Occurrences

Pañcārthabhāṣya

Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 2, 2.0 tat parakṛtaṃ pārthivaṃ bhuktaṃ dīptimat //
PABh zu PāśupSūtra, 1, 9, 167.0 aniveditopayogo nāma bhakṣyabhojyalehyapeyacoṣyādīnām anyatamaṃ yatkiṃcid gurave 'niveditam upayuṅkte sa ucyate aniveditopayoga iti //
PABh zu PāśupSūtra, 1, 9, 256.3 bhasmanā spṛṣṭamātrāṇi bhojyāny āhur manīṣiṇaḥ //
PABh zu PāśupSūtra, 1, 9, 278.2 bhuñjīta pratigṛhṇīyāt praśastānāṃ svakarmasu //
PABh zu PāśupSūtra, 1, 9, 297.2 yadi iha niravadyaṃ bhuñjate bhaikṣyamannaṃ sa khalu bhavati bhikṣurbhikṣudharmādaluptaḥ //
PABh zu PāśupSūtra, 5, 20, 19.0 atra pāpākhyena pātakena vāniṣṭasthānaśarīrendriyaviṣayagato 'śubhaṃ bhuṅkte tenāpyaśubhena karmaṇā na lipyate na yujyata ityarthaḥ //
PABh zu PāśupSūtra, 5, 34, 104.0 yadā bhikṣadagṛheṣu ṣaḍrasamāṃsaprakārair bhokṣyase tatra te paraḥ paritoṣo bhaviṣyati //