Occurrences

Kauśikasūtra

Kauśikasūtra
KauśS, 3, 4, 3.0 sāyaṃ bhuñjate //
KauśS, 4, 2, 18.0 haridraudanabhuktam ucchiṣṭān ucchiṣṭenā prapadāt pralipya mantroktān adhastalpe haritasūtreṇa savyajaṅghāsu baddhvāvasnāpayati //
KauśS, 4, 5, 16.0 uttarābhir bhuṅkte //
KauśS, 5, 2, 22.0 ye bhakṣayanta iti pariṣadyekabhaktam anvīkṣamāṇo bhuṅkte //
KauśS, 8, 3, 21.3 badhāna vatsam abhi dhehi bhuñjatī nijya godhug upa sīda dugdhi /
KauśS, 8, 8, 13.0 kartṛdātārāv ā samāpanāt kāmaṃ na bhuñjīran saṃtatāś cet syuḥ //
KauśS, 9, 5, 9.2 bhūyo dattvā svayam alpaṃ ca bhuktvāparāhṇe vratam upaiti yājñikam //
KauśS, 11, 5, 7.1 tad udgatoṣmahartāro dāsā bhuñjate //
KauśS, 12, 2, 18.1 tasya bhūyomātram iva bhuktvā brāhmaṇāya śrotriyāya prayacchet //
KauśS, 14, 3, 22.1 abhuktvā pūrvarātre 'dhīyāna ity eke //
KauśS, 14, 5, 37.2 atha tāvatkālaṃ bhuktvā pradoṣa ubhe saṃdhye //