Occurrences

Yājñavalkyasmṛti

Yājñavalkyasmṛti
YāSmṛ, 1, 31.1 kṛtāgnikāryo bhuñjīta vāgyato gurvanujñayā /
YāSmṛ, 1, 114.2 bhṛtyaiḥ parivṛto bhuktvā nātitṛptyātha saṃviśet //
YāSmṛ, 1, 146.2 ṛtusaṃdhiṣu bhuktvā vā śrāddhikaṃ pratigṛhya ca //
YāSmṛ, 1, 149.2 bhuktvārdrapāṇir ambho'ntar ardharātre 'timārute //
YāSmṛ, 1, 165.2 eṣām annaṃ na bhoktavyaṃ somavikrayiṇas tathā //
YāSmṛ, 1, 166.2 bhojyānnāḥ nāpitaś caiva yaś cātmānaṃ nivedayet //
YāSmṛ, 1, 169.1 annaṃ paryuṣitaṃ bhojyaṃ snehāktaṃ cirasaṃsthitam /
YāSmṛ, 1, 196.1 snātvā pītvā kṣute supte bhuktvā rathyopasarpaṇe /
YāSmṛ, 1, 239.2 japtvā yathāsukhaṃ vācyaṃ bhuñjīraṃs te 'pi vāgyatāḥ //
YāSmṛ, 1, 249.1 pradakṣiṇam anuvrajya bhuñjīta pitṛsevitam /
YāSmṛ, 1, 328.2 vyavahārāṃs tato dṛṣṭvā snātvā bhuñjīta kāmataḥ //
YāSmṛ, 1, 331.2 gītanṛtyaiś ca bhuñjīta paṭhet svādhyāyam eva ca //
YāSmṛ, 2, 24.2 pareṇa bhujyamānāyā dhanasya daśavārṣikī //
YāSmṛ, 2, 58.2 kāle kālakṛto naśyet phalabhogyo na naśyati //
YāSmṛ, 2, 90.2 ādhis tu bhujyate tāvad yāvat tan na pradīyate //
YāSmṛ, 3, 11.1 śleṣmāśru bāndhavair muktaṃ preto bhuṅkte yato 'vaśaḥ /
YāSmṛ, 3, 41.1 āpadgataḥ sampragṛhṇan bhuñjāno vā yatas tataḥ /
YāSmṛ, 3, 55.1 grāmād āhṛtya vā grāsān aṣṭau bhuñjīta vāgyataḥ /
YāSmṛ, 3, 291.2 nagnaḥ snātvā ca bhuktvā ca gatvā caiva divā striyam //