Occurrences

Kathāsaritsāgara

Kathāsaritsāgara
KSS, 1, 4, 125.1 tvameva śakto bhuṅkṣvaitaditi putrāstamabruvan /
KSS, 1, 4, 132.2 rājye me bhuṅkṣva bhogāṃstvaṃ bhuktvā māṃ mā sma gā iti //
KSS, 1, 4, 132.2 rājye me bhuṅkṣva bhogāṃstvaṃ bhuktvā māṃ mā sma gā iti //
KSS, 1, 5, 113.2 bhokṣyase dhuri cānyeṣāmehi tāvadgṛhaṃ mama //
KSS, 1, 7, 21.2 citraṃ tāvanta evāsan bhujyamānā dine dine //
KSS, 1, 7, 36.2 bhujyate 'vidhinā vāpi tatraite prabhavanti ca //
KSS, 1, 7, 48.2 tasmānna bhokṣye tvadgehe prāyaścittaṃ nu me bhavet //
KSS, 1, 7, 55.1 vidyāḥ prāpnuhi bhogāṃśca bhuvi bhuṅkṣva tatastava /
KSS, 2, 4, 140.2 abdhau staḥ putra tau bhuṅkṣva gaccha śāpacyutāviti //
KSS, 2, 4, 151.1 tadvihāre ca tatraiva bhuktvā dattvā ca pakṣiṇe /
KSS, 3, 1, 17.2 bhogān sa bubhuje rājā jigāya ca ripūn punaḥ //
KSS, 3, 2, 39.1 ityuktvā tvaritaṃ snātvā sa carṣirbhoktumāyayau /
KSS, 3, 2, 41.2 tataḥ sa bubhuje svecchaṃ kuntīpṛṣṭhaṃ tvadahyata //
KSS, 3, 2, 42.2 tena tuṣṭo munirbhuktvā dadau tasyāstato varam //
KSS, 3, 2, 90.1 athoccacāla vatseśo bhuktapītaparicchadaḥ /
KSS, 3, 3, 30.2 divyān sa rājā bubhuje bhogān bhūtalavarty api //
KSS, 3, 3, 93.2 bhuktavadbhyo dadau nityaṃ dakṣiṇāṃ divyarūpadhṛt //
KSS, 3, 3, 99.2 adyāhaṃ tvadgṛhe bhokṣye rātrau sthāsyāmi tatra ca //
KSS, 3, 3, 101.1 tatrānyavipravadbhuktvā guhacandrāntike ca saḥ /
KSS, 3, 3, 114.2 bhuktvā nijocitaṃ bhojyaṃ divyaṃ papaturāsavam //
KSS, 3, 4, 128.2 bhuñjānaśca sahānyaistairbrāhmaṇairgrāmasaṃcayam //
KSS, 3, 6, 112.1 āttamantragaṇā bhuktamahāmāṃsā ca tatkṣaṇam /
KSS, 3, 6, 149.1 upādhyāyagṛhaṃ tyaktvā bhuñjānaḥ sattrasadmani /
KSS, 3, 6, 163.1 tato 'tra bhuktvā katicinmūlakānyaparāṇi ca /
KSS, 3, 6, 199.1 rājā devīdvitīyo 'dya bhokṣyate tat tvarāṃ kuru /
KSS, 3, 6, 202.1 rājā devīdvitīyo 'dya bhokṣyate svādu bhojanam /
KSS, 3, 6, 208.2 abhuñjātām ajānantau tattvaṃ rājñī nṛpas tathā //
KSS, 4, 1, 2.2 ekātapatrāṃ bubhuje jitām udayano mahīm //
KSS, 4, 1, 56.1 veśyeva balavadbhogyā rājaśrīr aticañcalā /
KSS, 4, 2, 192.1 tathā pakṣīndra kāryaṃ te yathā mūḍhair na bhujyate /
KSS, 4, 2, 201.2 tārkṣyaḥ pravavṛte bhoktuṃ tān nipatya punaḥ punaḥ //
KSS, 4, 2, 207.2 tatpreṣitam ihaikaikaṃ nāgaṃ bhoktuṃ pracakrame //
KSS, 4, 2, 234.1 nāga evāsmi bhuṅkṣva tvaṃ yathārabdhaṃ samāpaya /
KSS, 4, 2, 243.1 kāryaś cānuśayasteṣu pūrvabhukteṣu bhogiṣu /
KSS, 4, 2, 256.2 dhīraś cirāya bubhuje vidyādharacakravartipadam //
KSS, 4, 3, 36.1 bahiḥ pibasi bhuṅkṣe ca naiva kiṃcid dadāsi naḥ /
KSS, 5, 1, 111.1 rātrau militvā caikatra bhuktvā pītvā ca tāvubhau /
KSS, 5, 1, 154.1 tacchrutvā sukhabhogyaṃ ca matvā tasya tathā dhanam /
KSS, 5, 1, 171.2 evam eva bhavadgehe bhokṣyate ca kiyanmayā //
KSS, 5, 1, 176.2 purohitārthān bhuñjānau yathecchaṃ tatra tasthatuḥ //
KSS, 5, 1, 183.2 kālena bhuktam iti taṃ śivo 'pi pratyabhāṣata //
KSS, 5, 3, 233.1 kathaṃ sarvaṃ tvayā bhuktam iti cātrāsya jalpataḥ /
KSS, 6, 1, 97.1 bhuktvā tasmin gate prāṇā bhartāraṃ me tam atyajan /
KSS, 6, 1, 118.1 iṣṭvā devān pitṝn bhuktvā tanmāṃsaṃ vidhivacca tat /
KSS, 6, 1, 124.2 matsyān ādāya bhuñjānān evaṃ mūḍho vyacintayat //
KSS, 6, 1, 128.2 dvijastatra śvabhir bhuktaḥ śīrṇo gaṅgājale 'ntyajaḥ //