14.2 vidhūme śanakairnityaṃ vyaṅgāre bhuktavajjane //
KūPur, 2, 32, 16.1 kāle 'ṣṭame vā bhuñjāno brahmacārī sadāvratī /
KūPur, 2, 32, 41.2 saṃvatsaraṃ tu bhuñjāno naktaṃ bhikṣāśanaḥ śuciḥ //
KūPur, 2, 33, 16.2 bhuktvā māsaṃ caredetat tatpāpasyāpanuttaye //
KūPur, 2, 33, 18.1 palāṇḍuṃ laśunaṃ caiva bhuktvā cāndrāyaṇaṃ caret /
KūPur, 2, 33, 20.1 alābuṃ kiṃśukaṃ caiva bhuktvā caitad vrataṃ caret /
KūPur, 2, 33, 21.2 bhuktvā caivaṃvidhaṃ tvannaṃ trirātreṇa viśudhyati //
KūPur, 2, 33, 25.1 bhuktvā caiva navaśrāddhe mṛtake sūtake tathā /
KūPur, 2, 33, 27.1 abhojyānāṃ tu sarveṣāṃ bhuktvā cānnamupaskṛtam /
KūPur, 2, 33, 28.1 cāṇḍālānnaṃ dvijo bhuktvā samyak cāndrāyaṇaṃ caret /
KūPur, 2, 33, 29.2 abhojyānnaṃ tu bhuktvā ca prājāpatyena śudhyati //
KūPur, 2, 33, 34.3 śūdrocchiṣṭaṃ dvijo bhuktvā kuryāccāndrāyaṇavratam //
KūPur, 2, 33, 35.2 śunocchiṣṭaṃ dvijo bhuktvā trirātreṇa viśudhyati /
KūPur, 2, 33, 39.1 mahāpātakisaṃsparśe bhuṅkte 'snātvā dvijo yadi /
KūPur, 2, 33, 41.1 snānārhe yadi bhuñjīta ahorātreṇa śudhyati /
KūPur, 2, 33, 42.2 bhuktvopavāsaṃ kurvīta kṛcchrapādamathāpi vā //
KūPur, 2, 33, 43.2 ajñātabhuktaśuddhyarthaṃ jñātasya tu viśeṣataḥ //
KūPur, 2, 33, 69.1 bhuñjānasya tu viprasya kadācit saṃsraved gudam /
KūPur, 2, 33, 74.1 anirvartya mahāyajñān yo bhuṅkte tu dvijottamaḥ /
KūPur, 2, 44, 125.2 bhuktvā ca vipulānsvarge bhogāndivyānsuśobhanān //