Occurrences

Nāradasmṛti

Nāradasmṛti
NāSmṛ, 2, 1, 68.2 viśeṣataḥ sthāvarāṇāṃ yan na bhuktaṃ na tat sthiram //
NāSmṛ, 2, 1, 69.1 bhujyamānān parair arthān yaḥ svān maurkhyād upekṣate /
NāSmṛ, 2, 1, 70.2 bhujyamānaṃ parais tūṣṇīṃ na sa tal labdhum arhati //
NāSmṛ, 2, 1, 72.1 ajaḍaś ced apogaṇḍo viṣaye cāsya bhujyate /
NāSmṛ, 2, 1, 72.2 bhuktaṃ tad vyavahāreṇa bhoktā tad dhanam arhati //
NāSmṛ, 2, 1, 75.2 anāgamaṃ bhujyamānaṃ vatsarāṇāṃ śatair api //
NāSmṛ, 2, 1, 77.1 anāgamaṃ bhujyate yan na tad bhogo 'tivartate /
NāSmṛ, 2, 1, 77.2 prete tu bhoktari dhanaṃ yāti tadvaṃśyabhogyatām //
NāSmṛ, 2, 1, 79.2 apratyakṣaṃ ca yad bhuktaṃ ṣaḍ etāny āgamaṃ vinā //
NāSmṛ, 2, 1, 81.1 yad vināgamam apy ūrdhvaṃ bhuktaṃ pūrvais tribhir bhavet /
NāSmṛ, 2, 1, 109.1 sa punar dvividhaḥ prokto gopyo bhogyas tathaiva ca /
NāSmṛ, 2, 5, 42.2 bhojyānnaḥ pratigṛhyaś ca bhavaty abhimataś ca saḥ //
NāSmṛ, 2, 7, 7.2 tena dattaṃ ca bhuñjīta stenaḥ syād anivedayan //
NāSmṛ, 2, 11, 22.2 samprāpte tv aṣṭame varṣe bhuktaṃ kṣetraṃ labheta saḥ //
NāSmṛ, 2, 12, 67.2 mameyaṃ bhuktapūrveti sarvaṃ saṃgrahaṇaṃ smṛtam //