Occurrences

Āpastambadharmasūtra

Āpastambadharmasūtra
ĀpDhS, 1, 2, 22.0 nānudeśyaṃ bhuñjīta //
ĀpDhS, 1, 3, 32.0 tena pradiṣṭaṃ bhuñjīta //
ĀpDhS, 1, 3, 36.0 bhuktvā svayam amatraṃ prakṣālayīta //
ĀpDhS, 1, 3, 42.0 proṣito bhaikṣād agnau kṛtvā bhuñjīta //
ĀpDhS, 1, 4, 11.0 pitur jyeṣṭhasya ca bhrātur ucchiṣṭaṃ bhoktavyam //
ĀpDhS, 1, 6, 36.0 bhuktvā cāsya sakāśe nānūtthāyocchiṣṭaṃ prayacchet //
ĀpDhS, 1, 10, 26.0 pradoṣe ca bhuktvā //
ĀpDhS, 1, 10, 28.0 pretasaṃkᄆptaṃ cānnaṃ bhuktvā sapradoṣam ahar anadhyāyaḥ //
ĀpDhS, 1, 11, 3.0 manuṣyaprakṛtīnāṃ ca devānāṃ yajñe bhuktvety eke //
ĀpDhS, 1, 16, 9.0 bhokṣyamāṇas tu prayato 'pi dvir ācāmed dviḥ parimṛjet sakṛd upaspṛśet //
ĀpDhS, 1, 16, 18.0 yasya kule mriyeta na tatrānirdaśe bhoktavyam //
ĀpDhS, 1, 16, 33.0 bhuñjānaṃ vā //
ĀpDhS, 1, 17, 3.0 bhuñjāneṣu vā yatrānūtthāyocchiṣṭaṃ prayacched ācāmed vā //
ĀpDhS, 1, 17, 6.0 na nāvi bhuñjīta //
ĀpDhS, 1, 17, 8.0 kṛtabhūmau tu bhuñjīta //
ĀpDhS, 1, 17, 9.0 anāprīte mṛnmaye bhoktavyam //
ĀpDhS, 1, 18, 6.0 svayam apy avṛttau suvarṇaṃ dattvā paśuṃ vā bhuñjīta //
ĀpDhS, 1, 18, 9.0 trayāṇāṃ varṇānāṃ kṣatriyaprabhṛtīnāṃ samāvṛttena na bhoktavyam //
ĀpDhS, 1, 18, 10.0 prakṛtyā brāhmaṇasya bhoktavyaṃ kāraṇād abhojyam //
ĀpDhS, 1, 18, 12.0 caritanirveṣasya bhoktavyam //
ĀpDhS, 1, 18, 13.0 sarvavarṇānāṃ svadharme vartamānānāṃ bhoktavyaṃ śūdravarjam ity eke //
ĀpDhS, 1, 18, 15.0 suvarṇam dattvā paśuṃ vā bhuñjīta nātyantam anvavasyed vṛttiṃ prāpya viramet //
ĀpDhS, 1, 18, 25.0 hutāyāṃ vā vapāyāṃ dīkṣitasya bhoktavyam //
ĀpDhS, 1, 18, 26.0 yajñārthe vā nirdiṣṭe śeṣād bhuñjīrann iti hi brāhmaṇam //
ĀpDhS, 1, 19, 6.0 yadi ha rajaḥ sthāvaraṃ puruṣe bhoktavyam atha ceccalaṃ dānena nirdoṣo bhavati //
ĀpDhS, 1, 19, 7.0 śuddhā bhikṣā bhoktavyaikakuṇikau kāṇvakutsau tathā puṣkarasādiḥ //
ĀpDhS, 1, 19, 9.0 puṇyasyepsato bhoktavyam //
ĀpDhS, 1, 19, 10.0 puṇyasyāpy anīpsato na bhoktavyam //
ĀpDhS, 1, 19, 11.0 yataḥ kutaś cābhyudyataṃ bhoktavyam //
ĀpDhS, 1, 19, 13.3 bhojyāṃ mene prajāpatir api duṣkṛtakāriṇaḥ /
ĀpDhS, 1, 26, 7.0 anāryavapaiśunapratiṣiddhācāreṣv abhakṣyābhojyāpeyaprāśane śūdrāyāṃ ca retaḥ siktvāyonau ca doṣavac ca karmābhisaṃdhipūrvaṃ kṛtvānabhisaṃdhipūrvaṃ vābliṅgābhir apa upaspṛśed vāruṇībhir vānyair vā pavitrair yathā karmābhyāsaḥ //
ĀpDhS, 1, 27, 3.0 abhojyaṃ bhuktvā naiṣpurīṣyam //
ĀpDhS, 1, 27, 3.0 abhojyaṃ bhuktvā naiṣpurīṣyam //
ĀpDhS, 1, 28, 11.0 adharmāhṛtān bhogān anujñāya na vayaṃ cādharmaś cety abhivyāhṛtyādhonābhyuparijānv ācchādya triṣavaṇam udakam upaspṛśann akṣīrākṣārālavaṇaṃ bhuñjāno dvādaśa varṣāṇi nāgāraṃ praviśet //
ĀpDhS, 1, 31, 1.1 prāṅmukho 'nnāni bhuñjīta uccared dakṣiṇāmukhaḥ /
ĀpDhS, 2, 1, 7.0 yac cainayoḥ priyaṃ syāt tad etasminn ahani bhuñjīyātām //
ĀpDhS, 2, 4, 23.1 yatra bhujyate tat samūhya nirhṛtyāvokṣya taṃ deśam amatrebhyo lepān saṃkṛṣyādbhiḥ saṃsṛjyottarataḥ śucau deśe rudrāya ninayet /
ĀpDhS, 2, 8, 3.0 na rasān gṛhe bhuñjītānavaśeṣam atithibhyaḥ //
ĀpDhS, 2, 15, 13.0 yasyāgnau na kriyate yasya cāgraṃ na dīyate na tad bhoktavyam //
ĀpDhS, 2, 17, 21.0 śvitraḥ śipiviṣṭaḥ paratalpagāmy āyudhīyaputraḥ śūdrotpanno brāhmaṇyām ity ete śrāddhe bhuñjānāḥ paṅktidūṣaṇā bhavanti //
ĀpDhS, 2, 17, 22.0 trimadhus trisuparṇas triṇāciketaś caturmedhaḥ pañcāgnir jyeṣṭhasāmago vedādhyāyy anūcānaputraḥ śrotriya ity ete śrāddhe bhuñjānāḥ paṅktipāvanā bhavanti //
ĀpDhS, 2, 18, 8.0 yair annaṃ saṃskriyate yeṣu ca bhujyate //
ĀpDhS, 2, 18, 9.0 tāni ca bhuktavadbhyo dadyāt //
ĀpDhS, 2, 18, 16.0 ubhayān paśyati brāhmaṇāṃś ca bhuñjānān māne ca pitṝn ity upadiśanti //
ĀpDhS, 2, 19, 1.0 gaurasarṣapāṇāṃ cūrṇāni kārayitvā taiḥ pāṇipādaṃ prakṣālya mukhaṃ karṇau prāśya ca yad vāto nātivāti tadāsano 'jinaṃ bastasya prathamaḥ kalpo vāgyato dakṣiṇāmukho bhuñjīta //
ĀpDhS, 2, 19, 4.0 na cānyenāpi bhoktavyaḥ //
ĀpDhS, 2, 19, 14.0 divā ca na bhuñjītānyanmūlaphalebhyaḥ //
ĀpDhS, 2, 19, 16.0 sottarācchādanaś caiva yajñopavītī bhuñjīta //