Occurrences

Tantrāloka

Tantrāloka
TĀ, 3, 122.1 bhoktṛbhogyobhayātmaitadanyonyonmukhatāṃ gatam /
TĀ, 3, 186.2 candraśca nāma naivānyo bhogyaṃ bhoktuśca nāparam //
TĀ, 3, 187.2 ghaṭasya na hi bhogyatvaṃ svaṃ vapurmātṛgaṃ hi tat //
TĀ, 3, 188.1 ato mātari yā rūḍhiḥ sāsya bhogyatvamucyate /
TĀ, 3, 189.1 saṃghaṭṭarūpatāṃ prāptaṃ bhogyamicchādikaṃ tathā /
TĀ, 3, 189.2 anuttarānandabhuvāmicchādye bhogyatāṃ gate //
TĀ, 3, 191.1 icchādikaṃ bhogyameva tata evāsya śaktitā /
TĀ, 3, 191.2 bhogyaṃ bhoktari līnaṃ ced bhoktā tadvastutaḥ sphuṭaḥ //
TĀ, 3, 228.2 bhogyatvenānnarūpaṃ ca śabdasparśarasātmakam //
TĀ, 4, 159.1 itthaṃ bhogye 'pi saṃbhukte sati tatkaraṇānyapi /
TĀ, 4, 219.2 tattve niścalacittastu bhuñjāno viṣayānapi //
TĀ, 4, 269.1 bhuñjīta pūjayeccakraṃ parasaṃtāninā nahi /
TĀ, 6, 30.2 dvaitināṃ bhogyabhāvāttu prabuddhānāṃ yato 'dyate //
TĀ, 6, 115.1 saṃkrāntitritaye vṛtte bhukte cāṣṭādaśāṅgule /
TĀ, 12, 17.1 tadā tathā tena tatra tattadbhogyaṃ vidhiśca saḥ /
TĀ, 16, 30.2 śivopayuktaṃ hi havirna sarvo bhoktumarhati //
TĀ, 16, 48.1 tadeva tarpaṇaṃ mukhyaṃ bhogyabhoktrātmataiva sā /
TĀ, 16, 176.2 bhoktumiṣṭe kvacittattve sa bhoktā tadbalānvitaḥ //
TĀ, 16, 203.1 bhukte bhogānmokṣo naivaṃ nirbījadīkṣāyām /
TĀ, 16, 242.2 bhogyajñānaṃ nānyadeheṣvanusandhānamarhati //
TĀ, 16, 309.2 bhuñjānasyāsya satataṃ bhogānmāyālayāntataḥ //
TĀ, 16, 310.2 tato māyālaye bhuktasamastasukhabhogakaḥ //