Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kauṣītakagṛhyasūtra
Kauṣītakibrāhmaṇa
Khādiragṛhyasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyopaniṣad
Vaikhānasagṛhyasūtra
Vasiṣṭhadharmasūtra
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Ṛgvidhāna
Ṣaḍviṃśabrāhmaṇa
Arthaśāstra
Avadānaśataka
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Garbhopaniṣat
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Śvetāśvataropaniṣad
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyālaṃkāra
Kāśikāvṛtti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Sūryasiddhānta
Tantrākhyāyikā
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Ṭikanikayātrā
Abhidhānacintāmaṇi
Ayurvedarasāyana
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣṇāmṛtamahārṇava
Mātṛkābhedatantra
Mṛgendratantra
Mṛgendraṭīkā
Narmamālā
Nibandhasaṃgraha
Nāṭyaśāstravivṛti
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Skandapurāṇa
Smaradīpikā
Spandakārikā
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Toḍalatantra
Vātūlanāthasūtravṛtti
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śivapurāṇa
Śivasūtravārtika
Śukasaptati
Śyainikaśāstra
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Bhāvaprakāśa
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Gorakṣaśataka
Haribhaktivilāsa
Haṃsadūta
Haṭhayogapradīpikā
Janmamaraṇavicāra
Kokilasaṃdeśa
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra

Aitareya-Āraṇyaka
AĀ, 5, 3, 3, 8.0 nāvaṣṭabdho na pratistabdho nātivīto nāṅkaṃ kṛtvordhvajñur anapaśrito 'dhīyīta na māṃsaṃ bhuktvā na lohitaṃ dṛṣṭvā na gatāsuṃ nāvratyam ākramya nāktvā nābhyajya nonmardanaṃ kārayitvā na nāpitena kārayitvā na snātvā na varṇakenānulipya na srajam apinahya na striyam upagamya nollikhya nāvilikhya //
AĀ, 5, 3, 3, 15.0 nedaṃvid anidaṃvidā samuddiśen na saha bhuñjīta na sadhamādī syāt //
Aitareyabrāhmaṇa
AB, 3, 46, 2.0 taddhaitad eva jagdhaṃ yad āśaṃsamānam ārtvijyaṃ kārayata uta vā me dadyād uta vā mā vṛṇīteti taddha tat parāṅ eva yathā jagdhaṃ na haiva tad yajamānam bhunakti //
AB, 3, 46, 3.0 atha haitad eva gīrṇaṃ yad bibhyad ārtvijyaṃ kārayata uta vā mā na bādhetota vā me na yajñaveśasaṃ kuryād iti taddha tat parāṅ eva yathā gīrṇaṃ na haiva tad yajamānam bhunakti //
AB, 3, 46, 4.0 atha haitad eva vāntaṃ yad abhiśasyamānam ārtvijyaṃ kārayate yathā ha vā idaṃ vāntān manuṣyā bībhatsanta evam tasmād devās taddha tat parāṅ eva yathā vāntaṃ na haiva tad yajamānam bhunakti //
AB, 4, 22, 4.0 yāni vai purā saṃvatsarād retāṃsi jāyante yāni pañcamāsyāni yāni ṣaṇmāsyāni srīvyanti vai tāni na vai tair bhuñjate //
AB, 4, 22, 5.0 atha yāny eva daśamāsyāni jāyante yāni sāṃvatsarikāṇi tair bhuñjate tasmāt saṃvatsara evaitad ahaḥ śaṃset //
Atharvaprāyaścittāni
AVPr, 3, 10, 11.0 pari yajñasya bhojyasya bhojyavatkā mo ye kecit tatrasthāḥ paśavaḥ somakāriṇā teṣāṃ bhakṣabhakṣaṇam //
AVPr, 4, 4, 3.0 agnīn upasamādhāya yajamānaḥ patnī vābhuñjānau vāgyatāv araṇīpāṇī sarvāhṇam upāsīyātām //
Atharvaveda (Śaunaka)
AVŚ, 6, 24, 3.2 datta nas tasya bheṣajaṃ tenā vo bhunajāmahai //
AVŚ, 10, 8, 21.2 catuṣpād bhūtvā bhogyaḥ sarvam ādatta bhojanam //
AVŚ, 10, 8, 22.1 bhogyo bhavad atho annam adad bahu /
Baudhāyanadharmasūtra
BaudhDhS, 1, 9, 8.2 abhojyād api tad bhojyaṃ yac ca goṣṭhagataṃ payaḥ //
BaudhDhS, 1, 21, 12.2 bhuktaṃ pratigṛhītaṃ ca nirviśeṣam iti śrutiḥ //
BaudhDhS, 2, 4, 14.2 caṇḍālīṃ brāhmaṇo gatvā bhuktvā ca pratigṛhya ca /
BaudhDhS, 2, 5, 17.1 na tv eva kadācid adattvā bhuñjīta //
BaudhDhS, 2, 5, 19.2 tuṣṭaḥ śuciḥ śraddadhad atti yo māṃ tasyāmṛtaṃ syāṃ sa ca māṃ bhunakti //
BaudhDhS, 2, 6, 6.1 āsandyāṃ na bhuñjīta //
BaudhDhS, 2, 8, 3.3 yan mayā bhuktam asādhūnāṃ pāpebhyaś ca pratigrahaḥ //
BaudhDhS, 2, 11, 15.3 jaṭilaś cīrājinavāsā nātisāṃvatsaraṃ bhuñjīta //
BaudhDhS, 2, 12, 5.3 japitvā punar eva bhuñjīta //
BaudhDhS, 2, 12, 7.3 askandayaṃs tanmanāś ca bhuktvā cāgnim upaspṛśed iti //
BaudhDhS, 2, 13, 6.1 adattvā tu ya etebhyaḥ pūrvaṃ bhuṅkte yathāvidhi /
BaudhDhS, 2, 13, 6.2 bhujyamāno na jānāti na sa bhuṅkte sa bhujyate //
BaudhDhS, 2, 13, 6.2 bhujyamāno na jānāti na sa bhuṅkte sa bhujyate //
BaudhDhS, 2, 13, 6.2 bhujyamāno na jānāti na sa bhuṅkte sa bhujyate //
BaudhDhS, 2, 13, 12.3 sadopavāsī bhavati yo na bhuṅkte kadācana //
BaudhDhS, 2, 18, 12.2 āhāramātraṃ bhuñjīta kevalaṃ prāṇayātrikam iti //
BaudhDhS, 4, 1, 6.1 abhakṣyābhojyāpeyānādyaprāśaneṣu tathāpaṇyavikrayeṣu madhumāṃsaghṛtatailakṣāralavaṇāvarānnavarjeṣu yac cānyad apy evaṃ yuktaṃ dvādaśāhaṃ dvādaśa dvādaśa prāṇāyāmān dhārayet //
BaudhDhS, 4, 2, 5.1 abhojyānāṃ tu sarveṣām abhojyānnasya bhojane /
BaudhDhS, 4, 2, 5.1 abhojyānāṃ tu sarveṣām abhojyānnasya bhojane /
BaudhDhS, 4, 6, 7.1 retomūtrapurīṣāṇāṃ prāśane 'bhojyabhojane /
BaudhDhS, 4, 7, 9.2 gobhūmitilahemāni bhuktavadbhyaḥ pradāya ca //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 1, 24.1 puṣpaphalākṣatamiśrair yavais tilārtham upalipya dadhy odanaṃ saṃprakīrya dakṣiṇaṃ jānuṃ bhūmau nidhāya savyam uddhṛtya iḍā devahūḥ iti japitvā nāndīmukhāḥ pitaraḥ priyantām iti vācayitvā adya vivāhaḥ iti brāhmaṇān annena pariviṣya puṇyāhaṃ svasti ṛddhim ity oṅkārapūrvaṃ tristrir ekaikām āśiṣo vācayitvā snāto 'hatavāso gandhānuliptaḥ sragvī bhuktavān pratodapāṇir apadātir gatvā vadhūjñātibhir atithivad arcitaḥ snātām ahatavāsasāṃ gandhānuliptāṃ sragviṇīṃ bhuktavatīm iṣuhastāṃ dattāṃ vadhūṃ samīkṣate abhrātṛghnīṃ varuṇāpatighnīṃ bṛhaspate indrāputraghnīṃ lakṣmyaṃ tām asyai savitas suva iti //
BaudhGS, 1, 1, 24.1 puṣpaphalākṣatamiśrair yavais tilārtham upalipya dadhy odanaṃ saṃprakīrya dakṣiṇaṃ jānuṃ bhūmau nidhāya savyam uddhṛtya iḍā devahūḥ iti japitvā nāndīmukhāḥ pitaraḥ priyantām iti vācayitvā adya vivāhaḥ iti brāhmaṇān annena pariviṣya puṇyāhaṃ svasti ṛddhim ity oṅkārapūrvaṃ tristrir ekaikām āśiṣo vācayitvā snāto 'hatavāso gandhānuliptaḥ sragvī bhuktavān pratodapāṇir apadātir gatvā vadhūjñātibhir atithivad arcitaḥ snātām ahatavāsasāṃ gandhānuliptāṃ sragviṇīṃ bhuktavatīm iṣuhastāṃ dattāṃ vadhūṃ samīkṣate abhrātṛghnīṃ varuṇāpatighnīṃ bṛhaspate indrāputraghnīṃ lakṣmyaṃ tām asyai savitas suva iti //
BaudhGS, 1, 2, 58.1 teṣu bhuktavatsvannamasmā upaharati //
BaudhGS, 1, 2, 60.1 bhuktavadbhyo vastrayugāni kuṇḍalayugāni yasyai goḥ payaś camasaḥ srag alaṃkaraṇīyam iti ca dadyāt /
BaudhGS, 2, 1, 21.1 nānutthitāyāṃ sūtikāyāṃ bhojyānnatā //
BaudhGS, 2, 11, 22.1 tristilodakam eke samāmananti puro'nnaṃ dvis tilodakam dadyāt bhuktavatsu ca tṛtīyamiti //
BaudhGS, 2, 11, 38.1 bhuñjānān samīkṣate prāṇe niviṣṭo 'mṛtaṃ juhomi iti pañcabhiḥ /
BaudhGS, 3, 1, 15.1 nityaṃ caiva bhuktvordhvam //
BaudhGS, 3, 1, 26.1 atha kārīrīvrataṃ catūrātram akṣāralavaṇaṃ bhūmau bhuñjīta paśuvat //
BaudhGS, 3, 1, 28.1 sāvitrībhyaḥ prabhṛtyūrdhvam oṣadhyanuvākān adhīyīran nātra bhūmau bhuñjīta na paśuvaditi //
BaudhGS, 3, 3, 17.1 bhaikṣaṃ vā tatkālaṃ bhuñjīta //
BaudhGS, 3, 4, 24.1 na yānam ārohen na vṛkṣam adhirohen na kūpam avarohen na chatraṃ dhārayīta nopānahau dhārayīta nāsandyāṃ śayīta na striyā na śūdreṇa saha sambhāṣeta yadi sambhāṣeta brāhmaṇena saha sambhāṣeta na sāyaṃ bhuñjīta yadi sāyaṃ bhuñjītāpajvalitaṃ bhuñjīta na snāyād aṣṭamyāṃ parvaṇi copavaset tad ahaś ca snāyād vāgyatas tiṣṭhed etāṃ rātrim upaviśet saṃveśayed vā //
BaudhGS, 3, 4, 24.1 na yānam ārohen na vṛkṣam adhirohen na kūpam avarohen na chatraṃ dhārayīta nopānahau dhārayīta nāsandyāṃ śayīta na striyā na śūdreṇa saha sambhāṣeta yadi sambhāṣeta brāhmaṇena saha sambhāṣeta na sāyaṃ bhuñjīta yadi sāyaṃ bhuñjītāpajvalitaṃ bhuñjīta na snāyād aṣṭamyāṃ parvaṇi copavaset tad ahaś ca snāyād vāgyatas tiṣṭhed etāṃ rātrim upaviśet saṃveśayed vā //
BaudhGS, 3, 4, 24.1 na yānam ārohen na vṛkṣam adhirohen na kūpam avarohen na chatraṃ dhārayīta nopānahau dhārayīta nāsandyāṃ śayīta na striyā na śūdreṇa saha sambhāṣeta yadi sambhāṣeta brāhmaṇena saha sambhāṣeta na sāyaṃ bhuñjīta yadi sāyaṃ bhuñjītāpajvalitaṃ bhuñjīta na snāyād aṣṭamyāṃ parvaṇi copavaset tad ahaś ca snāyād vāgyatas tiṣṭhed etāṃ rātrim upaviśet saṃveśayed vā //
BaudhGS, 3, 4, 33.2 nādhīyītāstamita āditye nānudite nānuviproṣite na paryāvṛtte nābhracchāyāyāṃ na grāmyasya paśor ante nāraṇyasya nāpām ante na haritayavān prekṣamāṇo na harmyāṇi na śarīrāṇi na lohitam utpāditaṃ dṛṣṭvā na māṃsam aśitvā na śrāddhaṃ bhuktvā na keśaśmaśru vāpayitvā na keśān prasārya na dato dhāvate nāṅkte nābhyaṅkte nārdro nārdreṇa vāsasā nārdrāyām iti //
Baudhāyanaśrautasūtra
BaudhŚS, 2, 4, 22.0 vṛto vṛto japati mahan me 'voco yaśo me 'voco bhago me 'voco bhargo me 'vocas tapo me stomaṃ me 'vocaḥ kᄆptiṃ me 'voco bhuktiṃ me 'voco viśvaṃ me 'vocaḥ sarvaṃ me 'vocaḥ sarvaṃ me kalyāṇam avocas tan māvatu tan māviśatu tan mā jinvatu tena bhukṣiṣīya devo devam etu somaḥ somam etviti //
Bhāradvājagṛhyasūtra
BhārGS, 2, 25, 3.1 teṣu bhuktavatsv annam āharanti //
BhārGS, 2, 32, 8.1 athaiva payasi sthālīpākaḥ pautryaḥ paśavyaḥ svargya āyuṣyaḥ svayambhojyas tena yajeta sarveṣu parvasv audumbaram idhmam abhyādhāyaudumbaryā darvyopastīrṇābhighāritaṃ sthālīpākaṃ juhoti /
BhārGS, 3, 6, 14.0 na naktaṃ bhuñjīta //
BhārGS, 3, 6, 15.0 yadi bhuñjītāpajvalitaṃ bhuñjīta //
BhārGS, 3, 6, 15.0 yadi bhuñjītāpajvalitaṃ bhuñjīta //
Bhāradvājaśrautasūtra
BhārŚS, 1, 11, 1.2 paristṛṇīta paridhattāgniṃ parihito 'gnir yajamānaṃ bhunaktu /
Bṛhadāraṇyakopaniṣad
BĀU, 1, 4, 10.14 yathā ha vai bahavaḥ paśavo manuṣyaṃ bhuñjyur evam ekaikaḥ puruṣo devān bhunakti /
BĀU, 1, 4, 10.14 yathā ha vai bahavaḥ paśavo manuṣyaṃ bhuñjyur evam ekaikaḥ puruṣo devān bhunakti /
BĀU, 1, 4, 15.5 atha yo ha vā asmāl lokāt svaṃ lokam adṛṣṭvā praiti sa enam avidito na bhunakti yathā vedo vānanūkto 'nyad vā karmākṛtam /
BĀU, 1, 5, 17.8 etan mā sarvaṃ sann ayam ito bhunajad iti /
Chāndogyopaniṣad
ChU, 4, 11, 2.7 upa vayaṃ taṃ bhuñjāmo 'smiṃś ca loke 'muṣmiṃś ca /
ChU, 4, 12, 2.7 upa vayaṃ taṃ bhuñjāmo 'smiṃś ca loke 'muṣmiṃś ca /
ChU, 4, 13, 2.7 upa vayaṃ taṃ bhuñjāmo 'smiṃś ca loke 'muṣmiṃś ca /
ChU, 8, 9, 1.4 nāham atra bhogyaṃ paśyāmīti //
ChU, 8, 9, 2.6 nāham atra bhogyaṃ paśyāmīti //
ChU, 8, 10, 2.6 api roditīva nāham atra bhogyaṃ paśyāmīti //
ChU, 8, 10, 4.7 nāham atra bhogyaṃ paśyāmīti /
ChU, 8, 11, 1.8 nāham atra bhogyaṃ paśyāmīti //
ChU, 8, 11, 2.6 nāham atra bhogyaṃ paśyāmīti //
Gautamadharmasūtra
GautDhS, 1, 1, 42.0 suptvā bhuktvā kṣutvā ca punaḥ //
GautDhS, 1, 2, 39.1 nivedya gurave 'nujñāto bhuñjīta //
GautDhS, 1, 3, 34.1 nātisaṃvatsaraṃ bhuñjīta //
GautDhS, 1, 9, 59.1 sāyaṃ prātas tvannam abhipūjitam anindan bhuñjīta //
GautDhS, 2, 3, 30.1 bhuktādhir na vardhate //
GautDhS, 2, 3, 35.1 ajaḍāpaugaṇḍadhanaṃ daśavarṣabhuktaṃ paraiḥ saṃnidhau bhoktuḥ //
GautDhS, 2, 7, 3.1 brahmacāryutsṛṣṭalomā na māṃsaṃ bhuñjīta //
GautDhS, 2, 8, 1.1 praśastānāṃ svakarmasu dvijātīnāṃ brāhmaṇo bhuñjīta //
GautDhS, 2, 9, 28.1 saptamīṃ cābhuktvānicayāya //
GautDhS, 3, 8, 2.1 haviṣyān prātarāśān bhuktvā tisro rātrīr nāśnīyāt //
GautDhS, 3, 8, 3.1 athāparaṃ tryahaṃ naktaṃ bhuñjīta //
GautDhS, 3, 9, 12.1 paurṇamāsyāṃ pañcadaśa grāsān bhuktvaikāpacayenāparapakṣam aśnīyāt //
Gobhilagṛhyasūtra
GobhGS, 1, 2, 32.0 suptvā bhuktvā kṣutvā snātvā pītvā viparidhāya ca rathyām ākramya śmaśānaṃ cācāntaḥ punar ācāmet //
GobhGS, 1, 4, 24.0 yasya tv eṣām agrataḥ sidhyed niyuktam agnau kṛtvāgraṃ brāhmaṇāya dattvā bhuñjīta //
GobhGS, 1, 4, 25.0 yasyo jaghanyaṃ bhuñjītaiveti //
GobhGS, 1, 5, 26.0 athāparāhṇa evāplutyaupavasathikaṃ dampatī bhuñjīyātāṃ yad enayoḥ kāmyaṃ syāt sarpirmiśram syāt kuśalena //
GobhGS, 1, 6, 3.0 ya aupavasathikaṃ bhuṅkta īśvaro ha bhavaty akṣodhukaḥ kāmyo janānāṃ vasīyasī hāsya prajā bhavati //
GobhGS, 1, 6, 4.0 tasmād yat kāmayetaupavasathikaṃ bhuñjīyātām //
GobhGS, 1, 8, 20.0 prakṣālya vainenoddhṛtya bhuñjīta //
GobhGS, 2, 3, 18.0 haviṣyam annaṃ prathamaṃ parijapitaṃ bhuñjīta //
GobhGS, 2, 3, 22.0 bhuktvocchiṣṭaṃ vadhvai pradāya yathārtham //
GobhGS, 2, 7, 11.0 taṃ sā svayaṃ bhuñjīta //
GobhGS, 3, 2, 37.0 pariṇaddho vāgyato na bhuñjīta trirātram ahorātrau vā //
GobhGS, 3, 2, 57.0 na pakṣimāṃsaṃ bhuñjīta //
GobhGS, 3, 4, 24.0 brāhmaṇān bhojayitvā svayaṃ bhuktvā keśaśmaśruromanakhāni vāpayīta śikhāvarjam //
GobhGS, 3, 5, 7.0 nāparayā dvārā prapannam annaṃ bhuñjīta //
GobhGS, 3, 8, 6.0 brāhmaṇān bhojayitvā svayaṃ bhuktvā jātuṣān maṇīn sarvauṣadhimiśrān ābadhnīran svastyayanārtham //
GobhGS, 4, 5, 24.0 ardhamāsam abhuktvā //
GobhGS, 4, 9, 1.0 puruṣādhipatyakāmo 'ṣṭarātram abhuktvā //
Gopathabrāhmaṇa
GB, 1, 2, 9, 36.0 tad yathā bhokṣyamāṇaḥ //
GB, 1, 3, 19, 21.0 tasyājātasyāvijñātasyākrītasomasyābhojanīyaṃ bhavatīty āhuḥ //
GB, 1, 3, 19, 22.0 sa dīkṣāṇāṃ prātar jāyate somaṃ krīṇanti tasya jātasya vijñātasya krītasomasya bhojanīyaṃ bhavatīty āhuḥ //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 8, 2.0 akṣāram alavaṇam aśamīdhānyaṃ bhuñjāno 'dhaḥśāyy amṛnmayapāyy aśūdrocchiṣṭy amadhumāṃsāśy adivāsvāpy ubhau kālau bhikṣācaryam udakumbham ity āharann aharahaḥ kāṣṭhakalāpam ubhau kālau sāyaṃ sāyaṃ vā samidho 'bhyādadhāti //
HirGS, 1, 13, 16.1 teṣvasmai bhuktavatsvanusaṃvṛjinam annam āhārayati //
HirGS, 1, 14, 1.1 bhuktavato dakṣiṇaṃ hastaṃ gṛhṇīyāt //
HirGS, 2, 12, 1.1 bhuñjānān samīkṣate /
HirGS, 2, 12, 2.1 bhuktavato 'nupravrajya śeṣamanujñāpyodakumbhaṃ darbhamuṣṭiṃ cādāya dakṣiṇapūrvamavāntaradeśaṃ gatvā dakṣiṇāgrāndarbhānsaṃstīrya teṣvavācīnapāṇir dakṣiṇāpavargāṃstrīn udakāñjalīn ninayati /
Jaiminigṛhyasūtra
JaimGS, 1, 12, 44.0 prāyaścittaṃ ced utpadyeta jīvā stha jīvayata metyenam apa ācāmayejjīvā stha jīvayata māpo nāma sthāmṛtā nāma stha svadhā nāma stha tāsāṃ vo bhukṣiṣīya sumatau mā dhatta śivā me bhavata namo vo 'stu mā mā hiṃsiṣṭeti //
JaimGS, 1, 14, 2.0 hastena trīn prāṇāyāmān āyamyācamya sarve purastājjapaṃ japanti saha no 'stu saha no bhunaktu saha no vīryavad astu mā vidviṣāmahe sarveṣāṃ no vīryavad astviti //
JaimGS, 2, 1, 20.0 yanme 'prakāmā iti bhuñjato 'numantrayate //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 2, 10, 4.2 tebhya idaṃ vāg āgāyad yad idaṃ vācā vadati yad idaṃ vācā bhuñjate //
JUB, 2, 10, 7.2 tebhya idam mana āgāyad yad idam manasā dhyāyati yad idam manasā bhuñjate //
JUB, 2, 10, 10.2 tebhya idaṃ cakṣur āgāyad yad idaṃ cakṣuṣā paśyati yad idaṃ cakṣuṣā bhuñjate //
JUB, 2, 10, 13.2 tebhya idaṃ śrotram āgāyad yad idaṃ śrotreṇa śṛṇoti yad idaṃ śrotreṇa bhuñjate //
JUB, 2, 10, 16.2 tebhya idam prāṇa āgāyad yad idam prāṇena prāṇiti yad idam prāṇena bhuñjate //
Jaiminīyabrāhmaṇa
JB, 1, 77, 18.0 tasmād antarā śamye yukto bhunakti //
JB, 1, 102, 33.0 niruktena vai vāco bhuñjate 'niruktam asyā upajīvanīyam //
JB, 1, 102, 34.0 bhuṅkte vācopa caināṃ jīvati ya evaṃ veda //
JB, 1, 159, 7.0 tasmāt paśavaḥ pūrvārdhena ca jaghanārdhena ca bhūyiṣṭhaṃ bhuñjanti //
JB, 1, 260, 33.0 niruktena vai vāco bhuñjate 'niruktam asyā upajīvanīyam //
JB, 1, 260, 34.0 bhuṅkte vācopa caināṃ jīvati ya evaṃ veda //
JB, 1, 305, 32.0 atho vajreṇābhipatya śāsena vikāraṃ bhuñjate //
Kauśikasūtra
KauśS, 3, 4, 3.0 sāyaṃ bhuñjate //
KauśS, 4, 2, 18.0 haridraudanabhuktam ucchiṣṭān ucchiṣṭenā prapadāt pralipya mantroktān adhastalpe haritasūtreṇa savyajaṅghāsu baddhvāvasnāpayati //
KauśS, 4, 5, 16.0 uttarābhir bhuṅkte //
KauśS, 5, 2, 22.0 ye bhakṣayanta iti pariṣadyekabhaktam anvīkṣamāṇo bhuṅkte //
KauśS, 8, 3, 21.3 badhāna vatsam abhi dhehi bhuñjatī nijya godhug upa sīda dugdhi /
KauśS, 8, 8, 13.0 kartṛdātārāv ā samāpanāt kāmaṃ na bhuñjīran saṃtatāś cet syuḥ //
KauśS, 9, 5, 9.2 bhūyo dattvā svayam alpaṃ ca bhuktvāparāhṇe vratam upaiti yājñikam //
KauśS, 11, 5, 7.1 tad udgatoṣmahartāro dāsā bhuñjate //
KauśS, 12, 2, 18.1 tasya bhūyomātram iva bhuktvā brāhmaṇāya śrotriyāya prayacchet //
KauśS, 14, 3, 22.1 abhuktvā pūrvarātre 'dhīyāna ity eke //
KauśS, 14, 5, 37.2 atha tāvatkālaṃ bhuktvā pradoṣa ubhe saṃdhye //
Kauṣītakagṛhyasūtra
Kauṣītakagṛhyasūtra, 3, 12, 16.1 havīṃṣi ca susaṃskṛtāni bhokṣyāmi //
Kauṣītakibrāhmaṇa
KauṣB, 1, 2, 16.0 kṣipre bhogyatām aśnute //
KauṣB, 1, 5, 5.0 vyatiṣaktā iva vā ime prāṇā ātmānaṃ bhuñjantīti //
KauṣB, 11, 2, 29.0 tad yathā ha vā asmiṃlloke manuṣyāḥ paśūn aśnanti yathaibhir bhuñjata evam evāmuṣmiṃlloke paśavo manuṣyān aśnanty evam ebhir bhuñjate //
KauṣB, 11, 2, 29.0 tad yathā ha vā asmiṃlloke manuṣyāḥ paśūn aśnanti yathaibhir bhuñjata evam evāmuṣmiṃlloke paśavo manuṣyān aśnanty evam ebhir bhuñjate //
KauṣB, 11, 2, 32.0 yathaivainān asmiṃlloke aśnāti yathaibhir bhuṅkta evam evainān amuṣmiṃlloke aśnāti //
KauṣB, 11, 2, 33.0 yathaivainān asmiṃlloke aśnāti yathaibhir bhuṅkta evam evainān amuṣmiṃlloke aśnāty evam ebhir bhuṅkte //
KauṣB, 11, 2, 33.0 yathaivainān asmiṃlloke aśnāti yathaibhir bhuṅkta evam evainān amuṣmiṃlloke aśnāty evam ebhir bhuṅkte //
Khādiragṛhyasūtra
KhādGS, 1, 4, 11.1 bhuktvocchiṣṭaṃ vadhvai dadyāt //
KhādGS, 2, 1, 4.0 aparāhṇe snātvaupavasathikaṃ dampatī bhuñjīyātām //
KhādGS, 2, 1, 5.0 mānadantavya uvāca śreyasīṃ prajāṃ vindate kāmyo bhavatyakṣodhuko ya aupavasathikaṃ bhuṅkte //
KhādGS, 2, 1, 6.0 tasmādyatkāmayeta tadbhuñjīta //
Kāṭhakagṛhyasūtra
KāṭhGS, 5, 11.1 tryahaṃ sāyaṃ tryahaṃ prātas tryahaṃ bhuñjītāyācitam /
KāṭhGS, 5, 11.2 tryahaṃ naiva tu bhuñjītaitad vasubhī rudrair ādityaiś caritaṃ vratam //
KāṭhGS, 43, 9.0 vikārān anukramiṣyāmo na caturbhiḥ sahāsīta na caturṇāṃ samakṣaṃ bhuñjīta na caturbhiḥ saha bhuñjītaikatamo vā //
KāṭhGS, 43, 9.0 vikārān anukramiṣyāmo na caturbhiḥ sahāsīta na caturṇāṃ samakṣaṃ bhuñjīta na caturbhiḥ saha bhuñjītaikatamo vā //
KāṭhGS, 46, 2.0 aupavastraṃ bhuktvā kutaś cid agnim ānīya taṃ jāgarayītopaśayīta ca //
KāṭhGS, 63, 13.0 prāśnantu bhavanta ity uktvā yan me prakāmād iti bhuñjānān samīkṣyāhorātrair yad vaḥ kravyāt svadhāṃ vahadhvam iti caitābhiḥ //
Kāṭhakasaṃhitā
KS, 8, 5, 45.0 vahino vai paśavo bhuñjanti //
KS, 8, 5, 47.0 bhunakty enam agnir āhitaḥ //
KS, 12, 8, 55.0 ye vīrasthā bhuñjantas ta upatiṣṭhante //
Maitrāyaṇīsaṃhitā
MS, 1, 10, 7, 18.0 abhuñjanta enaṃ paśavā upatiṣṭheyuḥ //
MS, 1, 10, 7, 21.0 bhuñjanta enaṃ paśavā upatiṣṭhante //
MS, 1, 10, 7, 24.0 na hi paśavo na bhuñjanti //
Mānavagṛhyasūtra
MānGS, 1, 4, 13.1 rudrān na naktaṃ na bhuktvā na grāme //
MānGS, 1, 22, 21.1 ācāryāya bhaikṣam upakalpayate tenānujñāto bhuñjīteti śrutiḥ //
MānGS, 2, 3, 14.0 brāhmaṇa eva haviḥśeṣaṃ bhuñjīteti śrutiḥ //
MānGS, 2, 9, 10.0 anuguptamannaṃ brāhmaṇān bhojayen nāvedavid bhuñjīteti śrutiḥ //
Pañcaviṃśabrāhmaṇa
PB, 1, 1, 1.0 oṃ mahan me voco bhargo me voco yaśo me vocaḥ stomaṃ me voco bhuktiṃ me vocaḥ sarvaṃ me vocas tan māvatu tan māviśatu tena bhukṣiṣīya //
PB, 1, 8, 7.0 annasyānnapatiḥ prādād anamīvasya śuṣmiṇo namo viśvajanasya kṣāmāya bhuñjati mā mā hiṃsīḥ //
PB, 6, 8, 11.0 bahiḥ stuvanty antar anuśaṃsanti tasmād grāmam āhṛtair bhuñjate //
PB, 10, 4, 2.0 cakṣuṣī atirātrau kanīnike agniṣṭomau yasmād antarā agniṣṭomāv atirātrābhyāṃ tasmād antare satyau kanīnike bhuṅktaḥ //
Pāraskaragṛhyasūtra
PārGS, 2, 11, 4.0 bhuktvārdrapāṇir udake niśāyāṃ saṃdhivelayorantaḥśave grāme 'ntar divākīrtye //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 2, 2.1 haviṣyān prātarāśān bhuktvā tisro rātrīr nāśnīyāt //
SVidhB, 1, 2, 3.1 athāparaṃ tryahaṃ naktaṃ bhuñjīta //
SVidhB, 1, 4, 6.1 māsaṃ caturthe kāle bhuñjāna ā juhotā haviṣā marjayadhvam iti daśatā dvādaśāham //
SVidhB, 1, 4, 10.1 saṃvatsaram aṣṭame kāle bhuñjāno grāmyam annaṃ pra tu draveti daśatam āvartayan naimiśīyaṃ dvādaśasaṃvatsaram avāpnoti //
SVidhB, 1, 5, 11.1 ayājyayājane dakṣiṇās tyaktvā māsaṃ caturthe kāle bhuñjānaḥ kānīty etad gāyet //
SVidhB, 1, 5, 15.1 surāṃ pītvā saṃvatsaram aṣṭame kāle bhuñjāno yat pāṇyoḥ sambhaved avāṅnābhy ūrdhvaṃjānu parihitas trir ahna upaspṛśaṃs tathā rātrau sthānāsanābhyāṃ pavitraṃ ta ity uttareṇāhorātrāṇi japan grāmadvāre sthānāsanabhojanāni yatra labhet tatra vasen na pravaset /
SVidhB, 1, 7, 1.0 rājñaḥ pratigṛhya māsam udake vasan divā bhuñjāno mahat tat somo mahiṣaś cakārety etad gāyet //
SVidhB, 3, 7, 3.1 atha yaḥ kāmayeta piśācān guṇībhūtān paśyeyam iti saṃvatsaram caturthe kāle bhuñjānaḥ kapālena bhaikṣaṃ caran prāṇāḥ śiśur ityantyaṃ sadā sahasrakṛtvaḥ āvartayan paśyati //
SVidhB, 3, 7, 5.1 saṃvatsaram aṣṭame kāle bhuñjānaḥ pāṇibhyāṃ pātrārthaṃ kurvāṇo vṛtrasya tvā śvasathādīṣamāṇā ity etayoḥ pūrvaṃ sadā sahasrakṛtva āvartayan gandharvāpsarasaḥ paśyati //
SVidhB, 3, 7, 8.1 māsam upavased ekam ekam ayācitaṃ bhuñjīta mayi varca ity etena kalpena catvāri varṣāṇi prayuñjīta /
SVidhB, 3, 9, 5.1 māsam upavased ekam ekam ayācitaṃ bhuñjīta mayi varca ity etena kalpena catvāri varṣāṇi prayuñjānas trayāṇāṃ lokānām ādhipatyaṃ gacchati vṛddhāv apy asyaikasya //
Taittirīyasaṃhitā
TS, 2, 1, 4, 8.7 bhuñjaty enaṃ viḍ upatiṣṭhate //
TS, 2, 5, 2, 7.1 varaṃ vṛṇai mayy eva satobhayena bhunajādhvā iti /
TS, 2, 5, 2, 7.3 tasmād gavi satobhayena bhuñjate /
TS, 5, 2, 8, 74.1 tasmān madhyata ūrjā bhuñjate //
TS, 6, 1, 3, 4.2 madhyataḥ saṃnahyati madhyata evāsmā ūrjaṃ dadhāti tasmān madhyata ūrjā bhuñjate /
TS, 6, 1, 4, 10.0 tasmān mukhata ūrjā bhuñjate //
TS, 6, 2, 5, 35.0 yad asya madhyaṃdine madhyarātre vratam bhavati madhyato vā annena bhuñjate //
TS, 6, 2, 10, 62.0 tasmān madhyata ūrjā bhuñjate //
TS, 6, 3, 4, 5.4 nābhidaghne parivyayati nābhidaghna evāsmā ūrjaṃ dadhāti tasmān nābhidaghna ūrjā bhuñjate /
TS, 6, 5, 2, 22.0 purastāddhy āyuṣo bhuṅkte //
TS, 6, 5, 2, 24.0 madhyamena hy āyuṣo bhuṅkte //
TS, 6, 5, 2, 26.0 uttamena hy āyuṣo bhuṅkte //
TS, 6, 5, 9, 33.0 yat saṃbhindyād alpā enam paśavo bhuñjanta upatiṣṭheran //
TS, 6, 5, 9, 34.0 yan na saṃbhindyād bahava enam paśavo 'bhuñjanta upatiṣṭheran //
TS, 6, 5, 9, 37.0 bahava evainam paśavo bhuñjanta upatiṣṭhante //
Taittirīyopaniṣad
TU, 2, 1, 1.2 saha nau bhunaktu /
TU, 3, 1, 1.2 saha nau bhunaktu /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 19, 15.0 agnirbhuktam ity upa juhvām ājyaṃ gṛhītvāgnirjīrṇamiti juhvā carumavadāya hutvā samaṅtāṃ barhiriti srāvayañjuhoti //
VaikhGS, 2, 5, 5.0 snātvācāntaṃ puṇyāhaṃ vācayitvā bhuktavantam āsayati dakṣiṇe kumāram //
VaikhGS, 2, 17, 2.0 puṇyāhaṃ vācayitvājyena vyāhṛtīr hutvā bāndhavaiḥ saha dhāma bhuñjīta //
VaikhGS, 2, 18, 14.0 tadevaṃ bhuktvā gacchantamanṛṇo brahmapadamabhyetīti sāmapūrvaṃ mātā pitā gururvā paitṛkādikam ṛṇatrayaṃ jāyamānasya brāhmaṇasya sahajātamityuktvā vārayediti vijñāyate //
VaikhGS, 3, 2, 1.0 mātur asapiṇḍāṃ pitur asamānaṛṣigotrajātāṃ lakṣaṇasampannāṃ nagnikāṃ kanyāṃ varayitvā pañcāheṣu kulasya pariśuddhyai sapiṇḍaiḥ śrotriyaiḥ saha bhūtaṃ bhuñjīta //
Vasiṣṭhadharmasūtra
VasDhS, 2, 11.2 yathaiva te na guror bhojanīyās tathaiva tān na bhunakti śrutaṃ tat //
VasDhS, 2, 11.2 yathaiva te na guror bhojanīyās tathaiva tān na bhunakti śrutaṃ tat //
VasDhS, 3, 12.1 vidvatbhojyāny avidvāṃso yeṣu rāṣṭreṣu bhuñjate /
VasDhS, 3, 12.1 vidvatbhojyāny avidvāṃso yeṣu rāṣṭreṣu bhuñjate /
VasDhS, 3, 38.1 suptvā bhuktvā kṣutvā pītvā ruditvā snātvā cāntaḥ punar ācāmed vāsaś ca paridhāya //
VasDhS, 4, 32.2 aśauce yas tu śūdrasya sūtake vāpi bhuktavān /
VasDhS, 4, 33.1 anirdaśāhe paraśave niyogād bhuktavān dvijaḥ /
VasDhS, 6, 29.1 śūdrānnena tu bhuktena maithunaṃ yo 'dhigacchati /
VasDhS, 7, 14.0 sarvaṃ labdhaṃ nivedya tadanujñayā bhuñjīta //
VasDhS, 10, 24.1 brāhmaṇakule yāvallabheta tad bhuñjīta sāyaṃ prātar madhumāṃsavarjam //
VasDhS, 11, 11.1 śeṣaṃ dampatī bhuñjīyātām //
VasDhS, 11, 37.1 śrāddhaṃ dattvā bhuktvā ca maithunaṃ yo 'dhigacchati /
VasDhS, 11, 38.1 yas tato jāyate garbho dattvā bhuktvā ca paitṛkam /
VasDhS, 12, 18.1 prāṅmukho 'nnāni bhuñjīta //
VasDhS, 12, 36.1 nāsandyāṃ bhuñjīta //
VasDhS, 13, 20.1 bhuktvā cārdrapāṇeḥ //
VasDhS, 14, 1.1 athāto bhojyābhojyaṃ ca varṇayiṣyāmaḥ //
VasDhS, 14, 9.1 ko bhokṣyata iti vācābhighuṣṭam //
VasDhS, 14, 16.3 bhojyāṃ prajāpatir mene api duṣkṛtakāriṇaḥ //
VasDhS, 14, 17.1 śraddadhānasya bhoktavyaṃ corasyāpi viśeṣataḥ /
VasDhS, 14, 30.2 dātāraṃ nopatiṣṭhanti bhoktā bhuñjīta kilbiṣam //
VasDhS, 16, 17.1 tatra bhuktānubhuktadaśavarṣam //
VasDhS, 17, 55.1 pretapatnī ṣaṇmāsān vratacāriṇy akṣāralavaṇaṃ bhuñjānādhaḥ śayīta //
VasDhS, 21, 6.1 manasā bhartur aticāre trirātraṃ yāvakaṃ kṣīrodanaṃ vā bhuñjānādhaḥ śayītordhvaṃ trirātrād apsu nimagnāyāḥ sāvitryāṣṭaśatena śirobhir juhuyāt pūtā bhavatīti vijñāyate //
VasDhS, 21, 20.1 tryahaṃ divā bhuṅkte naktam aśnāti vai tryaham api /
VasDhS, 23, 11.1 brahmacārī cen māṃsam aśnīyād ucchiṣṭabhojanīyaṃ kṛcchraṃ dvādaśarātraṃ caritvā vrataśeṣaṃ samāpayet //
VasDhS, 27, 3.1 hatvāpi sa imāṃllokān bhuñjāno 'pi yatas tataḥ /
VasDhS, 27, 10.1 śaṅkāsthāne samutpanne abhojyabhojyasaṃjñake /
VasDhS, 27, 10.1 śaṅkāsthāne samutpanne abhojyabhojyasaṃjñake /
VasDhS, 27, 21.2 amāvāsyāṃ na bhuñjīta evaṃ cāndrāyaṇo vidhiḥ //
VasDhS, 28, 5.1 pūrvaṃ striyaḥ surair bhuktāḥ somagandharvavahnibhiḥ /
Vārāhagṛhyasūtra
VārGS, 5, 43.1 tatraiva haviḥśeṣaṃ bhuñjīteti śrutiḥ //
Vārāhaśrautasūtra
VārŚS, 2, 1, 1, 52.2 idam asmākaṃ bhuje bhogyāya bhūyāt /
VārŚS, 3, 4, 1, 47.1 samānam ā dīkṣāhutibhyo bhuñjīta //
Āpastambadharmasūtra
ĀpDhS, 1, 2, 22.0 nānudeśyaṃ bhuñjīta //
ĀpDhS, 1, 3, 32.0 tena pradiṣṭaṃ bhuñjīta //
ĀpDhS, 1, 3, 36.0 bhuktvā svayam amatraṃ prakṣālayīta //
ĀpDhS, 1, 3, 42.0 proṣito bhaikṣād agnau kṛtvā bhuñjīta //
ĀpDhS, 1, 4, 11.0 pitur jyeṣṭhasya ca bhrātur ucchiṣṭaṃ bhoktavyam //
ĀpDhS, 1, 6, 36.0 bhuktvā cāsya sakāśe nānūtthāyocchiṣṭaṃ prayacchet //
ĀpDhS, 1, 10, 26.0 pradoṣe ca bhuktvā //
ĀpDhS, 1, 10, 28.0 pretasaṃkᄆptaṃ cānnaṃ bhuktvā sapradoṣam ahar anadhyāyaḥ //
ĀpDhS, 1, 11, 3.0 manuṣyaprakṛtīnāṃ ca devānāṃ yajñe bhuktvety eke //
ĀpDhS, 1, 16, 9.0 bhokṣyamāṇas tu prayato 'pi dvir ācāmed dviḥ parimṛjet sakṛd upaspṛśet //
ĀpDhS, 1, 16, 18.0 yasya kule mriyeta na tatrānirdaśe bhoktavyam //
ĀpDhS, 1, 16, 33.0 bhuñjānaṃ vā //
ĀpDhS, 1, 17, 3.0 bhuñjāneṣu vā yatrānūtthāyocchiṣṭaṃ prayacched ācāmed vā //
ĀpDhS, 1, 17, 6.0 na nāvi bhuñjīta //
ĀpDhS, 1, 17, 8.0 kṛtabhūmau tu bhuñjīta //
ĀpDhS, 1, 17, 9.0 anāprīte mṛnmaye bhoktavyam //
ĀpDhS, 1, 18, 6.0 svayam apy avṛttau suvarṇaṃ dattvā paśuṃ vā bhuñjīta //
ĀpDhS, 1, 18, 9.0 trayāṇāṃ varṇānāṃ kṣatriyaprabhṛtīnāṃ samāvṛttena na bhoktavyam //
ĀpDhS, 1, 18, 10.0 prakṛtyā brāhmaṇasya bhoktavyaṃ kāraṇād abhojyam //
ĀpDhS, 1, 18, 12.0 caritanirveṣasya bhoktavyam //
ĀpDhS, 1, 18, 13.0 sarvavarṇānāṃ svadharme vartamānānāṃ bhoktavyaṃ śūdravarjam ity eke //
ĀpDhS, 1, 18, 15.0 suvarṇam dattvā paśuṃ vā bhuñjīta nātyantam anvavasyed vṛttiṃ prāpya viramet //
ĀpDhS, 1, 18, 25.0 hutāyāṃ vā vapāyāṃ dīkṣitasya bhoktavyam //
ĀpDhS, 1, 18, 26.0 yajñārthe vā nirdiṣṭe śeṣād bhuñjīrann iti hi brāhmaṇam //
ĀpDhS, 1, 19, 6.0 yadi ha rajaḥ sthāvaraṃ puruṣe bhoktavyam atha ceccalaṃ dānena nirdoṣo bhavati //
ĀpDhS, 1, 19, 7.0 śuddhā bhikṣā bhoktavyaikakuṇikau kāṇvakutsau tathā puṣkarasādiḥ //
ĀpDhS, 1, 19, 9.0 puṇyasyepsato bhoktavyam //
ĀpDhS, 1, 19, 10.0 puṇyasyāpy anīpsato na bhoktavyam //
ĀpDhS, 1, 19, 11.0 yataḥ kutaś cābhyudyataṃ bhoktavyam //
ĀpDhS, 1, 19, 13.3 bhojyāṃ mene prajāpatir api duṣkṛtakāriṇaḥ /
ĀpDhS, 1, 26, 7.0 anāryavapaiśunapratiṣiddhācāreṣv abhakṣyābhojyāpeyaprāśane śūdrāyāṃ ca retaḥ siktvāyonau ca doṣavac ca karmābhisaṃdhipūrvaṃ kṛtvānabhisaṃdhipūrvaṃ vābliṅgābhir apa upaspṛśed vāruṇībhir vānyair vā pavitrair yathā karmābhyāsaḥ //
ĀpDhS, 1, 27, 3.0 abhojyaṃ bhuktvā naiṣpurīṣyam //
ĀpDhS, 1, 27, 3.0 abhojyaṃ bhuktvā naiṣpurīṣyam //
ĀpDhS, 1, 28, 11.0 adharmāhṛtān bhogān anujñāya na vayaṃ cādharmaś cety abhivyāhṛtyādhonābhyuparijānv ācchādya triṣavaṇam udakam upaspṛśann akṣīrākṣārālavaṇaṃ bhuñjāno dvādaśa varṣāṇi nāgāraṃ praviśet //
ĀpDhS, 1, 31, 1.1 prāṅmukho 'nnāni bhuñjīta uccared dakṣiṇāmukhaḥ /
ĀpDhS, 2, 1, 7.0 yac cainayoḥ priyaṃ syāt tad etasminn ahani bhuñjīyātām //
ĀpDhS, 2, 4, 23.1 yatra bhujyate tat samūhya nirhṛtyāvokṣya taṃ deśam amatrebhyo lepān saṃkṛṣyādbhiḥ saṃsṛjyottarataḥ śucau deśe rudrāya ninayet /
ĀpDhS, 2, 8, 3.0 na rasān gṛhe bhuñjītānavaśeṣam atithibhyaḥ //
ĀpDhS, 2, 15, 13.0 yasyāgnau na kriyate yasya cāgraṃ na dīyate na tad bhoktavyam //
ĀpDhS, 2, 17, 21.0 śvitraḥ śipiviṣṭaḥ paratalpagāmy āyudhīyaputraḥ śūdrotpanno brāhmaṇyām ity ete śrāddhe bhuñjānāḥ paṅktidūṣaṇā bhavanti //
ĀpDhS, 2, 17, 22.0 trimadhus trisuparṇas triṇāciketaś caturmedhaḥ pañcāgnir jyeṣṭhasāmago vedādhyāyy anūcānaputraḥ śrotriya ity ete śrāddhe bhuñjānāḥ paṅktipāvanā bhavanti //
ĀpDhS, 2, 18, 8.0 yair annaṃ saṃskriyate yeṣu ca bhujyate //
ĀpDhS, 2, 18, 9.0 tāni ca bhuktavadbhyo dadyāt //
ĀpDhS, 2, 18, 16.0 ubhayān paśyati brāhmaṇāṃś ca bhuñjānān māne ca pitṝn ity upadiśanti //
ĀpDhS, 2, 19, 1.0 gaurasarṣapāṇāṃ cūrṇāni kārayitvā taiḥ pāṇipādaṃ prakṣālya mukhaṃ karṇau prāśya ca yad vāto nātivāti tadāsano 'jinaṃ bastasya prathamaḥ kalpo vāgyato dakṣiṇāmukho bhuñjīta //
ĀpDhS, 2, 19, 4.0 na cānyenāpi bhoktavyaḥ //
ĀpDhS, 2, 19, 14.0 divā ca na bhuñjītānyanmūlaphalebhyaḥ //
ĀpDhS, 2, 19, 16.0 sottarācchādanaś caiva yajñopavītī bhuñjīta //
Āpastambagṛhyasūtra
ĀpGS, 21, 9.0 bhuktavato 'nuvrajya pradakṣiṇīkṛtya dvaidhaṃ dakṣiṇāgrān darbhān saṃstīrya teṣūttarair apo dattvottarair dakṣiṇāpavargān piṇḍān dattvā pūrvavad uttarair apo dattvottarair upasthāyottarayodapātreṇa triḥ prasavyaṃ pariṣicya nyubjya pātrāṇy uttaraṃ yajur anavānaṃ tryavarārdhyam āvartayitvā prokṣya pātrāṇi dvandvam abhy udāhṛtya sarvataḥ samavadāyottareṇa yajuṣāśeṣasya grāsāvarārdhyaṃ prāśnīyāt //
Āpastambaśrautasūtra
ĀpŚS, 6, 12, 3.0 na māṃsadhautasya devā bhuñjata iti vijñāyate //
ĀpŚS, 16, 6, 6.0 idam asmākaṃ bhuje bhogāya bhūyād iti puruṣaśira ādāyodehy agne adhi mātuḥ pṛthivyā ity āharati //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 23, 18.1 tan mām avatu tan māviśatu tena bhukṣiṣīyeti ca yājayiṣyan //
ĀśvGS, 3, 6, 8.1 agamanīyāṃ gatvāyājyaṃ yājayitvābhojyaṃ bhuktvāpratigrāhyaṃ pratigṛhya caityaṃ yūpaṃ copahatya punar mām aitv indriyaṃ punar āyuḥ punar bhagaḥ /
ĀśvGS, 4, 7, 28.1 abhimate 'numate vā bhuktavatsv anācānteṣu piṇḍān nidadhyāt //
Śatapathabrāhmaṇa
ŚBM, 2, 2, 2, 13.2 sa yaṃ tam asurā nyadadhata tenānena manuṣyā bhuñjate //
ŚBM, 3, 1, 2, 21.2 sa dhenvai cānaḍuhaśca nāśnīyād dhenvanaḍuhau vā idaṃ sarvam bibhṛtas te devā abruvan dhenvanaḍuhau vā idaṃ sarvam bibhṛto hanta yad anyeṣāṃ vayasāṃ vīryaṃ taddhenvanaḍuhayor dadhāmeti sa yad anyeṣāṃ vayasāṃ vīryam āsīt tad dhenvanaḍuhayor adadhus tasmāddhenuścaivānaḍvāṃśca bhūyiṣṭham bhuṅktas taddhaitat sarvāśyam iva yo dhenvanaḍuhayor aśnīyād antagatir iva taṃ hādbhutam abhijanitor jāyāyai garbhaṃ niravadhīd iti pāpamakad iti pāpī kīrtis tasmād dhenvanaḍuhayor nāśnīyāt tad u hovāca yājñavalkyo 'śnāmyevāham aṃsalaṃ ced bhavatīti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 2, 6, 7.0 ācāryāya bhaikṣaṃ nivedayitvānujñāto guruṇā bhuñjīta //
ŚāṅkhGS, 3, 1, 17.0 īpsitam annaṃ tad ahar bhuñjīta //
ŚāṅkhGS, 4, 1, 8.0 bhuñjāneṣu mahāvyāhṛtīḥ sāvitrīṃ madhuvātīyāḥ pitṛdevatyāḥ pāvamānīś ca japet //
ŚāṅkhGS, 4, 1, 9.0 bhuktavatsu piṇḍān dadyāt //
ŚāṅkhGS, 4, 7, 50.0 abhuñjāne brāhmaṇe goṣu ca //
ŚāṅkhGS, 4, 11, 8.0 uddhṛtatejāṃsi na bhuñjīta //
ŚāṅkhGS, 4, 11, 10.0 na saha bhuñjīta //
ŚāṅkhGS, 4, 11, 12.0 pitṛdevatātithibhṛtyānāṃ śeṣaṃ bhuñjīta //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 6, 20, 10.0 tad yathā śreṣṭhī svair bhuṅkte yathā vā svāḥ śreṣṭhinaṃ bhuñjanti //
ŚāṅkhĀ, 6, 20, 10.0 tad yathā śreṣṭhī svair bhuṅkte yathā vā svāḥ śreṣṭhinaṃ bhuñjanti //
ŚāṅkhĀ, 6, 20, 11.0 evam evaiṣa prajñātmaitair ātmabhir bhuṅkte //
ŚāṅkhĀ, 6, 20, 12.0 evam evaita ātmāna etam ātmānaṃ bhuñjanti //
Ṛgveda
ṚV, 1, 51, 1.2 yasya dyāvo na vicaranti mānuṣā bhuje maṃhiṣṭham abhi vipram arcata //
ṚV, 1, 55, 3.1 tvaṃ tam indra parvataṃ na bhojase maho nṛmṇasya dharmaṇām irajyasi /
ṚV, 1, 72, 8.2 vidad gavyaṃ saramā dṛḍham ūrvaṃ yenā nu kam mānuṣī bhojate viṭ //
ṚV, 1, 127, 8.1 viśvāsāṃ tvā viśām patiṃ havāmahe sarvāsāṃ samānaṃ dampatim bhuje satyagirvāhasam bhuje /
ṚV, 1, 127, 8.1 viśvāsāṃ tvā viśām patiṃ havāmahe sarvāsāṃ samānaṃ dampatim bhuje satyagirvāhasam bhuje /
ṚV, 1, 127, 11.2 mahi śaviṣṭha nas kṛdhi saṃcakṣe bhuje asyai /
ṚV, 1, 138, 3.1 yasya te pūṣan sakhye vipanyavaḥ kratvā cit santo 'vasā bubhujrira iti kratvā bubhujrire /
ṚV, 1, 138, 3.1 yasya te pūṣan sakhye vipanyavaḥ kratvā cit santo 'vasā bubhujrira iti kratvā bubhujrire /
ṚV, 1, 155, 3.1 tā īṃ vardhanti mahy asya pauṃsyaṃ ni mātarā nayati retase bhuje /
ṚV, 2, 24, 10.2 imā sātāni venyasya vājino yena janā ubhaye bhuñjate viśaḥ //
ṚV, 2, 28, 9.1 para ṛṇā sāvīr adha matkṛtāni māhaṃ rājann anyakṛtena bhojam /
ṚV, 4, 3, 13.2 mā bhrātur agne anṛjor ṛṇaṃ ver mā sakhyur dakṣaṃ ripor bhujema //
ṚV, 5, 42, 9.1 visarmāṇaṃ kṛṇuhi vittam eṣāṃ ye bhuñjate apṛṇanto na ukthaiḥ /
ṚV, 5, 48, 4.1 tām asya rītim paraśor iva praty anīkam akhyam bhuje asya varpasaḥ /
ṚV, 5, 70, 4.1 mā kasyādbhutakratū yakṣam bhujemā tanūbhiḥ /
ṚV, 5, 73, 2.2 varasyā yāmy adhrigū huve tuviṣṭamā bhuje //
ṚV, 6, 51, 7.1 mā va eno anyakṛtam bhujema mā tat karma vasavo yac cayadhve /
ṚV, 6, 62, 6.2 areṇubhir yojanebhir bhujantā patatribhir arṇaso nir upasthāt //
ṚV, 7, 52, 2.2 mā vo bhujemānyajātam eno mā tat karma vasavo yac cayadhve //
ṚV, 7, 81, 5.2 yat te divo duhitar martabhojanaṃ tad rāsva bhunajāmahai //
ṚV, 7, 88, 6.2 mā ta enasvanto yakṣin bhujema yandhi ṣmā vipra stuvate varūtham //
ṚV, 8, 1, 6.1 vasyāṁ indrāsi me pitur uta bhrātur abhuñjataḥ /
ṚV, 8, 20, 8.2 gobandhavaḥ sujātāsa iṣe bhuje mahānto na sparase nu //
ṚV, 8, 20, 13.1 yeṣām arṇo na sapratho nāma tveṣaṃ śaśvatām ekam id bhuje /
ṚV, 8, 51, 3.2 indraṃ tam acchā vada navyasyā maty ariṣyantaṃ na bhojase //
ṚV, 8, 65, 3.1 ā tvā gīrbhir mahām uruṃ huve gām iva bhojase /
ṚV, 8, 67, 16.2 purā nūnam bubhujmahe //
ṚV, 9, 101, 14.1 ā jāmir atke avyata bhuje na putra oṇyoḥ /
ṚV, 10, 19, 6.2 jīvābhir bhunajāmahai //
ṚV, 10, 48, 9.1 pra me namī sāpya iṣe bhuje bhūd gavām eṣe sakhyā kṛṇuta dvitā /
ṚV, 10, 89, 17.1 evā te vayam indra bhuñjatīnāṃ vidyāma sumatīnāṃ navānām /
ṚV, 10, 100, 1.1 indra dṛhya maghavan tvāvad id bhuja iha stutaḥ sutapā bodhi no vṛdhe /
Ṛgvedakhilāni
ṚVKh, 3, 3, 3.2 indraṃ tam acchāvada navyasyā maty aviṣyantaṃ na bhojase //
Ṛgvidhāna
ṚgVidh, 1, 5, 5.1 hutvāgniṃ tarpayed viprāñ śucir bhuñjīta vāgyataḥ /
ṚgVidh, 1, 5, 5.2 tataḥ śeṣaṃ vidhānena śucir bhuñjīta vāgyataḥ //
Ṣaḍviṃśabrāhmaṇa
ṢB, 2, 1, 26.1 niruktena vai vāco bhuñjate 'niruktam asyā upajīvanti /
ṢB, 2, 1, 26.2 bhuṅkte vācam upaināṃ jīvati /
Arthaśāstra
ArthaŚ, 1, 5, 16.2 ananyāṃ pṛthivīṃ bhuṅkte sarvabhūtahite rataḥ //
ArthaŚ, 1, 6, 11.2 ambarīṣaśca nābhāgo bubhujāte ciraṃ mahīm //
ArthaŚ, 1, 15, 60.1 yathā hyaśrotriyaḥ śrāddhaṃ na satāṃ bhoktum arhati /
ArthaŚ, 1, 18, 12.1 kāruśilpikuśīlavacikitsakavāgjīvanapāṣaṇḍacchadmabhir vā naṣṭarūpastadvyañjanasakhaśchidreṣu praviśya rājñaḥ śastrarasābhyāṃ prahṛtya brūyāt aham asau kumāraḥ sahabhogyam idaṃ rājyam eko nārhati bhoktum ye kāmayante māṃ bhartuṃ tān ahaṃ dviguṇena bhaktavetanenopasthāsyāmi iti /
ArthaŚ, 1, 18, 12.1 kāruśilpikuśīlavacikitsakavāgjīvanapāṣaṇḍacchadmabhir vā naṣṭarūpastadvyañjanasakhaśchidreṣu praviśya rājñaḥ śastrarasābhyāṃ prahṛtya brūyāt aham asau kumāraḥ sahabhogyam idaṃ rājyam eko nārhati bhoktum ye kāmayante māṃ bhartuṃ tān ahaṃ dviguṇena bhaktavetanenopasthāsyāmi iti /
ArthaŚ, 4, 12, 39.1 bhuñjīta striyam anyeṣāṃ yathāsaṃbhāṣitaṃ naraḥ /
ArthaŚ, 4, 13, 31.1 sakāmā tad eva labheta dāsaparicārakāhitakabhuktā ca //
Avadānaśataka
AvŚat, 1, 3.1 yāvad asau sarvapāṣaṇḍikaṃ yajñam ārabdho yaṣṭum yatrānekāni tīrthikaśatasahasrāṇi bhuñjate sma /
AvŚat, 10, 5.9 māmakaṃ ca bhojanaṃ bhuñjānās tathāgataṃ paryupāsadhvam iti /
AvŚat, 11, 2.8 anekaparyāyeṇa śucinā praṇītena khādanīyena bhojanīyena svahastaṃ saṃtarpya saṃpravārya bhagavantaṃ bhuktavantaṃ viditvā dhautahastam apanītapātraṃ nīcatarāṇy āsanāni gṛhītvā bhagavataḥ purastān niṣaṇṇā dharmaśravaṇāya /
AvŚat, 16, 3.4 anekaparyāyeṇa svahastaṃ saṃtarpya saṃpravārya bhagavantaṃ bhuktavantaṃ viditvā dhautahastam apanītapātraṃ nīcataram āsanaṃ gṛhītvā bhagavataḥ purastān niṣaṇṇo dharmaśravaṇāya /
AvŚat, 19, 4.4 bhuktavantaṃ kāśikavastrair ācchāditavān /
Aṣṭādhyāyī
Aṣṭādhyāyī, 5, 2, 85.0 śrāddham anena bhuktam iniṭhanau //
Buddhacarita
BCar, 4, 81.2 ratihetorbubhujire prāgeva guṇasaṃhitān //
BCar, 5, 33.2 puruṣasya vayaḥsukhāni bhuktvā ramaṇīyo hi tapovanapraveśaḥ //
BCar, 9, 17.1 tadbhuṅkṣva tāvadvasudhādhipatyaṃ kāle vanaṃ yāsyasi śāstradṛṣṭe /
BCar, 9, 43.1 varaṃ hi bhuktāni tṛṇānyaraṇye toṣaṃ paraṃ ratnamivopagṛhya /
BCar, 9, 55.2 evaṃ yadā saṃśayito 'yamarthastasmātkṣamaṃ bhoktumupasthitā śrīḥ //
BCar, 10, 24.2 hastaḥ prajāpālanayogya eṣa bhoktuṃ na cārhaḥ paradattamannam //
BCar, 10, 25.2 na ca kramaṃ marṣayituṃ matiste bhuṅkṣvārdham asmadviṣayasya śīghram //
BCar, 10, 33.2 tadbhuṅkṣva bhikṣāśramakāma kāmān kāle 'si kartā priyadharma dharmam //
BCar, 11, 14.1 bhuktvāpi rājyaṃ divi devatānāṃ śatakratau vṛtrabhayātpranaṣṭe /
BCar, 11, 25.1 asthi kṣudhārtā iva sārameyā bhuktvāpi yānnaiva bhavanti tṛptāḥ /
BCar, 12, 7.2 apatyebhyaḥ śriyaṃ dattvā bhuktocchiṣṭāmiva srajam //
BCar, 12, 117.2 yathā ca te rājati sūryavatprabhā dhruvaṃ tvamiṣṭaṃ phalamadya bhokṣyase //
BCar, 14, 27.2 pitṛloke nirāloke kṛpaṇaṃ bhuñjate phalam //
BCar, 14, 29.2 labhante na hyamī bhoktuṃ praviddhānyaśucīnyapi //
Carakasaṃhitā
Ca, Sū., 5, 9.3 na jātu bhuktavān khādenmātrāṃ khādedbubhukṣitaḥ //
Ca, Sū., 5, 34.2 snātvā bhuktvā samullikhya kṣutvā dantānnighṛṣya ca //
Ca, Sū., 5, 44.1 dhūmaṃ na bhuktvā dadhnā ca na rūkṣaḥ kruddha eva ca /
Ca, Sū., 6, 37.2 viśeṣaśīte bhoktavyaṃ varṣāsvanilaśāntaye //
Ca, Sū., 6, 38.2 purāṇā jāṅgalair māṃsair bhojyā yūṣaiśca saṃskṛtaiḥ //
Ca, Sū., 7, 15.1 bhuktvā pracchardanaṃ dhūmo laṅghanaṃ raktamokṣaṇam /
Ca, Sū., 7, 30.2 dharmārthakāmān puruṣaḥ sukhī bhuṅkte cinoti ca //
Ca, Sū., 7, 61.1 na naktaṃ dadhi bhuñjīta na cāpyaghṛtaśarkaram /
Ca, Sū., 8, 20.1 nāratnapāṇir nāsnāto nopahatavāsā nājapitvā nāhutvā devatābhyo nānirūpya pitṛbhyo nādattvā gurubhyo nātithibhyo nopāśritebhyo nāpuṇyagandho nāmālī nāprakṣālitapāṇipādavadano nāśuddhamukho nodaṅmukho na vimanā nābhaktāśiṣṭāśucikṣudhitaparicaro na pātrīṣvamedhyāsu nādeśe nākāle nākīrṇe nādattvāgramagnaye nāprokṣitaṃ prokṣaṇodakairna mantrair anabhimantritaṃ na kutsayanna kutsitaṃ na pratikūlopahitamannamādadīta na paryuṣitamanyatra māṃsaharitakaśuṣkaśākaphalabhakṣyebhyaḥ nāśeṣabhuk syādanyatra dadhimadhulavaṇasaktusarpirbhyaḥ na naktaṃ dadhi bhuñjīta na saktūn ekān aśnīyānna niśi na bhuktvā na bahūnna dvirnodakāntaritānna chittvā dvijairbhakṣayet //
Ca, Sū., 8, 20.1 nāratnapāṇir nāsnāto nopahatavāsā nājapitvā nāhutvā devatābhyo nānirūpya pitṛbhyo nādattvā gurubhyo nātithibhyo nopāśritebhyo nāpuṇyagandho nāmālī nāprakṣālitapāṇipādavadano nāśuddhamukho nodaṅmukho na vimanā nābhaktāśiṣṭāśucikṣudhitaparicaro na pātrīṣvamedhyāsu nādeśe nākāle nākīrṇe nādattvāgramagnaye nāprokṣitaṃ prokṣaṇodakairna mantrair anabhimantritaṃ na kutsayanna kutsitaṃ na pratikūlopahitamannamādadīta na paryuṣitamanyatra māṃsaharitakaśuṣkaśākaphalabhakṣyebhyaḥ nāśeṣabhuk syādanyatra dadhimadhulavaṇasaktusarpirbhyaḥ na naktaṃ dadhi bhuñjīta na saktūn ekān aśnīyānna niśi na bhuktvā na bahūnna dvirnodakāntaritānna chittvā dvijairbhakṣayet //
Ca, Sū., 13, 60.1 dravoṣṇamanabhiṣyandi bhojyamannaṃ pramāṇataḥ /
Ca, Sū., 13, 73.2 śītodakaṃ punaḥ pītvā bhuktvā rūkṣānnamullikhet //
Ca, Sū., 13, 80.2 snehavaddravamuṣṇaṃ ca tryahaṃ bhuktvā rasaudanam //
Ca, Sū., 13, 81.1 ekāhoparatastadvadbhuktvā pracchardanaṃ pibet /
Ca, Sū., 24, 8.2 bhuktvā divā prasvapatāṃ dravasnigdhagurūṇi ca //
Ca, Sū., 26, 92.2 saṃskārato viruddhaṃ tadyadbhojyaṃ viṣavadbhavet //
Ca, Sū., 26, 97.1 yac cānutsṛjya viṇmūtraṃ bhuṅkte yaś cābubhukṣitaḥ /
Ca, Sū., 26, 101.2 jñeyaṃ vidhiviruddhaṃ tu bhujyate nibhṛte na yat /
Ca, Sū., 27, 31.2 sasnehā balibhir bhojyā vividhāḥ śimbijātayaḥ //
Ca, Nid., 1, 27.0 tasyemāni liṅgāni bhavanti tadyathā yugapadeva kevale śarīre jvarasyābhyāgamanam abhivṛddhirvā bhuktamātre pūrvāhṇe pūrvarātre vasantakāle vā viśeṣeṇa gurugātratvam anannābhilāṣaḥ śleṣmaprasekaḥ mukhamādhuryaṃ hṛllāsaḥ hṛdayopalepaḥ stimitatvaṃ chardiḥ mṛdvagnitā nidrādhikyaṃ stambhaḥ tandrā kāsaḥ śvāsaḥ pratiśyāyaḥ śaityaṃ śvaityaṃ ca nakhanayanavadanamūtrapurīṣatvacām atyarthaṃ ca śītapiḍakā bhṛśamaṅgebhya uttiṣṭhanti uṣṇābhiprāyatā nidānoktānupaśayo viparītopaśayaśca iti śleṣmajvaraliṅgāni bhavanti //
Ca, Nid., 2, 4.1 yadā janturyavakoddālakakoradūṣaprāyāṇyannāni bhuṅkte bhṛśoṣṇatīkṣṇamapi cānyadannajātaṃ niṣpāvamāṣakulatthasūpakṣāropasaṃhitaṃ dadhidadhimaṇḍodaśvitkaṭvarāmlakāñjikopasekaṃ vā vārāhamāhiṣāvikamātsyagavyapiśitaṃ piṇyākapiṇḍāluśuṣkaśākopahitaṃ mūlakasarṣapalaśunakarañjaśigrumadhuśigrukhaḍayūṣabhūstṛṇasumukhasurasakuṭherakagaṇḍīrakālamālakaparṇāsakṣavakaphaṇijjhakopadaṃśaṃ surāsauvīratuṣodakamaireyamedakamadhūlakaśuktakuvalabadarāmlaprāyānupānaṃ vā piṣṭānnottarabhūyiṣṭham uṣṇābhitapto vātimātramativelaṃ vāmaṃ payaḥ pibati payasā samaśnāti rauhiṇīkaṃ kāṇakapotaṃ vā sarṣapatailakṣārasiddhaṃ kulatthapiṇyākajāmbavalakucapakvaiḥ śauktikairvā saha kṣīraṃ pibatyuṣṇābhitaptaḥ tasyaivamācarataḥ pittaṃ prakopamāpadyate lohitaṃ ca svapramāṇamativartate /
Ca, Nid., 6, 13.1 tasyemāni pūrvarūpāṇi bhavanti tadyathāpratiśyāyaḥ kṣavathurabhīkṣṇaṃ śleṣmaprasekaḥ mukhamādhuryam anannābhilāṣaḥ annakāle cāyāsaḥ doṣadarśanamadoṣeṣvalpadoṣeṣu vā bhāveṣu pātrodakānnasūpāpūpopadaṃśapariveśakeṣu bhuktavataścāsya hṛllāsaḥ tathollekhanamapyāhārasyāntarāntarā mukhasya pādayośca śophaḥ pāṇyoścāvekṣaṇamatyartham akṣṇoḥ śvetāvabhāsatā cātimātraṃ bāhvośca pramāṇajijñāsā strīkāmatā nirghṛṇitvaṃ bībhatsadarśanatā cāsya kāye svapne cābhīkṣṇaṃ darśanamanudakānāmudakasthānānāṃ śūnyānāṃ ca grāmanagaranigamajanapadānāṃ śuṣkadagdhabhagnānāṃ ca vanānāṃ kṛkalāsamayūravānaraśukasarpakākolūkādibhiḥ saṃsparśanamadhirohaṇaṃ yānaṃ vā śvoṣṭrakharavarāhaiḥ keśāsthibhasmatuṣāṅgārarāśīnāṃ cādhirohaṇamiti śoṣapūrvarūpāṇi bhavanti //
Ca, Vim., 1, 24.0 tatredamāhāravidhividhānamarogāṇāmāturāṇāṃ cāpi keṣāṃcit kāle prakṛtyaiva hitatamaṃ bhuñjānānāṃ bhavati uṣṇaṃ snigdhaṃ mātrāvat jīrṇe vīryāviruddham iṣṭe deśe iṣṭasarvopakaraṇaṃ nātidrutaṃ nātivilambitam ajalpan ahasan tanmanā bhuñjīta ātmānamabhisamīkṣya samyak //
Ca, Vim., 1, 24.0 tatredamāhāravidhividhānamarogāṇāmāturāṇāṃ cāpi keṣāṃcit kāle prakṛtyaiva hitatamaṃ bhuñjānānāṃ bhavati uṣṇaṃ snigdhaṃ mātrāvat jīrṇe vīryāviruddham iṣṭe deśe iṣṭasarvopakaraṇaṃ nātidrutaṃ nātivilambitam ajalpan ahasan tanmanā bhuñjīta ātmānamabhisamīkṣya samyak //
Ca, Vim., 1, 25.1 tasya sādguṇyam upadekṣyāma uṣṇam aśnīyād uṣṇaṃ hi bhujyamānaṃ svadate bhuktaṃ cāgnim audaryam udīrayati kṣipraṃ jarāṃ gacchati vātam anulomayati śleṣmāṇaṃ ca parihrāsayati tasmāduṣṇam aśnīyāt /
Ca, Vim., 1, 25.1 tasya sādguṇyam upadekṣyāma uṣṇam aśnīyād uṣṇaṃ hi bhujyamānaṃ svadate bhuktaṃ cāgnim audaryam udīrayati kṣipraṃ jarāṃ gacchati vātam anulomayati śleṣmāṇaṃ ca parihrāsayati tasmāduṣṇam aśnīyāt /
Ca, Vim., 1, 25.2 snigdhamaśnīyāt snigdhaṃ hi bhujyamānaṃ svadate bhuktaṃ cānudīrṇam agnim udīrayati kṣipraṃ jarāṃ gacchati vātamanulomayati śarīramupacinoti dṛḍhīkarotīndriyāṇi balābhivṛddhim upajanayati varṇaprasādaṃ cābhinirvartayati tasmāt snigdhamaśnīyāt /
Ca, Vim., 1, 25.2 snigdhamaśnīyāt snigdhaṃ hi bhujyamānaṃ svadate bhuktaṃ cānudīrṇam agnim udīrayati kṣipraṃ jarāṃ gacchati vātamanulomayati śarīramupacinoti dṛḍhīkarotīndriyāṇi balābhivṛddhim upajanayati varṇaprasādaṃ cābhinirvartayati tasmāt snigdhamaśnīyāt /
Ca, Vim., 1, 25.3 mātrāvadaśnīyāt mātrāvaddhi bhuktaṃ vātapittakaphān apīḍayad āyur eva vivardhayati kevalaṃ sukhaṃ gudam anuparyeti na coṣmāṇamupahanti avyathaṃ ca paripākameti tasmānmātrāvad aśnīyāt /
Ca, Vim., 1, 25.4 jīrṇe 'śnīyāt ajīrṇe hi bhuñjānasyābhyavahṛtam āhārajātaṃ pūrvasyāhārasya rasam apariṇatam uttareṇāhārarasenopasṛjat sarvān doṣān prakopayatyāśu jīrṇe tu bhuñjānasya svasthānastheṣu doṣeṣvagnau codīrṇe jātāyāṃ ca bubhukṣāyāṃ vivṛteṣu ca srotasāṃ mukheṣu viśuddhe codgāre hṛdaye viśuddhe vātānulomye visṛṣṭeṣu ca vātamūtrapurīṣavegeṣvabhyavahṛtam āhārajātaṃ sarvaśarīradhātūn apradūṣayad āyur evābhivardhayati kevalaṃ tasmājjīrṇe 'śnīyāt /
Ca, Vim., 1, 25.4 jīrṇe 'śnīyāt ajīrṇe hi bhuñjānasyābhyavahṛtam āhārajātaṃ pūrvasyāhārasya rasam apariṇatam uttareṇāhārarasenopasṛjat sarvān doṣān prakopayatyāśu jīrṇe tu bhuñjānasya svasthānastheṣu doṣeṣvagnau codīrṇe jātāyāṃ ca bubhukṣāyāṃ vivṛteṣu ca srotasāṃ mukheṣu viśuddhe codgāre hṛdaye viśuddhe vātānulomye visṛṣṭeṣu ca vātamūtrapurīṣavegeṣvabhyavahṛtam āhārajātaṃ sarvaśarīradhātūn apradūṣayad āyur evābhivardhayati kevalaṃ tasmājjīrṇe 'śnīyāt /
Ca, Vim., 1, 25.6 iṣṭe deśe iṣṭasarvopakaraṇaṃ cāśnīyāt iṣṭe hi deśe bhuñjāno nāniṣṭadeśajairmanovighātakarair bhāvair manovighātaṃ prāpnoti tathaiveṣṭaiḥ sarvopakaraṇaiḥ tasmādiṣṭe deśe tatheṣṭasarvopakaraṇaṃ cāśnīyāt /
Ca, Vim., 1, 25.7 nātidrutamaśnīyāt atidrutaṃ hi bhuñjānasyotsnehanamavasādanaṃ bhojanasyāpratiṣṭhānaṃ ca bhojyadoṣasādguṇyopalabdhiś ca na niyatā tasmānnātidrutam aśnīyāt /
Ca, Vim., 1, 25.8 nātivilambitam aśnīyāt ativilambitaṃ hi bhuñjāno na tṛptim adhigacchati bahu bhuṅkte śītībhavaty āhārajātaṃ viṣamaṃ ca pacyate tasmānnātivilambitam aśnīyāt /
Ca, Vim., 1, 25.8 nātivilambitam aśnīyāt ativilambitaṃ hi bhuñjāno na tṛptim adhigacchati bahu bhuṅkte śītībhavaty āhārajātaṃ viṣamaṃ ca pacyate tasmānnātivilambitam aśnīyāt /
Ca, Vim., 1, 25.9 ajalpannahasan tanmanā jalpato hasato 'nyamanasa vā bhuñjānasya ta eva hi doṣā bhavanti ya evātidrutam aśnataḥ tasmād ajalpannahasaṃstanmanā bhuñjīta /
Ca, Vim., 1, 25.9 ajalpannahasan tanmanā jalpato hasato 'nyamanasa vā bhuñjānasya ta eva hi doṣā bhavanti ya evātidrutam aśnataḥ tasmād ajalpannahasaṃstanmanā bhuñjīta /
Ca, Vim., 1, 25.10 ātmānam abhisamīkṣya bhuñjīta samyag idaṃ mamopaśete idaṃ nopaśeta ityevaṃ viditaṃ hy asyātmana ātmasātmyaṃ bhavati tasmādātmānamabhisamīkṣya bhuñjīta samyagiti //
Ca, Vim., 1, 25.10 ātmānam abhisamīkṣya bhuñjīta samyag idaṃ mamopaśete idaṃ nopaśeta ityevaṃ viditaṃ hy asyātmana ātmasātmyaṃ bhavati tasmādātmānamabhisamīkṣya bhuñjīta samyagiti //
Ca, Vim., 5, 13.2 māṃsavāhīni duṣyanti bhuktvā ca svapatāṃ divā //
Ca, Vim., 8, 48.1 athārthaprāptir arthaprāptirnāma yatraikenārthenoktenāparasyārthasyānuktasyāpi siddhiḥ yathā nāyaṃ saṃtarpaṇasādhyo vyādhirityukte bhavatyarthaprāptiḥ apatarpaṇasādhyo 'yamiti nānena divā bhoktavyamityukte bhavatyarthaprāptiḥniśi bhoktavyamiti //
Ca, Vim., 8, 48.1 athārthaprāptir arthaprāptirnāma yatraikenārthenoktenāparasyārthasyānuktasyāpi siddhiḥ yathā nāyaṃ saṃtarpaṇasādhyo vyādhirityukte bhavatyarthaprāptiḥ apatarpaṇasādhyo 'yamiti nānena divā bhoktavyamityukte bhavatyarthaprāptiḥniśi bhoktavyamiti //
Ca, Śār., 1, 48.2 bhuñjate sadṛśāḥ prāptaṃ yairātmā nopadiśyate //
Ca, Śār., 1, 111.2 jīrṇabhuktaprajīrṇānnakālākālasthitiśca yā //
Ca, Śār., 1, 117.1 na hi karma mahatkiṃcit phalaṃ yasya na bhujyate /
Ca, Śār., 8, 5.1 tataḥ puṣpāt prabhṛti trirātramāsīta brahmacāriṇyadhaḥśāyinī pāṇibhyāmannam ajarjarapātrād bhuñjānā na ca kāṃcin mṛjāmāpadyeta /
Ca, Śār., 8, 9.2 prātaśca śāliyavānnavikārān dadhimadhusarpirbhiḥ payobhirvā saṃmṛjya bhuñjīta tathā sāyam avadātaśaraṇaśayanāsanapānavasanabhūṣaṇā ca syāt /
Ca, Śār., 8, 32.2 prathame māse śaṅkitā cedgarbhamāpannā kṣīramanupaskṛtaṃ mātrāvacchītaṃ kāle kāle pibet sātmyameva ca bhojanaṃ sāyaṃ prātaśca bhuñjīta dvitīye māse kṣīrameva ca madhurauṣadhasiddhaṃ tṛtīye māse kṣīraṃ madhusarpirbhyām upasaṃsṛjya caturthe māse kṣīranavanītam akṣamātramaśnīyāt pañcame māse kṣīrasarpiḥ ṣaṣṭhe māse kṣīrasarpirmadhurauṣadhasiddhaṃ tadeva saptame māse /
Ca, Śār., 8, 32.4 tatra kolodakena navanītamadhurauṣadhasiddhasya pāṇitalamātraṃ kāle kāle'syai pānārthaṃ dadyāt candanamṛṇālakalkaiścāsyāḥ stanodaraṃ vimṛdnīyāt śirīṣadhātakīsarṣapamadhukacūrṇair vā kuṭajārjakabījamustaharidrākalkairvā nimbakolasurasamañjiṣṭhākalkair vā pṛṣatahariṇaśaśarudhirayutayā triphalayā vā karavīrapatrasiddhena tailenābhyaṅgaḥ pariṣekaḥ punar mālatīmadhukasiddhenāmbhasā jātakaṇḍūśca kaṇḍūyanaṃ varjayettvagbhedavairūpyaparihārārtham asahyāyāṃ tu kaṇḍvām unmardanoddharṣaṇābhyāṃ parihāraḥ syāt madhuramāhārajātaṃ vātaharamalpamasnehalavaṇam alpodakānupānaṃ ca bhuñjīta /
Ca, Indr., 6, 5.2 annaṃ ca cyavate bhuktaṃ sthitaṃ cāpi na jīryati //
Ca, Indr., 7, 22.1 durbalo bahu bhuṅkte yaḥ prāgbhuktādannamāturaḥ /
Ca, Indr., 11, 4.2 lokāntaragataḥ piṇḍaṃ bhuṅkte saṃvatsareṇa saḥ //
Ca, Indr., 11, 26.2 naiṣāmannāni bhuñjīta na codakamapi spṛśet //
Ca, Cik., 5, 11.1 karoti jīrṇe 'bhyadhikaṃ prakopaṃ bhukte mṛdutvaṃ samupaiti yaśca /
Ca, Cik., 5, 98.3 bhuktvā snigdhamudāvartādvātagulmādvimucyate //
Ca, Cik., 1, 3, 33.1 tisrastisrastu pūrvāhṇaṃ bhuktvāgre bhojanasya ca /
Ca, Cik., 1, 3, 37.1 jīrṇe jīrṇe ca bhuñjīta ṣaṣṭikaṃ kṣīrasarpiṣā /
Ca, Cik., 1, 3, 41.1 jaraṇānte 'bhayām ekāṃ prāgbhuktād dve vibhītake /
Ca, Cik., 1, 3, 41.2 bhuktvā tu madhusarpirbhyāṃ catvāryāmalakāni ca //
Ca, Cik., 1, 4, 23.2 jīrṇe jīrṇe ca bhuñjīta ṣaṣṭikaṃ kṣīrasarpiṣā //
Ca, Cik., 2, 1, 47.1 māṣasūpeṇa yo bhuktvā ghṛtāḍhyaṃ ṣaṣṭikaudanam /
Ca, Cik., 2, 2, 26.1 pibenmātrāṃ rasālāyāstaṃ bhuktvā ṣaṣṭikaudanam /
Ca, Cik., 2, 3, 13.2 bhuktvā na rātrim astabdhaṃ liṅgaṃ paśyati nā kṣarat //
Ca, Cik., 2, 4, 16.2 bhuktaḥ pītaśca sa rasaḥ kurute śukramakṣayam //
Garbhopaniṣat
GarbhOp, 1, 5.2 āhārā vividhā bhuktāḥ pītā nānāvidhāḥ stanāḥ /
Lalitavistara
LalVis, 1, 48.1 lābhī ca bhagavān prabhūtānāṃ khādanīyaṃ bhojanīyamāsvādanīyākalpikānāṃ cīvarapiṇḍapātraśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇām //
LalVis, 6, 19.1 vyākaritva giraṃ saumyāṃ bhuktvā pārthivabhojanam /
LalVis, 6, 20.1 iti hi bhikṣavo rājā śuddhodano brāhmaṇebhyo lakṣaṇanaimittikavaipañcakebhyaḥ svapnādhyāyīpāṭhakebhyaḥ pratiśrutya hṛṣṭastuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajātastān brāhmaṇān prabhūtena khādanīyabhojanīyāsvādanīyena saṃtarpya saṃpravāryācchādanāni ca dattvā visarjayati sma /
LalVis, 6, 50.2 taṃ bodhisattvaḥ parigṛhya bhuṅkte sma mahābrahmaṇo 'nukampāmupādāya /
Mahābhārata
MBh, 1, 1, 92.1 sa bhogān vividhān bhuñjan ratnāni vividhāni ca /
MBh, 1, 7, 11.2 manmukhenaiva hūyante bhuñjate ca hutaṃ haviḥ /
MBh, 1, 24, 2.5 sahasrāṇām anekānāṃ tān bhuktvāmṛtam ānaya //
MBh, 1, 25, 9.1 tasmād bhoktavyam aparaṃ bhagavan pradiśasva me /
MBh, 1, 25, 9.2 yad bhuktvāmṛtam āhartuṃ samarthaḥ syām ahaṃ prabho /
MBh, 1, 25, 25.3 mahābhraghanasaṃkāśaṃ taṃ bhuktvāmṛtam ānaya /
MBh, 1, 56, 33.4 dātuṃ bhoktuṃ tathā śrotuṃ prahartum aribhiḥ saha /
MBh, 1, 57, 8.2 svārakṣyaścaiva saumyaśca bhogyair bhūmiguṇair yutaḥ //
MBh, 1, 62, 4.1 caturbhāgaṃ bhuvaḥ kṛtsnaṃ sa bhuṅkte manujeśvaraḥ /
MBh, 1, 62, 5.1 ā mlecchāṭavikān sarvān sa bhuṅkte ripumardanaḥ /
MBh, 1, 65, 13.13 bhuṅkṣva rājyaṃ viśālākṣi buddhiṃ mā tvanyathā kṛthāḥ //
MBh, 1, 66, 13.1 śarīrakṛt prāṇadātā yasya cānnāni bhuñjate /
MBh, 1, 67, 28.2 ya imāṃ sāgarāpāṅgāṃ kṛtsnāṃ bhokṣyati medinīm //
MBh, 1, 68, 9.49 ekastu kurute pāpaṃ phalaṃ bhuṅkte mahājanaḥ /
MBh, 1, 71, 38.2 kacasya mārgaṃ pratipatsye na bhokṣye priyo hi me tāta kaco 'bhirūpaḥ //
MBh, 1, 79, 17.2 na gajaṃ na rathaṃ nāśvaṃ jīrṇo bhuṅkte na ca striyam /
MBh, 1, 79, 23.19 na hastinaṃ naro nāśvaṃ jīrṇo bhuṅkte na pīṭhakam /
MBh, 1, 80, 10.4 tāvad dīrghāyuṣaṃ bhuṅkṣva /
MBh, 1, 80, 10.7 bhuṅkṣva rājyaṃ sudīrghāyuḥ //
MBh, 1, 84, 12.2 ye ye lokāḥ pārthivendra pradhānās tvayā bhuktā yaṃ ca kālaṃ yathā ca /
MBh, 1, 88, 12.49 rakṣanti śrotriyāḥ paṅktiṃ yatibhir bhuktam akṣayam /
MBh, 1, 89, 23.1 suhotraḥ pṛthivīṃ sarvāṃ bubhuje sāgarāmbarām /
MBh, 1, 92, 37.1 āsādya śaṃtanustāṃ ca bubhuje kāmato vaśī /
MBh, 1, 92, 43.2 diviṣṭhān mānuṣāṃścaiva bhogān bhuṅkte sma vai nṛpaḥ /
MBh, 1, 102, 14.2 dīyatāṃ bhujyatāṃ ceti vāco 'śrūyanta sarvaśaḥ //
MBh, 1, 110, 13.1 alpam alpaṃ yathābhojyaṃ pūrvalābhena jātucit /
MBh, 1, 115, 28.60 bhuṅktvā ṣaṭtriṃśataṃ rājyaṃ sāgarāntāṃ vasuṃdharām /
MBh, 1, 116, 22.64 abhuktvaiva phalaṃ rājan gantuṃ nārhasi bhārata /
MBh, 1, 117, 23.17 svayaṃ bhokṣyati dharmātmā pṛthivīṃ sāgarāmbarām /
MBh, 1, 119, 13.2 avardhanta ca bhogāṃste bhuñjānāḥ pitṛveśmani //
MBh, 1, 119, 30.21 upacchannān bahūn kāmāṃste bhuñjanti tatastataḥ /
MBh, 1, 119, 30.35 sarvakāmasamṛddhaṃ tad annaṃ bubhujire śanaiḥ //
MBh, 1, 119, 40.2 taccāpi bhuktvājarayad avikāro vṛkodaraḥ //
MBh, 1, 119, 43.39 upapannān bahūn kāmāṃste 'tha bhuktvā tatastataḥ /
MBh, 1, 119, 43.53 bhīmastu balavān bhuktvā vyāyāmābhyadhikaṃ jale /
MBh, 1, 119, 43.126 bhuktvā tu paramānnaṃ ca nāgair dattaṃ mahābhujaḥ /
MBh, 1, 122, 29.3 bhaviṣyati ca te bhojyaṃ sakhyuḥ sakhi dhanaṃ yathā //
MBh, 1, 122, 30.3 mama rājyaṃ mahābhāga tvayā bhoktavyam icchatā //
MBh, 1, 122, 38.9 bhuṅkṣva bhogān bhṛśaṃ prītaḥ pūjyamānaḥ kurukṣaye /
MBh, 1, 123, 3.1 tataḥ kadācid bhuñjāne pravavau vāyur arjune /
MBh, 1, 123, 4.1 bhuṅkta evārjuno bhaktaṃ na cāsyāsyād vyamuhyata /
MBh, 1, 126, 16.2 bhuṅkṣva bhogān mayā sārdhaṃ bandhūnāṃ priyakṛd bhava /
MBh, 1, 134, 18.12 ardhaṃ paitṛkam asmākaṃ sukhaṃ bhokṣyāma śāśvatam /
MBh, 1, 136, 6.1 tā vihṛtya yathākāmaṃ bhuktvā pītvā ca bhārata /
MBh, 1, 144, 14.4 bhīmasenārjunabalād bhokṣyatyayam asaṃśayaḥ //
MBh, 1, 144, 17.2 pitṛpaitāmahaṃ rājyam iha bhokṣyanti te sutāḥ /
MBh, 1, 145, 5.3 tayā vibhaktān bhāgāṃste bhuñjate sma pṛthak pṛthak //
MBh, 1, 145, 6.1 ardhaṃ te bhuñjate vīrāḥ saha mātrā paraṃtapāḥ /
MBh, 1, 145, 6.2 ardhaṃ bhaikṣasya sarvasya bhīmo bhuṅkte mahābalaḥ /
MBh, 1, 145, 7.11 evam eṣa sadā bhuktvā mātre vadati vai rahaḥ /
MBh, 1, 145, 29.9 na śṛṇoṣi vaco mahyaṃ tat phalaṃ bhuṅkṣva bhāmini /
MBh, 1, 150, 4.5 bhīmo bhunakti saṃpuṣṭam apyekāhaṃ tapaḥsuta //
MBh, 1, 150, 10.2 bhoktum icchāmahe mātaḥ niḥsapatnā mahāmanaḥ /
MBh, 1, 150, 17.4 bhuktvā bhīmo bakaṃ hatvā nāgaraiḥ parivāritaḥ /
MBh, 1, 151, 1.45 tāvad eva hi bhokṣye 'haṃ durlabhaṃ vai punar bhavet /
MBh, 1, 151, 1.52 bhuṅkte brāhmaṇarūpeṇa bako 'yam iti cābruvan /
MBh, 1, 151, 5.1 bhuñjānam annaṃ taṃ dṛṣṭvā bhīmasenaṃ sa rākṣasaḥ /
MBh, 1, 151, 6.1 ko 'yam annam idaṃ bhuṅkte madartham upakalpitam /
MBh, 1, 151, 7.2 rākṣasaṃ tam anādṛtya bhuṅkta eva parāṅmukhaḥ //
MBh, 1, 151, 9.2 rākṣasaṃ bhuṅkta evānnaṃ pāṇḍavaḥ paravīrahā //
MBh, 1, 151, 11.2 naivāvalokayāmāsa rākṣasaṃ bhuṅkta eva saḥ /
MBh, 1, 151, 13.1 tato bhīmaḥ śanair bhuktvā tadannaṃ puruṣarṣabhaḥ /
MBh, 1, 151, 13.23 śakaṭānnaṃ tato bhuktvā rakṣasaḥ pāṇinā saha /
MBh, 1, 151, 13.25 bhīmaseno hasann eva bhuktvā tyaktvā ca rākṣasam /
MBh, 1, 155, 18.2 bhaikṣam ucchiṣṭam anyeṣāṃ bhuṅkte cāpi sadā sadā /
MBh, 1, 158, 15.4 bhukto vāpyathavābhukto rātrāvahani khecara /
MBh, 1, 163, 23.9 purohitamukhā yūyaṃ bhuṅkṣadhvaṃ pṛthivīm imām //
MBh, 1, 165, 11.1 bhojanīyāni peyāni bhakṣyāṇi vividhāni ca /
MBh, 1, 165, 16.2 nandinīṃ samprayacchasva bhuṅkṣva rājyaṃ mahāmune //
MBh, 1, 182, 2.1 kuṭīgatā sā tvanavekṣya putrān uvāca bhuṅkteti sametya sarve /
MBh, 1, 182, 4.2 yathocitaṃ putra mayāpi coktaṃ sametya bhuṅkteti nṛpa pramādāt //
MBh, 1, 185, 9.2 tāṃ caiva vṛddhāṃ pariviṣya tāṃśca narapravīrān svayam apyabhuṅkta //
MBh, 1, 186, 14.1 te tatra bhuktvā puruṣapravīrā yathānukāmaṃ subhṛśaṃ pratītāḥ /
MBh, 1, 188, 16.1 sā cāpyuktavatī vācaṃ bhaikṣavad bhujyatām iti /
MBh, 1, 188, 17.2 bhujyatāṃ bhrātṛbhiḥ sārdham ityarjunam acodayam /
MBh, 1, 188, 22.34 tataḥ kadācid aṅguṣṭho bhuñjānasya vyaśīryata /
MBh, 1, 192, 22.11 tadādahyaṃ divārātraṃ na bhokṣye na svapāmi ca /
MBh, 1, 194, 21.1 tān vikrameṇa jitvemām akhilāṃ bhuṅkṣva medinīm /
MBh, 1, 201, 3.5 sahānyonyena bhuñjāte vinānyonyaṃ na gacchataḥ //
MBh, 1, 201, 30.1 bhakṣyatāṃ bhujyatāṃ nityaṃ ramyatāṃ gīyatām iti /
MBh, 1, 210, 21.1 kṛṣṇasya bhavane ramye ratnabhojyasamāvṛte /
MBh, 1, 212, 1.53 kanyāpure subhadrāyā bhuktvā bhojanam iṣṭataḥ /
MBh, 1, 212, 27.1 ko hi tatraiva bhuktvānnaṃ bhājanaṃ bhettum arhati /
MBh, 1, 215, 2.1 brāhmaṇo bahubhoktāsmi bhuñje 'parimitaṃ sadā /
MBh, 1, 215, 5.1 nāham annaṃ bubhukṣe vai pāvakaṃ māṃ nibodhatam /
MBh, 2, 13, 7.5 so 'vanīṃ madhyamāṃ bhuktvā mithobhedeṣvamanyata //
MBh, 2, 30, 49.1 bhuñjatāṃ caiva viprāṇāṃ vadatāṃ ca mahāsvanaḥ /
MBh, 2, 30, 50.1 dīyatāṃ dīyatām eṣāṃ bhujyatāṃ bhujyatām iti /
MBh, 2, 30, 50.1 dīyatāṃ dīyatām eṣāṃ bhujyatāṃ bhujyatām iti /
MBh, 2, 32, 16.1 annavān bahubhakṣyaśca bhuktavajjanasaṃvṛtaḥ /
MBh, 2, 38, 10.1 bhuktam etena bahvannaṃ krīḍatā nagamūrdhani /
MBh, 2, 38, 11.1 yasya cānena dharmajña bhuktam annaṃ balīyasaḥ /
MBh, 2, 38, 13.2 yasya cānnāni bhuñjīta yaśca syāccharaṇāgataḥ //
MBh, 2, 39, 5.1 bhujyatām iti tenoktāḥ kṛṣṇabhīmadhanaṃjayāḥ /
MBh, 2, 44, 1.3 bhāgadheyāni hi svāni pāṇḍavā bhuñjate sadā //
MBh, 2, 45, 15.1 na mām avati tad bhuktaṃ śriyaṃ dṛṣṭvā yudhiṣṭhire /
MBh, 2, 45, 18.2 bhuñjate rukmapātrībhir yudhiṣṭhiraniveśane //
MBh, 2, 45, 44.2 bhokṣyase pṛthivīṃ kṛtsnāṃ kiṃ mayā tvaṃ kariṣyasi //
MBh, 2, 48, 38.1 nābhuktavantaṃ nāhṛṣṭaṃ nāsubhikṣaṃ kathaṃcana /
MBh, 2, 48, 40.2 bhuñjate rukmapātrīṣu yudhiṣṭhiraniveśane //
MBh, 2, 48, 41.1 bhuktābhuktaṃ kṛtākṛtaṃ sarvam ākubjavāmanam /
MBh, 2, 48, 41.2 abhuñjānā yājñasenī pratyavaikṣad viśāṃ pate //
MBh, 2, 52, 35.1 manojñam aśanaṃ bhuktvā viviśuḥ śaraṇānyatha /
MBh, 2, 54, 25.2 kṣīraṃ pibantastiṣṭhanti bhuñjānāḥ śālitaṇḍulān //
MBh, 3, 4, 7.2 śeṣaṃ vighasasaṃjñaṃ tu paścād bhuṅkte yudhiṣṭhiraḥ /
MBh, 3, 6, 19.2 saṃvardhayan stokam ivāgnim ātmavān sa vai bhuṅkte pṛthivīm eka eva //
MBh, 3, 6, 21.1 satyaṃ śreṣṭhaṃ pāṇḍava niṣpralāpaṃ tulyaṃ cānnaṃ saha bhojyaṃ sahāyaiḥ /
MBh, 3, 13, 56.1 dāsībhāvena bhoktuṃ mām īṣus te madhusūdana /
MBh, 3, 30, 40.3 bhujyante yajvanāṃ lokāḥ kṣamiṇām apare tathā //
MBh, 3, 36, 9.2 hatvā dviṣantaṃ saṃgrāme bhuktvā bāhvarjitaṃ vasu //
MBh, 3, 36, 17.2 yanno nīcair alpabalai rājyam ācchidya bhujyate //
MBh, 3, 45, 34.2 rājyaṃ bhokṣyasi rājendra sukhī vigatakalmaṣaḥ //
MBh, 3, 47, 4.3 brāhmaṇānāṃ nivedyāgram abhuñjan puruṣarṣabhāḥ //
MBh, 3, 62, 38.1 ucchiṣṭaṃ naiva bhuñjīyāṃ na kuryāṃ pādadhāvanam /
MBh, 3, 73, 10.1 ṛtuparṇasya cārthāya bhojanīyam anekaśaḥ /
MBh, 3, 77, 9.1 vaṃśabhojyam idaṃ rājyaṃ mārgitavyaṃ yathā tathā /
MBh, 3, 82, 91.2 naityakaṃ bhuñjate yas tu maṇināgasya mānavaḥ //
MBh, 3, 83, 98.2 aśvamedhaśatasyāgryaṃ phalaṃ pretya sa bhokṣyate //
MBh, 3, 93, 20.2 anyat tu brāhmaṇā rājan bhuñjate 'nnaṃ susaṃskṛtam //
MBh, 3, 93, 24.1 gayasya yajñe ke tvadya prāṇino bhoktum īpsavaḥ /
MBh, 3, 97, 4.2 viṣādo vo na kartavyo 'haṃ bhokṣye mahāsuram //
MBh, 3, 97, 6.1 agastya eva kṛtsnaṃ tu vātāpiṃ bubhuje tataḥ /
MBh, 3, 120, 21.1 asmatpramuktair viśikhair jitāris tato mahīṃ bhokṣyati dharmarājaḥ /
MBh, 3, 128, 16.2 yadyevam īpsitaṃ rājan bhuṅkṣvāsya sahitaḥ phalam /
MBh, 3, 132, 19.2 śroṣyāvo 'tra brāhmaṇānāṃ vivādam annaṃ cāgryaṃ tatra bhokṣyāvahe ca /
MBh, 3, 154, 13.2 yeṣāṃ cānnāni bhuñjīta yatra ca syāt pratiśrayaḥ //
MBh, 3, 154, 14.2 bhuktvā cānnāni duṣprajña katham asmāñjihīrṣasi //
MBh, 3, 156, 30.1 bhuñjānāḥ sarvabhojyāni rasavanti phalāni ca /
MBh, 3, 157, 7.1 bhuñjānā munibhojyāni rasavanti phalāni ca /
MBh, 3, 178, 15.1 jāto jātaś ca balavān bhuṅkte cātmā sa dehavān /
MBh, 3, 188, 24.2 te 'pi lobhasamāyuktā bhokṣyantīha parasparam //
MBh, 3, 188, 34.2 bhokṣyante niranukrośā rudatām api bhārata //
MBh, 3, 188, 57.2 brāhmaṇāśca bhaviṣyanti brahmasvāni ca bhuñjate //
MBh, 3, 197, 12.1 ucchiṣṭaṃ bhuñjate bhartuḥ sā tu nityaṃ yudhiṣṭhira /
MBh, 3, 199, 11.2 devatānāṃ pitṝṇāṃ ca bhuṅkte dattvā tu yaḥ sadā /
MBh, 3, 200, 16.1 yeṣām asti ca bhoktavyaṃ grahaṇīdoṣapīḍitāḥ /
MBh, 3, 200, 16.2 na śaknuvanti te bhoktuṃ paśya dharmabhṛtāṃ vara //
MBh, 3, 200, 36.2 pacyate tu punas tena bhuktvāpathyam ivāturaḥ //
MBh, 3, 219, 19.2 icchāma tāsāṃ mātṝṇāṃ prajā bhoktuṃ prayaccha naḥ /
MBh, 3, 219, 24.3 bhoktuṃ prajāḥ sa martyānāṃ niṣpapāta mahābalaḥ //
MBh, 3, 219, 33.2 śakunis tām athāruhya saha bhuṅkte śiśūn bhuvi //
MBh, 3, 219, 37.2 bhuṅkte sā tatra taṃ garbhaṃ sā tu nāgaṃ prasūyate //
MBh, 3, 222, 40.2 bhuñjate rukmapātrīṣu yudhiṣṭhiraniveśane //
MBh, 3, 224, 6.2 bhartṛbhiḥ saha bhoktavyā nirdvaṃdveti śrutaṃ mayā //
MBh, 3, 226, 2.2 bhuṅkṣvemāṃ pṛthivīm eko divaṃ śambarahā yathā //
MBh, 3, 240, 23.1 asapatnā tvayā hīyaṃ bhoktavyā vasudhā nṛpa /
MBh, 3, 243, 24.2 niścitya manasā vīro dattabhuktaphalaṃ dhanam //
MBh, 3, 246, 10.1 tacchatānyapi bhuñjanti brāhmaṇānāṃ manīṣiṇām /
MBh, 3, 246, 16.2 bubhuje kṛtsnam unmattaḥ prādāt tasmai ca mudgalaḥ //
MBh, 3, 246, 17.1 bhuktvā cānnaṃ tataḥ sarvam ucchiṣṭenātmanas tataḥ /
MBh, 3, 246, 18.2 āgamya bubhuje sarvam annam uñchopajīvinaḥ //
MBh, 3, 247, 26.2 tāṃ bhuṅkṣva sukṛtair labdhāṃ tapasā dyotitaprabhaḥ //
MBh, 3, 247, 28.1 kṛtasya karmaṇas tatra bhujyate yat phalaṃ divi /
MBh, 3, 247, 28.2 na cānyat kriyate karma mūlacchedena bhujyate //
MBh, 3, 264, 69.1 asthisaṃcayam ārūḍho bhuñjāno madhupāyasam /
MBh, 3, 266, 26.2 tvayā ca plavagaśreṣṭha tad bhuṅkte pavanātmajaḥ //
MBh, 3, 266, 41.2 bhuktvā labdhabalāḥ santas tayoktena pathā tataḥ //
MBh, 3, 266, 47.1 so 'smān atarkayad bhoktum athābhyetya vaco 'bravīt /
MBh, 3, 280, 17.2 astaṃ gate mayāditye bhoktavyaṃ kṛtakāmayā /
MBh, 3, 287, 6.2 bhikṣām icchāmyahaṃ bhoktuṃ tava gehe vimatsara //
MBh, 4, 4, 35.1 amātyo hi balād bhoktuṃ rājānaṃ prārthayet tu yaḥ /
MBh, 4, 64, 25.2 pṛthivīṃ bhokṣyase jitvā hato vā svargam āpsyasi //
MBh, 5, 18, 15.1 tataḥ sāgaraparyantāṃ bhokṣyase medinīm imām /
MBh, 5, 33, 41.1 ekaḥ pāpāni kurute phalaṃ bhuṅkte mahājanaḥ /
MBh, 5, 33, 45.1 ekaḥ svādu na bhuñjīta ekaścārthānna cintayet /
MBh, 5, 33, 99.1 mitaṃ bhuṅkte saṃvibhajyāśritebhyo mitaṃ svapityamitaṃ karma kṛtvā /
MBh, 5, 34, 48.1 saṃpannataram evānnaṃ daridrā bhuñjate sadā /
MBh, 5, 34, 49.1 prāyeṇa śrīmatāṃ loke bhoktuṃ śaktir na vidyate /
MBh, 5, 36, 64.2 yeṣāṃ cānnāni bhuñjīta ye ca syuḥ śaraṇāgatāḥ //
MBh, 5, 39, 21.2 sukhāni saha bhojyāni jñātibhir bharatarṣabha //
MBh, 5, 39, 51.2 ratiputraphalā dārā dattabhuktaphalaṃ dhanam //
MBh, 5, 39, 52.2 na sa tasya phalaṃ pretya bhuṅkte 'rthasya durāgamāt //
MBh, 5, 40, 15.1 anyo dhanaṃ pretagatasya bhuṅkte vayāṃsi cāgniśca śarīradhātūn /
MBh, 5, 40, 25.2 tretāpūtaṃ dhūmam āghrāya puṇyaṃ pretya svarge devasukhāni bhuṅkte //
MBh, 5, 40, 26.2 tuṣṭeṣveteṣvavyatho dagdhapāpas tyaktvā dehaṃ svargasukhāni bhuṅkte //
MBh, 5, 47, 68.1 yo rukmiṇīm ekarathena bhojyām utsādya rājñāṃ viṣayaṃ prasahya /
MBh, 5, 57, 16.2 māṃ vā hatvā pāṇḍuputrā bhoktāraḥ pṛthivīm imām //
MBh, 5, 82, 29.2 bhuktvā ca saha taiḥ sarvair avasat tāṃ kṣapāṃ sukham //
MBh, 5, 89, 18.1 kṛtārthā bhuñjate dūtāḥ pūjāṃ gṛhṇanti caiva hi /
MBh, 5, 89, 25.1 saṃprītibhojyānyannāni āpadbhojyāni vā punaḥ /
MBh, 5, 89, 25.1 saṃprītibhojyānyannāni āpadbhojyāni vā punaḥ /
MBh, 5, 89, 32.2 kṣattur ekasya bhoktavyam iti me dhīyate matiḥ //
MBh, 5, 89, 41.2 vidurānnāni bubhuje śucīni guṇavanti ca //
MBh, 5, 90, 1.2 taṃ bhuktavantam āśvastaṃ niśāyāṃ viduro 'bravīt /
MBh, 5, 93, 25.2 akhilāṃ bhokṣyase sarvāṃ pṛthivīṃ pṛthivīpate //
MBh, 5, 93, 27.1 tair evopārjitāṃ bhūmiṃ bhokṣyase ca paraṃtapa /
MBh, 5, 93, 35.2 saha bhuktvā ca pītvā ca pratiyāntu yathāgṛham //
MBh, 5, 93, 53.2 tataḥ saputraḥ siddhārtho bhuṅkṣva bhogān paraṃtapa //
MBh, 5, 94, 5.2 akhilāṃ bubhuje sarvāṃ pṛthivīm iti naḥ śrutam //
MBh, 5, 95, 7.1 bhūyiṣṭhena tu rājānaḥ śriyaṃ bhuktvāyuṣaḥ kṣaye /
MBh, 5, 95, 7.2 maraṇaṃ pratigacchanti bhoktuṃ sukṛtaduṣkṛtam //
MBh, 5, 104, 11.1 annaṃ tena yadā bhuktam anyair dattaṃ tapasvibhiḥ /
MBh, 5, 104, 12.1 bhuktaṃ me tiṣṭha tāvat tvam ityuktvā bhagavān yayau /
MBh, 5, 104, 17.2 bhuktvā prīto 'smi viprarṣe tam uktvā sa munir gataḥ //
MBh, 5, 104, 22.1 dakṣiṇānāṃ hi sṛṣṭānām apavargeṇa bhujyate /
MBh, 5, 105, 7.1 suhṛdāṃ hi dhanaṃ bhuktvā kṛtvā praṇayam īpsitam /
MBh, 5, 109, 11.2 vimānānyanurūpāṇi kāmabhogyāni gālava //
MBh, 5, 109, 15.2 parivartasahasrāṇi kāmabhogyāni gālava //
MBh, 5, 110, 22.2 atra viśramya bhuktvā ca nivartiṣyāva gālava //
MBh, 5, 111, 3.2 bhuktvā tṛptāvubhau bhūmau suptau tāvannamohitau //
MBh, 5, 122, 43.1 pāṇḍavair nirjitāṃ bhūmiṃ bhuñjāno rājasattama /
MBh, 5, 124, 18.2 pṛthivī bhrātṛbhāvena bhujyatāṃ vijvaro bhava //
MBh, 5, 127, 21.2 avāptuṃ rakṣituṃ vāpi bhoktuṃ vā bharatarṣabha //
MBh, 5, 127, 35.2 pāṇḍavaiḥ pṛthivīṃ tāta bhokṣyase sahitaḥ sukhī //
MBh, 5, 127, 41.2 yadbhuṅkṣe pṛthivīṃ sarvāṃ śūrair nihatakaṇṭakām //
MBh, 5, 127, 42.2 yadīcchasi sahāmātyo bhoktum ardhaṃ mahīkṣitām //
MBh, 5, 138, 24.1 bhuṅkṣva rājyaṃ mahābāho bhrātṛbhiḥ saha pāṇḍavaiḥ /
MBh, 5, 139, 13.2 mayā trayodaśa samā bhuktaṃ rājyam akaṇṭakam //
MBh, 5, 141, 13.1 alpe bhukte purīṣaṃ ca prabhūtam iha dṛśyate /
MBh, 5, 141, 30.2 suvarṇapātryāṃ saṃhṛṣṭo bhuktavān ghṛtapāyasam //
MBh, 5, 141, 31.2 tvayā dattām imāṃ vyaktaṃ bhokṣyate sa vasuṃdharām //
MBh, 5, 143, 8.2 ācchidya dhārtarāṣṭrebhyo bhuṅkṣva yaudhiṣṭhirīṃ śriyam //
MBh, 5, 146, 12.2 sambhūya bhrātṛbhiḥ sārdhaṃ bhuṅkṣva bhogāñ janādhipa //
MBh, 5, 146, 29.1 rājyaṃ kurūṇām anupūrvabhogyaṃ kramāgato naḥ kuladharma eṣaḥ /
MBh, 5, 158, 27.1 trayodaśa samā bhuktaṃ rājyaṃ vilapatastava /
MBh, 6, 13, 31.2 siddham eva mahārāja bhuñjate tatra nityadā //
MBh, 6, BhaGī 2, 5.1 gurūnahatvā hi mahānubhāvāñśreyo bhoktuṃ bhaikṣamapīha loke /
MBh, 6, BhaGī 2, 5.2 hatvārthakāmāṃstu gurūnihaiva bhuñjīya bhogānrudhirapradigdhān //
MBh, 6, BhaGī 2, 37.1 hato vā prāpsyasi svargaṃ jitvā vā bhokṣyase mahīm /
MBh, 6, BhaGī 3, 12.2 tairdattānapradāyaibhyo yo bhuṅkte stena eva saḥ //
MBh, 6, BhaGī 3, 13.2 bhuñjate te tvaghaṃ pāpā ye pacantyātmakāraṇāt //
MBh, 6, BhaGī 9, 21.1 te taṃ bhuktvā svargalokaṃ viśālaṃ kṣīṇe puṇye martyalokaṃ viśanti /
MBh, 6, BhaGī 11, 33.1 tasmāttvamuttiṣṭha yaśo labhasva jitvā śatrūnbhuṅkṣva rājyaṃ samṛddham /
MBh, 6, BhaGī 13, 21.1 puruṣaḥ prakṛtistho hi bhuṅkte prakṛtijānguṇān /
MBh, 6, BhaGī 15, 10.1 utkrāmantaṃ sthitaṃ vāpi bhuñjānaṃ vā guṇānvitam /
MBh, 6, 61, 20.3 sa tad bhuṅkṣva mahārāja saputraḥ sasuhṛjjanaḥ //
MBh, 6, 61, 32.1 bhuñjemāṃ pṛthivīṃ rājan bhrātṛbhiḥ sahitaḥ sukhī /
MBh, 6, 64, 16.1 pṛthivīṃ bhuṅkṣva sahito bhrātṛbhir balibhir vaśī /
MBh, 6, 73, 2.3 tvam evādya phalaṃ bhuṅkṣva kṛtvā kilbiṣam ātmanā //
MBh, 6, 117, 22.2 bhuktvā duryodhanaiśvaryaṃ na mithyā kartum utsahe //
MBh, 7, 51, 27.1 bhuktapūrvāṃ striyaṃ ye ca nindatām aghaśaṃsinām /
MBh, 7, 61, 31.1 arhantyardhaṃ pṛthivyāste bhoktuṃ sāmarthyasādhanāḥ /
MBh, 7, 77, 20.1 yenaitad dīrghakālaṃ no bhuktaṃ rājyam akaṇṭakam /
MBh, 7, 112, 43.2 saputro bharataśreṣṭha tasya bhuṅkṣva phalodayam /
MBh, 7, 120, 15.2 vasuṃdharām imāṃ karṇa bhokṣyāmo hatakaṇṭakām //
MBh, 7, 133, 48.2 anarjunā na śakṣyanti mahīṃ bhoktuṃ kathaṃcana //
MBh, 7, 160, 36.1 dattaṃ bhuktam adhītaṃ ca prāptam aiśvaryam īpsitam /
MBh, 8, 5, 51.2 bhrātṛbhāvena pṛthivīṃ bhuṅkṣva pāṇḍusutaiḥ saha //
MBh, 8, 30, 38.2 kāṣṭhakuṇḍeṣu bāhlīkā mṛṇmayeṣu ca bhuñjate /
MBh, 9, 2, 12.1 kathaṃ tvaṃ pṛthivīpālān bhuktvā tāta samāgatān /
MBh, 9, 4, 21.1 kathaṃ ca nāma bhuktvemāṃ pṛthivīṃ sāgarāmbarām /
MBh, 9, 4, 21.2 pāṇḍavānāṃ prasādena bhuñjīyāṃ rājyam alpakam //
MBh, 9, 4, 23.1 kathaṃ bhuktvā svayaṃ bhogān dattvā dāyāṃśca puṣkalān /
MBh, 9, 4, 28.1 bhuktāśca vividhā bhogāstrivargaḥ sevito mayā /
MBh, 9, 15, 58.2 hatvā madrādhipaṃ pārtho bhokṣyate 'dya vasuṃdharām //
MBh, 9, 16, 54.2 ciraṃ bhuktvā vasumatīṃ priyāṃ kāntām iva prabhuḥ /
MBh, 9, 29, 11.2 jitvā vā pṛthivīṃ bhuṅkṣva hato vā svargam āpnuhi //
MBh, 9, 30, 13.1 kriyābhyupāyair indreṇa tridivaṃ bhujyate vibho /
MBh, 9, 30, 42.2 nābhyutsahāmyahaṃ bhoktuṃ vidhavām iva yoṣitam //
MBh, 9, 30, 48.2 eṣā te pṛthivī rājan bhuṅkṣvaināṃ vigatajvaraḥ //
MBh, 9, 30, 50.1 gaccha tvaṃ bhuṅkṣva rājendra pṛthivīṃ nihateśvarām /
MBh, 9, 30, 54.2 tvāṃ tu yuddhe vinirjitya bhoktāsmi vasudhām imām //
MBh, 9, 34, 21.1 yo yo yatra dvijo bhoktuṃ kāmaṃ kāmayate tadā /
MBh, 9, 34, 43.2 sāsya hṛdyā babhūvātha tasmāt tāṃ bubhuje sadā //
MBh, 9, 36, 22.2 vrataiśca niyamaiścaiva kāle kāle sma bhuñjate //
MBh, 9, 42, 22.2 rākṣasānnam asau bhuṅkte yo bhuṅkte hyannam īdṛśam //
MBh, 9, 42, 22.2 rākṣasānnam asau bhuṅkte yo bhuṅkte hyannam īdṛśam //
MBh, 9, 53, 8.2 bhuktvāśrame 'śvamedhasya phalaṃ phalavatāṃ śubhā /
MBh, 9, 55, 3.1 ājñāpya sarvānnṛpatīn bhuktvā cemāṃ vasuṃdharām /
MBh, 9, 63, 20.1 yātāni pararāṣṭrāṇi nṛpā bhuktāśca dāsavat /
MBh, 10, 1, 51.1 pariśrānte vidīrṇe ca bhuñjāne cāpi śatrubhiḥ /
MBh, 10, 7, 45.2 saha bhūtagaṇān bhuṅkte bhūtabhavyabhavatprabhuḥ //
MBh, 10, 11, 10.1 diṣṭyā rājaṃstvam adyemām akhilāṃ bhokṣyase mahīm /
MBh, 11, 1, 17.2 yasyedaṃ phalam adyeha mayā mūḍhena bhujyate //
MBh, 11, 14, 6.2 kevalā bhoktum asmābhir ataścaitat kṛtaṃ mayā //
MBh, 12, 7, 17.1 abhuktvā pārthivān bhogān ṛṇānyanavadāya ca /
MBh, 12, 7, 19.2 na te janmaphalaṃ kiṃcid bhoktāro jātu karhicit //
MBh, 12, 7, 23.2 na tair bhukteyam avanir na nāryo gītavāditam //
MBh, 12, 9, 22.1 vidhūme nyastamusale vyaṅgāre bhuktavajjane /
MBh, 12, 10, 8.2 tān hatvā bhuṅkṣva dharmeṇa yudhiṣṭhira mahīm imām //
MBh, 12, 10, 13.1 yathānnaṃ kṣudhito labdhvā na bhuñjīta yadṛcchayā /
MBh, 12, 13, 9.2 na bhuṅkte yo nṛpaḥ samyaṅ niṣphalaṃ tasya jīvitam //
MBh, 12, 14, 9.1 vayaṃ duryodhanaṃ hatvā mṛdhe bhokṣyāma medinīm /
MBh, 12, 14, 13.1 na klībo vasudhāṃ bhuṅkte na klībo dhanam aśnute /
MBh, 12, 14, 20.2 tat tvayā nihataṃ vīra tasmād bhuṅkṣva vasuṃdharām //
MBh, 12, 15, 46.2 kāryastatra na śoko vai bhuṅkṣva bhogān yajasva ca //
MBh, 12, 15, 47.2 saṃvasantaḥ priyair dārair bhuñjānāścānnam uttamam //
MBh, 12, 27, 24.1 na bhokṣye na ca pānīyam upayokṣye kathaṃcana /
MBh, 12, 28, 29.1 prāyeṇa śrīmatāṃ loke bhoktuṃ śaktir na vidyate /
MBh, 12, 28, 58.2 kṣātreṇa dharmeṇa mahī jitā te tāṃ bhuṅkṣva kuntīsuta mā viṣādīḥ //
MBh, 12, 30, 7.2 bhuñjānau mānuṣān bhogān yathāvat paryadhāvatām //
MBh, 12, 36, 2.1 ekakālaṃ tu bhuñjānaścaran bhaikṣaṃ svakarmakṛt /
MBh, 12, 37, 27.2 pūjayitvā tataḥ paścād gṛhastho bhoktum arhati //
MBh, 12, 60, 11.2 saṃvibhajya hi bhoktavyaṃ dhanaṃ sadbhir itīṣyate //
MBh, 12, 61, 10.1 adhītya vedān kṛtasarvakṛtyaḥ saṃtānam utpādya sukhāni bhuktvā /
MBh, 12, 69, 64.2 yo vetti puruṣavyāghra sa bhunakti mahīm imām //
MBh, 12, 71, 8.2 striyaṃ seveta nātyarthaṃ mṛṣṭaṃ bhuñjīta nāhitam //
MBh, 12, 72, 17.2 evaṃ rāṣṭram upāyena bhuñjāno labhate phalam //
MBh, 12, 72, 18.1 atha rāṣṭram upāyena bhujyamānaṃ surakṣitam /
MBh, 12, 72, 20.2 tathā yuktaściraṃ rāṣṭraṃ bhoktuṃ śakyasi pālayan //
MBh, 12, 72, 29.2 daśa varṣasahasrāṇi tasya bhuṅkte phalaṃ divi //
MBh, 12, 73, 11.1 svam eva brāhmaṇo bhuṅkte svaṃ vaste svaṃ dadāti ca /
MBh, 12, 75, 18.2 nāhaṃ rājyaṃ bhavaddattaṃ bhoktum icchāmi pārthiva /
MBh, 12, 78, 21.1 nāsaṃvibhajya bhoktāsmi na viśāmi parastriyam /
MBh, 12, 88, 7.1 grāmaṃ grāmaśatādhyakṣo bhoktum arhati satkṛtaḥ /
MBh, 12, 88, 8.2 dhānyahairaṇyabhogena bhoktuṃ rāṣṭriya udyataḥ //
MBh, 12, 88, 23.1 bāhyaṃ janaṃ bhedayitvā bhoktavyo madhyamaḥ sukham /
MBh, 12, 89, 8.2 ucitenaiva bhoktavyāste bhaviṣyanti yatnataḥ //
MBh, 12, 89, 9.2 yathāmukhyān sāntvayitvā bhoktavya itaro janaḥ //
MBh, 12, 89, 10.2 bhuñjīta sāntvayitvaiva yathāsukham ayatnataḥ //
MBh, 12, 89, 17.2 bhuṅkte sa tasya pāpasya caturbhāgam iti śrutiḥ /
MBh, 12, 90, 2.1 brāhmaṇebhyo 'tiriktaṃ ca bhuñjīrann itare janāḥ /
MBh, 12, 90, 11.2 tasmāddhetor hi bhuñjīta manuṣyān eva mānavaḥ //
MBh, 12, 90, 19.2 kathaṃ syād adhikaḥ kaścit sa tu bhuñjīta mānavān //
MBh, 12, 92, 28.2 pravardhate tasya rāṣṭraṃ nṛpasya bhuṅkte mahīṃ cāpyakhilāṃ cirāya //
MBh, 12, 92, 30.1 saṃvibhajya yadā bhuṅkte na cānyān avamanyate /
MBh, 12, 94, 25.2 satataṃ vartamāno 'tra rājā bhuṅkte mahīm imām //
MBh, 12, 94, 26.2 eteṣvāptān pratiṣṭhāpya rājā bhuṅkte mahīṃ ciram //
MBh, 12, 103, 40.2 viśvastaḥ śakyate bhoktuṃ yathākāmam upasthitaḥ //
MBh, 12, 103, 41.2 sarvataḥ parirakṣecca yo mahīṃ bhoktum icchati //
MBh, 12, 105, 33.2 anyatrāpi satīṃ lakṣmīṃ kuśalā bhuñjate janāḥ /
MBh, 12, 107, 17.2 tasmād bhojayitavyaśca bhoktavyaśca paro janaḥ //
MBh, 12, 112, 10.2 bhuṅkṣva śaucaṃ parityajya yaddhi bhuktaṃ tad asti te //
MBh, 12, 112, 10.2 bhuṅkṣva śaucaṃ parityajya yaddhi bhuktaṃ tad asti te //
MBh, 12, 119, 12.2 na sa siṃhaphalaṃ bhoktuṃ śaktaḥ śvabhir upāsitaḥ //
MBh, 12, 122, 19.2 naiva kāryaṃ na cākāryaṃ bhojyābhojyaṃ na vidyate //
MBh, 12, 124, 11.3 bhuñjate rukmapātrīṣu yudhiṣṭhiraniveśane //
MBh, 12, 124, 67.2 na bhuñjate ciraṃ tāta samūlāśca patanti te //
MBh, 12, 132, 15.2 sukhaṃ vittaṃ ca bhuñjīta vṛttenaitena gopayet /
MBh, 12, 134, 4.2 abhogyā hy oṣadhīśchittvā bhogyā eva pacantyuta //
MBh, 12, 137, 77.1 pathyaṃ bhuktvā naro lobhād yo 'nyad aśnāti bhojanam /
MBh, 12, 138, 20.2 arthe tu śakyate bhoktuṃ kṛtakāryo 'vamanyate /
MBh, 12, 138, 70.2 tathākarod vākyam adīnacetanaḥ śriyaṃ ca dīptāṃ bubhuje sabāndhavaḥ //
MBh, 12, 159, 56.1 kāle caturthe bhuñjāno brahmacārī vratī bhavet /
MBh, 12, 162, 11.2 amitram iva yo bhuṅkte sadā mitraṃ nararṣabha //
MBh, 12, 164, 6.1 bhuktavantaṃ ca taṃ vipraṃ prītātmānaṃ mahāmanāḥ /
MBh, 12, 165, 9.1 kārttikyām adya bhoktāraḥ sahasraṃ me dvijottamāḥ /
MBh, 12, 165, 9.2 tatrāyam api bhoktā vai deyam asmai ca me dhanam //
MBh, 12, 165, 28.1 sa bhuktavān suviśrānto gautamo 'cintayat tadā /
MBh, 12, 165, 29.1 na cāsti pathi bhoktavyaṃ prāṇasaṃdhāraṇaṃ mama /
MBh, 12, 165, 30.1 tataḥ sa pathi bhoktavyaṃ prekṣamāṇo na kiṃcana /
MBh, 12, 166, 25.2 kravyādaiḥ kṛmibhiścānyair na bhujyante hi tādṛśāḥ //
MBh, 12, 173, 15.1 adhiṣṭhāya ca gāṃ loke bhuñjate vāhayanti ca /
MBh, 12, 174, 10.2 tat tad eva naro bhuṅkte nityaṃ vihitam ātmanā //
MBh, 12, 174, 14.2 garbhaśayyām upādāya bhujyate paurvadehikam //
MBh, 12, 174, 15.2 tasyāṃ tasyām avasthāyāṃ bhuṅkte janmani janmani //
MBh, 12, 184, 4.1 asatsu dīyate yat tu tad dānam iha bhujyate /
MBh, 12, 186, 29.1 āśayā saṃcitaṃ dravyaṃ yat kāle neha bhujyate /
MBh, 12, 194, 20.2 tathā tathāyaṃ guṇasamprayuktaḥ śubhāśubhaṃ karmaphalaṃ bhunakti //
MBh, 12, 213, 16.2 sadaiva damasaṃyuktastasya bhuṅkte mahat phalam //
MBh, 12, 214, 1.2 dvijātayo vratopetā yad idaṃ bhuñjate haviḥ /
MBh, 12, 214, 2.2 avedoktavratopetā bhuñjānāḥ kāryakāriṇaḥ /
MBh, 12, 214, 2.3 vedokteṣu ca bhuñjānā vrataluptā yudhiṣṭhira //
MBh, 12, 214, 9.3 sadopavāsī ca bhaved yo na bhuṅkte kathaṃcana //
MBh, 12, 214, 12.1 bhṛtyātithiṣu yo bhuṅkte bhuktavatsu sadā sa ha /
MBh, 12, 214, 12.1 bhṛtyātithiṣu yo bhuṅkte bhuktavatsu sadā sa ha /
MBh, 12, 214, 12.2 amṛtaṃ sakalaṃ bhuṅkta iti viddhi yudhiṣṭhira //
MBh, 12, 217, 45.2 paryāyeṇa hi bhujyante lokāḥ śakra yadṛcchayā //
MBh, 12, 220, 16.1 śraiṣṭhyaṃ prāpya svajātīnāṃ bhuktvā bhogān anuttamān /
MBh, 12, 220, 48.2 tān idānīṃ na paśyāmi yair bhukteyaṃ purā mahī //
MBh, 12, 220, 63.1 tvaṃ caivemāṃ yadā bhuktvā pṛthivīṃ tyakṣyase punaḥ /
MBh, 12, 221, 56.1 bhikṣāṃ balim adattvā ca svayam annāni bhuñjate /
MBh, 12, 221, 73.2 kṛṣyādiṣvabhavan saktā mūrkhāḥ śrāddhānyabhuñjata //
MBh, 12, 223, 9.1 sukhaśīlaḥ susaṃbhogaḥ subhojyaḥ svādaraḥ śuciḥ /
MBh, 12, 229, 9.2 rājāno bhuñjate rājyaṃ prajñayā tulyalakṣaṇāḥ //
MBh, 12, 229, 14.2 pārthivāni viśiṣṭāni tāni hyannāni bhuñjate //
MBh, 12, 231, 8.1 krānte viṣṇur bale śakraḥ koṣṭhe 'gnir bhuktam archati /
MBh, 12, 235, 6.2 na bhuñjītāntarākāle nānṛtāvāhvayet striyam //
MBh, 12, 236, 13.1 kṛṣṇapakṣe pibantyeke bhuñjate ca yathākramam /
MBh, 12, 237, 31.2 patatriṇaṃ pakṣiṇam antarikṣe yo veda bhogyātmani dīptaraśmiḥ //
MBh, 12, 254, 38.2 mānuṣā mānuṣān eva dāsabhogena bhuñjate //
MBh, 12, 256, 10.3 bhojyam annaṃ vadānyasya kadaryasya na vārdhuṣeḥ //
MBh, 12, 256, 11.2 tasyaivānnaṃ na bhoktavyam iti dharmavido viduḥ //
MBh, 12, 262, 31.2 ye bhuñjate ye dadate yajante 'dhīyate ca ye /
MBh, 12, 267, 36.2 yāti deham ayaṃ bhuktvā kadācit paramāṃ gatim //
MBh, 12, 269, 9.1 vidhūme nyastamusale vyaṅgāre bhuktavajjane /
MBh, 12, 269, 11.1 lābhaṃ sādhāraṇaṃ necchenna bhuñjītābhipūjitaḥ /
MBh, 12, 271, 54.1 sa yāvad evāsti saśeṣabhukte prajāśca devyau ca tathaiva śukle /
MBh, 12, 271, 69.1 prajāvisargaṃ ca sukhena kāle pratyetya deveṣu sukhāni bhuktvā /
MBh, 12, 276, 39.1 apaśyanto 'nnaviṣayaṃ bhuñjate vighasāśinaḥ /
MBh, 12, 276, 39.2 bhuñjānaṃ cānnaviṣayān viṣayaṃ viddhi karmaṇām //
MBh, 12, 277, 23.1 mṛte vā tvayi jīve vā yadi bhokṣyati vai janaḥ /
MBh, 12, 277, 27.2 bhoktavyam iti yaḥ khinno doṣabuddhiḥ sa ucyate //
MBh, 12, 287, 24.1 viṣayān aśnute yastu na sa bhokṣyatyasaṃśayam /
MBh, 12, 287, 24.2 yastu bhogāṃstyajed ātmā sa vai bhoktuṃ vyavasyati //
MBh, 12, 289, 44.1 bhuñjāno yāvakaṃ rūkṣaṃ dīrghakālam ariṃdama /
MBh, 12, 292, 33.1 bhoktavyāni mayaitāni devalokagatena vai /
MBh, 12, 292, 33.2 ihaiva cainaṃ bhokṣyāmi śubhāśubhaphalodayam //
MBh, 12, 308, 15.1 atha bhuktavatī prītā rājānaṃ mantribhir vṛtam /
MBh, 12, 308, 157.2 sambhūya daśavargo 'yaṃ bhuṅkte rājyaṃ hi rājavat //
MBh, 12, 309, 57.2 yathākṛtaṃ svakarmajaṃ tad eva bhujyate phalam //
MBh, 12, 312, 39.1 tasya bhuktavatastāta tad antaḥpurakānanam /
MBh, 12, 316, 55.2 tapyate 'tha punastena bhuktvāpathyam ivāturaḥ //
MBh, 12, 322, 24.2 prāyaṇaṃ bhagavatproktaṃ bhuñjate cāgrabhojanam //
MBh, 12, 326, 27.1 etān guṇāṃstu kṣetrajño bhuṅkte naibhiḥ sa bhujyate /
MBh, 12, 326, 27.1 etān guṇāṃstu kṣetrajño bhuṅkte naibhiḥ sa bhujyate /
MBh, 12, 327, 45.2 bhokṣyathāsya mahāsattvāstapasaḥ phalam uttamam //
MBh, 12, 329, 32.3 aham indrasya rājyaratnaharo nātrādharmaḥ kaścit tvam indrabhukteti /
MBh, 12, 329, 44.1 aditir vai devānām annam apacad etad bhuktvāsurān haniṣyantīti /
MBh, 12, 329, 50.2 kṣatram api śāśvatīm avyayāṃ pṛthivīṃ patnīm abhigamya bubhuje /
MBh, 12, 346, 7.2 āhārahetor annaṃ vā bhoktum arhasi brāhmaṇa //
MBh, 13, 6, 10.2 kṛtaṃ sarvatra labhate nākṛtaṃ bhujyate kvacit //
MBh, 13, 6, 15.2 śrīścāpi durlabhā bhoktuṃ tathaivākṛtakarmabhiḥ //
MBh, 13, 6, 45.1 vipulam api dhanaughaṃ prāpya bhogān striyo vā puruṣa iha na śaktaḥ karmahīno 'pi bhoktum /
MBh, 13, 7, 4.2 tasyāṃ tasyām avasthāyāṃ bhuṅkte janmani janmani //
MBh, 13, 12, 20.2 saṃprītyā bhujyatāṃ rājyaṃ vanaṃ yāsyāmi putrakāḥ /
MBh, 13, 12, 23.1 ekatra bhujyatāṃ rājyaṃ bhrātṛbhāvena putrakāḥ /
MBh, 13, 12, 23.2 sahitā bhrātaraste 'tha rājyaṃ bubhujire tadā //
MBh, 13, 12, 24.1 tān dṛṣṭvā bhrātṛbhāvena bhuñjānān rājyam uttamam /
MBh, 13, 12, 27.3 yuṣmākaṃ paitṛkaṃ rājyaṃ bhujyate tāpasātmajaiḥ //
MBh, 13, 14, 189.1 kṣīrodanaṃ ca bhuñjīyām akṣayaṃ saha bāndhavaiḥ /
MBh, 13, 14, 193.2 kṣīrodanaṃ ca bhuṅkṣva tvam amṛtena samanvitam //
MBh, 13, 16, 8.2 bhokṣyante vai saptatir vai śatāni gṛhe tubhyam atithīnāṃ ca nityam //
MBh, 13, 23, 16.2 yad idaṃ brāhmaṇā loke vratino bhuñjate haviḥ /
MBh, 13, 23, 16.3 bhuktaṃ brāhmaṇakāmāya kathaṃ tat sukṛtaṃ bhavet //
MBh, 13, 23, 17.3 bhuñjate brahmakāmāya vrataluptā bhavanti te //
MBh, 13, 23, 21.2 daśa varṣāṇi viṣṭhāṃ sa bhuṅkte nirayam āśritaḥ //
MBh, 13, 23, 23.2 dadatīha na rājendra te lokān bhuñjate 'śubhān //
MBh, 13, 23, 32.3 kīdṛśānāṃ ca bhoktavyaṃ tanme brūhi pitāmaha //
MBh, 13, 24, 5.1 avaghuṣṭaṃ ca yad bhuktam avratena ca bhārata /
MBh, 13, 24, 7.1 niroṃkāreṇa yad bhuktaṃ saśastreṇa ca bhārata /
MBh, 13, 24, 7.2 durātmanā ca yad bhuktaṃ taṃ bhāgaṃ rakṣasāṃ viduḥ //
MBh, 13, 24, 8.1 parocchiṣṭaṃ ca yad bhuktaṃ paribhuktaṃ ca yad bhavet /
MBh, 13, 24, 11.2 durācāraiśca yad bhuktaṃ taṃ bhāgaṃ rakṣasāṃ viduḥ //
MBh, 13, 24, 52.2 arthino bhoktum icchanti teṣu dattaṃ mahāphalam //
MBh, 13, 24, 57.2 spṛhayanti ca bhuktānnaṃ teṣu dattaṃ mahāphalam //
MBh, 13, 26, 15.2 sudhāṃ vai labhate bhoktuṃ yo naro jāyate punaḥ //
MBh, 13, 32, 9.1 abhuktvā devakāryāṇi kurvate ye 'vikatthanāḥ /
MBh, 13, 32, 12.2 bhuñjante devaśeṣāṇi tānnamasyāmi yādava //
MBh, 13, 34, 7.1 na tasyāśnanti pitaro yasya viprā na bhuñjate /
MBh, 13, 35, 9.2 agrabhojyāḥ prasūtīnāṃ śriyā brāhmyānukalpitāḥ //
MBh, 13, 35, 22.2 yadīcchasi mahīṃ bhoktum imāṃ sāgaramekhalām //
MBh, 13, 38, 17.2 virūpaṃ rūpavantaṃ vā pumān ityeva bhuñjate //
MBh, 13, 43, 24.2 khedam āsthāya bhuñjīta dharmam āsthāya caiva hi //
MBh, 13, 47, 23.2 tacca bhartrā dhanaṃ dattaṃ nādattaṃ bhoktum arhati //
MBh, 13, 52, 29.1 tataḥ sa bhagavān bhuktvā daṃpatī prāha dharmavit /
MBh, 13, 53, 67.2 bhuktvā sabhāryo rajanīm uvāsa sa mahīpatiḥ //
MBh, 13, 59, 14.1 api te brāhmaṇā bhuktvā gatāḥ soddharaṇān gṛhān /
MBh, 13, 59, 15.2 brāhmaṇāstāta bhuñjānāstretāgnīn prīṇayantu te //
MBh, 13, 61, 5.2 bhūmim ete daduḥ sarve ye bhūmiṃ bhuñjate janāḥ //
MBh, 13, 61, 92.2 tasmācchrāddheṣvidaṃ vipro bhuñjataḥ śrāvayed dvijān //
MBh, 13, 65, 61.1 abhuktvātithaye cānnaṃ prayacched yaḥ samāhitaḥ /
MBh, 13, 70, 27.2 kṣīrasyaitāḥ sarpiṣaścaiva nadyaḥ śaśvatsrotāḥ kasya bhojyāḥ pradiṣṭāḥ //
MBh, 13, 70, 28.1 yamo 'bravīd viddhi bhojyāstvam etā ye dātāraḥ sādhavo gorasānām /
MBh, 13, 70, 33.2 kulānujīvaṃ vīryavantaṃ bṛhantaṃ bhuṅkte lokān saṃmitān dhenudasya //
MBh, 13, 72, 6.3 kāmagāḥ kāmacāriṇyaḥ kāmāt kāmāṃśca bhuñjate //
MBh, 13, 77, 19.1 sārdracarmaṇi bhuñjīta nirīkṣan vāruṇīṃ diśam /
MBh, 13, 80, 34.1 yena devāḥ pavitreṇa bhuñjate lokam uttamam /
MBh, 13, 90, 13.1 yad veṣṭitaśirā bhuṅkte yad bhuṅkte dakṣiṇāmukhaḥ /
MBh, 13, 90, 13.1 yad veṣṭitaśirā bhuṅkte yad bhuṅkte dakṣiṇāmukhaḥ /
MBh, 13, 90, 13.2 sopānatkaśca yad bhuṅkte sarvaṃ vidyāt tad āsuram //
MBh, 13, 90, 17.1 yāvaddhyapaṅktyaḥ paṅktyāṃ vai bhuñjānān anupaśyati /
MBh, 13, 90, 37.2 evaṃ śrāddhaṃ bhuktam anarhamāṇair na ceha nāmutra phalaṃ dadāti //
MBh, 13, 90, 41.1 ubhau hinasti na bhunakti caiṣā yā cānṛce dakṣiṇā dīyate vai /
MBh, 13, 91, 10.2 yāni tasyaiva bhojyāni mūlāni ca phalāni ca //
MBh, 13, 92, 10.2 sahitāstāta bhokṣyāmo nivāpe samupasthite /
MBh, 13, 93, 1.2 dvijātayo vratopetā haviste yadi bhuñjate /
MBh, 13, 93, 2.2 avedoktavratāścaiva bhuñjānāḥ kāryakāriṇaḥ /
MBh, 13, 93, 2.3 vedokteṣu tu bhuñjānā vrataluptā yudhiṣṭhira //
MBh, 13, 93, 10.3 sadopavāsī bhavati yo na bhuṅkte 'ntarā punaḥ //
MBh, 13, 93, 13.1 bhṛtyātithiṣu yo bhuṅkte bhuktavatsu naraḥ sadā /
MBh, 13, 93, 13.1 bhṛtyātithiṣu yo bhuṅkte bhuktavatsu naraḥ sadā /
MBh, 13, 93, 13.2 amṛtaṃ kevalaṃ bhuṅkte iti viddhi yudhiṣṭhira //
MBh, 13, 93, 14.1 abhuktavatsu nāśnāti brāhmaṇeṣu tu yo naraḥ /
MBh, 13, 93, 15.2 avaśiṣṭāni yo bhuṅkte tam āhur vighasāśinam //
MBh, 13, 96, 7.2 devasya tīrthe jalam agnikalpā vigāhya te bhuktabisaprasūnāḥ //
MBh, 13, 96, 13.1 purā prapaśyāmi pareṇa martyān balīyasā durbalān bhujyamānān /
MBh, 13, 100, 7.1 nityam agniṃ paricared abhuktvā balikarma ca /
MBh, 13, 104, 10.1 caṇḍālo 'haṃ tato rājan bhuktvā tad abhavaṃ mṛtaḥ /
MBh, 13, 104, 11.2 brahmasvarajasā dhvastaṃ bhuktvā māṃ paśya yādṛśam //
MBh, 13, 107, 24.2 praskandayecca manasā bhuktvā cāgnim upaspṛśet //
MBh, 13, 107, 25.1 āyuṣyaṃ prāṅmukho bhuṅkte yaśasyaṃ dakṣiṇāmukhaḥ /
MBh, 13, 107, 25.2 dhanyaṃ paścānmukho bhuṅkte ṛtaṃ bhuṅkte udaṅmukhaḥ //
MBh, 13, 107, 25.2 dhanyaṃ paścānmukho bhuṅkte ṛtaṃ bhuṅkte udaṅmukhaḥ //
MBh, 13, 107, 29.1 ārdrapādastu bhuñjīta nārdrapādastu saṃviśet /
MBh, 13, 107, 29.2 ārdrapādastu bhuñjāno varṣāṇāṃ jīvate śatam //
MBh, 13, 107, 34.2 naikavastreṇa bhoktavyaṃ na nagnaḥ snātum arhati /
MBh, 13, 107, 83.2 pratiṣiddhānna dharmeṣu bhakṣān bhuñjīta pṛṣṭhataḥ //
MBh, 13, 107, 86.2 dadhisaktūnna bhuñjīta vṛthāmāṃsaṃ ca varjayet //
MBh, 13, 107, 87.1 vālena tu na bhuñjīta paraśrāddhaṃ tathaiva ca /
MBh, 13, 107, 87.2 sāyaṃ prātaśca bhuñjīta nāntarāle samāhitaḥ //
MBh, 13, 107, 89.2 paścād bhuñjīta medhāvī na cāpyanyamanā naraḥ //
MBh, 13, 107, 90.1 samānam ekapaṅktyāṃ tu bhojyam annaṃ nareśvara /
MBh, 13, 107, 90.2 viṣaṃ hālāhalaṃ bhuṅkte yo 'pradāya suhṛjjane //
MBh, 13, 107, 92.1 bhuñjāno manujavyāghra naiva śaṅkāṃ samācaret /
MBh, 13, 107, 112.2 na bhuñjīta ca medhāvī tathāyur vindate mahat //
MBh, 13, 107, 113.1 naktaṃ na kuryāt pitryāṇi bhuktvā caiva prasādhanam /
MBh, 13, 107, 115.2 dvijacchedaṃ na kurvīta bhuktvā na ca samācaret //
MBh, 13, 107, 133.1 saṃdhyāṃ na bhuñjenna snāyānna purīṣaṃ samutsṛjet /
MBh, 13, 109, 34.1 yastu prātastathā sāyaṃ bhuñjāno nāntarā pibet /
MBh, 13, 110, 6.1 yastu kalyaṃ tathā sāyaṃ bhuñjāno nāntarā pibet /
MBh, 13, 110, 33.1 yastu saṃvatsaraṃ kṣānto bhuṅkte 'hanyaṣṭame naraḥ /
MBh, 13, 110, 36.1 yastu saṃvatsaraṃ bhuṅkte navame navame 'hani /
MBh, 13, 110, 40.1 yastu saṃvatsaraṃ bhuṅkte daśāhe vai gate gate /
MBh, 13, 110, 64.1 yastu pakṣe gate bhuṅkte ekabhaktaṃ jitendriyaḥ /
MBh, 13, 110, 80.2 sudhārasaṃ ca bhuñjīta amṛtopamam uttamam //
MBh, 13, 110, 81.1 ekonaviṃśe divase yo bhuṅkte ekabhojanam /
MBh, 13, 110, 84.1 pūrṇe 'tha divase viṃśe yo bhuṅkte hyekabhojanam /
MBh, 13, 110, 87.1 ekaviṃśe tu divase yo bhuṅkte hyekabhojanam /
MBh, 13, 110, 90.1 dvāviṃśe divase prāpte yo bhuṅkte hyekabhojanam /
MBh, 13, 110, 121.1 yastu māse gate bhuṅkte ekabhaktaṃ śamātmakaḥ /
MBh, 13, 112, 34.2 svakṛtaṃ karma vai bhuṅkte dharmasya phalam āśritaḥ //
MBh, 13, 113, 4.3 bhujaṃga iva nirmokāt pūrvabhuktājjarānvitāt //
MBh, 13, 113, 24.1 yated brāhmaṇapūrvaṃ hi bhoktum annaṃ gṛhī sadā /
MBh, 13, 117, 14.2 vidhinā vedadṛṣṭena tad bhuktveha na duṣyati //
MBh, 13, 119, 4.1 karma bhūmikṛtaṃ devā bhuñjate tiryagāśca ye /
MBh, 13, 121, 5.1 tad annam uttamaṃ bhuktvā guṇavat sārvakāmikam /
MBh, 13, 125, 9.2 viṣayān atulān bhuṅkṣe tenāsi hariṇaḥ kṛśaḥ //
MBh, 13, 128, 42.1 bhukte parijane paścād bhojanaṃ dharma ucyate /
MBh, 13, 129, 53.1 vidhūme nyastamusale vyaṅgāre bhuktavajjane /
MBh, 13, 131, 17.2 ghuṣṭānnaṃ naiva bhoktavyaṃ śūdrānnaṃ naiva karhicit //
MBh, 13, 131, 29.2 vṛthāmāṃsānyabhuñjānaḥ śūdro vaiśyatvam ṛcchati //
MBh, 13, 132, 47.3 martyaloke narāḥ sarve yena svaṃ bhuñjate phalam //
MBh, 13, 133, 6.1 tatroṣya suciraṃ kālaṃ bhuktvā bhogān anuttamān /
MBh, 13, 136, 15.1 tiṣṭheyur apyabhuñjānā bahūni divasānyapi /
MBh, 13, 142, 10.2 vṛthā dārānna gacchanti vṛthāmāṃsaṃ na bhuñjate //
MBh, 13, 142, 12.2 abhuktavatsu nāśnanti divā caiva na śerate //
MBh, 13, 142, 17.1 brahmasṛṣṭā havyabhujaḥ kapān bhuktvā sanātanāḥ /
MBh, 13, 144, 16.1 sa sma bhuṅkte sahasrāṇāṃ bahūnām annam ekadā /
MBh, 13, 144, 16.2 ekadā smālpakaṃ bhuṅkte na vaiti ca punar gṛhān //
MBh, 13, 144, 19.2 kṛṣṇa pāyasam icchāmi bhoktum ityeva satvaraḥ //
MBh, 13, 144, 21.2 tad bhuktvaiva tu sa kṣipraṃ tato vacanam abravīt /
MBh, 13, 148, 10.2 na jalpanti ca bhuñjānā na nidrāntyārdrapāṇayaḥ //
MBh, 13, 153, 11.1 mahatā rājabhogyena paribarheṇa saṃvṛtaḥ /
MBh, 14, 1, 8.1 tāṃ bhuṅkṣva bhrātṛbhiḥ sārdhaṃ suhṛdbhiśca janeśvara /
MBh, 14, 15, 13.1 asapatnāṃ mahīṃ bhuṅkte dharmarājo yudhiṣṭhiraḥ /
MBh, 14, 15, 16.2 bhuṅkte dharmasuto rājā tvayā guptaḥ kurūdvaha //
MBh, 14, 16, 31.2 āhārā vividhā bhuktāḥ pītā nānāvidhāḥ stanāḥ //
MBh, 14, 17, 9.2 atyartham api vā bhuṅkte na vā bhuṅkte kadācana //
MBh, 14, 17, 9.2 atyartham api vā bhuṅkte na vā bhuṅkte kadācana //
MBh, 14, 17, 10.2 guru vāpi samaṃ bhuṅkte nātijīrṇe 'pi vā punaḥ //
MBh, 14, 19, 37.1 bhuktaṃ bhuktaṃ katham idam annaṃ koṣṭhe vipacyate /
MBh, 14, 19, 37.1 bhuktaṃ bhuktaṃ katham idam annaṃ koṣṭhe vipacyate /
MBh, 14, 22, 18.3 ṛte 'smān asmadarthāṃstu bhogān bhuṅkte bhavān yadi //
MBh, 14, 22, 19.2 bhogān bhuṅkṣe rasān bhuṅkṣe yathaitanmanyate tathā //
MBh, 14, 22, 19.2 bhogān bhuṅkṣe rasān bhuṅkṣe yathaitanmanyate tathā //
MBh, 14, 22, 20.2 yadi saṃkalpamātreṇa bhuṅkte bhogān yathārthavat //
MBh, 14, 22, 23.2 bhogān apūrvān ādatsva nocchiṣṭaṃ bhoktum arhasi //
MBh, 14, 25, 8.2 guṇāste devatābhūtāḥ satataṃ bhuñjate haviḥ //
MBh, 14, 28, 19.2 bhūmer gandhaguṇān bhuṅkṣe pibasyāpomayān rasān /
MBh, 14, 30, 12.2 iyaṃ svādūn rasān bhuktvā tān eva pratigṛdhyati /
MBh, 14, 32, 11.3 uṣyatāṃ yāvad utsāho bhujyatāṃ yāvad iṣyate //
MBh, 14, 38, 15.2 narastu yo veda guṇān imān sadā guṇān sa bhuṅkte na guṇaiḥ sa bhujyate //
MBh, 14, 38, 15.2 narastu yo veda guṇān imān sadā guṇān sa bhuṅkte na guṇaiḥ sa bhujyate //
MBh, 14, 46, 3.1 guruṇā samanujñāto bhuñjītānnam akutsayan /
MBh, 14, 46, 14.1 devatātithipūrvaṃ ca sadā bhuñjīta vāgyataḥ /
MBh, 14, 46, 20.1 yātrāmātraṃ ca bhuñjīta kevalaṃ prāṇayātrikam /
MBh, 14, 46, 23.2 na kiṃcid viṣayaṃ bhuktvā spṛhayet tasya vai punaḥ //
MBh, 14, 46, 25.3 śraddhāpūtāni bhuñjīta nimittāni vivarjayet //
MBh, 14, 46, 26.2 kṛtvā vahniṃ cared bhaikṣyaṃ vidhūme bhuktavajjane //
MBh, 14, 46, 28.2 lābhaṃ sādhāraṇaṃ necchenna bhuñjītābhipūjitaḥ /
MBh, 14, 46, 29.2 nāsvādayīta bhuñjāno rasāṃśca madhurāṃstathā /
MBh, 14, 46, 29.3 yātrāmātraṃ ca bhuñjīta kevalaṃ prāṇayātrikam //
MBh, 14, 49, 9.2 bhujyamānaṃ na jānīte nityaṃ sattvam acetanam /
MBh, 14, 49, 9.3 yastveva tu vijānīte yo bhuṅkte yaśca bhujyate //
MBh, 14, 49, 9.3 yastveva tu vijānīte yo bhuṅkte yaśca bhujyate //
MBh, 14, 61, 8.2 nābhuṅkta patiśokārtā tad abhūt karuṇaṃ mahat /
MBh, 14, 80, 12.1 śiraḥkapāle cāsyaiva bhuñjataḥ pitur adya me /
MBh, 14, 87, 10.1 pūrṇe śatasahasre tu viprāṇāṃ tatra bhuñjatām /
MBh, 14, 91, 38.1 bhakṣyaṣāṇḍavarāgāṇāṃ kriyatāṃ bhujyatām iti /
MBh, 14, 91, 40.1 dīyatāṃ bhujyatāṃ ceti divārātram avāritam /
MBh, 14, 93, 4.1 ṣaṣṭhe kāle tadā vipro bhuṅkte taiḥ saha suvrataḥ /
MBh, 14, 93, 4.3 bhuṅkte 'nyasmin kadācit sa ṣaṣṭhe kāle dvijottamaḥ //
MBh, 14, 93, 11.1 athāgacchad dvijaḥ kaścid atithir bhuñjatāṃ tadā /
MBh, 14, 93, 29.1 sa tān pragṛhya bhuktvā ca na tuṣṭim agamad dvijaḥ /
MBh, 14, 93, 40.1 bhuktvā tān api saktūn sa naiva tuṣṭo babhūva ha /
MBh, 14, 95, 9.2 upāsate sma taṃ yajñaṃ bhuñjānāste maharṣayaḥ //
MBh, 15, 5, 10.2 tṛṣṇāvinayanaṃ bhuñje gāndhārī veda tanmama //
MBh, 15, 6, 26.2 yadi rājā na bhuṅkte 'yaṃ gāndhārī ca yaśasvinī //
MBh, 15, 7, 18.2 anujñātastvayā putra bhuñjīyām iti kāmaye //
MBh, 15, 8, 14.2 mahadbhir iṣṭaṃ bhogāśca bhuktāḥ putrāśca pālitāḥ //
MBh, 15, 8, 15.2 trayodaśasamā bhuktaṃ dattaṃ ca vividhaṃ vasu //
MBh, 15, 9, 5.2 vadhūbhir upacāreṇa pūjitābhuṅkta bhārata //
MBh, 15, 14, 4.1 yacca duryodhanenedaṃ rājyaṃ bhuktam akaṇṭakam /
MBh, 15, 22, 25.1 yadā rājyam idaṃ kunti bhoktavyaṃ putranirjitam /
MBh, 15, 22, 28.2 śriyaṃ yaudhiṣṭhirīṃ tāvad bhuṅkṣva pārthabalārjitām //
MBh, 15, 23, 17.1 bhuktaṃ rājyaphalaṃ putrā bhartur me vipulaṃ purā /
MBh, 15, 33, 36.3 phalaṃ mūlaṃ ca bubhuje rājñā dattaṃ sahānujaḥ //
MBh, 15, 38, 2.2 bhikṣām upāgato bhoktuṃ tam ahaṃ paryatoṣayam //
MBh, 16, 7, 20.2 ghoraṃ jñātivadhaṃ caiva na bhuñje śokakarśitaḥ //
MBh, 16, 7, 21.1 na ca bhokṣye na jīviṣye diṣṭyā prāpto 'si pāṇḍava /
MBh, 17, 2, 6.3 tasyaitat phalam adyaiṣā bhuṅkte puruṣasattama //
MBh, 17, 2, 25.2 atibhuktaṃ ca bhavatā prāṇena ca vikatthase /
MBh, 18, 3, 12.2 yaḥ pūrvaṃ sukṛtaṃ bhuṅkte paścānnirayam eti saḥ /
Manusmṛti
ManuS, 1, 101.1 svam eva brāhmaṇo bhuṅkte svaṃ vaste svaṃ dadāti ca /
ManuS, 1, 101.2 ānṛśaṃsyād brāhmaṇasya bhuñjate hītare janāḥ //
ManuS, 2, 52.1 āyuṣyaṃ prāṅmukho bhuṅkte yaśasyaṃ dakṣiṇāmukhaḥ /
ManuS, 2, 52.2 śriyaṃ pratyaṅmukho bhuṅkte ṛtaṃ bhuṅkte hy udaṅmukhaḥ //
ManuS, 2, 52.2 śriyaṃ pratyaṅmukho bhuṅkte ṛtaṃ bhuṅkte hy udaṅmukhaḥ //
ManuS, 2, 53.2 bhuktvā copaspṛśet samyag adbhiḥ khāni ca saṃspṛśet //
ManuS, 2, 55.2 apūjitaṃ tu tad bhuktam ubhayaṃ nāśayed idam //
ManuS, 2, 98.1 śrutvā spṛṣṭvā ca dṛṣṭvā ca bhuktvā ghrātvā ca yo naraḥ /
ManuS, 2, 195.2 nāsīno na ca bhuñjāno na tiṣṭhan na parāṅmukhaḥ //
ManuS, 3, 111.2 bhuktavatsu ca vipreṣu kāmaṃ tam api bhojayet //
ManuS, 3, 115.1 adattvā tu ya etebhyaḥ pūrvaṃ bhuṅkte 'vicakṣaṇaḥ /
ManuS, 3, 115.2 sa bhuñjāno na jānāti śvagṛdhrair jagdhim ātmanaḥ //
ManuS, 3, 116.1 bhuktavatsvatha vipreṣu sveṣu bhṛtyeṣu caiva hi /
ManuS, 3, 116.2 bhuñjīyātāṃ tataḥ paścād avaśiṣṭaṃ tu dampatī //
ManuS, 3, 118.1 aghaṃ sa kevalaṃ bhuṅkte yaḥ pacatyātmakāraṇāt /
ManuS, 3, 131.1 sahasraṃ hi sahasrāṇām anṛcāṃ yatra bhuñjate /
ManuS, 3, 144.2 dviṣatā hi havir bhuktaṃ bhavati pretya niṣphalam //
ManuS, 3, 146.1 eṣām anyatamo yasya bhuñjīta śrāddham arcitaḥ /
ManuS, 3, 170.1 avratair yad dvijair bhuktaṃ parivettrādibhis tathā /
ManuS, 3, 170.2 apāṅkteyair yad anyaiś ca tad vai rakṣāṃsi bhuñjate //
ManuS, 3, 176.1 apāṅktyo yāvataḥ pāṅktyān bhuñjānān anupaśyati /
ManuS, 3, 222.1 pitāmaho vā tacchrāddhaṃ bhuñjītety abravīn manuḥ /
ManuS, 3, 236.1 atyuṣṇaṃ sarvam annaṃ syād bhuñjīraṃs te ca vāgyatāḥ /
ManuS, 3, 238.1 yad veṣṭitaśirā bhuṅkte yad bhuṅkte dakṣiṇāmukhaḥ /
ManuS, 3, 238.1 yad veṣṭitaśirā bhuṅkte yad bhuṅkte dakṣiṇāmukhaḥ /
ManuS, 3, 238.2 sopānatkaś ca yad bhuṅkte tad vai rakṣāṃsi bhuñjate //
ManuS, 3, 238.2 sopānatkaś ca yad bhuṅkte tad vai rakṣāṃsi bhuñjate //
ManuS, 3, 249.1 śrāddhaṃ bhuktvā ya ucchiṣṭaṃ vṛṣalāya prayacchati /
ManuS, 3, 253.1 tato bhuktavatāṃ teṣām annaśeṣaṃ nivedayet /
ManuS, 4, 62.1 na bhuñjītoddhṛtasnehaṃ nātisauhityam ācaret /
ManuS, 4, 65.2 na bhinnabhāṇḍe bhuñjīta na bhāvapratidūṣite //
ManuS, 4, 74.2 śayanastho na bhuñjīta na pāṇisthaṃ na cāsane //
ManuS, 4, 76.1 ārdrapādas tu bhuñjīta nārdrapādas tu saṃviśet /
ManuS, 4, 76.2 ārdrapādas tu bhuñjāno dīrgham āyur avāpnuyāt //
ManuS, 4, 121.2 na bhuktamātre nājīrṇe na vamitvā na śuktake //
ManuS, 4, 129.1 na snānam ācared bhuktvā nāturo na mahāniśi /
ManuS, 4, 131.1 madhyaṃdine 'rdharātre ca śrāddhaṃ bhuktvā ca sāmiṣam /
ManuS, 4, 205.2 striyā klībena ca hute bhuñjīta brāhmaṇaḥ kvacit //
ManuS, 4, 207.1 mattakruddhāturāṇāṃ ca na bhuñjīta kadācana /
ManuS, 4, 222.1 bhuktvāto 'nyatamasyānnam amatyā kṣapaṇaṃ tryaham /
ManuS, 4, 222.2 matyā bhuktvācaret kṛcchraṃ retoviṇmūtram eva ca //
ManuS, 4, 253.2 ete śūdreṣu bhojyānnā yaś cātmānaṃ nivedayet //
ManuS, 5, 21.2 ajñātabhuktaśuddhyarthaṃ jñātasya tu viśeṣataḥ //
ManuS, 5, 24.1 yat kiṃcit snehasaṃyuktaṃ bhakṣyaṃ bhojyam agarhitam /
ManuS, 5, 144.2 ācāmed eva bhuktvānnaṃ snānaṃ maithuninaḥ smṛtam //
ManuS, 5, 145.1 suptvā kṣutvā ca bhuktvā ca niṣṭhīvyoktvānṛtāni ca /
ManuS, 6, 56.1 vidhūme sannamusale vyaṅgāre bhuktavajjane /
ManuS, 7, 119.1 daśī kulaṃ tu bhuñjīta viṃśī pañca kulāni ca /
ManuS, 7, 148.2 sa kṛtsnāṃ pṛthivīṃ bhuṅkte kośahīno 'pi pārthivaḥ //
ManuS, 7, 216.2 vyāyamyāplutya madhyāhne bhoktum antaḥpuraṃ viśet //
ManuS, 7, 221.1 bhuktavān viharec caiva strībhir antaḥpure saha /
ManuS, 7, 225.1 tatra bhuktvā punaḥ kiṃcit tūryaghoṣaiḥ praharṣitaḥ /
ManuS, 8, 144.1 na bhoktavyo balād ādhir bhuñjāno vṛddhim utsṛjet /
ManuS, 8, 144.1 na bhoktavyo balād ādhir bhuñjāno vṛddhim utsṛjet /
ManuS, 8, 146.1 samprītyā bhujyamānāni na naśyanti kadācana /
ManuS, 8, 147.2 bhujyamānaṃ parais tūṣṇīṃ na sa tal labdhum arhati //
ManuS, 8, 148.1 ajaḍaś ced apogaṇḍo viṣaye cāsya bhujyate /
ManuS, 8, 150.1 yaḥ svāminānanujñātam ādhiṃ bhuṅkte 'vicakṣaṇaḥ /
ManuS, 8, 168.1 balād dattaṃ balād bhuktaṃ balād yac cāpi lekhitam /
ManuS, 9, 14.2 surūpaṃ vā virūpaṃ vā pumān ity eva bhuñjate //
ManuS, 9, 66.1 sa mahīm akhilāṃ bhuñjan rājarṣipravaraḥ purā /
ManuS, 11, 153.1 abhojyānāṃ tu bhuktvānnaṃ strīśūdrocchiṣṭam eva ca /
ManuS, 11, 156.1 śuṣkāṇi bhuktvā māṃsāni bhaumāni kavakāni ca /
ManuS, 11, 161.2 ajñānabhuktaṃ tūttāryaṃ śodhyaṃ vāpy āśu śodhanaiḥ //
ManuS, 11, 176.1 caṇḍālāntyastriyo gatvā bhuktvā ca pratigṛhya ca /
ManuS, 11, 254.1 pratigṛhyāpratigrāhyaṃ bhuktvā cānnaṃ vigarhitam /
Rāmāyaṇa
Rām, Bā, 13, 8.1 brāhmaṇā bhuñjate nityaṃ nāthavantaś ca bhuñjate /
Rām, Bā, 13, 8.1 brāhmaṇā bhuñjate nityaṃ nāthavantaś ca bhuñjate /
Rām, Bā, 13, 8.2 tāpasā bhuñjate cāpi śramaṇā bhuñjate tathā //
Rām, Bā, 13, 8.2 tāpasā bhuñjate cāpi śramaṇā bhuñjate tathā //
Rām, Bā, 13, 9.2 aniśaṃ bhuñjamānānāṃ na tṛptir upalabhyate //
Rām, Bā, 45, 14.2 trailokyavijayaṃ putra saha bhokṣyasi vijvaraḥ //
Rām, Bā, 48, 9.2 aphalān bhuñjate meṣān phalais teṣām ayojayan //
Rām, Bā, 58, 15.1 brāhmaṇā vā mahātmāno bhuktvā caṇḍālabhojanam /
Rām, Ay, 4, 12.1 rāma vṛddho 'smi dīrghāyur bhuktā bhogā mayepsitāḥ /
Rām, Ay, 4, 44.1 saumitre bhuṅkṣva bhogāṃs tvam iṣṭān rājyaphalāni ca /
Rām, Ay, 16, 42.2 pitā tāvan na te rāma snāsyate bhokṣyate 'pi vā //
Rām, Ay, 21, 3.1 yasya bhṛtyāś ca dāsāś ca mṛṣṭāny annāni bhuñjate /
Rām, Ay, 21, 3.2 kathaṃ sa bhokṣyate nātho vane mūlaphalāny ayam //
Rām, Ay, 24, 2.2 svāni puṇyāni bhuñjānāḥ svaṃ svaṃ bhāgyam upāsate //
Rām, Ay, 24, 6.1 īrṣyāroṣau bahiṣkṛtya bhuktaśeṣam ivodakam /
Rām, Ay, 32, 22.2 sahaiva rājñā bharatena ca tvaṃ yathāsukhaṃ bhuṅkṣva cirāya rājyam //
Rām, Ay, 47, 11.2 muditān kosalān eko yo bhokṣyaty adhirājavat //
Rām, Ay, 52, 9.3 āsitaṃ śayitaṃ bhuktaṃ sūta rāmasya kīrtaya //
Rām, Ay, 55, 5.1 bhuktvāśanaṃ viśālākṣī sūpadaṃśānvitaṃ śubham /
Rām, Ay, 55, 11.1 evaṃ kanīyasā bhrātrā bhuktaṃ rājyaṃ viśāṃ pate /
Rām, Ay, 60, 3.1 sakāmā bhava kaikeyi bhuṅkṣva rājyam akaṇṭakam /
Rām, Ay, 63, 10.1 tatas tilaudanaṃ bhuktvā punaḥ punar adhaḥśirāḥ /
Rām, Ay, 76, 6.2 tad bhuṅkṣva muditāmātyaḥ kṣipram evābhiṣecaya //
Rām, Ay, 81, 12.2 asvapac chayane kasmin kiṃ bhuktvā guha śaṃsa me //
Rām, Ay, 85, 58.1 tato bhuktavatāṃ teṣāṃ tad annam amṛtopamam /
Rām, Ay, 95, 31.1 idaṃ bhuṅkṣva mahārāja prīto yadaśanā vayam /
Rām, Ay, 96, 9.2 naitad aupayikaṃ manye bhuktabhogasya bhojanam //
Rām, Ay, 96, 10.1 caturantāṃ mahīṃ bhuktvā mahendrasadṛśo vibhuḥ /
Rām, Ay, 96, 10.2 katham iṅgudīpiṇyākaṃ sa bhuṅkte vasudhādhipaḥ //
Rām, Ay, 98, 4.2 tad dadāmi tavaivāhaṃ bhuṅkṣva rājyam akaṇṭakam //
Rām, Ay, 100, 14.1 yadi bhuktam ihānyena deham anyasya gacchati /
Rām, Ār, 1, 18.2 rājā tasmād varān bhogān bhuṅkte lokanamaskṛtaḥ //
Rām, Ār, 10, 56.1 tato bhuktavatāṃ teṣāṃ viprāṇām ilvalo 'bravīt /
Rām, Ār, 28, 9.2 saviṣāṇām ivānnānāṃ bhuktānāṃ kṣaṇadācara //
Rām, Ār, 36, 27.2 yadīcchasi ciraṃ bhoktuṃ mā kṛthā rāmavipriyam //
Rām, Ār, 45, 4.2 bhuñjānā mānuṣān bhogān sarvakāmasamṛddhinī //
Rām, Ār, 45, 8.1 nādya bhokṣye na ca svapsye na pāsye 'haṃ kadācana /
Rām, Ār, 46, 14.1 bhuñjānā mānuṣān bhogān divyāṃś ca varavarṇini /
Rām, Ki, 15, 7.2 śayanād utthitaḥ kālyaṃ tyaja bhuktām iva srajam //
Rām, Ki, 20, 19.2 bhuṅkṣva rājyam anudvignaḥ śasto bhrātā ripus tava //
Rām, Ki, 35, 14.2 arhastvaṃ kapirājyasya śriyaṃ bhoktum anuttamām //
Rām, Ki, 40, 33.1 tatra bhuktvā varārhāṇi mūlāni ca phalāni ca /
Rām, Ki, 50, 19.2 bhuktvā pītvā ca pānīyaṃ sarvaṃ me vaktum arhatha //
Rām, Ki, 61, 7.2 na bhokṣyati mahābhāgā duḥkhamagnā yaśasvinī //
Rām, Su, 9, 2.2 na bhoktuṃ nāpyalaṃkartuṃ na pānam upasevitum //
Rām, Su, 18, 22.2 bhuṅkṣva bhogān yathākāmaṃ piba bhīru ramasva ca /
Rām, Su, 18, 32.2 tāni lokāṃśca suśroṇi māṃ ca bhuṅkṣva yathāsukham //
Rām, Su, 18, 34.1 piba vihara ramasva bhuṅkṣva bhogān dhananicayaṃ pradiśāmi medinīṃ ca /
Rām, Su, 31, 13.2 bhuñjānā mānuṣān bhogān sarvakāmasamṛddhinī //
Rām, Su, 34, 39.1 na māṃsaṃ rāghavo bhuṅkte na cāpi madhu sevate /
Rām, Su, 49, 22.2 viṣasaṃsṛṣṭam atyarthaṃ bhuktam annam ivaujasā //
Rām, Su, 61, 26.1 prīto 'smi saumya yad bhuktaṃ vanaṃ taiḥ kṛtakarmabhiḥ /
Rām, Yu, 4, 58.2 bubhujur vānarāstatra pādapānāṃ balotkaṭāḥ //
Rām, Yu, 31, 58.1 na hi rājyam adharmeṇa bhoktuṃ kṣaṇam api tvayā /
Rām, Yu, 36, 37.2 tyajantu harayastrāsaṃ bhuktapūrvām iva srajam //
Rām, Utt, 11, 26.2 tavāpyetanmahābāho bhuṅkṣvaitaddhatakaṇṭakam //
Rām, Utt, 18, 26.2 tvayi bhukte tu tṛptāste bhaviṣyanti sabāndhavāḥ //
Rām, Utt, 21, 10.2 prāṇinaḥ sukṛtaṃ karma bhuñjānāṃścaiva duṣkṛtam //
Rām, Utt, 24, 23.2 duḥkhaṃ vaidhavyaśabdaṃ ca dattaṃ bhokṣyāmyahaṃ tvayā //
Rām, Utt, 29, 16.1 yathā baliṃ nigṛhyaitat trailokyaṃ bhujyate mayā /
Rām, Utt, 29, 35.1 yatheṣṭaṃ bhuṅkṣva trailokyaṃ nigṛhya ripum ojasā /
Rām, Utt, 57, 8.1 sa tu bhuktvā mahābāhur maharṣiṃ tam uvāca ha /
Rām, Utt, 68, 13.1 tato bhuktvā yathākāmaṃ māṃsaṃ bahu ca suṣṭhu ca /
Rām, Utt, 68, 16.2 tvayāyaṃ bhujyate saumya kimarthaṃ vaktum arhasi //
Rām, Utt, 69, 21.1 bahūn varṣagaṇān brahman bhujyamānam idaṃ mayā /
Rām, Utt, 72, 14.2 araje vijvarā bhuṅkṣva kālaścātra pratīkṣyatām //
Rām, Utt, 73, 4.1 sa bhuktavānnaraśreṣṭhastad annam amṛtopamam /
Rām, Utt, 75, 8.2 sa rājyaṃ tādṛśaṃ bhuṅkte sphītam adbhutadarśanam //
Rām, Utt, 95, 15.1 sa tu bhuktvā muniśreṣṭhastad annam amṛtopamam /
Saundarānanda
SaundĀ, 3, 5.2 dhyānaviṣayamavagamya paraṃ bubhuje varānnam amṛtatvabuddhaye //
SaundĀ, 8, 60.1 yathā svannaṃ bhuktvā paramaśayanīye 'pi śayito varāho nirmuktaḥ punaraśuci dhāvet paricitam /
SaundĀ, 11, 41.1 tasya bhuktavataḥ svarge viṣayānuttamānapi /
SaundĀ, 11, 60.1 kṛtvā kālavilakṣaṇaṃ pratibhuvā mukto yathā bandhanād bhuktvā veśmasukhānyatītya samayaṃ bhūyo viśed bandhanaṃ /
SaundĀ, 11, 60.2 tadvad dyāṃ pratibhūvadātmaniyamairdhyānādibhiḥ prāptavān kāle karmasu teṣu bhuktaviṣayeṣvākṛṣyate gāṃ punaḥ //
SaundĀ, 14, 50.1 kvacidbhuktvā yattad vasanamapi yattatparihito vasannātmārāmaḥ kvacana vijane yo 'bhiramate /
SaundĀ, 14, 52.2 carannātmārāmo yadi ca pibati prītisalilaṃ tato bhuṅkte śreṣṭhaṃ tridaśapatirājyādapi sukham //
SaundĀ, 15, 28.1 himavantaṃ yathā gatvā viṣaṃ bhuñjīta nauṣadham /
SaundĀ, 16, 74.1 yathā kṣudhārto 'pi viṣeṇa pṛktaṃ jijīviṣurnecchati bhoktumannam /
SaundĀ, 16, 98.2 śatrūṇāmavadhūya vīryamiṣubhirbhuṅkte narendraśriyaṃ tadvīryaṃ kuru śāntaye viniyataṃ vīrye hi sarvarddhayaḥ //
SaundĀ, 18, 44.1 idaṃ hi bhuktvā śuci śāmikaṃ sukhaṃ na me manaḥ kāṅkṣati kāmajaṃ sukham /
SaundĀ, 18, 44.2 mahārhamapyannam adaivatāhṛtaṃ divaukaso bhuktavataḥ sudhāmiva //
Saṅghabhedavastu
SBhedaV, 1, 41.1 tadyathaitarhi manuṣyāḥ kiṃcid eva svādu subhojanaṃ bhuktvā tad eva purāṇam akṣarapadavyañjanam anusmaranta evam āhur aho rasa aho rasa iti //
Śvetāśvataropaniṣad
ŚvetU, 4, 5.2 ajo hy eko juṣamāṇo 'nuśete jahāty enāṃ bhuktabhogām ajo 'nyaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 2.2 prātar bhuktvā ca mṛdvagraṃ kaṣāyakaṭutiktakam //
AHS, Sū., 2, 18.2 ādhmānapīnasājīrṇabhuktavatsu ca garhitam //
AHS, Sū., 4, 18.1 gaṇḍūṣadhūmānāhārā rūkṣaṃ bhuktvā tadudvamaḥ /
AHS, Sū., 6, 40.1 na bhuktvā na dvijaiś chittvā saktūn adyān na vā bahūn /
AHS, Sū., 7, 27.1 viṣabhuktāya dadyāc ca śuddhāyordhvam adhas tathā /
AHS, Sū., 8, 25.2 sadyobhukta ivodgāraḥ prasekotkleśagauravam //
AHS, Sū., 8, 33.1 upataptena bhuktaṃ ca śokakrodhakṣudādibhiḥ /
AHS, Sū., 8, 33.2 miśraṃ pathyam apathyaṃ ca bhuktaṃ samaśanaṃ matam //
AHS, Sū., 8, 34.1 vidyād adhyaśanaṃ bhūyo bhuktasyopari bhojanam /
AHS, Sū., 8, 34.2 akāle bahu cālpaṃ vā bhuktaṃ tu viṣamāśanam //
AHS, Sū., 8, 55.1 pītvā bhuktvātapaṃ vahniṃ yānaṃ plavanavāhanam /
AHS, Sū., 18, 28.2 bhuñjāno raktaśālyannaṃ bhajet peyādikaṃ kramam //
AHS, Sū., 18, 36.2 utthāne 'lpe dine tasmin bhuktvānyedyuḥ punaḥ pibet //
AHS, Sū., 18, 43.2 krameṇānnāni bhuñjāno bhajet prakṛtibhojanam //
AHS, Sū., 29, 37.1 bhuñjāno jāṅgalair māṃsaiḥ śīghraṃ vraṇam apohati /
AHS, Sū., 30, 32.2 abhiṣyandīni bhojyāni bhojyāni kledanāya ca //
AHS, Śār., 1, 25.1 parṇe śarāve haste vā bhuñjīta brahmacāriṇī /
AHS, Śār., 3, 74.2 yaḥ pacet samyag evānnaṃ bhuktaṃ samyak samas tv asau //
AHS, Śār., 3, 92.2 āvāsaḥ palitataraṃganīlikānāṃ bhuṅkte 'nnaṃ madhurakaṣāyatiktaśītam //
AHS, Śār., 3, 100.1 tiktaṃ kaṣāyaṃ kaṭukoṣṇarūkṣam alpaṃ sa bhuṅkte balavāṃs tathāpi /
AHS, Nidānasthāna, 1, 18.1 pracchardanādyayogena bhuktamātravasantayoḥ /
AHS, Nidānasthāna, 4, 22.2 vṛddhim āyāsyato yāti bhuktamātre ca mārdavam //
AHS, Nidānasthāna, 12, 32.2 asthyādiśalyaiḥ sānnaiśced bhuktairatyaśanena vā //
AHS, Cikitsitasthāna, 1, 81.1 prāg alpavahnir bhuñjāno na hyajīrṇena pīḍyate /
AHS, Cikitsitasthāna, 1, 95.1 jīrṇe ghṛte ca bhuñjīta mṛdumāṃsarasaudanam /
AHS, Cikitsitasthāna, 2, 41.1 pītvā kaṣāyān payasā bhuñjīta payasaiva ca /
AHS, Cikitsitasthāna, 5, 45.2 bhuktvādyāt pippalīṃ śuṇṭhīṃ tīkṣṇaṃ vā vamanaṃ bhajet //
AHS, Cikitsitasthāna, 6, 6.2 bhuktamātrasya sahasā mukhe śītāmbusecanam //
AHS, Cikitsitasthāna, 7, 86.1 pītvaivaṃ caṣakadvayaṃ parijanaṃ saṃmānya sarvaṃ tato gatvāhārabhuvaṃ puraḥ subhiṣajo bhuñjīta bhūyo 'tra ca /
AHS, Cikitsitasthāna, 8, 31.1 pibaṃs tam eva tenaiva bhuñjāno gudajān jayet /
AHS, Cikitsitasthāna, 8, 40.2 yūṣai rasair vā takrāḍhyaiḥ śālīn bhuñjīta mātrayā //
AHS, Cikitsitasthāna, 9, 34.2 raktaśālyodanaṃ tena bhuñjānaḥ prapibaṃśca tam //
AHS, Cikitsitasthāna, 9, 75.2 snāto bhuñjīta payasā jāṅgalena rasena vā //
AHS, Cikitsitasthāna, 9, 109.1 bhuktvā vā bālabilvāni vyapohatyudarāmayam /
AHS, Cikitsitasthāna, 9, 115.2 bhojyo vātātisāroktair yathāvasthaṃ khalādibhiḥ //
AHS, Cikitsitasthāna, 10, 60.1 bhuktam annaṃ pacantyāśu kāsaśvāsārśasāṃ hitāḥ /
AHS, Cikitsitasthāna, 10, 90.2 sarvaṃ tad atyagnihitaṃ bhuktvā ca svapanaṃ divā //
AHS, Cikitsitasthāna, 11, 58.2 bhuñjītordhvaṃ phalāmlaiśca rasair jāṅgalacāriṇām //
AHS, Cikitsitasthāna, 12, 34.2 sārāmbunaiva bhuñjānaḥ śālīñ jāṅgalajai rasaiḥ //
AHS, Cikitsitasthāna, 14, 35.2 prathamakavaḍabhojyaḥ sarpiṣā samprayukto janayati jaṭharāgniṃ vātagulmaṃ nihanti //
AHS, Cikitsitasthāna, 15, 44.1 bhojyaṃ bhuñjīta vā māsaṃ snuhīkṣīraghṛtānvitam /
AHS, Cikitsitasthāna, 15, 64.2 bhuñjīta jaṭharaṃ cāsya pāyasenopanāhayet //
AHS, Cikitsitasthāna, 15, 85.2 sirāṃ bhuktavato dadhnā vāmabāhau vimokṣayet //
AHS, Cikitsitasthāna, 15, 122.1 tasmād bhojyāni bhojyāni dīpanāni laghūni ca /
AHS, Cikitsitasthāna, 16, 9.2 jīrṇe kṣīreṇa bhuñjīta rasena madhureṇa vā //
AHS, Cikitsitasthāna, 17, 1.4 sāme viśoṣito bhuktvā laghu koṣṇāmbhasā pibet //
AHS, Cikitsitasthāna, 19, 23.1 pītvā tad ekadivasāntaritaṃ sujīrṇe bhuñjīta kodravam asaṃskṛtakāñjikena /
AHS, Kalpasiddhisthāna, 3, 33.2 bhukte 'bhukte vadejjīvaṃ pittaṃ vā bheṣajeritam //
AHS, Kalpasiddhisthāna, 4, 53.1 siddhena payasā bhojyam ātmaguptoccaṭekṣuraiḥ /
AHS, Kalpasiddhisthāna, 5, 29.2 atibhukte gurur varcaḥsaṃcaye 'lpabalas tathā //
AHS, Kalpasiddhisthāna, 5, 33.1 tābhyām eva ca tailābhyāṃ sāyaṃ bhukte 'nuvāsayet /
AHS, Utt., 1, 19.1 viruddhāhārabhuktāyāḥ kṣudhitāyā vicetasaḥ /
AHS, Utt., 3, 32.2 bhuñjāno 'nnaṃ bahuvidhaṃ yo bālaḥ parihīyate //
AHS, Utt., 6, 13.2 unmādo balavān rātrau bhuktamātre ca jāyate //
AHS, Utt., 26, 22.1 uttāno 'nnāni bhuñjīta śayīta ca suyantritaḥ /
AHS, Utt., 26, 39.2 bhuñjītānnaṃ yavāgūṃ vā pibet saindhavasaṃyutām //
AHS, Utt., 35, 55.2 garārto vāntavān bhuktvā tat pathyaṃ pānabhojanam //
AHS, Utt., 36, 70.1 jīrṇe virikto bhuñjīta yavānnaṃ sūpasaṃskṛtam /
AHS, Utt., 38, 28.1 pibecchālyodanaṃ dadhnā bhuñjāno mūṣikārditaḥ /
AHS, Utt., 39, 97.1 tisras tisras tu pūrvāhṇe bhuktvāgre bhojanasya ca /
AHS, Utt., 39, 99.2 jīrṇauṣadhaś ca bhuñjīta ṣaṣṭikaṃ kṣīrasarpiṣā //
AHS, Utt., 39, 123.2 bhuñjīta yūṣair payasā rasair vā dhanvacāriṇām //
AHS, Utt., 40, 33.2 paṭe sumārjitaṃ bhuktvā vṛddho 'pi taruṇāyate //
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 22, 8.4 vegodīraṇadhāraṇaviṣamāṅgaceṣṭanaskhalanakaṇḍūyanaprahāraprāṇāyāmādi tathā kṣutpipāsārdhabhuktabhāṣaṇādi bhayaśokerṣyāmātsaryādi daśadhiyaṃ cākuśalaṃ karma yathāsvaṃ mithyāyogaḥ //
ASaṃ, 1, 22, 13.4 prakṛtivikṛtibhuktam āsyarasaṃ tu praśnena tathā suchardaduśchardatvaṃ mṛdukrūrakoṣṭhatāṃ svapnadarśanamabhiprāyaṃ janmāmayapravṛttinakṣatradviṣṭeṣṭasukhaduḥkhāni ca /
Bhallaṭaśataka
BhallŚ, 1, 22.2 pānthastrīgṛham iṣṭalābhakathanāllabdhānvayenāmunā sampratyetad anargalaṃ balibhujā māyāvinā bhujyate //
Bodhicaryāvatāra
BoCA, 5, 77.2 bhokṣye tuṣṭisukhaṃ tasmātparaśramakṛtairguṇaiḥ //
BoCA, 5, 85.2 bhuñjīta madhyamāṃ mātrāṃ tricīvarabahistyajet //
BoCA, 5, 91.2 neṣṭaṃ jale sthale bhogye mūtrādeścāpi garhitam //
BoCA, 5, 92.1 mukhapūraṃ na bhuñjīta saśabdaṃ prasṛtānanam /
BoCA, 6, 57.1 svapne varṣaśataṃ saukhyaṃ bhuktvā yaśca vibudhyate /
BoCA, 7, 6.2 kathaṃ te rocate bhoktuṃ kathaṃ nidrā kathaṃ ratiḥ //
BoCA, 8, 88.2 yatsaṃtoṣasukhaṃ bhuṅkte tadindrasyāpi durlabham //
BoCA, 8, 125.1 yadi dāsyāmi kiṃ bhokṣya ityātmārthe piśācatā /
BoCA, 8, 125.2 yadi bhokṣye kiṃ dadāmīti parārthe devarājatā //
BoCA, 10, 47.1 abhuktvāpāyikaṃ duḥkhaṃ vinā duṣkaracaryayā /
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 38.1 bhuñjānena ca pāṣāṇe daśanāgreṇa khaṇḍite /
BKŚS, 4, 39.2 ubhayor nobhayorvāpi yuktaṃ bhokṣyāmahe tadā //
BKŚS, 5, 207.2 bhaṇati sma na taṃ kaścit snāhi bhuṅkṣveti cākulaḥ //
BKŚS, 10, 129.1 tataḥ snātvā ca bhuktvā ca muhūrtaṃ yāpitaśramāḥ /
BKŚS, 14, 77.2 rājyasya daśamaṃ bhāgaṃ sa madīyasya bhokṣyati //
BKŚS, 14, 86.2 balād bhoktum upakrāntas tayā coktaṃ sphurad ruṣā //
BKŚS, 18, 167.2 kāñjikavyañjanaṃ kṛcchrād bhuñje kodravaudanam //
BKŚS, 18, 186.2 tat kodravānnam asnehalavaṇaṃ bhuktavān aham //
BKŚS, 18, 195.1 tataḥ kṣīraudanaprāyaṃ bhuktvā navatakājjhake /
BKŚS, 18, 702.1 tasmād dhanam idaṃ bhuñjan bhuñjānaś ca yathāgamam /
BKŚS, 18, 702.1 tasmād dhanam idaṃ bhuñjan bhuñjānaś ca yathāgamam /
BKŚS, 19, 79.1 balavanmanmathāpāstabhogyābhogyavicāraṇaḥ /
BKŚS, 20, 60.2 ātmaśeṣaparastrīṇāṃ yena bhuktāḥ payodharāḥ //
BKŚS, 21, 18.1 ardharātre 'pi bhuñjānaḥ paramārthabubhukṣitaḥ /
BKŚS, 22, 93.2 sajjaṃ vaḥ pānam annaṃ ca kim ādhve bhujyatām iti //
BKŚS, 22, 94.2 kena kenātra bhoktavyam iti syālakam uktavān //
BKŚS, 22, 99.2 bhujyate vāparaiḥ sārdhaṃ yāvan na pariṇīyate //
BKŚS, 22, 126.2 caṇḍābhir ghaṭadāsībhis taṃ bhuktaṃ nirabhartsayat //
BKŚS, 22, 211.2 punaḥsaṃvaraṇaṃ cāsau yāti bhojyānnatām iti //
BKŚS, 23, 81.2 parānnaṃ hi vṛthābhuktaṃ duḥkhāyaiva satām iti //
Daśakumāracarita
DKCar, 1, 1, 48.1 taṃ praṇamya tena kṛtātithyastasmai kathitakathyastadāśrame dūrīkṛtaśrame kaṃcana kālamuṣitvā nijarājyābhilāṣī mitabhāṣī somakulāvataṃso rājahaṃso munim abhāṣata bhagavan mānasāraḥ prabalena daivabalena māṃ nirjitya madbhogyaṃ rājyamanubhavati /
DKCar, 1, 5, 1.1 atha mīnaketanasenānāyakena malayagirimahīruhanirantarāvāsibhujaṃgamabhuktāvaśiṣṭeneva sūkṣmatareṇa dhṛtaharicandanaparimalabhareṇeva mandagatinā dakṣiṇānilena viyogihṛdayasthaṃ manmathānalam ujjvalayan sahakārakisalayamakarandāsvādanaraktakaṇṭhānāṃ madhukarakalakaṇṭhānāṃ kākalīkalakalena dikcakraṃ vācālayan māninīmānasotkalikāmupanayan mākandasinduvāraraktāśokakiṃśukatilakeṣu kalikām upapādayan madanamahotsavāya rasikamanāṃsi samullāsayan vasantasamayaḥ samājagāma //
DKCar, 1, 5, 22.3 tatra cakoralocanāvacitapallavakusumanikurambaṃ mahīruhasamūhaṃ śaradindumukhyā manmathasamārādhanasthānaṃ ca natāṅgīpadapaṅkticihnitaṃ śītalasaikatatalaṃ ca sudatībhuktamuktaṃ mādhavīlatāmaṇḍapāntarapallavatalpaṃ ca vilokayaṃllalanātilakavilokanavelājanitaśeṣāṇi smāraṃsmāraṃ mandamārutakampitāni navacūtapallavāni madanāgniśikhā iva cakito darśaṃdarśaṃ manojakarṇejapānāmiva kokilakīramadhukarāṇāṃ kvaṇitāni śrāvaṃ śrāvaṃ māravikāreṇa kvacidapyavasthātumasahiṣṇuḥ paribabhrāma //
DKCar, 2, 2, 209.1 na ca pāṇigrahaṇādṛte 'nyabhogyaṃ yauvanam iti //
DKCar, 2, 3, 100.1 aśapyata mayā ca yatheha bahubhogyā tathā prāpyāpi mānuṣyakam anekasādhāraṇī bhava iti //
DKCar, 2, 4, 159.0 astyatra bhogyavastu varṣaśatenopabhogenāpyakṣayyam iti //
DKCar, 2, 5, 103.1 nṛpātmajā tu māmitastato 'nviṣyānāsādayantī tayā vinā na bhokṣye iti rudantyevāvarodhane sthāsyati //
DKCar, 2, 8, 77.0 ye 'pyupadiśanti evamindriyāṇi jetavyāni evamariṣaḍvargastyājyaḥ sāmādirupāyavargaḥ sveṣu pareṣu cājasraṃ prayojyaḥ saṃdhivigrahacintayaiva neyaḥ kālaḥ svalpo 'pi sukhasyāvakāśo na deyaḥ iti tairapyebhir mantribakair yuṣmattaś cauryārjitaṃ dhanaṃ dāsīgṛheṣveva bhujyate //
DKCar, 2, 8, 86.0 sarvaścaiṣa jīvalokaḥ samagramapi yugasahasraṃ bhuñjāno na te koṣṭhāgārāṇi recayiṣyati //
DKCar, 2, 8, 148.0 atiraktaśca bhuktavānimāṃ madhumattām //
Divyāvadāna
Divyāv, 2, 417.0 tau kathayataḥ tena dāsīputreṇa mahāsamudramavatīryāvatīrya bhogāḥ samudānītā yena tvaṃ bhuñjāno vikatthase //
Divyāv, 2, 489.0 gacchāmaḥ ānanda bhikṣūnārocaya yo yuṣmākamutsahate śvaḥ sūrpārakaṃ nagaraṃ gatvā bhoktum sa śalākāṃ gṛhṇātu iti //
Divyāv, 2, 496.1 naitadbhoktavyamāyuṣman kośalādhipatergṛhe /
Divyāv, 2, 510.0 yo vo yasyā ṛddherlābhī tena tayā tatra sūrpārakaṃ nagaraṃ gatvā bhoktavyamiti //
Divyāv, 2, 511.0 evaṃ bhadanteti āyuṣmānānando bhagavataḥ pratiśrutya bhikṣūṇāmārocayati āyuṣmantaḥ bhagavānevamāha kiṃ cāpi uktaṃ mayā praticchannakalyāṇairvo bhikṣavo vihartavyamiti pūrvavat yāvat gatvā bhoktavyamiti //
Divyāv, 2, 660.0 atha sā bhadrakanyā bhagavantamāyuṣmantaṃ ca mahāmaudgalyāyanaṃ sukhopaniṣaṇṇaṃ viditvā śucinā praṇītena khādanīyena bhojanīyena svahastaṃ saṃtarpya saṃpravārya bhagavantaṃ bhuktavantaṃ viditvā dhautahastam apanītapātraṃ nīcataramāsanaṃ gṛhītvā bhagavataḥ purastānniṣaṇṇā dharmaśravaṇāya //
Divyāv, 3, 77.0 tato yūpadarśanodyuktaḥ sarva eva jambudvīpanivāsī janakāya āgatya bhuktvā yūpaṃ paśyati svakarmānuṣṭhānaṃ na karoti //
Divyāv, 3, 81.0 mahāpraṇādo rājā pṛcchati bhavantaḥ kasmāt stokāḥ karapratyāyā upanītāḥ deva jambudvīpanivāsī janakāya āgatya bhuktvā yūpaṃ paśyati svakarmānuṣṭhānaṃ na karoti //
Divyāv, 3, 86.0 tato 'pyasau janakāyaḥ svapathyadanamādāya bhuktvā yūpaṃ nirīkṣamāṇastiṣṭhati svakarmānuṣṭhānaṃ na karoti //
Divyāv, 3, 91.0 amātyāḥ kathayanti deva janakāyaḥ svapathyadanamādāya bhuktvā yūpaṃ nirīkṣamāṇastiṣṭhati svakarmānuṣṭhānaṃ na karoti //
Divyāv, 3, 196.0 anekaparyāyeṇa śucinā khādanīyena bhojanīyena svahastaṃ saṃtarpya saṃpravārya bhagavantaṃ ratnaśikhinaṃ samyaksambuddhaṃ bhuktavantaṃ viditvā dhautahastamapanītapātraṃ pādayor nipatya praṇidhānaṃ kartumārabdhaḥ anenāhaṃ bhadanta kuśalamūlena rājā syāṃ cakravartīti //
Divyāv, 3, 212.0 anekaparyāyeṇa śucinā praṇītena khādanīyena bhojanīyena svahastena saṃtarpya saṃpravārya ratnaśikhinaṃ samyaksambuddhaṃ bhuktavantaṃ viditvā dhautahastamapanītapātraṃ pādayor nipatya sarvamimaṃ lokaṃ maitreṇāṃśena sphuritvā praṇidhānaṃ kartumārabdhaḥ anenāhaṃ kuśalamūlena śāstā loke bhaveyaṃ tathāgato 'rhan samyaksambuddha iti //
Divyāv, 7, 12.0 upasaṃkramya dauvārikaṃ puruṣamāmantrayate na tāvadbhoḥ puruṣa tīrthyānāṃ praveśo dātavyo yāvad buddhapramukhena bhikṣusaṃghena bhuktaṃ bhavati //
Divyāv, 7, 19.0 anekaparyāyeṇa śucinā praṇītena khādanīyabhojanīyena svahastaṃ saṃtarpya saṃpravārya bhagavantaṃ bhuktavantaṃ viditvā dhautahastamapanītapātraṃ nīcataramāsanaṃ gṛhītvā bhagavataḥ purastānniṣaṇṇo dharmaśravaṇāya //
Divyāv, 7, 27.0 kasyārthāya anāthapiṇḍadena gṛhapatinā ājñā dattā mā tāvat tīrthyānāṃ praveśaṃ dāsyasi yāvadbuddhapramukhena bhikṣusaṃghena bhuktam //
Divyāv, 7, 98.0 atha rājā prasenajit kauśalo 'nekaparyāyeṇa buddhapramukhaṃ bhikṣusaṃghaṃ śucinā praṇītena khādanīyena bhojanīyena svahastaṃ saṃtarpya saṃpravārya bhagavantaṃ bhuktavantaṃ viditvā dhautahastamapanītapātraṃ nīcataramāsanaṃ gṛhītvā bhagavataḥ purastāt niṣaṇṇo dharmaśravaṇāya //
Divyāv, 7, 118.0 hastyaśvarathapattiyāyino bhuñjānasya puraṃ sanairgamaṃ paśyasi phalaṃ hi rūkṣikāyā alavaṇikāyāḥ kulmāṣapiṇḍakāyāḥ //
Divyāv, 7, 119.0 athāyuṣmānānando bhagavantamidamavocat bahuśo bahuśo bhadanta bhagavatā rājñaḥ prasenajitaḥ kauśalasya niveśane bhuktvā nāmnā dakṣiṇāmādiṣṭā //
Divyāv, 7, 167.0 hastyaśvarathapattiyāyino bhuñjānasya puraṃ sanairgamanam //
Divyāv, 8, 79.0 atha taccaurasahasraṃ tāmeva rātriṃ śuci praṇītaṃ khādanīyabhojanīyaṃ samudānīya kālyamevotthāya āsanāni prajñapya udakamaṇīn pratiṣṭhāpya bhagavato dūtena kālamārocayati samayo bhadanta sajjaṃ bhaktam yasyedānīṃ bhagavān kālaṃ manyase //
Divyāv, 8, 83.0 niṣaṇṇaṃ buddhapramukhaṃ bhikṣusaṃghaṃ viditvā śucinā praṇītena khādanīyabhojanīyena svahastaṃ saṃtarpya saṃpravārya bhagavantaṃ bhuktavantaṃ viditvā dhautahastamapanītapātraṃ nīcatarāṇyāsanāni gṛhītvā bhagavataḥ purastānniṣaṇṇā dharmaśravaṇāya //
Divyāv, 8, 83.0 niṣaṇṇaṃ buddhapramukhaṃ bhikṣusaṃghaṃ viditvā śucinā praṇītena khādanīyabhojanīyena svahastaṃ saṃtarpya saṃpravārya bhagavantaṃ bhuktavantaṃ viditvā dhautahastamapanītapātraṃ nīcatarāṇyāsanāni gṛhītvā bhagavataḥ purastānniṣaṇṇā dharmaśravaṇāya //
Divyāv, 9, 5.0 kathaṃ meṇḍhakapatnī sā ekasyārthāya sthālikāṃ sādhayati śatāni sahasrāṇi ca bhuñjate //
Divyāv, 10, 32.1 sa ca gṛhapatirātmanā ṣaṣṭho 'vasthito bhoktum //
Divyāv, 13, 76.1 tataḥ svāgato bhojanavelāṃ jñātvā lekhaśālāyāḥ svagṛhamāgato bhoktumiti yāvat paśyati śūnyam //
Divyāv, 13, 207.1 tena dauvārikāṇāmājñā dattā na tāvat kasyacit kroḍamallakasya praveśo dātavyo yāvadbuddhapramukhena bhikṣusaṃghena bhuktam //
Divyāv, 13, 212.1 tat kimidamiti kṛtvā asmān vidhārayasīti sa kathayati gṛhapatinā ājñā dattā na tāvat kasyacit kroḍamallakasya praveśo dātavyo yāvadbuddhapramukhena bhikṣusaṃghena bhuktam //
Divyāv, 13, 232.1 anāthapiṇḍado gṛhapatiḥ sukhopaniṣaṇṇaṃ buddhapramukhaṃ bhikṣusaṃghaṃ viditvā praṇītena khādanīyabhojanīyena svahastena saṃtarpya saṃpravārya bhagavantaṃ bhuktavantaṃ viditvā dhautahastamapanītapātraṃ nīcataramāsanaṃ gṛhītvā bhagavataḥ purastānniṣaṇṇo dharmaśravaṇāya //
Divyāv, 13, 232.1 anāthapiṇḍado gṛhapatiḥ sukhopaniṣaṇṇaṃ buddhapramukhaṃ bhikṣusaṃghaṃ viditvā praṇītena khādanīyabhojanīyena svahastena saṃtarpya saṃpravārya bhagavantaṃ bhuktavantaṃ viditvā dhautahastamapanītapātraṃ nīcataramāsanaṃ gṛhītvā bhagavataḥ purastānniṣaṇṇo dharmaśravaṇāya //
Divyāv, 13, 262.1 kimatra bhokṣya iti //
Divyāv, 13, 264.1 tena tāvad bhuktam yāvat tṛpta iti //
Divyāv, 13, 331.1 atha śuśumāragirīyakā brāhmaṇagṛhapatayastāmeva rātriṃ śuci praṇītaṃ khādanīyabhojanīyaṃ samudānīya kālyamevotthāyāsanakāni prajñapya udakamaṇīn pratiṣṭhāpya bhagavato dūtena kālamārocayanti samayo bhadanta sajjaṃ bhaktam yasyedānīṃ bhagavān kālaṃ manyata iti //
Divyāv, 13, 334.1 śuśumāragirīyakā brāhmaṇagṛhapatayaḥ sukhopaniṣaṇṇaṃ buddhapramukhaṃ bhikṣusaṃghaṃ viditvā śucinā praṇītena khādanīyabhojanīyena svahastena saṃtarpayanti saṃpravārayanti //
Divyāv, 13, 335.1 anekaparyāyeṇa śucinā praṇītena khādanīyena bhojanīyena svahastaṃ saṃtarpya saṃpravārya bhagavantaṃ bhuktavantaṃ viditvā dhautahastamapanītapātraṃ nīcataramāsanaṃ gṛhītvā bhagavataḥ purastānniṣaṇṇā dharmaśravaṇāya //
Divyāv, 13, 372.1 sa saṃlakṣayati ayaṃ mayā śramaṇa āgacchannadhyupekṣitaḥ bhuñjāno 'pyupekṣitaḥ anena mama bhavane ucchiṣṭodakaṃ choritam //
Divyāv, 13, 449.1 athānāthapiṇḍado gṛhapatistāmeva rātriṃ śuci praṇītaṃ khādanīyabhojanīyaṃ samudānīya kālyamevotthāya āsanāni prajñapya udakamaṇīn pratiṣṭhāpya bhagavato dūtena kālamārocayati samayo bhadanta sajjaṃ bhaktam yasyedānīṃ bhagavān kālaṃ manyata iti //
Divyāv, 13, 469.1 anekaparyāyeṇa svahastaṃ saṃtarpya saṃpravārya bhagavantaṃ bhuktavantaṃ viditvā dhautahastamapanītapātraṃ nīcataramāsanaṃ gṛhītvā bhagavataḥ purastānniṣaṇṇo dharmaśravaṇāya //
Divyāv, 18, 137.1 sa ca dārako 'nupūrveṇa māsārdhamāsādīnām atyayādbhuñjāno naiva kadācidannapānasya tṛpyati //
Divyāv, 18, 142.1 paryaṭanneva ca bhuktvā bhuktvā atṛpyamāna eva gṛhamāgacchati //
Divyāv, 18, 142.1 paryaṭanneva ca bhuktvā bhuktvā atṛpyamāna eva gṛhamāgacchati //
Divyāv, 18, 185.1 tena dharmarucinā bhoktumārabdhaṃ tanniravaśiṣṭam //
Divyāv, 18, 188.1 tenocyata ārya punarbhokṣyase sa kathayati mahātman yadi te parityaktam //
Divyāv, 18, 190.1 yato dharmarucistadapi bhuktvā naiva tṛptaḥ //
Divyāv, 18, 192.1 tenoktam ārya punarbhokṣyase sa kathayati mahātman yadi te parityaktam //
Divyāv, 18, 194.1 sa dharmarucistadapi bhuktvā naiva tṛptaḥ //
Divyāv, 18, 195.1 pṛṣṭa ārya punarbhokṣyase sa kathayati yadi te parityaktam //
Divyāv, 18, 197.1 sa dharmarucistadapi bhuktvā naiva tṛptaḥ //
Divyāv, 18, 198.1 pṛṣṭa ārya punarbhokṣyase bhūyaḥ sa kathayati yadi te parityaktam //
Divyāv, 18, 202.1 vistareṇa yāvaddaśānāṃ bhikṣūṇāmannapānena paryāptaṃ syāt tāvad bhuktvā naiva tṛpyate //
Divyāv, 18, 207.1 sa ca svairaṃ bhuñjati //
Divyāv, 18, 209.1 yatastena dharmarucinā kṣipraṃ pratigṛhītvā bhoktumārabdham //
Divyāv, 18, 212.1 tena tadapi bhuktam //
Divyāv, 18, 220.1 tasya mamaivaṃ cittamutpannam eṣo 'pi tāvadeko bhuṅktāmiti //
Divyāv, 18, 537.1 anupūrveṇa bhuktvā tasyā mātuḥ kathayati gacchāmyaham //
Divyāv, 18, 579.1 gṛhya pitṛsakāśaṃ gatvā ca tasya viśvastasyaikatra bhuñjata etān saviṣān maṇḍilakān prayacchasva ātmanā ca nirviṣān bhakṣaya //
Divyāv, 18, 585.1 paścāttena pitrā sārdhamekaphalāyāṃ bhuñjatā tasya pituḥ saviṣā maṇḍilakā dattāḥ ātmanā nirviṣāḥ prabhakṣitāḥ //
Divyāv, 18, 598.1 kathameṣa śakyaṃ ghātayituṃ tatastayoḥ saṃcintya taṃ gṛhamenamupanimantrayitvā bhuñjānaṃ ghātayāmaḥ //
Divyāv, 18, 600.1 sa dārako gūḍhaśastro bhūtvā arhantaṃ bhojayituṃ mātrā saha nirjanaṃ gṛhaṃ kṛtvā sa cārhadbhikṣurbhuktvā tasmādgṛhādviśrabdhacārakrameṇa pratinirgataḥ //
Divyāv, 19, 14.1 tena bhagavataḥ śucinaḥ praṇītasya khādanīyabhojanīyasya pātrapūro dattaḥ //
Divyāv, 19, 493.1 athānaṅgaṇo gṛhapatiḥ sukhopaniṣaṇṇaṃ buddhapramukhaṃ bhikṣusaṃghaṃ viditvā śucinā praṇītena khādanīyabhojanīyena svahastaṃ saṃtarpayati saṃpravārayati //
Divyāv, 19, 494.1 anekaparyāyeṇa śucinā praṇītena khādanīyabhojanīyena svahastaṃ saṃtarpya saṃpravārya bhagavantaṃ bhuktavantaṃ viditvā dhautahastamapanītapātraṃ nīcataramāsanaṃ gṛhītvā bhagavataḥ purastānniṣaṇṇo dharmaśravaṇāya //
Divyāv, 19, 494.1 anekaparyāyeṇa śucinā praṇītena khādanīyabhojanīyena svahastaṃ saṃtarpya saṃpravārya bhagavantaṃ bhuktavantaṃ viditvā dhautahastamapanītapātraṃ nīcataramāsanaṃ gṛhītvā bhagavataḥ purastānniṣaṇṇo dharmaśravaṇāya //
Harivaṃśa
HV, 6, 30.2 śāvaṃ kapālam ādāya prajā bhoktuṃ nararṣabha //
HV, 24, 14.2 mahiṣyāṃ jajñire śūrād bhojyāyāṃ puruṣā daśa //
Harṣacarita
Harṣacarita, 2, 15.1 tathābhūte ca tasminnatyugre grīṣmasamaye kadācidasya svagṛhāvasthitasya bhuktavato 'parāhṇasamaye bhrātrā pāraśavaścandrasenanāmā praviśyākathayad eṣa khalu devasya catuḥsamudrādhipateḥ sakalarājacakracūḍāmaṇiśreṇīśāṇakoṇakaṣaṇanirmalīkṛtacaraṇanakhamaṇeḥ sarvacakravartināṃ dhaureyasya mahārājādhirājaparameśvaraśrīharṣadevasya bhrātrā kṛṣṇanāmnā bhavatāmantikaṃ prajñātatamo dīrghādhvagaḥ prahito dvāramadhyāsta iti //
Kumārasaṃbhava
KumSaṃ, 1, 43.1 candraṃ gatā padmaguṇān na bhuṅkte padmāśritā cāndramasīm abhikhyām /
Kāmasūtra
KāSū, 1, 4, 16.1 bhuktavibhavastu guṇavān sakalatro veśe goṣṭhyāṃ ca bahumatas tadupajīvī ca viṭaḥ //
KāSū, 5, 4, 4.3 kvāsitaṃ kva śayitaṃ kva bhuktaṃ kva ceṣṭitaṃ kiṃ vā kṛtam iti pṛcchati /
Kātyāyanasmṛti
KātySmṛ, 1, 299.1 śaktasya saṃnidhāv arthe yena lekhyena bhujyate /
KātySmṛ, 1, 300.1 atha viṃśativarṣāṇi ādhir bhuktaḥ suniścitam /
KātySmṛ, 1, 319.1 sāgamena tu bhuktena samyagbhuktaṃ yadā tu yat /
KātySmṛ, 1, 319.1 sāgamena tu bhuktena samyagbhuktaṃ yadā tu yat /
KātySmṛ, 1, 326.1 pitrā bhuktaṃ tu yad dravyaṃ bhuktyācāreṇa dharmataḥ /
KātySmṛ, 1, 327.1 tribhir eva tu yā bhuktā puruṣair bhūr yathāvidhi /
KātySmṛ, 1, 334.1 suhṛdbhir bandhubhiś caiṣāṃ yat svaṃ bhuktam apaśyatām /
KātySmṛ, 1, 335.1 sanābhibhir bāndhavaiś ca yad bhuktaṃ svajanais tathā /
KātySmṛ, 1, 516.2 jaṅgamaṃ sthāvaraṃ vāpi bhogyādhiḥ sa tu kathyate /
KātySmṛ, 1, 528.1 ādhiṃ duṣṭena lekhyena bhuṅkte yam ṛṇikād dhanī /
KātySmṛ, 1, 728.1 bāladhātrīm adāsīṃ ca dāsīm iva bhunakti yaḥ /
KātySmṛ, 1, 767.2 samāpte 'ṣṭame varṣe bhuktakṣetraṃ labheta saḥ //
KātySmṛ, 1, 924.2 bhuñjīta ā maraṇāt kṣāntā dāyādā ūrdhvam āpnuyuḥ //
KātySmṛ, 1, 926.1 bhoktum arhati kᄆptāṃśaṃ guruśuśrūṣaṇe ratā /
Kāvyālaṃkāra
KāvyAl, 3, 9.1 gṛheṣvadhvasu vā nānnaṃ bhuñjmahe yadadhītinaḥ /
KāvyAl, 3, 9.2 na bhuñjate dvijāstacca rasadānanivṛttaye //
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 35.1, 2.1 adhanākhyāyām iti kim prabhūtāḥ svā na dīyante prabhūtāḥ svā na bhujyante /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 39.1, 1.3 saṃpannaṃkāraṃ bhuṅkte /
Kūrmapurāṇa
KūPur, 1, 1, 49.1 bhuktvā tān vaiṣṇavān bhogān yogināmapyagocarān /
KūPur, 1, 11, 45.1 bhogyā viśveśvarī devī maheśvarapativratā /
KūPur, 1, 15, 94.2 sarve bubhujire viprā nirviśaṅkena cetasā //
KūPur, 1, 15, 101.2 tāvat te 'nnaṃ na bhoktavyaṃ gacchāmo vayameva hi //
KūPur, 1, 16, 62.1 samāsyatāṃ bhavatā tatra nityaṃ bhuktvā bhogān devatānāmalabhyān /
KūPur, 1, 36, 5.2 sa bhuktvā vipulān bhogāṃstat tīrthaṃ bhajate punaḥ //
KūPur, 1, 36, 10.2 bhuktvā tu vipulān bhogāṃstat tīrthaṃ bhajate punaḥ //
KūPur, 1, 36, 13.2 bhuktvā tu vipulān bhogāṃstat tīrthaṃ bhajate punaḥ //
KūPur, 1, 38, 44.2 eṣāṃ vaṃśaprasūtaiśca bhukteyaṃ pṛthivī purā //
KūPur, 1, 46, 42.2 sarāṃsi siddhajuṣṭāni devabhogyāni sattamāḥ //
KūPur, 2, 3, 11.1 puruṣaḥ prakṛtistho hi bhuṅkte yaḥ prākṛtān guṇān /
KūPur, 2, 6, 17.1 bhuktamāhārajātaṃ ca pacate tadaharniśam /
KūPur, 2, 12, 39.2 śiṣyo vidyāphalaṃ bhuṅkte pretya cāpadyate divi //
KūPur, 2, 12, 59.2 bhuñjīta prayato nityaṃ vāgyato 'nanyamānasaḥ //
KūPur, 2, 12, 63.1 prāṅmukho 'nnāni bhuñjīta sūryābhimukha eva vā /
KūPur, 2, 12, 64.1 prakṣālya pāṇipādau ca bhuñjāno dvirupaspṛśet /
KūPur, 2, 12, 64.2 śucau deśe samāsīno bhuktvā ca dvirupaspṛśet //
KūPur, 2, 13, 1.2 bhuktvā pītvā ca suptvā ca snātvā rathyopasarpaṇe /
KūPur, 2, 14, 3.2 nāsīno na ca bhuñjāno na tiṣṭhanna parāṅmukhaḥ //
KūPur, 2, 17, 1.3 sa śūdrayoniṃ vrajati yastu bhuṅkte hyanāpadi //
KūPur, 2, 17, 2.1 ṣaṇmāsān yo dvijo bhuṅkte śūdrasyānnaṃ vigarhitam /
KūPur, 2, 17, 14.3 gurorapi na bhoktavyamannaṃ saṃskāravarjitam //
KūPur, 2, 17, 16.2 ete śūdreṣu bhojyānnā yaścātmānaṃ nivedayet //
KūPur, 2, 17, 17.2 ete śūdreṣu bhojyānnā dattvā svalpaṃ paṇaṃ budhaiḥ //
KūPur, 2, 17, 36.1 matsyān saśalkān bhuñjīyān māṃsaṃ rauravamevaca /
KūPur, 2, 18, 117.2 bhuñjīta bandhubhiḥ sārdhaṃ vāgyato 'nnamakutsayan //
KūPur, 2, 18, 118.2 bhuñjīta cet sa mūḍhātmā tiryagyoniṃ sa gacchati //
KūPur, 2, 18, 120.2 bhuṅkte sa yāti narakān śūkareṣvabhijāyate //
KūPur, 2, 18, 121.2 bhuñjīta svajanaiḥ sārdhaṃ sa yāti paramāṃ gatim //
KūPur, 2, 19, 1.2 prāṅmukho 'nnāni bhuñjīta sūryābhimukha eva vā /
KūPur, 2, 19, 2.1 āyuṣyaṃ prāṅmukho bhuṅkte yaśasyaṃ dakṣiṇāmukhaḥ /
KūPur, 2, 19, 2.2 śriyaṃ pratyaṅmukho bhuṅkte ṛtaṃ bhuṅkte udaṅmukhāḥ //
KūPur, 2, 19, 2.2 śriyaṃ pratyaṅmukho bhuṅkte ṛtaṃ bhuṅkte udaṅmukhāḥ //
KūPur, 2, 19, 8.1 śeṣamannaṃ yathākāmaṃ bhuñjīta vyañjanair yutam /
KūPur, 2, 19, 14.1 yajñopavītī bhuñjīta sraggandhālaṃkṛtaḥ śuciḥ /
KūPur, 2, 19, 16.1 mukte śaśini bhuñjīta yadi na syānmahāniśā /
KūPur, 2, 19, 19.1 yadbhuṅkte veṣṭitaśirā yacca bhuṅkte udaṅmukhaḥ /
KūPur, 2, 19, 19.1 yadbhuṅkte veṣṭitaśirā yacca bhuṅkte udaṅmukhaḥ /
KūPur, 2, 19, 19.2 sopānatkaśca yad bhuṅkte sarvaṃ vidyāt tadāsuram //
KūPur, 2, 19, 23.1 naikavastrastu bhuñjīta na yānaśayanasthitaḥ /
KūPur, 2, 19, 24.1 bhuktvaivaṃ sukhamāsthāya tadannaṃ pariṇāmayet /
KūPur, 2, 19, 27.1 hutvāgniṃ vidhivanmantrairbhuktvā yajñāvaśiṣṭakam /
KūPur, 2, 21, 24.2 dviṣatā hi havirbhuktaṃ bhavati pretya niṣphalam //
KūPur, 2, 21, 28.2 yatraite bhuñjate havyaṃ tad bhavedāsuraṃ dvijāḥ //
KūPur, 2, 22, 4.2 vāyubhūtāstu tiṣṭhanti bhuktvā yānti parāṃ gatim //
KūPur, 2, 22, 33.1 ātithyarahite śrāddhe bhuñjate ye dvijātayaḥ /
KūPur, 2, 22, 59.1 krodhena caiva yat dattaṃ yad bhuktaṃ tvarayā punaḥ /
KūPur, 2, 22, 65.1 bhuñjīran vāgyatāḥ śiṣṭā na brūyuḥ prākṛtān guṇān /
KūPur, 2, 22, 66.1 nāgrāsanopaviṣṭastu bhuñjīta prathamaṃ dvijaḥ /
KūPur, 2, 22, 70.1 tato 'nnamutsṛjed bhukte agrato vikiran bhuvi /
KūPur, 2, 22, 72.1 tato bhuktavatāṃ teṣāmannaśeṣaṃ nivedayet /
KūPur, 2, 22, 79.1 dattvā śrāddhaṃ tathā bhuktvā sevate yastu maithunam /
KūPur, 2, 22, 81.1 śrāddhaṃ bhuktvā paraśrāddhaṃ bhuñjate ye dvijātayaḥ /
KūPur, 2, 22, 81.1 śrāddhaṃ bhuktvā paraśrāddhaṃ bhuñjate ye dvijātayaḥ /
KūPur, 2, 26, 64.1 subhuktamapi vidvāṃsaṃ dhārmikaṃ bhojayed dvijam /
KūPur, 2, 29, 3.2 prakṣālya pātre bhuñjīyād adbhiḥ prakṣālayet tu tat //
KūPur, 2, 29, 4.1 athavānyadupādāya pātre bhuñjīta nityaśaḥ /
KūPur, 2, 29, 4.2 bhuktvā tat saṃtyajet pātraṃ yātrāmātram alolupaḥ //
KūPur, 2, 29, 5.1 vidhūme sannamusale vyaṅgāre bhuktavajjane /
KūPur, 2, 29, 7.2 āditye darśayitvānnaṃ bhuñjīta prāṅmukhottaraḥ //
KūPur, 2, 30, 14.2 vidhūme śanakairnityaṃ vyaṅgāre bhuktavajjane //
KūPur, 2, 32, 16.1 kāle 'ṣṭame vā bhuñjāno brahmacārī sadāvratī /
KūPur, 2, 32, 41.2 saṃvatsaraṃ tu bhuñjāno naktaṃ bhikṣāśanaḥ śuciḥ //
KūPur, 2, 33, 16.2 bhuktvā māsaṃ caredetat tatpāpasyāpanuttaye //
KūPur, 2, 33, 18.1 palāṇḍuṃ laśunaṃ caiva bhuktvā cāndrāyaṇaṃ caret /
KūPur, 2, 33, 20.1 alābuṃ kiṃśukaṃ caiva bhuktvā caitad vrataṃ caret /
KūPur, 2, 33, 21.2 bhuktvā caivaṃvidhaṃ tvannaṃ trirātreṇa viśudhyati //
KūPur, 2, 33, 25.1 bhuktvā caiva navaśrāddhe mṛtake sūtake tathā /
KūPur, 2, 33, 27.1 abhojyānāṃ tu sarveṣāṃ bhuktvā cānnamupaskṛtam /
KūPur, 2, 33, 28.1 cāṇḍālānnaṃ dvijo bhuktvā samyak cāndrāyaṇaṃ caret /
KūPur, 2, 33, 29.2 abhojyānnaṃ tu bhuktvā ca prājāpatyena śudhyati //
KūPur, 2, 33, 34.3 śūdrocchiṣṭaṃ dvijo bhuktvā kuryāccāndrāyaṇavratam //
KūPur, 2, 33, 35.2 śunocchiṣṭaṃ dvijo bhuktvā trirātreṇa viśudhyati /
KūPur, 2, 33, 39.1 mahāpātakisaṃsparśe bhuṅkte 'snātvā dvijo yadi /
KūPur, 2, 33, 41.1 snānārhe yadi bhuñjīta ahorātreṇa śudhyati /
KūPur, 2, 33, 42.2 bhuktvopavāsaṃ kurvīta kṛcchrapādamathāpi vā //
KūPur, 2, 33, 43.2 ajñātabhuktaśuddhyarthaṃ jñātasya tu viśeṣataḥ //
KūPur, 2, 33, 69.1 bhuñjānasya tu viprasya kadācit saṃsraved gudam /
KūPur, 2, 33, 74.1 anirvartya mahāyajñān yo bhuṅkte tu dvijottamaḥ /
KūPur, 2, 44, 125.2 bhuktvā ca vipulānsvarge bhogāndivyānsuśobhanān //
Liṅgapurāṇa
LiPur, 1, 2, 34.1 bhojyābhojyavidhānaṃ ca sarveṣāmeva varṇinām /
LiPur, 1, 3, 14.1 tāmevājāmajo 'nyastu bhuktabhogāṃ jahāti ca /
LiPur, 1, 9, 33.2 yadyadvastu samādāya bhoktumicchati kāmataḥ //
LiPur, 1, 26, 32.1 bhuktvā ca sūkarāṇāṃ tu yonau vai jāyate naraḥ /
LiPur, 1, 29, 61.1 bhuṅkṣva caināṃ yathākāmaṃ gamiṣye 'haṃ dvijottama /
LiPur, 1, 29, 62.2 eṣā na bhuktā viprendra manasāpi suśobhanā //
LiPur, 1, 41, 11.2 bubhuje yogamārgeṇa vṛddhyarthaṃ jagatāṃ śivaḥ //
LiPur, 1, 71, 47.1 hatvā dagdhvā ca bhūtāni bhuktvā cānyāyato 'pi vā /
LiPur, 1, 71, 60.2 dagdhvā bhittvā ca bhuktvā ca gatvā daityapuratrayam /
LiPur, 1, 75, 28.1 svapne ca vipulān bhogān bhuktvā martyaḥ sukhī bhavet /
LiPur, 1, 76, 5.2 tatra bhuktvā mahābhogān vimānaiḥ sārvakāmikaiḥ //
LiPur, 1, 76, 7.2 bhuktvā caiva bhuvarloke bhogān divyān suśobhanān //
LiPur, 1, 76, 16.1 tatra bhuktvā mahābhogānkalpalakṣaṃ sukhī naraḥ /
LiPur, 1, 76, 26.2 tatra bhuktvā mahābhogān yāvad ābhūtasaṃplavam //
LiPur, 1, 76, 34.2 tatra bhuktvā mahābhogān yāvadābhūtasaṃplavam //
LiPur, 1, 76, 37.2 tatra bhuktvā mahābhogānaṇimādiguṇairyutaḥ //
LiPur, 1, 76, 40.1 bhuktvā tu vipulāṃstatra bhogān yugaśataṃ naraḥ /
LiPur, 1, 76, 54.2 tatra bhuktvā mahābhogān yāvad icchā dvijottamāḥ //
LiPur, 1, 77, 11.1 gatvā śivapuraṃ ramyaṃ bhuktvā bhogān yathepsitān /
LiPur, 1, 77, 21.1 gatvā śivapuraṃ divyaṃ bhuktvā bhogānyathepsitān /
LiPur, 1, 77, 103.1 tatra bhuktvā mahābhogānkalpakoṭiśataṃ naraḥ /
LiPur, 1, 78, 25.2 bhāgyavanto vimucyante bhuktvā bhogānihaiva te //
LiPur, 1, 83, 4.1 varṣamekaṃ tu bhuñjāno naktaṃ yaḥ pūjayecchivam /
LiPur, 1, 83, 5.1 pṛthivīṃ bhājanaṃ kṛtvā bhuktvā parvasu mānavaḥ /
LiPur, 1, 83, 7.2 bhuñjanbhogānavāpnoti brahmalokaṃ ca gacchati //
LiPur, 1, 83, 11.1 devairbhuktaṃ tu pūrvāhṇe madhyāhne ṛṣibhis tathā /
LiPur, 1, 83, 19.2 bhuktvā sa vipulān lokān tatraiva sa vimucyate //
LiPur, 1, 83, 20.2 kṛśaraṃ ghṛtasaṃyuktaṃ bhuñjānaḥ saṃyatendriyaḥ //
LiPur, 1, 84, 7.1 varṣamekaṃ na bhuñjati kanyā vā vidhavāpi vā /
LiPur, 1, 85, 143.1 asnātvā na ca bhuñjīyād ajapo 'gnim apūjya ca /
LiPur, 1, 85, 143.2 parṇapṛṣṭhe na bhuñjīyādrātrau dīpaṃ vinā tathā //
LiPur, 1, 85, 144.2 śūdraśeṣaṃ na bhuñjīyātsahānnaṃ śiśukairapi //
LiPur, 1, 85, 167.2 gacchaṃstiṣṭhansvapan bhuñjanyadyatkarma samācaret //
LiPur, 1, 85, 194.2 ekādaśena bhuñjīyādannaṃ caivābhimantritam //
LiPur, 1, 85, 216.2 spṛṣṭamannaṃ na bhuñjīta bhuktvā cāṣṭaśataṃ japet //
LiPur, 1, 85, 216.2 spṛṣṭamannaṃ na bhuñjīta bhuktvā cāṣṭaśataṃ japet //
LiPur, 1, 86, 151.2 svargalokamanuprāpya bhuktvā bhogānanukramāt //
LiPur, 1, 88, 20.1 prākāmān viṣayān bhuṅkte tathāpratihataḥ kvacit /
LiPur, 1, 88, 27.1 sa bhuṅkte viṣayāṃścaiva viṣayairna ca yujyate /
LiPur, 1, 88, 32.1 rājasaṃ tāmasaṃ vāpi bhuktvā tatraiva mucyate /
LiPur, 1, 88, 62.2 ekenaiva tu bhoktavyaṃ tasmātsukṛtamācaret //
LiPur, 1, 88, 84.1 svāhākāraiḥ pṛthagghutvā śeṣaṃ bhuñjīta kāmataḥ /
LiPur, 1, 89, 12.1 vahnau vidhūme 'tyaṅgāre sarvasminbhuktavajjane /
LiPur, 1, 89, 72.1 suptvā bhuktvā ca vai viprāḥ kṣuttvā pītvā ca vai tathā /
LiPur, 1, 92, 50.1 kāmaṃ bhuñjan svapan krīḍan kurvan hi vividhāḥ kriyāḥ /
LiPur, 1, 93, 5.1 trailokyamakhilaṃ bhuktvā jitvā cendrapuraṃ purā /
LiPur, 1, 107, 54.1 bhuṅkṣva bhogānyathākāmaṃ bāndhavaiḥ paśya vatsa me /
LiPur, 2, 6, 62.1 viśa bhuṅkṣva gṛhaṃ teṣāṃ api pūrṇamananyadhīḥ /
LiPur, 2, 7, 7.1 bhuñjannārāyaṇaṃ viprāstiṣṭhañjāgratsanātanam /
LiPur, 2, 7, 8.1 bhojyaṃ peyaṃ ca lehyaṃ ca namo nārāyaṇeti ca /
LiPur, 2, 7, 8.2 abhimantrya spṛśanbhuṅkte sa yāti paramāṃ gatim //
LiPur, 2, 8, 22.2 bhuktvānyāṃ vṛṣalīṃ dṛṣṭvā svabhāryāvad divāniśam //
LiPur, 2, 14, 6.2 bhoktā prakṛtivargasya bhogyasyeśānasaṃjñitaḥ //
LiPur, 2, 21, 32.2 aghoreṇātha śiṣyāya dāpayedbhoktumuttamam //
LiPur, 2, 21, 77.2 na tvanabhyarcya bhuñjīyādbhagavantaṃ sadāśivam //
LiPur, 2, 22, 82.2 bhuktvaiva vipulān bhogānihaiva dhanadhānyavān //
LiPur, 2, 39, 9.2 aindrān bhogāṃściraṃ bhuktvā ruciraiśvaryavānbhavet //
LiPur, 2, 45, 58.1 paśupate pāśaṃ me gopāya bhoktṛtvabhogyaṃ paśupataye devāya satyaṃ namaḥ //
LiPur, 2, 45, 59.1 paśupate pāśaṃ me gopāya bhoktṛtvabhogyaṃ paśupataye devasya satyaṃ svāhā //
LiPur, 2, 45, 60.1 oṃ paśupate pāśaṃ me gopāya bhoktṛtvabhogyaṃ paśupater devasya patnyai satyaṃ namaḥ //
LiPur, 2, 45, 61.1 oṃ paśupate pāśaṃ me gopāya bhoktṛtvabhogyaṃ paśupaterdevasya patnyai satyaṃ svāhā //
LiPur, 2, 54, 35.1 hatvā bhittvā ca bhūtāni bhuktvā cānyāyato 'pi vā /
Matsyapurāṇa
MPur, 4, 19.1 evaṃ śarīramāsādya bhuktvā bhogānaśeṣataḥ /
MPur, 7, 37.2 saṃkhyāyāṃ naiva bhoktavyaṃ garbhiṇyā varavarṇini //
MPur, 10, 1.2 bahubhir dhāriṇī bhuktā bhūpālaiḥ śrūyate purā /
MPur, 12, 19.1 jagāmelāvṛtaṃ bhoktuṃ varṣaṃ divyaphalāśanam /
MPur, 13, 60.1 menāgarbhasamutpannā bhuktamuktiphalapradā /
MPur, 14, 12.1 tenaiva tatkarmaphalaṃ bhujyate varavarṇinī /
MPur, 16, 2.1 śrāddheṣu bhojanīyā ye ye ca varjyā dvijātayaḥ /
MPur, 16, 13.1 yatraite bhuñjate śrāddhe tadeva paramārthavat /
MPur, 16, 13.2 ete bhojyāḥ prayatnena varjanīyānnibodha me //
MPur, 16, 55.2 iṣṭaiḥ saha tataḥ śānto bhuñjīta pitṛsevitam //
MPur, 17, 62.2 bhuñjītātithisaṃyuktaḥ sarvaṃ pitṛniṣevitam //
MPur, 19, 2.1 yadi martyo dvijo bhuṅkte hūyate yadi vānale /
MPur, 19, 2.2 śubhāśubhātmakaiḥ pretairdattaṃ tadbhujyate katham //
MPur, 20, 32.1 bhokṣyase mayi bhukte tvaṃ snāsi snāte tathā mayi /
MPur, 20, 32.1 bhokṣyase mayi bhukte tvaṃ snāsi snāte tathā mayi /
MPur, 25, 46.2 kacasya mārgaṃ pratipatsye na bhokṣye priyo hi me tāta kaco'bhirūpaḥ //
MPur, 33, 18.2 na rājyaṃ na rathaṃ nāśvaṃ jīrṇo bhuṅkte na ca striyam /
MPur, 38, 13.2 ye ye lokāḥ pārthivendra pradhānāstvayā bhuktā yaṃ ca kāle yathā ca /
MPur, 44, 32.1 ṛkṣavantaṃ giriṃ gatvā bhuktamanyairupāviśat /
MPur, 47, 215.2 matprasādācca trailokyaṃ bhuktaṃ yuṣmābhirūrjitam //
MPur, 51, 34.2 pākayajñeṣvabhīmānī hutaṃ havyaṃ bhunakti //
MPur, 51, 35.1 sarvasmāddevalokācca havyaṃ kavyaṃ bhunakti yaḥ /
MPur, 51, 36.1 prāyaścitteṣvabhīmānī hṛtaṃ havyaṃ bhunakti yaḥ /
MPur, 54, 28.1 bhuñjītātailalavaṇaṃ sarvarkṣeṣvapyupoṣitaḥ /
MPur, 55, 17.2 bhoktavyamatraivamatailaśākamamāṃsamakṣāramabhuktaśeṣam //
MPur, 57, 15.3 grāsānpayaḥsarpiryutānupoṣya bhuktvetihāsaṃ śṛṇuyānmuhūrtam //
MPur, 58, 50.2 bhojanīyaṃ yathāśakti pañcāśadvātha viṃśatiḥ /
MPur, 58, 56.1 anekalokānsa mahattamādīn bhuktvā parārdhadvayamaṅganābhiḥ /
MPur, 66, 10.3 maunavratena bhuñjīta sāyaṃ prātastu dharmavit //
MPur, 68, 32.1 bhuktvā ca guruṇā ceyam uccāryā mantrasaṃtatiḥ /
MPur, 69, 28.2 sarpiṣā saha bhuktvā ca gatvā śatapadaṃ budhaḥ //
MPur, 69, 50.2 bhuktvā cākṣāralavaṇamātmanā ca visarjayet //
MPur, 70, 12.2 hṛtāsu kṛṣṇapatnīṣu dāsabhogyāsu cāmbudhau //
MPur, 70, 27.2 pariṇītāni yāni syurbalādbhuktāni yāni vai /
MPur, 74, 14.1 bhuktvā ca vedaviduṣe biḍālavratavarjite /
MPur, 75, 7.1 atailalavaṇaṃ bhuktvā saptamyāṃ maunasaṃyutaḥ /
MPur, 77, 8.2 bhuñjītātailalavaṇaṃ svayamapyatha vāgyataḥ //
MPur, 78, 6.2 yathāśaktyatha bhuñjīta māṃsatailavivarjitam //
MPur, 79, 9.2 bhuñjītātailalavaṇaṃ vāgyataḥ prāṅmukho gṛhī //
MPur, 81, 4.3 śriyaṃ vābhyarcya vidhivadbhokṣyāmi tvapare'hani //
MPur, 81, 23.2 bhuktvā śrutvā purāṇāni taddinaṃ cātivāhayet //
MPur, 95, 7.2 suvarṇavṛṣabhaṃ dattvā bhokṣyāmi ca pare'hani //
MPur, 95, 17.1 pañcadaśyāṃ ca sampūjya viprānbhuñjīta vāgyataḥ /
MPur, 96, 20.1 viprāya dattvā bhuñjīta vāgyatastailavarjitam /
MPur, 97, 13.2 bhuñjīta vatsarānte tu kāñcanaṃ kamalottamam /
MPur, 100, 23.3 ānīya vyāhṛtaṃ cātra bhujyatāmiti bhūpate //
MPur, 100, 24.1 tābhyāṃ tu tadapi tyaktaṃ bhokṣyāvo vai varānane /
MPur, 106, 39.2 bhuktvā tu vipulān bhogāṃstattīrthaṃ bhajate punaḥ //
MPur, 106, 40.2 ekaṃ kālaṃ tu bhuñjāno māsaṃ bhūmipatirbhavet //
MPur, 106, 42.2 bhuktvā tu vipulānbhogāṃstattīrthaṃ labhate punaḥ //
MPur, 107, 5.3 bahuvarṣasahasrāṇi svargaṃ rājendra bhuñjati //
MPur, 107, 11.2 sa bhuktvā vipulānbhogāṃstattīrthaṃ smarate punaḥ //
MPur, 107, 16.2 bhuktvā tu vipulānbhogāṃstattīrthaṃ bhajate punaḥ //
MPur, 107, 19.2 bhuktvā tu vipulānbhogāṃstattīrthaṃ bhajate punaḥ //
MPur, 112, 17.1 svastho bhava mahārāja bhuṅkṣva rājyamakaṇṭakam /
MPur, 118, 42.2 vividhaiścaiva nīvārairmunibhojyairnarādhipa //
MPur, 123, 45.1 ṣaḍrasaṃ tanmahāvīryaṃ tatra te bhuñjate janāḥ /
MPur, 134, 27.2 devāṃśca sendrakānhatvā lokānbhokṣyāmahe'surāḥ //
MPur, 136, 24.2 durgatāvanayagrastaṃ bhokṣyāmo'dya mahānidhim //
MPur, 141, 65.1 māsaśrāddhaṃ hi bhuñjānāste'tyete somalaukikāḥ /
MPur, 145, 79.2 kṣetrajñena parijñātaṃ bhogyo'yaṃ viṣayo mama //
MPur, 146, 31.1 bhuṅkṣva vatsa yathākāmaṃ trailokyaṃ hatakaṇṭakam /
MPur, 148, 5.1 tataḥ surānvijeṣyāmo bhokṣyāmo'tha jagattrayam /
MPur, 148, 33.1 bhuñjate'dyāpi yajñāṃśānamarā nāka eva hi /
MPur, 171, 66.2 avāpya lokānsa hi vītarāgaḥ paratra ca svargaphalāni bhuṅkte //
Meghadūta
Megh, Pūrvameghaḥ, 1.1 kaścit kāntāvirahaguruṇā svādhikārāt pramattaḥ śāpenāstaṃgamitamahimā varṣabhogyeṇa bhartuḥ /
Megh, Pūrvameghaḥ, 19.1 sthitvā tasmin vanacaravadhūbhuktakuñje muhūrtaṃ toyotsargadrutataragatis tatparaṃ vartma tīrṇaḥ /
Nāradasmṛti
NāSmṛ, 2, 1, 68.2 viśeṣataḥ sthāvarāṇāṃ yan na bhuktaṃ na tat sthiram //
NāSmṛ, 2, 1, 69.1 bhujyamānān parair arthān yaḥ svān maurkhyād upekṣate /
NāSmṛ, 2, 1, 70.2 bhujyamānaṃ parais tūṣṇīṃ na sa tal labdhum arhati //
NāSmṛ, 2, 1, 72.1 ajaḍaś ced apogaṇḍo viṣaye cāsya bhujyate /
NāSmṛ, 2, 1, 72.2 bhuktaṃ tad vyavahāreṇa bhoktā tad dhanam arhati //
NāSmṛ, 2, 1, 75.2 anāgamaṃ bhujyamānaṃ vatsarāṇāṃ śatair api //
NāSmṛ, 2, 1, 77.1 anāgamaṃ bhujyate yan na tad bhogo 'tivartate /
NāSmṛ, 2, 1, 77.2 prete tu bhoktari dhanaṃ yāti tadvaṃśyabhogyatām //
NāSmṛ, 2, 1, 79.2 apratyakṣaṃ ca yad bhuktaṃ ṣaḍ etāny āgamaṃ vinā //
NāSmṛ, 2, 1, 81.1 yad vināgamam apy ūrdhvaṃ bhuktaṃ pūrvais tribhir bhavet /
NāSmṛ, 2, 1, 109.1 sa punar dvividhaḥ prokto gopyo bhogyas tathaiva ca /
NāSmṛ, 2, 5, 42.2 bhojyānnaḥ pratigṛhyaś ca bhavaty abhimataś ca saḥ //
NāSmṛ, 2, 7, 7.2 tena dattaṃ ca bhuñjīta stenaḥ syād anivedayan //
NāSmṛ, 2, 11, 22.2 samprāpte tv aṣṭame varṣe bhuktaṃ kṣetraṃ labheta saḥ //
NāSmṛ, 2, 12, 67.2 mameyaṃ bhuktapūrveti sarvaṃ saṃgrahaṇaṃ smṛtam //
Nāṭyaśāstra
NāṭŚ, 6, 32.13 yathā hi nānāvyañjanasaṃskṛtamannaṃ bhuñjānā rasānāsvādayanti sumanasaḥ puruṣā harṣādīṃścādhigacchanti tathā nānābhāvābhinayavyañjitān vāgaṅgasattopetān sthāyibhāvānāsvādayanti sumanasaḥ prekṣakāḥ harṣādīṃścādhigacchanti /
NāṭŚ, 6, 32.17 āsvādayanti bhuñjānā bhaktaṃ bhaktavido janāḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 2, 2.0 tat parakṛtaṃ pārthivaṃ bhuktaṃ dīptimat //
PABh zu PāśupSūtra, 1, 9, 167.0 aniveditopayogo nāma bhakṣyabhojyalehyapeyacoṣyādīnām anyatamaṃ yatkiṃcid gurave 'niveditam upayuṅkte sa ucyate aniveditopayoga iti //
PABh zu PāśupSūtra, 1, 9, 256.3 bhasmanā spṛṣṭamātrāṇi bhojyāny āhur manīṣiṇaḥ //
PABh zu PāśupSūtra, 1, 9, 278.2 bhuñjīta pratigṛhṇīyāt praśastānāṃ svakarmasu //
PABh zu PāśupSūtra, 1, 9, 297.2 yadi iha niravadyaṃ bhuñjate bhaikṣyamannaṃ sa khalu bhavati bhikṣurbhikṣudharmādaluptaḥ //
PABh zu PāśupSūtra, 5, 20, 19.0 atra pāpākhyena pātakena vāniṣṭasthānaśarīrendriyaviṣayagato 'śubhaṃ bhuṅkte tenāpyaśubhena karmaṇā na lipyate na yujyata ityarthaḥ //
PABh zu PāśupSūtra, 5, 34, 104.0 yadā bhikṣadagṛheṣu ṣaḍrasamāṃsaprakārair bhokṣyase tatra te paraḥ paritoṣo bhaviṣyati //
Suśrutasaṃhitā
Su, Sū., 5, 7.1 tataḥ praśasteṣu tithikaraṇamuhūrtanakṣatreṣu dadhyakṣatānnapānaratnair agniṃ viprān bhiṣajaś cārcayitvā kṛtabalimaṅgalasvastivācanaṃ laghubhuktavantaṃ prāṅmukham āturam upaveśya yantrayitvā pratyaṅmukho vaidyo marmasirāsnāyusaṃdhyasthidhamanīḥ pariharan anulomaṃ śastraṃ nidadhyād ā pūyadarśanāt sakṛd evāpaharec chastram āśu ca mahatsv api ca pākeṣu dvyaṅgulāntaraṃ tryaṅgulāntaraṃ vā śastrapadamuktam //
Su, Sū., 12, 6.1 sarvavyādhiṣvṛtuṣu ca picchilamannaṃ bhuktavataḥ mūḍhagarbhāśmarībhagaṃdarārśomukharogeṣvabhuktavataḥ karma kurvīta //
Su, Sū., 14, 27.1 tatra durdine durviddhe śītavātayor asvinne bhuktamātre skandatvācchoṇitaṃ na sravatyalpaṃ vā sravati //
Su, Sū., 16, 15.2 tato 'ṅganāṃ puruṣaṃ vā grathitakeśāntaṃ laghu bhuktavantamāptaiḥ suparigṛhītaṃ ca kṛtvā bandham upadhārya chedyabhedyalekhyavyadhanair upapannair upapādya karṇaśoṇitamavekṣya duṣṭamaduṣṭaṃ veti tatra vātaduṣṭe dhānyāmloṣṇodakābhyāṃ pittaduṣṭe śītodakapayobhyāṃ śleṣmaduṣṭe surāmaṇḍoṣṇodakābhyāṃ prakṣālya karṇau punaravalikhyānunnatamahīnam aviṣamaṃ ca karṇasaṃdhiṃ saṃniveśya sthitaraktaṃ saṃdadhyāt /
Su, Sū., 19, 32.2 bhuñjāno jāṅgalair māṃsaiḥ śīghraṃ vraṇamapohati //
Su, Sū., 20, 19.2 viruddharasavīryāṇi bhuñjāno 'nātmavānnaraḥ //
Su, Sū., 20, 20.1 yatkiṃciddoṣamutkleśya bhuktaṃ kāyānna nirharet /
Su, Sū., 21, 24.2 pūrvāhṇe ca pradoṣe ca bhuktamātre prakupyati //
Su, Sū., 32, 4.1 svebhyaḥ sthānebhyaḥ śarīraikadeśānām avasrastotkṣiptabhrāntāvakṣiptapatitavimuktanirgatāntargatagurulaghutvāni pravālavarṇavyaṅgaprādurbhāvo vāpyakasmāt sirāṇāṃ ca darśanaṃ lalāṭe nāsāvaṃśe vā piḍakotpattiḥ lalāṭe prabhātakāle svedaḥ netrarogādvinā vāśrupravṛttiḥ gomayacūrṇaprakāśasya vā rajaso darśanamuttamāṅge nilayanaṃ vā kapotakaṅkakākaprabhṛtīnāṃ mūtrapurīṣavṛddhir abhuñjānānāṃ tatpraṇāśo bhuñjānānāṃ vā stanamūlahṛdayoraḥsu ca śūlotpattayaḥ madhye śūnatvamanteṣu parimlāyitvaṃ viparyayo vā tathārdhāṅge śvayathuḥ śoṣo 'ṅgapakṣayor vā naṣṭahīnavikalavikṛtasvaratā vā vivarṇapuṣpaprādurbhāvo vā dantamukhanakhaśarīreṣu yasya vāpsu kaphapurīṣaretāṃsi nimajjanti yasya vā dṛṣṭimaṇḍale bhinnavikṛtāni rūpāṇyālokyante snehābhyaktakeśāṅga iva yo bhāti yaś ca durbalo bhaktadveṣātisārābhyāṃ pīḍyate kāsamānaś ca tṛṣṇābhibhūtaḥ kṣīṇaś chardibhaktadveṣayuktaḥ saphenapūyarudhirodvāmī hatasvaraḥ śūlābhipannaś ca manuṣyaḥ śūnakaracaraṇavadanaḥ kṣīṇo 'nnadveṣī srastapiṇḍikāṃsapāṇipādo jvarakāsābhibhūtaḥ yastu pūrvāhṇe bhuktam aparāhṇe chardayatyavidagdhamatisāryate vā jvarakāsābhibhūtaḥ sa śvāsānmriyate bastavadvilapan yaś ca bhūmau patati srastamuṣkaḥ stabdhameḍhro bhagnagrīvaḥ pranaṣṭamehanaś ca manuṣyaḥ prāgviśuṣyamāṇahṛdaya ārdraśarīraḥ yaś ca loṣṭaṃ loṣṭenābhihanti kāṣṭhaṃ kāṣṭhena tṛṇāni vā chinatti adharoṣṭhaṃ daśati uttaroṣṭhaṃ vā leḍhi āluñcati vā karṇau keśāṃś ca devadvijagurusuhṛdvaidyāṃś ca dveṣṭi yasya vakrānuvakragā grahā garhitasthānagatāḥ pīḍayanti janmarkṣaṃ vā yasyolkāśanibhyāmabhihanyate horā vā gṛhadāraśayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbhāvo veti //
Su, Sū., 32, 4.1 svebhyaḥ sthānebhyaḥ śarīraikadeśānām avasrastotkṣiptabhrāntāvakṣiptapatitavimuktanirgatāntargatagurulaghutvāni pravālavarṇavyaṅgaprādurbhāvo vāpyakasmāt sirāṇāṃ ca darśanaṃ lalāṭe nāsāvaṃśe vā piḍakotpattiḥ lalāṭe prabhātakāle svedaḥ netrarogādvinā vāśrupravṛttiḥ gomayacūrṇaprakāśasya vā rajaso darśanamuttamāṅge nilayanaṃ vā kapotakaṅkakākaprabhṛtīnāṃ mūtrapurīṣavṛddhir abhuñjānānāṃ tatpraṇāśo bhuñjānānāṃ vā stanamūlahṛdayoraḥsu ca śūlotpattayaḥ madhye śūnatvamanteṣu parimlāyitvaṃ viparyayo vā tathārdhāṅge śvayathuḥ śoṣo 'ṅgapakṣayor vā naṣṭahīnavikalavikṛtasvaratā vā vivarṇapuṣpaprādurbhāvo vā dantamukhanakhaśarīreṣu yasya vāpsu kaphapurīṣaretāṃsi nimajjanti yasya vā dṛṣṭimaṇḍale bhinnavikṛtāni rūpāṇyālokyante snehābhyaktakeśāṅga iva yo bhāti yaś ca durbalo bhaktadveṣātisārābhyāṃ pīḍyate kāsamānaś ca tṛṣṇābhibhūtaḥ kṣīṇaś chardibhaktadveṣayuktaḥ saphenapūyarudhirodvāmī hatasvaraḥ śūlābhipannaś ca manuṣyaḥ śūnakaracaraṇavadanaḥ kṣīṇo 'nnadveṣī srastapiṇḍikāṃsapāṇipādo jvarakāsābhibhūtaḥ yastu pūrvāhṇe bhuktam aparāhṇe chardayatyavidagdhamatisāryate vā jvarakāsābhibhūtaḥ sa śvāsānmriyate bastavadvilapan yaś ca bhūmau patati srastamuṣkaḥ stabdhameḍhro bhagnagrīvaḥ pranaṣṭamehanaś ca manuṣyaḥ prāgviśuṣyamāṇahṛdaya ārdraśarīraḥ yaś ca loṣṭaṃ loṣṭenābhihanti kāṣṭhaṃ kāṣṭhena tṛṇāni vā chinatti adharoṣṭhaṃ daśati uttaroṣṭhaṃ vā leḍhi āluñcati vā karṇau keśāṃś ca devadvijagurusuhṛdvaidyāṃś ca dveṣṭi yasya vakrānuvakragā grahā garhitasthānagatāḥ pīḍayanti janmarkṣaṃ vā yasyolkāśanibhyāmabhihanyate horā vā gṛhadāraśayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbhāvo veti //
Su, Sū., 46, 421.1 vyādhiṃ ca kālaṃ ca vibhāvya dhīrair dravyāṇi bhojyāni ca tāni tāni /
Su, Sū., 46, 455.2 tāni dakṣiṇapārśve tu bhuñjānasyopakalpayet //
Su, Sū., 46, 461.2 ādau phalāni bhuñjīta dāḍimādīni buddhimān //
Su, Sū., 46, 462.1 tataḥ peyāṃstato bhojyān bhakṣyāṃścitrāṃstataḥ param /
Su, Sū., 46, 464.2 pūrvaṃ yojyāni bhiṣajā na tu bhukte kadācana //
Su, Sū., 46, 466.2 kāle bhuktaṃ prīṇayati sātmyamannaṃ na bādhate //
Su, Sū., 46, 467.2 kṣipraṃ bhuktaṃ samaṃ pākaṃ yātyadoṣaṃ dravottaram //
Su, Sū., 46, 469.1 teṣu tatpratyanīkāḍhyaṃ bhuñjīta prātareva tu /
Su, Sū., 46, 471.1 kṛtvā samamahorātraṃ teṣu bhuñjīta bhojanam /
Su, Sū., 46, 472.1 aprāptakālaṃ bhuñjānaḥ śarīre hyalaghau naraḥ /
Su, Sū., 46, 473.1 atītakālaṃ bhuñjāno vāyunopahate 'nale /
Su, Sū., 46, 479.1 prakṣālayedadbhirāsyaṃ bhuñjānasya muhurmuhuḥ /
Su, Sū., 46, 482.1 bhuktvāpi yat prārthayate bhūyastat svādu bhojanam /
Su, Sū., 46, 482.2 aśitaścodakaṃ yuktyā bhuñjānaścāntarā pibet //
Su, Sū., 46, 484.2 bhuktamātre kaphaścāpi tasmād bhukteritaṃ kapham //
Su, Sū., 46, 484.2 bhuktamātre kaphaścāpi tasmād bhukteritaṃ kapham //
Su, Sū., 46, 487.1 bhuktvā rājavadāsīta yāvadannaklamo gataḥ /
Su, Sū., 46, 488.2 bhuktavānupaseveta tenānnaṃ sādhu tiṣṭhati //
Su, Sū., 46, 489.2 aśucyannaṃ tathā bhuktam atihāsyaṃ ca vāmayet //
Su, Sū., 46, 492.2 prāgbhukte tvavivikte 'gnau dvirannaṃ na samācaret //
Su, Sū., 46, 493.1 pūrvabhukte vidagdhe 'nne bhuñjāno hanti pāvakam /
Su, Sū., 46, 493.1 pūrvabhukte vidagdhe 'nne bhuñjāno hanti pāvakam /
Su, Sū., 46, 494.1 piṣṭānnaṃ naiva bhuñjīta mātrayā vā bubhukṣitaḥ /
Su, Sū., 46, 498.1 vidāhi bhuktamanyadvā tasyāpyannaṃ vidahyate /
Su, Sū., 46, 500.2 kāle 'pi sātmyaṃ laghu cāpi bhuktamannaṃ na pākaṃ bhajate narasya //
Su, Sū., 46, 509.1 ajīrṇe bhujyate yattu tadadhyaśanam ucyate /
Su, Sū., 46, 511.1 vidahyate yasya tu bhuktamātre dahyate hṛtkoṣṭhagalaṃ ca yasya /
Su, Sū., 46, 512.2 prātaḥ saśuṇṭhīmabhayāmaśaṅko bhuñjīta saṃprāśya hitaṃ hitārthī //
Su, Śār., 2, 28.1 tato 'parāhṇe pumān māsaṃ brahmacārī sarpiḥsnigdhaḥ sarpiḥkṣīrābhyāṃ śālyodanaṃ bhuktvā māsaṃ brahmacāriṇīṃ tailasnigdhāṃ tailamāṣottarāhārāṃ nārīmupeyādrātrau sāmādibhir abhiviśvāsya vikalpyaivaṃ caturthyāṃ ṣaṣṭhyām aṣṭamyāṃ daśamyāṃ dvādaśyāṃ copeyāditi putrakāmaḥ //
Su, Śār., 3, 19.2 indriyārthāṃstu yān yān sā bhoktumicchati garbhiṇī /
Su, Śār., 8, 6.1 tatra snigdhasvinnamāturaṃ yathādoṣapratyanīkaṃ dravaprāyamannaṃ bhuktavantaṃ yavāgūṃ pītavantaṃ vā yathākālam upasthāpyāsīnaṃ sthitaṃ vā prāṇānabādhamāno vastrapaṭṭacarmāntarvalkalalatānāmanyatamena yantrayitvā nātigāḍhaṃ nātiśithilaṃ śarīrapradeśamāsādya prāptaṃ śastramādāya sirāṃ vidhyet //
Su, Cik., 2, 54.1 bhuñjītānnaṃ yavāgūṃ vā pibet saindhavasaṃyutām /
Su, Cik., 5, 12.0 sarveṣu ca guḍaharītakīmāseveta pippalīrvā kṣīrapiṣṭā vāripiṣṭā vā pañcābhivṛddhyā daśābhivṛddhyā vā pibet kṣīraudanāhāro daśarātraṃ bhūyaścāpakarṣayet evaṃ yāvat pañca daśa veti tadetat pippalīvardhamānakaṃ vātaśoṇitaviṣamajvarārocakapāṇḍurogaplīhodarārśaḥkāsaśvāsaśophaśoṣāgnisādahṛdrogodarāṇy apahanti jīvanīyapratīvāpaṃ sarpiḥ payasā pācayitvābhyajyāt sahāsahadevācandanamūrvāmustāpriyālaśatāvarīkaserupadmakamadhukaśatapuṣpāvidārīkuṣṭhāni kṣīrapiṣṭaḥ pradeho ghṛtamaṇḍayuktaḥ saireyakāṭarūṣakabalātibalājīvantīsuṣavīkalko vā chāgakṣīrapiṣṭo gokṣīrapiṣṭaḥ kāśmaryamadhukatarpaṇakalko vā madhūcchiṣṭamañjiṣṭhāsarjarasasārivākṣīrasiddhaṃ piṇḍatailamabhyaṅgaḥ sarveṣu ca purāṇaghṛtamāmalakarasavipakvaṃ vā pānārthe jīvanīyasiddhaṃ pariṣekārthe kākolyādikvāthakalkasiddhaṃ vā suṣavīkvāthakalkasiddhaṃ vā kāravellakakvāthamātrasiddhaṃ vā balātailaṃ vā pariṣekāvagāhabastibhojaneṣu śāliṣaṣṭikayavagodhūmānnamanavaṃ bhuñjīta payasā jāṅgalarasena vā mudgayūṣeṇa vānamlena śoṇitamokṣaṃ cābhīkṣṇaṃ kurvīta ucchritadoṣe ca vamanavirecanāsthāpanānuvāsanakarma kartavyam //
Su, Cik., 5, 37.2 bhojyāḥ purāṇaśyāmākakodravoddālaśālayaḥ //
Su, Cik., 5, 43.2 jīrṇe yūṣarasaiḥ kṣīrair bhuñjāno hanti māsataḥ //
Su, Cik., 6, 4.1 tatra balavantamāturamarśobhir upadrutam upasnigdhaṃ parisvinnam anilavedanābhivṛddhipraśamārthaṃ snigdhamuṣṇamalpamannaṃ dravaprāyaṃ bhuktavantam upaveśya saṃvṛte śucau deśe sādhāraṇe vyabhre kāle same phalake śayyāyāṃ vā pratyādityagudamanyasyotsaṅge niṣaṇṇapūrvakāyamuttānaṃ kiṃcid unnatakaṭikaṃ vastrakambalakopaviṣṭaṃ yantraṇaśāṭakena parikṣiptagrīvāsakthiṃ parikarmibhiḥ suparigṛhītam aspandanaśarīraṃ kṛtvā tato 'smai ghṛtābhyaktagudāya ghṛtābhyaktaṃ yantram ṛjvanumukhaṃ pāyau śanaiḥ śanaiḥ pravāhamāṇasya praṇidhāya praviṣṭe cārśo vīkṣya śalākayotpīḍya picuvastrayor anyatareṇa pramṛjya kṣāraṃ pātayet pātayitvā ca pāṇinā yantradvāraṃ pidhāya vākchatamātram upekṣeta tataḥ pramṛjya kṣārabalaṃ vyādhibalaṃ cāvekṣya punarālepayet athārśaḥ pakvajāmbavapratīkāśam avasannam īṣannatam abhisamīkṣyopāvartayet kṣāraṃ prakṣālayeddhānyāmlena dadhimastuśuktaphalāmlair vā tato yaṣṭīmadhukamiśreṇa sarpiṣā nirvāpya yantram apanīyotthāpyāturam uṣṇodakopaviṣṭaṃ śītābhir adbhiḥ pariṣiñcet aśītābhir ityeke tato nirvātamāgāraṃ praveśyācārikamādiśet sāvaśeṣaṃ punardahet evaṃ saptarātrāt saptarātrādekaikam upakrameta tatra bahuṣu pūrvaṃ dakṣiṇaṃ sādhayet dakṣiṇādvāmaṃ vāmāt pṛṣṭhajaṃ tato 'grajam iti //
Su, Cik., 7, 30.1 atha rogānvitam upasnigdham apakṛṣṭadoṣam īṣatkarśitam abhyaktasvinnaśarīraṃ bhuktavantaṃ kṛtabalimaṅgalasvastivācanamagropaharaṇīyoktena vidhānenopakalpitasambhāramāśvāsya tato balavantam aviklavam ā jānusame phalake prāgupaviṣṭānyapuruṣasyotsaṅge niṣaṇṇapūrvakāyam uttānam unnatakaṭīkaṃ vastrādhārakopaviṣṭaṃ saṃkucitajānukūrparam itareṇa sahāvabaddhaṃ sūtreṇa śāṭakairvā tataḥ svabhyaktanābhipradeśasya vāmapārśvaṃ vimṛdya muṣṭināvapīḍayedadhonābheryāvadaśmaryadhaḥ prapanneti tataḥ snehābhyakte kᄆptanakhe vāmahastapradeśinīmadhyame aṅgulyau pāyau praṇidhāyānusevanīmāsādya prayatnabalābhyāṃ pāyumeḍhrāntaram ānīya nirvyalīkamanāyatam aviṣamaṃ ca bastiṃ saṃniveśya bhṛśam utpīḍayedaṅgulibhyāṃ yathā granthir ivonnataṃ śalyaṃ bhavati //
Su, Cik., 7, 35.2 rūḍhavraṇaścāṅganāśvanaganāgarathadrumān nāroheta varṣaṃ nāpsu plaveta bhuñjīta vā guru //
Su, Cik., 9, 5.1 tataḥ śāliṣaṣṭikayavagodhūmakoradūṣaśyāmākoddālakādīnanavān bhuñjīta mudgāḍhakyor anyatarasya yūṣeṇa sūpena vā nimbapatrāruṣkaravyāmiśreṇa maṇḍūkaparṇyavalgujāṭarūṣakarūpikāpuṣpaiḥ sarpiḥ siddhaiḥ sarṣapatailasiddhair vā tiktavargeṇa vābhihitena māṃsasātmyāya vā jāṅgalamāṃsam amedaskaṃ vitaret tailaṃ vajrakamabhyaṅgārthe āragvadhādikaṣāyamutsādanārthe pānapariṣekāvagāhādiṣu ca khadirakaṣāyam ityeṣa āhārācāravibhāgaḥ //
Su, Cik., 10, 14.1 amṛtavallīsvarasaṃ kvāthaṃ vā prātaḥ prātarupaseveta tatsiddhaṃ vā sarpiḥ aparāhṇe sasarpiṣkamodanam āmalakayūṣeṇa bhuñjīta evaṃ māsam upayujya sarvakuṣṭhair vimucyata iti //
Su, Cik., 11, 6.1 tataḥ śāliṣaṣṭikayavagodhūmakodravoddālakānanavān bhuñjīta caṇakāḍhakīkulatthamudgavikalpena tiktakaṣāyābhyāṃ ca śākagaṇābhyāṃ nikumbheṅgudīsarṣapātasītailasiddhābhyāṃ baddhamūtrair vā jāṅgalair māṃsair apahṛtamedobhir anamlair aghṛtaiśceti //
Su, Cik., 14, 13.1 plīhodariṇaḥ snigdhasvinnasya dadhnā bhuktavato vāmabāhau kūrparābhyantarataḥ sirāṃ vidhyet vimardayecca pāṇinā plīhānaṃ rudhirasyandanārthaṃ tataḥ saṃśuddhadehaṃ samudraśuktikākṣāraṃ payasā pāyayeta hiṅgusauvarcike vā kṣīreṇa srutena palāśakṣāreṇa vā yavakṣāraṃ kiṃśukakṣārodakena vā bahuśaḥ srutena yavakṣāraṃ pārijātakekṣurakāpāmārgakṣāraṃ vā tailasaṃsṛṣṭaṃ śobhāñjanakayūṣaṃ pippalīsaindhavacitrakayuktaṃ pūtikarañjakṣāraṃ vāmlasrutaṃ viḍlavaṇapippalīpragāḍham //
Su, Cik., 15, 42.2 bhuñjīta dviguṇaṃ kālaṃ balavarṇānvitastataḥ //
Su, Cik., 16, 37.1 yavakolakulatthānāṃ yūṣair bhuñjīta mānavaḥ /
Su, Cik., 19, 7.1 nirūhayennirūḍhaṃ ca bhuktavantaṃ rasaudanam /
Su, Cik., 22, 65.1 ekakālaṃ yavānnaṃ ca bhuñjīta snigdhamalpaśaḥ /
Su, Cik., 24, 20.1 bhuktavāñchirasā snātaḥ śrāntaśchardanavāhanaiḥ /
Su, Cik., 24, 23.2 pathyaṃ suptotthite bhukte snāte vānte ca mānave //
Su, Cik., 24, 51.1 bhuktavān strīṣu ca kṣīṇastṛḍbhramārtaśca varjayet /
Su, Cik., 24, 96.1 na prativātātapaṃ seveta na bhuktamātro 'gnim upāsīta notkaṭakālpakāṣṭhāsanamadhyāsīta na grīvāṃ viṣamaṃ dhārayet na viṣamakāyaḥ kriyāṃ bhajeta bhuñjīta vā na pratatamīkṣeta viśeṣājjyotirbhāskarasūkṣmacalabhrāntāni na bhāraṃ śirasā vahet na svapnajāgaraṇaśayanāsanasthānacaṅkramaṇayānavāhanapradhāvanalaṅghanaplavanaprataraṇahāsyabhāṣyavyavāyavyāyāmādīn ucitān apyatiseveta //
Su, Cik., 24, 96.1 na prativātātapaṃ seveta na bhuktamātro 'gnim upāsīta notkaṭakālpakāṣṭhāsanamadhyāsīta na grīvāṃ viṣamaṃ dhārayet na viṣamakāyaḥ kriyāṃ bhajeta bhuñjīta vā na pratatamīkṣeta viśeṣājjyotirbhāskarasūkṣmacalabhrāntāni na bhāraṃ śirasā vahet na svapnajāgaraṇaśayanāsanasthānacaṅkramaṇayānavāhanapradhāvanalaṅghanaplavanaprataraṇahāsyabhāṣyavyavāyavyāyāmādīn ucitān apyatiseveta //
Su, Cik., 24, 98.1 nāvākśirāḥ śayīta na bhinnapātre bhuñjīta na vinā pātreṇa nāñjalipuṭenāpaḥ pibet kāle hitamitasnigdhamadhuraprāyamāhāraṃ vaidyapratyavekṣitamaśnīyāt grāmagaṇagaṇikāpaṇikaśatrusatraśaṭhapatitabhojanāni pariharet śeṣāṇy api cāniṣṭarūparasagandhasparśaśabdamānasāni anyānyevaṃguṇāny api saṃbhramadattāni makṣikāvālopahatāni nāprakṣālitapādo bhuñjīta na mūtroccārapīḍito na sandhyayor nānupāśrito nātītakālaṃ hīnam atimātraṃ ceti //
Su, Cik., 24, 98.1 nāvākśirāḥ śayīta na bhinnapātre bhuñjīta na vinā pātreṇa nāñjalipuṭenāpaḥ pibet kāle hitamitasnigdhamadhuraprāyamāhāraṃ vaidyapratyavekṣitamaśnīyāt grāmagaṇagaṇikāpaṇikaśatrusatraśaṭhapatitabhojanāni pariharet śeṣāṇy api cāniṣṭarūparasagandhasparśaśabdamānasāni anyānyevaṃguṇāny api saṃbhramadattāni makṣikāvālopahatāni nāprakṣālitapādo bhuñjīta na mūtroccārapīḍito na sandhyayor nānupāśrito nātītakālaṃ hīnam atimātraṃ ceti //
Su, Cik., 24, 99.1 na bhuñjītoddhṛtasnehaṃ naṣṭaṃ paryuṣitaṃ payaḥ /
Su, Cik., 24, 99.2 na naktaṃ dadhi bhuñjīta na cāpyaghṛtaśarkaram //
Su, Cik., 24, 109.2 bhuktaṃ viruddhamapyannaṃ vyāyāmānna praduṣyati //
Su, Cik., 25, 35.2 abhyaṅgayogaiśca niyujyamānaṃ bhuñjīta māṣān kṛśarāmatho vā //
Su, Cik., 27, 9.2 atra hi payasā śṛtena bhoktavyaṃ samānamanyat pūrveṇāśiṣaś ca /
Su, Cik., 28, 5.1 hṛtadoṣa evāgāraṃ praviśya pratisaṃsṛṣṭabhakto brāhmīsvarasamādāya sahasrasampātābhihutaṃ kṛtvā yathābalam upayuñjīta jīrṇauṣadhaś cāparāhṇe yavāgūm alavaṇāṃ pibet kṣīrasātmyo vā payasā bhuñjīta evaṃ saptarātram upayujya brahmavarcasī medhāvī bhavati dvitīyaṃ saptarātram upayujya granthamīpsitamutpādayati naṣṭaṃ cāsya prādurbhavati tṛtīyaṃ saptarātram upayujya dvir uccāritaṃ śatamapyavadhārayati evamekaviṃśatirātram upayujyālakṣmīr apakrāmati mūrtimatī cainaṃ vāgdevyanupraviśati sarvāś cainaṃ śrutaya upatiṣṭhanti śrutadharaḥ pañcavarṣaśatāyur bhavati //
Su, Cik., 29, 12.2 tasya jīrṇe some chardirutpadyate tataḥ śoṇitāktaṃ kṛmivyāmiśraṃ charditavate sāyaṃ śṛtaśītaṃ kṣīraṃ vitaret tatastṛtīye 'hani kṛmivyāmiśramatisāryate sa tenāniṣṭapratigrahabhuktaprabhṛtibhir viśeṣair vinirmuktaḥ śuddhatanur bhavati tataḥ sāyaṃ snātāya pūrvavadeva kṣīraṃ vitaret /
Su, Cik., 34, 16.1 kṣāmeṇātimṛdukoṣṭhena mandāgninā rūkṣeṇa vātitīkṣṇoṣṇātilavaṇam atirūkṣaṃ vā pītamauṣadhaṃ pittānilau pradūṣya parikartikāmāpādayati tatra gudanābhimeḍhrabastiśiraḥsu sadāhaṃ parikartanam anilasaṅgo vāyuviṣṭambho bhaktāruciśca bhavati tatra picchābastir yaṣṭīmadhukakṛṣṇatilakalkamadhughṛtayuktaḥ śītāmbupariṣiktaṃ cainaṃ payasā bhuktavantaṃ ghṛtamaṇḍena yaṣṭīmadhukasiddhena tailena vānuvāsayet //
Su, Cik., 35, 32.4 snehastvaṣṭabhiḥ kāraṇaiḥ pratihato na pratyāgacchati tribhir doṣaiḥ aśanābhibhūto malavyāmiśro dūrānupraviṣṭo 'svinnasya anuṣṇo 'lpaṃ bhuktavato 'lpaśceti vaidyāturanimittā bhavanti /
Su, Cik., 36, 33.1 saśeṣānne 'thavā bhukte bahudoṣe ca yojitaḥ /
Su, Cik., 37, 56.1 rūkṣaṃ bhuktavato hyannaṃ balaṃ varṇaṃ ca hāpayet /
Su, Cik., 37, 95.1 alpaṃ bhuktavato 'lpo hi sneho mandaguṇastathā /
Su, Cik., 38, 19.2 natu bhuktavato deyamāsthāpanamiti sthitiḥ //
Su, Cik., 39, 11.1 trīnaṃśān vitaredbhoktumāturāyaudanaṃ mṛdu /
Su, Cik., 39, 11.2 tato yathocitaṃ bhaktaṃ bhoktum asmai vicakṣaṇaḥ //
Su, Cik., 39, 21.2 sa saptarātraṃ manujo bhuñjīta laghu bhojanam //
Su, Cik., 39, 37.2 anātmavantaḥ paśuvadbhuñjate ye 'pramāṇataḥ /
Su, Cik., 40, 25.1 atha puruṣāya śirovirecanīyāya tyaktamūtrapurīṣāya bhuktavate vyabhre kāle dantakāṣṭhadhūmapānābhyāṃ viśuddhavaktrasrotase pāṇitāpaparisvinnamṛditagalakapolalalāṭapradeśāya vātātaparajohīne veśmanyuttānaśāyine prasāritakaracaraṇāya kiṃcit pravilambitaśirase vastrācchāditanetrāya vāmahastapradeśinyagronnāmitanāsāgrāya viśuddhasrotasi dakṣiṇahastena snehamuṣṇāmbunā prataptaṃ rajatasuvarṇatāmramaṇimṛtpātraśuktīnāmanyatamasthaṃ śuktyā picunā vā sukhoṣṇaṃ sneham adrutam āsiñced avyavacchinnadhāraṃ yathā netre na prāpnoti //
Su, Cik., 40, 47.1 nasyena parihartavyo bhuktavān apatarpito 'tyarthataruṇapratiśyāyī garbhiṇī pītasnehodakamadyadravo 'jīrṇī dattabastiḥ kruddho garārtastṛṣitaḥ śokābhibhūtaḥ śrānto bālo vṛddho vegāvarodhitaḥ śiraḥsnātukāmaśceti anārtave cābhre nasyadhūmau pariharet //
Su, Cik., 40, 51.1 pratimarśaścaturdaśasu kāleṣūpādeyas tadyathā talpotthitena prakṣālitadantena gṛhānnirgacchatā vyāyāmavyavāyādhvapariśrāntena mūtroccārakavalāñjanānte bhuktavatā charditavatā divāsvapnotthitena sāyaṃ ceti //
Su, Cik., 40, 52.1 tatra talpotthitenāsevitaḥ pratimarśo rātrāvupacitaṃ nāsāsrotogataṃ malam upahanti manaḥprasādaṃ ca karoti prakṣālitadantenāsevito dantānāṃ dṛḍhatāṃ vadanasaugandhyaṃ cāpādayati gṛhānnirgacchatā sevito nāsāsrotasaḥ klinnatayā rajodhūmo vā na bādhate vyāyāmamaithunādhvapariśrāntenāsevitaḥ śramam upahanti mūtroccārānte sevito dṛṣṭergurutvamapanayati kavalāñjanānte sevito dṛṣṭiṃ prasādayati bhuktavatā sevitaḥ srotasāṃ viśuddhiṃ laghutāṃ cāpādayati vāntenāsevitaḥ srotovilagnaṃ śleṣmāṇamapohya bhaktākāṅkṣāmāpādayati divāsvapnotthitenāsevito nidrāśeṣaṃ gurutvaṃ malaṃ cāpohya cittaikāgryaṃ janayati sāyaṃ cāsevitaḥ sukhanidrāprabodhaṃ ceti //
Su, Utt., 15, 3.1 snigdhaṃ bhuktavato hyannam upaviṣṭasya yatnataḥ /
Su, Utt., 39, 114.2 pītāmburlaṅghito bhukto 'jīrṇī kṣīṇaḥ pipāsitaḥ //
Su, Utt., 39, 266.1 śramakṣayotthe bhuñjīta ghṛtābhyakto rasaudanam /
Su, Utt., 40, 145.2 dadhnā sasāreṇa samākṣikeṇa bhuñjīta niścārakapīḍitastu //
Su, Utt., 40, 149.1 khādet pradehaiḥ śikhilāvajair vā bhuñjīta yūṣair dadhibhiśca mukhyaiḥ /
Su, Utt., 40, 156.2 laghūni pathyānyatha dīpanāni snigdhāni bhojyānyudarāmayeṣu //
Su, Utt., 41, 34.1 yavagodhūmaśālīṃśca rasair bhuñjīta śodhitaḥ /
Su, Utt., 42, 65.2 baddhaviṇmāruto gulmī bhuñjīta payasā yavān //
Su, Utt., 42, 90.1 trivṛcchākena vā snigdhamuṣṇaṃ bhuñjīta bhojanam /
Su, Utt., 42, 109.1 aśane bhuktamātre tu prakopaḥ ślaiṣmikasya ca /
Su, Utt., 42, 124.1 tadāsya bhojanaṃ bhuktaṃ sopastambhaṃ na pacyate /
Su, Utt., 45, 9.1 daurbalyaśvāsakāsajvaravamathumadās tandritādāhamūrcchā bhukte cānne vidāhastvadhṛtirapi sadā hṛdyatulyā ca pīḍā /
Su, Utt., 45, 41.1 kṣīraudanaṃ bhuktamathānuvāsayedghṛtena yaṣṭīmadhusādhitena ca /
Su, Utt., 50, 9.1 tvaramāṇasya cāhāraṃ bhuñjānasyāthavā ghanam /
Su, Utt., 53, 15.2 lihyādvā madhutailābhyāṃ bhuktvā khādet kaṭūni vā //
Su, Utt., 55, 42.1 doṣato bhinnavarcaskaṃ bhuktaṃ cāpyanuvāsayet /
Su, Utt., 57, 12.2 adyādrasāṃśca vividhān vividhaiḥ prakārair bhuñjīta cāpi laghurūkṣamanaḥsukhāni //
Su, Utt., 61, 38.2 tryahaṃ śuddhāya taṃ bhoktuṃ varāhāyopakalpayet //
Su, Utt., 65, 20.2 yathā odanaṃ bhokṣye ityukte 'rthādāpannaṃ bhavati nāyaṃ pipāsuryavāgūm iti //
Su, Utt., 65, 37.2 yathā pathyam eva bhoktavyam iti //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 4.2, 3.9 divā devadatto na bhuṅkte 'tha ca pīno dṛśyate 'to 'vagamyate rātrau bhuṅkta iti /
SKBh zu SāṃKār, 4.2, 3.9 divā devadatto na bhuṅkte 'tha ca pīno dṛśyate 'to 'vagamyate rātrau bhuṅkta iti /
SKBh zu SāṃKār, 11.2, 1.7 tathā viṣayo vyaktaṃ bhojyam ityarthaḥ /
SKBh zu SāṃKār, 17.2, 12.0 asti puruṣo yasyedaṃ bhogyaṃ śarīraṃ bhogyamahadādisaṃghātarūpaṃ samutpannam iti //
SKBh zu SāṃKār, 17.2, 12.0 asti puruṣo yasyedaṃ bhogyaṃ śarīraṃ bhogyamahadādisaṃghātarūpaṃ samutpannam iti //
SKBh zu SāṃKār, 17.2, 21.0 yathā madhurāmlalavaṇakaṭutiktakaṣāyaṣaḍrasopabṛṃhitasya saṃyuktasyānnasya sādhyata evaṃ mahadādiliṅgasya bhoktṛtvābhāvād asti sa ātmā yasyedaṃ bhogyaṃ śarīram iti //
SKBh zu SāṃKār, 28.2, 1.8 vāco vacanaṃ hastayorādānaṃ pādayor viharaṇaṃ pāyor bhuktasyāhārasya pariṇatamalotsarga upasthasyānandaḥ sutotpattiḥ /
SKBh zu SāṃKār, 33.2, 1.4 tat trayasya viṣayākhyaṃ buddhyahaṃkāramanasāṃ bhogyam /
Sūryasiddhānta
SūrSiddh, 1, 26.2 pariṇāhavaśād bhinnā tadvaśād bhāni bhuñjate //
Tantrākhyāyikā
TAkhy, 2, 196.3 tac cheṣapiṇḍam api nāma nṛpasya bhuṅkte yaḥ sārameya iva kaṣṭataraṃ kim anyat //
Vaikhānasadharmasūtra
VaikhDhS, 1, 4.3 aśakto 'pyagraṃ bhikṣāṃ vā sodakaṃ dattvā śeṣaṃ bhuñjīta /
VaikhDhS, 2, 12.0 tadbhāryāputrayoḥ svaśiṣyasya coparame manuṣyayajñe śrāddhabhojane caikāham anadhyāyaḥ syāt āpadārtyor aprāyatye vṛkṣaṇau yānaśayaneṣv ārūḍhaḥ prasāritapādo mūtrapurīṣaretovisarge grāme 'ntaḥśave saty abhakṣyānnabhojane chardane śmaśānadeśe saṃdhyāstanite bhūkampe digdāhe 'śanyulkānipāte rudhiropalapāṃsuvarṣe sūryendurāhugrahaṇe ca tat tat kāle nādhīyīta paratreha śreyaskaro vedas tad adhyetavyo 'nte visṛjya praṇavaṃ bravīti laukikāgnau samidhau hutvā bhikṣānnaṃ medhāpradaṃ śuddhaṃ maunī bhuñjīta pauṣe māghe vā māse grāmād bahir jalānte pūrvavad vratavisargahomaṃ hutvā svādhyāyam utsṛjya pakṣe śukle vedaṃ kṛṣṇe vedāṅgaṃ ca yāvad antaṃ samadhītya guror dakṣiṇāṃ dattvā samāvartīṣyāt //
VaikhDhS, 2, 14.0 parasyodake mṛtpiṇḍān pañcoddhṛtya snāyāt kūpe tattīre triḥ kumbhenābhiṣiñced ucchiṣṭo nagno vā na snāyāt tathā na śayīta āturo 'psu nāvagāheta āturasya snāne naimittike daśakṛtvo dvādaśakṛtvo vā tam anāturo jale avagāhyācamya spṛśet tataḥ sa pūto bhavati dvikālaṃ homānte pādau prakṣālyācamyāsane prāṅmukhaḥ pratyaṅmukhaḥ vā sthitvā caturaśraupalipte maṇḍale śuddhaṃ pātraṃ nyaset tatrānnaṃ prakṣipya tat pūjayati dvau pādāv ekaṃ vā bhūmau nidhāya prasannartaṃ tvā satyena pariṣiñcāmīti sāyaṃ pariṣiñcati satyaṃ tvartena pariṣiñcāmīti prātar amṛtopastaraṇam asīty ādhāvaṃ pītvā vidhinā prāṇāhutīr hutvānnam anindann aśnāti bhuktvāmṛtāpidhānam asīty apaḥ pītvācamyācāmed ekavāsāḥ śayānas tiṣṭhann asnānajapahomīśuṣkapāda udaṅmukho vā nāśnāti bhinnapātre 'nnaṃ paryuṣitaṃ śayanāsanotsaṅgasthaṃ vā na bhuñjīta añjalināpo na pibed ucchiṣṭāśucyāśaucipatitaiḥ spṛṣṭaṃ sūtakapretake cānnaṃ nāśnīyāt //
VaikhDhS, 2, 14.0 parasyodake mṛtpiṇḍān pañcoddhṛtya snāyāt kūpe tattīre triḥ kumbhenābhiṣiñced ucchiṣṭo nagno vā na snāyāt tathā na śayīta āturo 'psu nāvagāheta āturasya snāne naimittike daśakṛtvo dvādaśakṛtvo vā tam anāturo jale avagāhyācamya spṛśet tataḥ sa pūto bhavati dvikālaṃ homānte pādau prakṣālyācamyāsane prāṅmukhaḥ pratyaṅmukhaḥ vā sthitvā caturaśraupalipte maṇḍale śuddhaṃ pātraṃ nyaset tatrānnaṃ prakṣipya tat pūjayati dvau pādāv ekaṃ vā bhūmau nidhāya prasannartaṃ tvā satyena pariṣiñcāmīti sāyaṃ pariṣiñcati satyaṃ tvartena pariṣiñcāmīti prātar amṛtopastaraṇam asīty ādhāvaṃ pītvā vidhinā prāṇāhutīr hutvānnam anindann aśnāti bhuktvāmṛtāpidhānam asīty apaḥ pītvācamyācāmed ekavāsāḥ śayānas tiṣṭhann asnānajapahomīśuṣkapāda udaṅmukho vā nāśnāti bhinnapātre 'nnaṃ paryuṣitaṃ śayanāsanotsaṅgasthaṃ vā na bhuñjīta añjalināpo na pibed ucchiṣṭāśucyāśaucipatitaiḥ spṛṣṭaṃ sūtakapretake cānnaṃ nāśnīyāt //
VaikhDhS, 2, 15.0 tilasaktudadhilājaṃ ca rātrāv abhakṣyam annaṃ paryuṣitam ājyena dadhnā vā yuktaṃ bhojyaṃ krimikeśakīṭayutaṃ gavāghrātaṃ pakṣijagdhaṃ ca bhasmādbhiḥ prokṣitaṃ śuddhaṃ śvakākādyupahate bahvanne tasmin puruṣāśamanamātraṃ tatraivoddhṛtya vyapohya pavamānaḥ suvarjana iti bhasmajalaiḥ prokṣya darbholkayā sparśayitvā gṛhṇīyāt prasūte 'ntardaśāhe gokṣīraṃ sadaikaśaphoṣṭrastrīṇāṃ payaś ca palāṇḍukavakalaśunagṛñjanaviḍjam anuktaṃ matsyamāṃsaṃ ca varjanīyaṃ yajñaśiṣṭaṃ māṃsaṃ bhakṣaṇīyam udakyāspṛṣṭaṃ śūdrānulomaiḥ spṛṣṭaṃ teṣām annaṃ ca varjayet svadharmānuvartināṃ śūdrānulomānām āmaṃ kṣudhitasya saṃgrāhyaṃ sarveṣāṃ pratilomāntarālavrātyānām āmaṃ pakvaṃ ca kṣudhito 'pi yatnān na gṛhṇīyāt taiḥ spṛṣṭisammiśraṃ parapakvaṃ ca saṃtyajati nityaṃ śrutismṛtyuditaṃ karma kurvan manovākkāyakarmabhiḥ śanair dharmaṃ samācarati //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 6, 2, 2, 10.0 diṅniyamaḥ prāṅmukho 'nnāni bhuñjīta //
VaiSūVṛ zu VaiśSū, 6, 2, 8, 2.0 tataḥ śuci bhoktavyam //
Viṣṇupurāṇa
ViPur, 1, 9, 49.1 bhoktāraṃ bhojyabhūtaṃ ca sraṣṭāraṃ sṛjyam eva ca /
ViPur, 1, 11, 40.3 tat sthānam ekam icchāmi bhuktaṃ nānyena yat purā //
ViPur, 1, 12, 80.2 tvatprasādaphalaṃ bhuṅkte trailokyaṃ maghavān api //
ViPur, 1, 14, 26.1 bhujyate 'nudinaṃ devaiḥ pitṛbhiś ca sudhātmakaḥ /
ViPur, 1, 15, 16.2 bubhuje viṣayāṃstanvī tena sārdhaṃ mahātmanā //
ViPur, 1, 17, 4.2 yajñabhāgān aśeṣāṃs tu sa svayaṃ bubhuje 'suraḥ //
ViPur, 1, 17, 6.2 udgīyamāno gandharvair bubhuje viṣayān priyān //
ViPur, 1, 18, 5.2 abhimantrya sahānnena maitreya bubhuje tadā //
ViPur, 1, 18, 6.1 avikāraṃ sa tad bhuktvā prahlādaḥ svasthamānasaḥ /
ViPur, 1, 19, 45.2 bhāgyabhojyāni rājyāni santyanītimatām api //
ViPur, 2, 1, 41.1 teṣāṃ vaṃśaprasūtais tu bhukteyaṃ bhāratī purā /
ViPur, 2, 2, 25.2 sarāṃsyetāni catvāri devabhogyāni sarvadā /
ViPur, 2, 4, 92.2 ṣaḍrasaṃ bhuñjate vipra prajāḥ sarvāḥ sadaiva hi //
ViPur, 2, 5, 12.1 etānyanyāni codārabhāgyabhogyāni dānavaiḥ /
ViPur, 2, 5, 12.2 daityoragaiśca bhujyante pātālāntaragocaraiḥ //
ViPur, 2, 6, 31.2 bhujyante yāni puruṣairnarakāntaragocaraiḥ //
ViPur, 2, 8, 29.1 triṣveteṣvatha bhukteṣu tato vaiṣuvatīṃ gatim /
ViPur, 2, 8, 43.2 ahorātreṇa yo bhuṅkte samastā rāśayo dvija //
ViPur, 2, 8, 44.1 ṣaḍ eva rāśayo bhuṅkte rātrāvanyāṃśca ṣaḍdivā //
ViPur, 2, 13, 45.1 bhuṅkte kulmāṣavāṭyādiśākaṃ vanyaṃ phalaṃ kaṇān /
ViPur, 2, 13, 77.2 dharmādharmodbhavau bhoktuṃ janturdehādim ṛcchati //
ViPur, 2, 15, 10.2 uvāca sa dvijaśreṣṭho bhujyatāmiti sādaram //
ViPur, 2, 15, 11.2 bho vipravarya bhoktavyaṃ yadannaṃ bhavato gṛhe /
ViPur, 2, 15, 12.3 yadrocate dvijaśreṣṭha tattvaṃ bhuṅkṣva yathecchayā //
ViPur, 2, 15, 16.1 taṃ bhuktavantamicchāto miṣṭamannaṃ mahāmunim /
ViPur, 2, 15, 19.2 kṣudyasya tasya bhukte 'nne tṛptirbrāhmaṇa jāyate /
ViPur, 2, 15, 27.1 kimasvādvatha vā mṛṣṭaṃ bhuñjato 'nnaṃ dvijottama /
ViPur, 3, 9, 29.1 prāṇayātrānimittaṃ ca vyaṅgāre bhuktavajjane /
ViPur, 3, 11, 62.2 asampūjyātithiṃ bhuñjanbhoktukāmaṃ vrajatyadhaḥ //
ViPur, 3, 11, 69.2 praviśyātithimete vai bhuñjante 'nnaṃ nareśvara //
ViPur, 3, 11, 70.2 sa kevalamaghaṃ bhuṅkte yo bhuṅkte tvatithiṃ vinā //
ViPur, 3, 11, 70.2 sa kevalamaghaṃ bhuṅkte yo bhuṅkte tvatithiṃ vinā //
ViPur, 3, 11, 72.1 abhuktavatsu caiteṣu bhuñjanbhuṅkte 'tiduṣkṛtam /
ViPur, 3, 11, 72.1 abhuktavatsu caiteṣu bhuñjanbhuṅkte 'tiduṣkṛtam /
ViPur, 3, 11, 72.1 abhuktavatsu caiteṣu bhuñjanbhuṅkte 'tiduṣkṛtam /
ViPur, 3, 11, 73.1 asnātāśī malaṃ bhuṅkte hyajapī pūyaśoṇitam /
ViPur, 3, 11, 74.1 tasmācchṛṇuṣva rājendra yathā bhuñjīta vai gṛhī /
ViPur, 3, 11, 74.2 bhuñjataśca yathā puṃsaḥ pāpabandho na jāyate //
ViPur, 3, 11, 76.2 praśastaratnapāṇiśca bhuñjīta prayato gṛhī //
ViPur, 3, 11, 78.2 viśuddhavadanaḥ prīto bhuñjīta na vidiṅmukhaḥ //
ViPur, 3, 11, 80.2 dattvā tu bhuktaṃ śiṣyebhyaḥ kṣudhitebhyastathā gṛhī //
ViPur, 3, 11, 81.1 praśastaśuddhapātreṣu bhuñjītākupito nṛpa //
ViPur, 3, 11, 84.2 bhuñjītoddhṛtasārāṇi na kadācinnareśvara //
ViPur, 3, 11, 89.1 bhuktvā samyagathācamya prāṅmukhodaṅmukho 'pi vā /
ViPur, 3, 11, 94.1 agastiragnirvaḍavānalaśca bhuktaṃ mayānnaṃ jarayatvaśeṣam /
ViPur, 3, 11, 96.2 satyena tena vai bhuktaṃ jīryatvannamidaṃ tathā //
ViPur, 3, 11, 110.1 kṛtapādādiśaucaśca bhuktvā sāyaṃ tato gṛhī /
ViPur, 3, 11, 115.2 kṣutkṣāmāmatibhuktāṃ vā svayaṃ caibhirguṇairyutaḥ //
ViPur, 3, 13, 11.2 divā ca bhaktaṃ bhoktavyamamāṃsaṃ manujarṣabha //
ViPur, 3, 13, 12.2 pretastṛptiṃ tathā yāti bandhuvargeṇa bhuñjatā //
ViPur, 3, 13, 18.1 mṛtabandhordaśāhāni kulasyānnaṃ na bhujyate /
ViPur, 3, 13, 24.2 pretāya piṇḍo dātavyo bhuktavatsu dvijātiṣu //
ViPur, 3, 15, 11.1 śrāddhe niyukto bhuktvā vā bhojayitvā niyujya ca /
ViPur, 3, 15, 29.1 bhoktavyaṃ taiśca taccittairmaunibhiḥ sumukhaiḥ sukham /
ViPur, 3, 15, 50.2 bhuñjīyācca samaṃ pūjyabhṛtyabandhubhirātmanaḥ //
ViPur, 3, 16, 13.2 śrāddhe surā na pitaro bhuñjate puruṣarṣabha //
ViPur, 3, 18, 27.1 yajñairanekairdevatvamavāpyendreṇa bhujyate /
ViPur, 3, 18, 29.1 tṛptaye jāyate puṃso bhuktamanyena cet tataḥ /
ViPur, 3, 18, 46.1 atha bhuṅkte gṛhe tasya karotyāsyāṃ tathāsane /
ViPur, 3, 18, 47.2 bhuṅkte sa pātakaṃ bhuṅkte niṣkṛtistasya kīdṛśī //
ViPur, 3, 18, 47.2 bhuṅkte sa pātakaṃ bhuṅkte niṣkṛtistasya kīdṛśī //
ViPur, 3, 18, 50.2 yo bhuṅkte tasya saṃbhāṣātpatanti narake narāḥ //
ViPur, 3, 18, 67.1 bhuñjandattaṃ tayā so 'nnamatimiṣṭamabhīpsitam /
ViPur, 3, 18, 90.1 bubhuje ca tayā sārdhaṃ saṃbhogānnṛpanandanaḥ /
ViPur, 4, 1, 43.1 ānartasyāpi revato nāma putro jajñe yo 'sāvānartaviṣayaṃ bubhuje purīṃ ca kuśasthalīm adhyuvāsa //
ViPur, 4, 2, 35.1 tatas tu māndhātā cakravartī saptadvīpāṃ mahīṃ bubhuje //
ViPur, 4, 2, 64.1 tato 'navaratabhakṣyabhojyalehyādyupabhogair āgatānugatabhṛtyādīn aharniśam aśeṣagṛheṣu tāḥ kṣitīśaduhitaro bhojayāmāsuḥ //
ViPur, 4, 2, 74.1 dṛṣṭaste bhagavan sumahān eṣa siddhiprabhāvo naivaṃvidham anyasya kasyacid asmābhir vibhūtivilasitam upalakṣitaṃ kiyad etad bhagavaṃs tapasaḥ phalam ityabhipūjya tam ṛṣiṃ tatraiva tena ṛṣivaryeṇa saha kiṃcit kālam abhimatopabhogaṃ bubhuje svapuraṃ ca jagāma //
ViPur, 4, 3, 11.1 ityuccāryāharniśam andhakārapraveśe vā na sarpair daśyate na cāpi kṛtānusmaraṇabhujo viṣam api bhuktam upaghātāya bhaviṣyati //
ViPur, 4, 8, 17.2 alarkādaparo nānyo bubhuje medinīṃ yuvā //
ViPur, 4, 10, 10.1 ekaṃ varṣasahasram atṛpto 'smi viṣayeṣu tvadvayasā viṣayān ahaṃ bhoktum icchāmi //
ViPur, 4, 10, 20.1 viśvācyā devayānyā ca sahopabhogaṃ bhuktvā kāmānām antaṃ prāpsyāmīty anudinaṃ tanmanasko babhūva //
ViPur, 4, 24, 8.1 ity ete 'ṣṭatriṃśaduttaram aṣṭaśataṃ pañca pradyotāḥ pṛthivīṃ bhokṣyanti //
ViPur, 4, 24, 22.1 sa caikacchattrām anullaṅghitaśāsano mahāpadmaḥ pṛthivīṃ bhokṣyate //
ViPur, 4, 24, 24.1 tasya mahāpadmasyānu pṛthivīṃ bhokṣyanti //
ViPur, 4, 24, 27.1 teṣām abhāve mauryāḥ pṛthivīṃ bhokṣyanti //
ViPur, 4, 24, 33.1 teṣām ante pṛthivīṃ daśa śuṅgā bhokṣyanti //
ViPur, 4, 24, 37.1 ityete śuṅgā dvādaśottaraṃ varṣaśataṃ pṛthivīṃ bhokṣyanti //
ViPur, 4, 24, 39.1 devabhūtiṃ tu śuṅgarājānaṃ vyasaninaṃ tasyaivāmātyaḥ kaṇvo vasudevanāmā taṃ nihatya svayam avanīṃ bhokṣyati //
ViPur, 4, 24, 43.1 suśarmāṇaṃ tu kāṇvaṃ tadbhṛtyo balipucchakanāmā hatvāndhrajātīyo vasudhāṃ bhokṣyati //
ViPur, 4, 24, 50.1 evam ete triṃśaccatvāryabdaśatāni ṣaṭpañcāśadadhikāni pṛthivīṃ bhokṣyanti //
ViPur, 4, 24, 53.1 tataś cāṣṭau yavanāś caturdaśa turuṣkārā muṇḍāśca trayodaśa ekādaśa maunā ete vai pṛthivīpatayaḥ pṛthivīṃ daśavarṣaśatāni navatyadhikāni bhokṣyanti //
ViPur, 4, 24, 54.1 tataś ca maunā ekādaśa bhūpatayo 'bdaśatāni trīṇi pṛthivīṃ bhokṣyanti //
ViPur, 4, 24, 63.1 utsādyākhilakṣatrajātiṃ nava nāgāḥ padmavatyāṃ nāma puryām anugaṅgāprayāgaṃ gayād guptāṃś ca māgadhā bhokṣyanti //
ViPur, 4, 24, 65.1 kaliṅgamāhiṣamahendrabhaumān guhā bhokṣyanti //
ViPur, 4, 24, 66.1 naiṣadhanaimiṣakakālakośakāñjanapadān maṇidhānyakavaṃśā bhokṣyanti //
ViPur, 4, 24, 67.1 trairājyamuṣikajanapadān kanakāhvayo bhokṣyati //
ViPur, 4, 24, 68.1 saurāṣṭrāvantyaśūdrābhīrān narmadāmarubhūviṣayāṃśca vrātyadvijābhīraśūdrādyā bhokṣyanti //
ViPur, 4, 24, 69.1 sindhutaṭadāvikorvīcandrabhāgākāśmīraviṣayāṃśca vrātyamlecchaśūdrādayo bhokṣyanti //
ViPur, 4, 24, 119.2 kṛtatretādisaṃjñāni yugāni trīṇi bhujyate //
ViPur, 4, 24, 145.1 yaḥ kārtavīryo bubhuje samastān dvīpān samākramya hatāricakraḥ /
ViPur, 5, 8, 13.2 navaśaṣpaṃ sukhaṃ ceruryanna bhuktamabhūtpurā //
ViPur, 5, 10, 47.2 bubhuje 'nnaṃ bahu tadā gopavaryāhṛtaṃ dvija //
ViPur, 5, 18, 4.2 bhuktabhojyo yathānyāyamācacakṣe tatastayoḥ //
ViPur, 5, 19, 26.1 bhuktvā ca bhogānvipulāṃstvamante matprasādajam /
ViPur, 5, 21, 17.2 bubhujuḥ sarvaratnāḍhyāṃ govindabhujasaṃśrayāt //
ViPur, 5, 24, 3.1 bhuktvā divyānmahābhogānbhaviṣyasi mahākule /
ViPur, 5, 38, 39.1 bhuṅkte 'pradāya viprebhyo eko miṣṭamatho bhavān /
ViPur, 6, 7, 104.2 bubhuje viṣayān karma cakre cānabhisaṃdhitam //
ViPur, 6, 8, 58.1 kavyaṃ yaḥ pitṛrūpadhṛg vidhihutaṃ havyaṃ ca bhuṅkte vibhur devatve bhagavān anādinidhanaḥ svāhāsvadhāsaṃjñitaḥ /
ViPur, 6, 8, 62.1 vyomānilāgnijalabhūracanāmayāya śabdādibhogyaviṣayopanayakṣamāya /
Viṣṇusmṛti
ViSmṛ, 5, 185.1 sāgamena tu bhogena bhuktaṃ samyag yadā tu yat /
ViSmṛ, 5, 186.1 pitrā bhuktaṃ tu yad dravyaṃ bhuktyācāreṇa dharmataḥ /
ViSmṛ, 5, 187.1 tribhir eva tu yā bhuktā puruṣair bhūr yathāvidhi /
ViSmṛ, 20, 34.1 pitṛlokagataś cānnaṃ śrāddhe bhuṅkte svadhāsamam /
ViSmṛ, 21, 4.1 bhuktavatsu brāhmaṇeṣu dakṣiṇayābhipūjiteṣu pretanāmagotrābhyāṃ dattākṣayyodakaḥ caturaṅgulapṛthvīḥ tāvadantarāḥ tāvadadhaḥkhātāḥ vitastyāyatāḥ tisraḥ karṣūḥ kuryāt //
ViSmṛ, 22, 10.1 savarṇasyāśauce dvijo bhuktvā sravantīm āsādya tannimagnas triraghamarṣaṇaṃ japtvottīrya gāyatryaṣṭasahasraṃ japet //
ViSmṛ, 22, 16.1 śūdrāśauce dvijo bhuktvā prājāpatyaṃ caret //
ViSmṛ, 22, 75.1 kṣutvā suptvā bhuktvā bhojanādhyayanepsuḥ pītvā snātvā niṣṭhīvya vāsaḥ paridhāya rathyām ākramya mūtrapurīṣaṃ kṛtvā pañcanakhāsthyasnehaṃ spṛṣṭvā cācamet //
ViSmṛ, 28, 18.1 tiṣṭhann āsīnaḥ śayāno bhuñjānaḥ parāṅmukhaś ca nāsyābhibhāṣaṇaṃ kuryāt //
ViSmṛ, 51, 7.1 gaṇagaṇikāstenagāyanānnāni bhuktvā saptarātraṃ payasā varteta //
ViSmṛ, 51, 57.1 caṇḍālānnaṃ bhuktvā trirātram upavaset //
ViSmṛ, 51, 58.1 siddhaṃ bhuktvā parākaḥ //
ViSmṛ, 54, 23.1 uṣṭreṇa khareṇa vā gatvā nagnaḥ snātvā suptvā bhuktvā prāṇāyāmatrayam kuryāt //
ViSmṛ, 57, 5.1 sarva evābhojyāścāpratigrāhyāḥ //
ViSmṛ, 57, 16.2 ete śūdreṣu bhojyānnā yaścātmānaṃ nivedayet //
ViSmṛ, 59, 18.1 bhukte 'pyanne vidyamāne na bhikṣukaṃ pratyācakṣīta //
ViSmṛ, 67, 36.2 bhuktavatsu ca vipreṣu kāmaṃ tam api bhojayet //
ViSmṛ, 67, 40.1 adattvā yas tu etebhyaḥ pūrvaṃ bhuṅkte 'vicakṣaṇaḥ /
ViSmṛ, 67, 40.2 bhuñjāno na sa jānāti śvagṛdhrair jagdhim ātmanaḥ //
ViSmṛ, 67, 41.1 bhuktavatsu ca vipreṣu sveṣu bhṛtyeṣu caiva hi /
ViSmṛ, 67, 41.2 bhuñjīyātāṃ tataḥ paścād avaśiṣṭaṃ tu daṃpatī //
ViSmṛ, 67, 43.1 aghaṃ sa kevalaṃ bhuṅkte yaḥ pacatyātmakāraṇāt /
ViSmṛ, 69, 2.1 na śrāddhaṃ bhuktvā //
ViSmṛ, 73, 25.1 bhuktavatsu brāhmaṇeṣu tṛptim āgateṣu mā me kṣeṣṭhety annaṃ satṛṇam abhyukṣyānnavikiram ucchiṣṭāgrataḥ kṛtvā tṛptā bhavantaḥ sampannam iti ca pṛṣṭvā udaṅmukheṣvācamanam ādau dattvā tataḥ prāṅmukheṣu dattvā tataśca suprokṣitam iti śrāddhadeśaṃ saṃprokṣya darbhapāṇiḥ sarvaṃ kuryāt //
ViSmṛ, 90, 19.1 pauṣyāṃ samatītāyāṃ kṛṣṇapakṣadvādaśyāṃ sopavāsas tilaiḥ snātas tilodakaṃ dattvā tilair vāsudevam abhyarcya tān eva hutvā dattvā bhuktvā ca pāpebhyaḥ pūto bhavati //
ViSmṛ, 96, 6.1 bhuktavati jane atīte pātrasaṃpāte bhaikṣam ādadyāt //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 6.1, 2.1 bhoktṛbhogyaśaktyor atyantavibhaktayor atyantāsaṃkīrṇayor avibhāgaprāptāviva satyāṃ bhogaḥ kalpate svarūpapratilambhe tu tayoḥ kaivalyam eva bhavati kuto bhoga iti //
YSBhā zu YS, 4, 15.1, 2.2 jñānasahabhūr evārtho bhogyatvāt sukhādivad iti /
Yājñavalkyasmṛti
YāSmṛ, 1, 31.1 kṛtāgnikāryo bhuñjīta vāgyato gurvanujñayā /
YāSmṛ, 1, 114.2 bhṛtyaiḥ parivṛto bhuktvā nātitṛptyātha saṃviśet //
YāSmṛ, 1, 146.2 ṛtusaṃdhiṣu bhuktvā vā śrāddhikaṃ pratigṛhya ca //
YāSmṛ, 1, 149.2 bhuktvārdrapāṇir ambho'ntar ardharātre 'timārute //
YāSmṛ, 1, 165.2 eṣām annaṃ na bhoktavyaṃ somavikrayiṇas tathā //
YāSmṛ, 1, 166.2 bhojyānnāḥ nāpitaś caiva yaś cātmānaṃ nivedayet //
YāSmṛ, 1, 169.1 annaṃ paryuṣitaṃ bhojyaṃ snehāktaṃ cirasaṃsthitam /
YāSmṛ, 1, 196.1 snātvā pītvā kṣute supte bhuktvā rathyopasarpaṇe /
YāSmṛ, 1, 239.2 japtvā yathāsukhaṃ vācyaṃ bhuñjīraṃs te 'pi vāgyatāḥ //
YāSmṛ, 1, 249.1 pradakṣiṇam anuvrajya bhuñjīta pitṛsevitam /
YāSmṛ, 1, 328.2 vyavahārāṃs tato dṛṣṭvā snātvā bhuñjīta kāmataḥ //
YāSmṛ, 1, 331.2 gītanṛtyaiś ca bhuñjīta paṭhet svādhyāyam eva ca //
YāSmṛ, 2, 24.2 pareṇa bhujyamānāyā dhanasya daśavārṣikī //
YāSmṛ, 2, 58.2 kāle kālakṛto naśyet phalabhogyo na naśyati //
YāSmṛ, 2, 90.2 ādhis tu bhujyate tāvad yāvat tan na pradīyate //
YāSmṛ, 3, 11.1 śleṣmāśru bāndhavair muktaṃ preto bhuṅkte yato 'vaśaḥ /
YāSmṛ, 3, 41.1 āpadgataḥ sampragṛhṇan bhuñjāno vā yatas tataḥ /
YāSmṛ, 3, 55.1 grāmād āhṛtya vā grāsān aṣṭau bhuñjīta vāgyataḥ /
YāSmṛ, 3, 291.2 nagnaḥ snātvā ca bhuktvā ca gatvā caiva divā striyam //
Śatakatraya
ŚTr, 1, 31.2 śvā piṇḍadasya kurute gajapuṅgavas tu dhīraṃ vilokayati cāṭuśataiś ca bhuṅkte //
ŚTr, 1, 43.2 yo na dadāti na bhuṅkte tasya tṛtīyā gatir bhavati //
ŚTr, 1, 98.2 tām ārādhaya satkriyāṃ bhagavatīṃ bhoktuṃ phalaṃ vāñchitaṃ he sādho vyasanair guṇeṣu vipuleṣv āsthāṃ vṛthā mā kṛthāḥ //
ŚTr, 2, 82.2 śālyannaṃ saghṛtaṃ payodadhiyutaṃ ye bhuñjate mānavāsteṣām indriyanigraho yadi bhaved vindhyaḥ plavet sāgare //
ŚTr, 3, 2.2 bhuktaṃ mānavivarjitaṃ paragṛheṣv āśaṅkayā kākavat tṛṣṇe jṛmbhasi pāpakarmapiśune nādyāpi saṃtuṣyasi //
ŚTr, 3, 7.1 bhogā na bhuktā vayam eva bhuktāstapo na taptaṃ vayam eva taptāḥ /
ŚTr, 3, 7.1 bhogā na bhuktā vayam eva bhuktāstapo na taptaṃ vayam eva taptāḥ /
ŚTr, 3, 18.2 durvārasmarabāṇapannagaviṣavyāviddhamugdho janaḥ śeṣaḥ kāmaviḍambitān na viṣayān bhoktuṃ na moktuṃ kṣamaḥ //
ŚTr, 3, 59.2 iha hi bhuvanāny anyair dhīrāś caturdaśa bhuñjate katipayapurasvāmye puṃsāṃ ka eṣa madajvaraḥ //
ŚTr, 3, 60.1 abhuktāyāṃ yasyāṃ kṣaṇam api na yātaṃ nṛpaśatairdhuvastasyā lābhe ka iva bahumānaḥ kṣitibhṛtām /
ŚTr, 3, 61.1 mṛtpiṇḍo jalarekhayā balayatiḥ sarvo 'pyayaṃ nanvaṇuḥ svāṃśīkṛtya sa eva saṅgaraśatai rājñāṃ gaṇā bhuñjate /
ŚTr, 3, 105.2 bhaktaṃ bhuktaṃ tataḥ kiṃ kadaśanam athavā vāsarānte tataḥ kiṃ vyaktajyotir na vāntarmathitabhavabhayaṃ vaibhavaṃ vā tataḥ kim //
Ṭikanikayātrā
Ṭikanikayātrā, 8, 7.2 ripubalarudhiraudais tarpayitvā tu bhūmiṃ prathitavipulakīrtidīrghakālaṃ bhunakti //
Abhidhānacintāmaṇi
AbhCint, 1, 7.2 bhojyād bhugandhovrataliṭpāyipāśāśanādayaḥ //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 16, 19.2, 2.0 anannaḥ annasambandharahitaḥ yāvad eṣa jīryati tāvanna bhoktavyamityarthaḥ //
Aṣṭāvakragīta
Aṣṭāvakragīta, 1, 6.2 na kartāsi na bhoktāsi mukta evāsi sarvadā //
Aṣṭāvakragīta, 17, 5.1 yas tu bhogeṣu bhukteṣu na bhavaty adhivāsitaḥ /
Aṣṭāvakragīta, 18, 59.2 sukhaṃ vakti sukhaṃ bhuṅkte vyavahāre 'pi śāntadhīḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 2, 33.2 svanirmiteṣu nirviṣṭo bhuṅkte bhūteṣu tadguṇān //
BhāgPur, 1, 5, 25.1 ucchiṣṭalepān anumodito dvijaiḥ sakṛt sma bhuñje tadapāstakilbiṣaḥ /
BhāgPur, 1, 13, 7.1 taṃ bhuktavantaṃ viśrāntam āsīnaṃ sukham āsane /
BhāgPur, 1, 16, 22.1 pādairnyūnaṃ śocasi maikapādam ātmānaṃ vā vṛṣalairbhokṣyamāṇam /
BhāgPur, 1, 17, 27.2 abrahmaṇyā nṛpavyājāḥ śūdrā bhokṣyanti mām iti //
BhāgPur, 1, 18, 34.2 sa kathaṃ tadgṛhe dvāḥsthaḥ sabhāṇḍaṃ bhoktum arhati //
BhāgPur, 2, 4, 23.2 bhuṅkte guṇān ṣoḍaśa ṣoḍaśātmakaḥ so 'laṃkṛṣīṣṭa bhagavān vacāṃsi me //
BhāgPur, 3, 4, 1.2 atha te tadanujñātā bhuktvā pītvā ca vāruṇīm /
BhāgPur, 3, 11, 4.1 sa kālaḥ paramāṇur vai yo bhuṅkte paramāṇutām /
BhāgPur, 3, 11, 6.1 trasareṇutrikaṃ bhuṅkte yaḥ kālaḥ sa truṭiḥ smṛtaḥ /
BhāgPur, 3, 11, 24.2 yāvad dinaṃ bhagavato manūn bhuñjaṃś caturdaśa //
BhāgPur, 3, 11, 25.1 svaṃ svaṃ kālaṃ manur bhuṅkte sādhikāṃ hy ekasaptatim /
BhāgPur, 3, 14, 26.2 vayaṃ vratair yac caraṇāpaviddhām āśāsmahe 'jāṃ bata bhuktabhogām //
BhāgPur, 3, 22, 33.1 sabhāryaḥ saprajaḥ kāmān bubhuje 'nyāvirodhataḥ /
BhāgPur, 3, 23, 8.2 siddhāsi bhuṅkṣva vibhavān nijadharmadohān divyān narair duradhigān nṛpavikriyābhiḥ //
BhāgPur, 3, 27, 24.1 bhuktabhogā parityaktā dṛṣṭadoṣā ca nityaśaḥ /
BhāgPur, 3, 30, 28.2 bhuṅkte naro vā nārī vā mithaḥ saṅgena nirmitāḥ //
BhāgPur, 3, 30, 30.2 visṛjyehobhayaṃ pretya bhuṅkte tatphalam īdṛśam //
BhāgPur, 3, 30, 32.2 bhuṅkte kuṭumbapoṣasya hṛtavitta ivāturaḥ //
BhāgPur, 3, 31, 7.2 mātṛbhuktair upaspṛṣṭaḥ sarvāṅgotthitavedanaḥ //
BhāgPur, 4, 8, 17.2 māmaṅgalaṃ tāta pareṣu maṃsthā bhuṅkte jano yat paraduḥkhadas tat //
BhāgPur, 4, 9, 24.2 bhuktvā cehāśiṣaḥ satyā ante māṃ saṃsmariṣyasi //
BhāgPur, 4, 18, 6.2 bhujyamānā mayā dṛṣṭā asadbhiradhṛtavrataiḥ //
BhāgPur, 4, 21, 11.3 ārabdhāneva bubhuje bhogānpuṇyajihāsayā //
BhāgPur, 4, 21, 24.2 prajānāṃ śamalaṃ bhuṅkte bhagaṃ ca svaṃ jahāti saḥ //
BhāgPur, 4, 22, 46.1 svameva brāhmaṇo bhuṅkte svaṃ vaste svaṃ dadāti ca /
BhāgPur, 4, 22, 46.2 tasyaivānugraheṇānnaṃ bhuñjate kṣatriyādayaḥ //
BhāgPur, 4, 24, 64.2 atho vidustaṃ puruṣaṃ santamantarbhuṅkte hṛṣīkairmadhu sāraghaṃ yaḥ //
BhāgPur, 4, 27, 29.1 tvamavyaktagatirbhuṅkṣva lokaṃ karmavinirmitam /
BhāgPur, 8, 7, 40.3 tasmādidaṃ garaṃ bhuñje prajānāṃ svastirastu me //
BhāgPur, 10, 1, 27.2 māthurāñchūrasenāṃśca viṣayānbubhuje purā //
BhāgPur, 10, 1, 69.2 svayaṃ nigṛhya bubhuje śūrasenānmahābalaḥ //
BhāgPur, 10, 2, 24.1 āsīnaḥ saṃviśaṃstiṣṭhanbhuñjānaḥ paryaṭanmahīm /
BhāgPur, 10, 3, 40.2 grāmyānbhogān abhuñjāthāṃ yuvāṃ prāptamanorathau //
BhāgPur, 11, 2, 18.1 sa bhuktabhogāṃ tyaktvemāṃ nirgatas tapasā harim /
BhāgPur, 11, 3, 5.1 guṇair guṇān sa bhuñjāna ātmapradyotitaiḥ prabhuḥ /
BhāgPur, 11, 7, 46.2 bhuṅkte sarvatra dātṝṇāṃ dahan prāguttarāśubham //
BhāgPur, 11, 8, 15.2 bhuṅkte tad api tac cānyo madhuhevārthavin madhu //
BhāgPur, 11, 8, 16.2 madhuhevāgrato bhuṅkte yatir vai gṛhamedhinām //
BhāgPur, 11, 10, 23.2 bhuñjīta devavat tatra bhogān divyān nijārjitān //
BhāgPur, 11, 10, 31.2 jīvas tu guṇasaṃyukto bhuṅkte karmaphalāny asau //
BhāgPur, 11, 10, 36.2 kiṃ bhuñjītota visṛjec chayītāsīta yāti vā //
BhāgPur, 11, 13, 8.3 tathāpi bhuñjate kṛṣṇa tat kathaṃ śvakharājavat //
BhāgPur, 11, 13, 32.1 yo jāgare bahir anukṣaṇadharmiṇo 'rthān bhuṅkte samastakaraṇair hṛdi tatsadṛkṣān /
BhāgPur, 11, 18, 19.2 vibhajya pāvitaṃ śeṣaṃ bhuñjītāśeṣam āhṛtam //
Bhāratamañjarī
BhāMañj, 1, 34.1 mamānivedya nārho 'si bhakṣyaṃ bhoktuṃ yatavrataḥ /
BhāMañj, 1, 125.1 so 'bdhikūlāśrayaṃ bhuktvā dāsānāṃ vipulaṃ kulam /
BhāMañj, 1, 364.2 bhuṅkte śubhaphalaṃ divyaṃ kalākelikalaḥ kṛtī //
BhāMañj, 1, 367.1 ṣaṣṭiṃ varṣasahasrāṇi tairbhuktvā bahudheritaḥ /
BhāMañj, 1, 631.2 nirdīpe niśi bhuñjāno mukhaṃ dīpamamanyata //
BhāMañj, 1, 728.2 bhoktumicchāmyupāyena tvaṃ hi me prathamā gatiḥ //
BhāMañj, 1, 750.2 niṣādī bhoktumāyātā tatra dagdhā vidhervaśāt //
BhāMañj, 1, 827.2 vāreṇa bhuṅkte paurāṇāmekaṃ sa puruṣaṃ sadā //
BhāMañj, 1, 845.1 rākṣaso 'pi tamālokya bhuñjānam aviśaṅkitam /
BhāMañj, 1, 848.1 so 'pi bhuñjāna evānnaṃ kulācala ivācalaḥ /
BhāMañj, 1, 850.1 bhīmaseno 'pyasaṃbhrānto bhuktvācamya yathāvidhi /
BhāMañj, 1, 1040.2 mānino nijavadyasya bhujyate śrīḥ suhṛjjanaiḥ //
BhāMañj, 1, 1118.2 jananyā vayamājñaptāḥ saheyaṃ bhujyatāmiti //
BhāMañj, 1, 1159.2 rājanbahucchalaṃ rājyaṃ bhujyante kila nāhavaiḥ //
BhāMañj, 1, 1173.2 niṣparīvādaviṣadaṃ vibhavaṃ bhoktumarhati //
BhāMañj, 5, 17.2 yānti bhuktottarāsthāne sundarīnarmasākṣitām //
BhāMañj, 5, 270.2 iti dattaṃ kṛpāviṣṭairbhuñjate na hi māninaḥ //
BhāMañj, 5, 318.1 bhoktuṃ tena nimantritaḥ praṇayitāṃ mithyā dadhānena sa bhuktiḥ prītipuraḥsarā vipadi kā prauḍhoktirityabravīt /
BhāMañj, 5, 318.2 kṣatturmandirametya nirvṛtipadaṃ bhuktvā priyārho 'nayattenaivākhiladharmanītividuṣā kurvankathāḥ śarvarīm //
BhāMañj, 5, 351.1 yadbhujyate na nijavadbāndhavaiḥ sasuhṛjjanaiḥ /
BhāMañj, 5, 425.2 kṛtātithyau tayā tatra bhuktvā nidrāmavāpatuḥ //
BhāMañj, 5, 458.2 pravardhamānavibhavairbhuktvā kīrtimahāpayan //
BhāMañj, 5, 484.2 sahitastairvasumatīṃ bhuṅkṣva śakra ivāmaraiḥ //
BhāMañj, 5, 486.1 kiṃ tu bhuktaṃ ca pītaṃ ca visrabdhaṃ yasya mandire /
BhāMañj, 5, 491.1 bhuñjānaḥ pāyasaṃ svapne saghṛtaṃ dhavalāmbaraḥ /
BhāMañj, 5, 505.2 bhuṅkṣva vīra mahīṃ kṛtsnāṃ mā pāpānkauravānbhaja //
BhāMañj, 6, 45.2 śuṣkavedakriyāhīnaṃ guṇātītaṃ padaṃ bhuja //
BhāMañj, 6, 100.2 ciraṃ bhuktvā sukhaṃ divyaṃ sa kalyāṇapuraḥsaraḥ //
BhāMañj, 7, 239.2 nindanti ye striyaṃ bhuktvā ye ca śāstrārthavarjitāḥ //
BhāMañj, 8, 88.1 abhakṣyaṃ bhuñjate nityam apātavyaṃ pibanti ye /
BhāMañj, 10, 17.1 bhuṅkṣva bhuktāṃ mayā pṛthvīṃ vīraratnavivarjitām /
BhāMañj, 10, 17.1 bhuṅkṣva bhuktāṃ mayā pṛthvīṃ vīraratnavivarjitām /
BhāMañj, 10, 57.2 sā gālavasutāyaiva dinabhogyāṃ tanuṃ dadau //
BhāMañj, 10, 96.1 bhuktaṃ suhṛdbhirvihṛtaṃ kāntābhirhutamagryajaiḥ /
BhāMañj, 11, 65.1 aṅge vidhāya dayitāṃ sa gadāṃ sadaiva bhuktāṃ ciraṃ vasumatīmavagūhya dorbhyām /
BhāMañj, 13, 40.2 mā śucaḥ prāptamadhunā bhuṅkṣva rājyam anākulaḥ //
BhāMañj, 13, 99.1 phalāni likhito mohādbhuktavānpraṇayādiva /
BhāMañj, 13, 170.1 madvarātsa sahasrāyurbhuktvā vasumatīmimām /
BhāMañj, 13, 322.2 svayamapyarjitaṃ vīro na kāmādbhoktumarhati //
BhāMañj, 13, 414.1 bhuṅkṣveti tairabhihitaḥ so 'vadadvimalāśayaḥ /
BhāMañj, 13, 552.2 na śreyo 'sti viruddho hi bhojyabhoktṛsamāgamaḥ //
BhāMañj, 13, 752.1 bhuñjāno vividhānbhogānnirāhāro 'thavā kvacit /
BhāMañj, 13, 764.1 dhanyā manuṣyāḥ saṃsāre yaiḥ svahastena bhujyate /
BhāMañj, 13, 813.2 saha bhoktavyamityuktvā jagrāha nṛpatiḥ phalam //
BhāMañj, 13, 857.1 bhuñjāno 'pyupavāsī syādyuktāhāro naraḥ sadā /
BhāMañj, 13, 897.2 svakṛtaṃ bhujyate karma paripāke śubhāśubham /
BhāMañj, 13, 1240.1 jāyate vardhate bhuṅkte prasūte modate punaḥ /
BhāMañj, 13, 1288.1 yatroṣitaṃ ca bhuktaṃ ca vihṛtaṃ ca yathāsukham /
BhāMañj, 13, 1325.2 strītvajātaiḥ sutaistaistairvasudhā saha bhujyatām //
BhāMañj, 13, 1326.2 bubhuje bhuvamamlānayaśovikramaśāsanām //
BhāMañj, 13, 1509.2 bhuktvā suṣvāpa niśceṣṭaḥ saptarātratrayaṃ muniḥ //
BhāMañj, 13, 1663.1 tattadbhuktvā nirākāraḥ karmapuryaṣṭakāśrayaḥ /
BhāMañj, 13, 1685.2 tulyavyathe 'sminsaṃsāre bhuñjānaḥ kiṃ na lajjate //
BhāMañj, 13, 1703.2 bhuktvā prahṛṣṭaḥ provāca kathānte tapasāṃ nidhiḥ //
BhāMañj, 13, 1764.1 sa bhuktvā pāyasaṃ taptamucchiṣṭena ruṣā jvalan /
BhāMañj, 14, 7.2 mā śucaḥ kṣatradharmeṇa labdhāṃ bhuṅkṣva mahīmimām //
BhāMañj, 14, 196.2 kalatrasahito bhoktuṃ prasthito 'paśyadarthinam //
BhāMañj, 14, 198.1 tadbhuktvā nābhavattasya kṣunnivṛttir yadārthinaḥ /
BhāMañj, 14, 201.2 tāmucchiṣṭabhuvaṃ prāpto bhuktavānyatra so 'tithiḥ //
BhāMañj, 15, 7.1 rājārhaṃ bhojanaṃ bhuṅkte sarvamevāmbikāsutaḥ /
Garuḍapurāṇa
GarPur, 1, 19, 5.1 pūrvaṃ dinapatirbhuṅkte ardhayāmaṃ tato 'pare /
GarPur, 1, 50, 15.1 prakṣālya bhuktvā tajjahyācchucau deśe samāhitaḥ /
GarPur, 1, 50, 79.1 bhuñjati bandhubhiḥ sārdhaṃ vāgyato 'nnamakutsayan /
GarPur, 1, 50, 80.1 bhuñjate cetsa mūḍhātmā tiryagyoniṃ ca gacchati /
GarPur, 1, 50, 82.1 bhuṅkte sa yāti narakān sūkareṣveva jāyate /
GarPur, 1, 53, 9.1 bhuktabhogo gāyanebhyo dadyādveśyādikāsu ca /
GarPur, 1, 53, 12.2 ekasya syānnidhiḥ śaṅkhaḥ svayaṃ bhuṅkte dhanādikam //
GarPur, 1, 66, 8.1 sarvapāpaharāṇyeva bhuktamuktipradāni vai /
GarPur, 1, 68, 52.2 parākramākrāntaparapratāpaḥ samastasāmantabhuvaṃ bhunakti //
GarPur, 1, 69, 19.1 sāpatnyahīnāṃ sa mahīṃ samagrāṃ bhunakti tattiṣṭhati yāvadeva /
GarPur, 1, 82, 10.2 bhakṣyabhojyaphalādīṃśca kāmadhenuṃ tathāsṛjat //
GarPur, 1, 89, 32.1 yeṣāṃ hute 'gnau haviṣā ca tṛptirye bhuñjate vipraśarīrasaṃsthāḥ /
GarPur, 1, 89, 72.2 paṭhiṣyati dvijāgryāṇāṃ bhuñjatāṃ purataḥ sthitaḥ //
GarPur, 1, 89, 83.1 tasmādetattvayā śrāddhe viprāṇāṃ bhuñjatāṃ puraḥ /
GarPur, 1, 94, 17.1 kṛtāgnikāryo bhuñjīta vinīto gurvanujñayā /
GarPur, 1, 96, 17.2 āpośānenopariṣṭādadhastāccaiva bhujyate //
GarPur, 1, 96, 49.2 ṛtusandhiṣu bhuktvā vā śrāddhikaṃ pratigṛhya ca //
GarPur, 1, 96, 52.2 bhuktvārdrapāṇirambho 'ntarardharātre 'timārute //
GarPur, 1, 96, 64.2 na bhoktavyaṃ vṛthā māṃsaṃ keśakīṭasamanvitam //
GarPur, 1, 96, 67.1 bhojyānno nāpitaścaiva yaścātmānaṃ nivedayet /
GarPur, 1, 96, 67.2 annaṃ paryuṣitaṃ bhojyaṃ snehāktaṃ cirasaṃbhṛtam //
GarPur, 1, 97, 9.1 snātvā pītvā kṣute supte bhuktvā rathyāprasarpaṇe /
GarPur, 1, 99, 20.1 japtvā yathāsukhaṃ vācyaṃ bhuñjīraṃste 'pi vāgyatāḥ /
GarPur, 1, 99, 29.2 pradakṣiṇamanuvrajya bhuñjīta pitṛsevitam //
GarPur, 1, 108, 19.2 alpabhuktālpabhāṣī ca satataṃ maṅgalairyutā //
GarPur, 1, 110, 4.2 ratiputraphalā dārā dattabhuktaphalaṃ dhanam //
GarPur, 1, 111, 4.1 dogdhāraḥ kṣīrabhuñjānā vikṛtaṃ tanna bhuñjate /
GarPur, 1, 111, 4.1 dogdhāraḥ kṣīrabhuñjānā vikṛtaṃ tanna bhuñjate /
GarPur, 1, 111, 4.2 pararāṣṭraṃ mahīpālairbhoktavyaṃ na ca dūṣayet //
GarPur, 1, 113, 18.2 tattadevāntarā bhuṅkte svayamāhitamātmanā //
GarPur, 1, 113, 19.2 garbhaśayyāmupādāya bhuṅkte vai paurvadaihikam //
GarPur, 1, 113, 30.2 tasyāntasyām avasthāyāṃ bhuṅkte janmani janmani //
GarPur, 1, 113, 55.2 sukṛtaṃ bhuṅkṣva cātmīyaṃ mūḍha kiṃ paritapyase //
GarPur, 1, 114, 34.2 na bhoktavyaṃ nṛpaiḥ sārdhaṃ viyogaṃ kurute kṣaṇāt //
GarPur, 1, 115, 33.2 tannāma jīvitamiti pravadanti tajjñāḥ kāko 'pi jīvati ciraṃ ca baliṃ ca bhuṅkte //
GarPur, 1, 115, 34.2 siṃhavrataṃ carata gacchata mā viṣādaṃ kāko 'pi jīvati ciraṃ ca baliṃ ca bhuṅkte //
GarPur, 1, 115, 35.2 kiṃ tasya jīvitaphalena manuṣyaloke kāko 'pi jīvati ciraṃ ca baliṃ ca bhuṅkte //
GarPur, 1, 115, 50.1 sa bhuṅkte sa dvijo bhuṅkte samaśeṣanirūpaṇam /
GarPur, 1, 115, 50.1 sa bhuṅkte sa dvijo bhuṅkte samaśeṣanirūpaṇam /
GarPur, 1, 115, 51.1 tadbhujyate yaddvijabhuktaśeṣaṃ sa buddhimānyo na karoti pāpam /
GarPur, 1, 115, 51.1 tadbhujyate yaddvijabhuktaśeṣaṃ sa buddhimānyo na karoti pāpam /
GarPur, 1, 115, 54.2 tadarjitaṃ yatsvajanena bhuktaṃ tadgarjitaṃ yatsamare ripūṇām //
GarPur, 1, 115, 69.2 sāvakāśastu vai bhuṅkte yastu dārairna saṃgataḥ //
GarPur, 1, 124, 9.1 prātargṛhāgato bhāryādattānnaṃ bhuktavānsa ca /
GarPur, 1, 124, 13.2 bhokṣye 'haṃ bhuktimuktyarthaṃ śaraṇaṃ me bhaveśvara //
GarPur, 1, 125, 1.3 ekādaśyāṃ na bhuñjīta pakṣayor ubhayor api //
GarPur, 1, 128, 19.2 dinatrayaṃ na bhuñjīta śiraso muṇḍanaṃ bhavet //
GarPur, 1, 129, 11.2 dattvā tilāṃstu viprāya svayaṃ bhuṅkte tilodakam //
GarPur, 1, 132, 5.2 āmraṃ patrapuṭe kṛtvā yo bhuṅkte kuśaveṣṭite //
GarPur, 1, 132, 15.1 puṭadvayaṃ gṛhītvānnaṃ bubhujāte pradattakam /
GarPur, 1, 137, 2.2 yo 'bdamekaṃ na bhuñjīta muktibhāk śivapūjanāt //
GarPur, 1, 137, 9.1 pāñcarātravido mukhyā naivedyaṃ bhuñjate svayam /
GarPur, 1, 146, 12.2 naktaṃdinārdhabhuktāṃśair vyādhikālo yathāmalam //
GarPur, 1, 146, 19.1 pracchardanādyayogena bhuktānnasyāpyajīrṇake /
GarPur, 1, 151, 5.2 vṛddhimāyāsato yāti bhuktamātre ca mārdavam //
Hitopadeśa
Hitop, 2, 42.4 śvā piṇḍadasya kurute gajapuṃgavas tu dhīraṃ vilokayati cāṭuśataiś ca bhuṅkte //
Hitop, 2, 43.3 tan nāma jīvitam iha pravadanti tajjñāḥ kāko 'pi jīvati cirāya baliṃ ca bhuṅkte //
Hitop, 2, 44.3 kiṃ tasya jīvitaphalena manuṣyaloke kāko 'pi jīvati cirāya baliṃ ca bhuṅkte //
Kathāsaritsāgara
KSS, 1, 4, 125.1 tvameva śakto bhuṅkṣvaitaditi putrāstamabruvan /
KSS, 1, 4, 132.2 rājye me bhuṅkṣva bhogāṃstvaṃ bhuktvā māṃ mā sma gā iti //
KSS, 1, 4, 132.2 rājye me bhuṅkṣva bhogāṃstvaṃ bhuktvā māṃ mā sma gā iti //
KSS, 1, 5, 113.2 bhokṣyase dhuri cānyeṣāmehi tāvadgṛhaṃ mama //
KSS, 1, 7, 21.2 citraṃ tāvanta evāsan bhujyamānā dine dine //
KSS, 1, 7, 36.2 bhujyate 'vidhinā vāpi tatraite prabhavanti ca //
KSS, 1, 7, 48.2 tasmānna bhokṣye tvadgehe prāyaścittaṃ nu me bhavet //
KSS, 1, 7, 55.1 vidyāḥ prāpnuhi bhogāṃśca bhuvi bhuṅkṣva tatastava /
KSS, 2, 4, 140.2 abdhau staḥ putra tau bhuṅkṣva gaccha śāpacyutāviti //
KSS, 2, 4, 151.1 tadvihāre ca tatraiva bhuktvā dattvā ca pakṣiṇe /
KSS, 3, 1, 17.2 bhogān sa bubhuje rājā jigāya ca ripūn punaḥ //
KSS, 3, 2, 39.1 ityuktvā tvaritaṃ snātvā sa carṣirbhoktumāyayau /
KSS, 3, 2, 41.2 tataḥ sa bubhuje svecchaṃ kuntīpṛṣṭhaṃ tvadahyata //
KSS, 3, 2, 42.2 tena tuṣṭo munirbhuktvā dadau tasyāstato varam //
KSS, 3, 2, 90.1 athoccacāla vatseśo bhuktapītaparicchadaḥ /
KSS, 3, 3, 30.2 divyān sa rājā bubhuje bhogān bhūtalavarty api //
KSS, 3, 3, 93.2 bhuktavadbhyo dadau nityaṃ dakṣiṇāṃ divyarūpadhṛt //
KSS, 3, 3, 99.2 adyāhaṃ tvadgṛhe bhokṣye rātrau sthāsyāmi tatra ca //
KSS, 3, 3, 101.1 tatrānyavipravadbhuktvā guhacandrāntike ca saḥ /
KSS, 3, 3, 114.2 bhuktvā nijocitaṃ bhojyaṃ divyaṃ papaturāsavam //
KSS, 3, 4, 128.2 bhuñjānaśca sahānyaistairbrāhmaṇairgrāmasaṃcayam //
KSS, 3, 6, 112.1 āttamantragaṇā bhuktamahāmāṃsā ca tatkṣaṇam /
KSS, 3, 6, 149.1 upādhyāyagṛhaṃ tyaktvā bhuñjānaḥ sattrasadmani /
KSS, 3, 6, 163.1 tato 'tra bhuktvā katicinmūlakānyaparāṇi ca /
KSS, 3, 6, 199.1 rājā devīdvitīyo 'dya bhokṣyate tat tvarāṃ kuru /
KSS, 3, 6, 202.1 rājā devīdvitīyo 'dya bhokṣyate svādu bhojanam /
KSS, 3, 6, 208.2 abhuñjātām ajānantau tattvaṃ rājñī nṛpas tathā //
KSS, 4, 1, 2.2 ekātapatrāṃ bubhuje jitām udayano mahīm //
KSS, 4, 1, 56.1 veśyeva balavadbhogyā rājaśrīr aticañcalā /
KSS, 4, 2, 192.1 tathā pakṣīndra kāryaṃ te yathā mūḍhair na bhujyate /
KSS, 4, 2, 201.2 tārkṣyaḥ pravavṛte bhoktuṃ tān nipatya punaḥ punaḥ //
KSS, 4, 2, 207.2 tatpreṣitam ihaikaikaṃ nāgaṃ bhoktuṃ pracakrame //
KSS, 4, 2, 234.1 nāga evāsmi bhuṅkṣva tvaṃ yathārabdhaṃ samāpaya /
KSS, 4, 2, 243.1 kāryaś cānuśayasteṣu pūrvabhukteṣu bhogiṣu /
KSS, 4, 2, 256.2 dhīraś cirāya bubhuje vidyādharacakravartipadam //
KSS, 4, 3, 36.1 bahiḥ pibasi bhuṅkṣe ca naiva kiṃcid dadāsi naḥ /
KSS, 5, 1, 111.1 rātrau militvā caikatra bhuktvā pītvā ca tāvubhau /
KSS, 5, 1, 154.1 tacchrutvā sukhabhogyaṃ ca matvā tasya tathā dhanam /
KSS, 5, 1, 171.2 evam eva bhavadgehe bhokṣyate ca kiyanmayā //
KSS, 5, 1, 176.2 purohitārthān bhuñjānau yathecchaṃ tatra tasthatuḥ //
KSS, 5, 1, 183.2 kālena bhuktam iti taṃ śivo 'pi pratyabhāṣata //
KSS, 5, 3, 233.1 kathaṃ sarvaṃ tvayā bhuktam iti cātrāsya jalpataḥ /
KSS, 6, 1, 97.1 bhuktvā tasmin gate prāṇā bhartāraṃ me tam atyajan /
KSS, 6, 1, 118.1 iṣṭvā devān pitṝn bhuktvā tanmāṃsaṃ vidhivacca tat /
KSS, 6, 1, 124.2 matsyān ādāya bhuñjānān evaṃ mūḍho vyacintayat //
KSS, 6, 1, 128.2 dvijastatra śvabhir bhuktaḥ śīrṇo gaṅgājale 'ntyajaḥ //
Kālikāpurāṇa
KālPur, 55, 16.1 pīyamānaṃ ca rudhiraṃ bhuñjānaṃ kravyasaṃhatim /
KālPur, 55, 92.2 dravye bhukte tvajīrṇe ca na vai bhuktvā ca kiṃcana //
KālPur, 55, 92.2 dravye bhukte tvajīrṇe ca na vai bhuktvā ca kiṃcana //
KālPur, 55, 94.1 kaṇādipippalyantaṃ ca phalaṃ bhuktvā na cācaret /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 92.2 anyadevasya naivedyaṃ bhuktvā cāndrāyaṇaṃ caret //
KAM, 1, 108.2 tyaktvā 'mṛtaṃ sa mūḍhātmā bhuṅkte hālāhalaṃ viṣam //
KAM, 1, 150.2 ekādaśyāṃ na bhuñjīta pakṣayor ubhayor api //
KAM, 1, 151.1 ekādaśyāṃ tu yo bhuṅkte mohenāvṛtacetanaḥ /
KAM, 1, 153.2 ekādaśyāṃ na bhuñjīta pakṣayor ubhayor api //
KAM, 1, 159.1 dvādaśyām atiriktāyāṃ yo bhuṅkte pūrvavāsare /
KAM, 1, 162.1 pārayitvodakenāpi bhuñjāno naiva duṣyati /
KAM, 1, 170.3 ekādaśyāṃ tu bhuñjānaḥ pakṣayor ubhayor api //
KAM, 1, 172.1 ekādaśīdine puṇye bhuñjate ye narādhamāḥ /
KAM, 1, 174.3 yo bhuṅkte mānavaḥ pāpo viṣṇor ahani cāgate //
KAM, 1, 175.2 padmanābhadine bhuṅkte nigrāhyo dasyuvad bhavet //
KAM, 1, 180.2 na bhoktavyaṃ na bhoktavyaṃ samprāpte harivāsare //
KAM, 1, 180.2 na bhoktavyaṃ na bhoktavyaṃ samprāpte harivāsare //
KAM, 1, 214.1 naivedyaśeṣaṃ devasya yo bhunakti dine dine /
Mātṛkābhedatantra
MBhT, 10, 17.2 yajñāvaśeṣaṃ yad dravyaṃ bhojanīyaṃ na cānyathā //
MBhT, 12, 67.1 bhogyadravyaṃ jale dadyād yadi bhoktā na tiṣṭhati /
MBhT, 14, 2.2 bhujyate saiva dehasthā kā cintā sādhakasya ca /
MBhT, 14, 3.3 nirlipto divyabhāvasthaḥ kuṇḍalī bhujyate yadi //
MBhT, 14, 4.2 mahādevyāḥ prītaye ca prasādaṃ bhujyate paśuḥ //
MBhT, 14, 6.2 paśunā bhaktiyuktena prasādaṃ bhujyate yadi //
Mṛgendratantra
MṛgT, Vidyāpāda, 6, 5.1 bhogyā vikāriṇo dṛṣṭāścidvihīnāḥ paṭādayaḥ /
MṛgT, Vidyāpāda, 8, 4.1 janakaṃ dhārakaṃ bhogyam adhyātmāditrisādhanam /
MṛgT, Vidyāpāda, 10, 12.1 sa tena rañjito bhogyaṃ malīmasamapi spṛhan /
MṛgT, Vidyāpāda, 10, 12.2 ādatte naca bhuñjāno virāgam adhigacchati //
MṛgT, Vidyāpāda, 10, 13.2 bhogabhūmiṣu nā bhuṅkte bhogān kālānuvartinaḥ //
MṛgT, Vidyāpāda, 10, 23.2 paraṃ tadātmano bhogyaṃ vakṣyamāṇārthasaṃskṛtam //
MṛgT, Vidyāpāda, 11, 24.1 tathāpanayanaṃ bhuktapītaviṇmūtraretasām /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 9.2, 4.0 bhuktvā bhogān suciram amarastrīnikāyair upetāḥ srastotkaṇṭhāḥ śivapadaparaiśvaryabhājo bhavantīti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 25.2 ajo hy eko juṣamāṇo 'nuśete jahāty enāṃ bhuktabhogām ajo 'nya iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 15.2, 1.0 abhoktuḥ puruṣasya bhogāyatanena dehena bhogasādhanair indriyair bhoktavyair indriyārthair bhogena ca sukhaduḥkhavedanātmanā phalena kiṃ prayojanam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.1, 20.0 tattadyoniśarīropabhogabhuktavicitrakarmakṣayatas tatsāmyād vā atyutkaṭamalaparipākavaśapravṛttaśaktipātāpasāritamalasyāvāptānugrahasya jantor nirastasamastapāśatvād āvirbhūtasarvārthatattvakartṛkasya muktātmanaḥ saṃsāryatāhetoḥ paśutvasyābhāvāc chivasvarūpa eva bhagavān bhavati na tu paśorivāsya kutsitabhavabhogopabhogahetur bhavatīti bhāvaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 5.1, 2.0 ye ye kecana vikāriṇaḥ pariṇāmino bhogyāśca te te hy acetanā dṛṣṭāḥ yathā paṭādayaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 4.1, 3.0 bhogyaṃ ca tatphaladvāreṇa //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 10.2, 2.0 vidyākhyena karaṇena kila pratibimbitasrakcandanādibāhyaviṣayā bhogyarūpā buddhir gṛhyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 10.2, 3.2 buddhir viṣayākārā sukhādirūpā samāsato bhogyā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 11.2, 1.0 tena vidyākhyena tattvenābhivyaktajñānaśaktitvād dṛṣṭārtho 'pyaṇur apipāsito 'saṃjātābhilāṣaḥ sannaiti na bhogyāharaṇāya gacchati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 12.2, 1.0 tena rāgeṇa rañjito janitābhiṣvaṅgaḥ so 'ṇur malinatamam api māyīyabhogyam abhilaṣannupāharati na caivam upabhuñjāno virajyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 13.2, 1.0 ityevam uktanītyā kalottejitakartṛtvaḥ san pravṛtto bhogodyuktaḥ nā puruṣaḥ kālenānuvartinas tāsu tāsu bhogabhūmiṣu sukhaduḥkhādirūpān bhogān bhuṅkte //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 13.2, 2.0 kair bhuṅkte ityāha bhauvanadehasahitaiḥ karaṇairbuddhīndriyaiḥ karmendriyais trividhenāntaḥkaraṇena //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 23.2, 1.0 vakṣyamāṇalakṣaṇā dharmādayo bhāvāstathā viparyayāśaktyādayaḥ pratyayāḥ ta eva liṅgaṃ sattāgamakaṃ yasya tat abhidhāsyamānair arthair viṣayaiḥ saṃskṛtam uparaktaṃ buddhitattvaṃ paraṃ prakṛṣṭam avyavahitam ātmano bhogyaṃ viṣayāṇāṃ bhogyatve 'pi tatpratibimbitatvenāsaṃnikṛṣṭatvād apakṛṣṭatvaṃ yataḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 23.2, 2.2 buddhirviṣayākārā sukhādirūpā samāsato bhogyā /
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 12.2, 4.2 bhogabhūmiṣu nā bhuṅkte bhogān kālānuvartinaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 15.2, 6.0 na ca bhogyasya bhogahetoścābhedaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 15.2, 8.0 bhoktṛgatarāgānabhyupagame bahiṣṭhavarāṅganādibhogyaviśeṣarūparāgopagame ca sati sarāgavītarāgasaṃnikarṣasthasragādau bhogyaviṣaye sarveṣāṃ sarāgatā prāpnoti nahi kaścidatra vītarāgo bhavet //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 15.2, 9.0 vastuto vītarāgāṇāmapi bhogyaviśeṣasaṃnidhimātrādeva sarāgatāyā dṛṣṭatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 15.2, 10.1 uktaṃ ca sadyojyotiḥpādaiḥ bhogyaviśeṣe rāge nahi kaścidvītarāgaḥ syāt /
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 15.2, 11.0 tasmādbhoktṛgata eva rāgopagamo na bhogyaviśeṣarūpaḥ sragādiḥ avairāgyalakṣaṇabuddhidharmātmako vā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 16.1, 1.0 uktavadbhoktṛgato rāgo yo'rtheṣu sragādiṣvabhilāṣa ityabhilāṣaheturevābhilāṣaśabdenoktaḥ kāraṇe kāryasyābhedopacārāt āyurghṛtamitivat sa ca rāgākhyo'rtheṣu abhilāṣarūpatvādabhilāṣaheturviṣayadvaye ekasminbāhye srakcandanādau vītarāgābhāvaprasaṅgatayā nāstītyabhyupagantavyaḥ dvitīyasmiṃstu avairāgyalakṣaṇe buddhidharme bhogyarūpatvād abhilāṣahetutvaṃ nāsti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 16.1, 3.0 nanu karmaiva sukhaduḥkhādirūpabhogye'bhilāṣa hetutvena bhaviṣyatītyāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 24.2, 1.0 apanayanamadhaḥprāpaṇaṃ bhuktapītaviṇmūtraretasāṃ yat karoti atastattvajñairapānākhyayoktaḥ //
Narmamālā
KṣNarm, 1, 26.2 bhujyate pīyate bhūri divireṇa divāniśam //
KṣNarm, 1, 90.2 bhujyate nikhilaṃ devadravyaṃ bhuktiśca pārṣadī //
KṣNarm, 1, 91.2 tanmatenaiva tatsarvaṃ bhujyate nijavattvayā //
KṣNarm, 1, 127.2 bhuṅkte vilavaṇaṃ dambhādeko mudgapaladvayam //
KṣNarm, 2, 24.2 mṛtajīvī śvatulyo 'sau bhuṅkte kāpālikavratam //
KṣNarm, 2, 74.2 sthitaṃ bhuktaṃ nu pītaṃ nu vaidyeneti pralāpinaḥ //
KṣNarm, 2, 131.2 kurvanti pitarastasya yo bhuṅkte divirodanam //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 15, 23.3, 2.0 atyuṣṇe durdina ṛju tatra vikāraparimāṇaṃ bhūyaḥśabdaḥ saṃghātabalapravṛttā krodhaḥ taccānnavaiṣamyaṃ vayaḥsthāpanaṃ abhighātanimittā yogairiti akhilam tasya nikhilena nanu atheti vājīkaraṇyastvoṣadhaya tatra sa khaluśabdo anyatreti saḥ yathāhītyavyayaṃ kṣīṇasya teṣāmiti avatiṣṭhate rajaḥsaṃjñam tuśabdo sa jīvaraktam yadyapi visratā indragopakaḥ śarīrasthena anyatamam mūlamiti dvividhaṃ kālaḥ annāśraddhā khavaiguṇyāt mahābhāgaṃ lakṣyante yonir dṛṣṭamārtavaṃ kalalaṃ prasannamukhavarṇā nanu māturgarbhiṇyā śramaḥ atra itthaṃbhūtasyāhārasya saumyaṃ kāle daivayogād anyatheti praklinnā bhoktum pratibuddhataraṃ tatreti pūrvamutpannatvādāgantoḥ ebhyo'bhighātādihetubhyaḥ //
NiSaṃ zu Su, Sū., 14, 15.3, 2.0 punarasya dehatve mātṛbhuktamāhārarasavīryamabhivahati yacchataṃ nirnimittamanyasya te śiṣyasūtraṃ āpo tu bhavati gamananivṛttiḥ //
NiSaṃ zu Su, Śār., 3, 33.2, 6.0 tasmāt āndhyam bhuktamātra anavagāḍham tena nityaḥ mātṛjā tacca idaṃ āśramasthaṃ videhādhipakīrtitā paramasūkṣma tadvarṣād vājīkaraṇya ārtavaśoṇitaṃ aruṇam śarīraṃ teṣāṃ yuktimāha praśastadeśe āgamācca daivabalapravṛttā rasadoṣajā ghanaḥ tatas ayugmeṣu sphuraṇaṃ kuta sattvetyādi //
NiSaṃ zu Su, Sū., 24, 7.5, 11.0 pīḍitajanasamīpotpannā prahārādikṛtā sāmapittaduṣṭaṃ pīḍitajanasamīpotpannā na bhuñjate āgantavaḥ iyarti prādurbhavanti catasraśca pītaṃ jvarādayaḥ //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 152.0 tasmātkāvye doṣābhāvaguṇālaṃkāramayatvalakṣaṇena nāṭye caturvidhābhinayarūpeṇa nibiḍanijamohasaṃkaṭakāriṇā vibhāvādisādhāraṇīkaraṇātmanābhidhāto dvitīyenāṃśena bhāvakatvavyāpāreṇa bhāvyamāno raso 'nubhavasmṛtyādivilakṣaṇena rajastamo'nuvedhavaicitryabalād drutivistāravikāsalakṣaṇena sattvodrekaprakāśānandamayanijasaṃvidviśrāntilakṣaṇena parabrahmāsvādasavidhena bhogena paraṃ bhujyata iti //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 4.2, 13.2 sutṛpteṣu ca bhuñjīyāt pibet pīteṣu codakam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 290.1 vicchinnaṃ vāpyadho yātaṃ bhuktvā nirmitamutsṛjet /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 338.0 tacca bhaikṣyaṃ gurvanujñāpuraḥsaraṃ bhoktavyam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 342.2 nivedya gurave'nujñāto bhuñjati /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 344.0 gurvanujñātaṃ bhaikṣyaṃ satkṛtya bhuñjīta //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 345.2 kṛtāgnikāryo bhuñjīta vāgyato gurvanujñayā /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 348.2 sāyaṃ prātastvannam abhipūjitam anindan bhuñjīta //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 382.2 piturjyeṣṭhasya ca bhrāturucchiṣṭaṃ bhoktavyam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 384.0 guruputrādyucchiṣṭaṃ tu na bhoktavyam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 413.11 sarvaṃ labdhaṃ nivedya tadanujñayā bhuñjati /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 493.2 vāgdattā manodattāgniṃ parigatā saptamaṃ padaṃ nītā bhuktā gṛhītagarbhā prasūtā ceti saptavidhā punarbhūḥ tāṃ gṛhītvā na prajāṃ na dharmaṃ vindet //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 638.0 samānādekasmāt puruṣād attā bhoktā adyaśca bhogyaḥ dvāvapyutpadyete //
Rasahṛdayatantra
RHT, 7, 1.1 grāsaṃ na muñcati na vāñchati taṃ ca bhūyaḥ kāṃścidguṇānbhajati bhuktavibhuktimātrāt /
RHT, 18, 20.1 rasakasamaṃ sudhmātaṃ kanakaṃ bhuktvā tato'rkacandralepena /
RHT, 18, 22.1 āvṛtya kanakakariṇau śilayā prativāpitau tato bhuktvā /
RHT, 19, 13.2 jīrṇāhāre bhuktvā harati hi sakuṣṭhān pīnasādīṃśca //
RHT, 19, 20.2 bhuktvāmaratāṃ gacchetkṣetrīkaraṇaṃ pradhānamidam //
RHT, 19, 22.2 pratidivasaṃ palamekaṃ bhuktvā kṣīrāśano vidhinā //
RHT, 19, 39.1 viṣanāgavaṅgabaddho bhukto hi rasaḥ karoti kuṣṭhādīn /
RHT, 19, 39.2 uparasabaddhe tu rase sphuṭanti bhukte tathāṅgāni //
RHT, 19, 55.1 kathamapi yaccājñānāt nāgādikalaṅkito raso bhuktaḥ /
RHT, 19, 57.2 atimadhuraiśca vinaśyati jaṭharavahniḥ satatabhuktaiśca //
RHT, 19, 60.2 piṣṭaṃ bhuñjīta rasaṃ balisahitaṃ siddhido bhavati //
Rasamañjarī
RMañj, 3, 29.2 bhasmībhavati tadbhuktaṃ vajravatkurute tanum //
RMañj, 4, 33.2 atimātraṃ tadā bhuṅkte tadājyaṃ ṭaṅkaṇaṃ pibet //
RMañj, 4, 34.1 na dātavyaṃ na bhoktavyaṃ viṣaṃ vāde kadācana /
RMañj, 4, 34.2 ācāryeṇa tu bhoktavyaṃ śiṣyapratyayakāraṇam //
RMañj, 8, 19.1 bhuktvā pāṇitalaṃ ghṛṣṭvā cakṣuṣor yadi dīyate /
RMañj, 9, 16.2 śītalaṃ madhunā yuktaṃ bhuktaṃ ṣaṇḍhatvanāśanam //
RMañj, 9, 57.1 dinatrayaṃ tu bhuñjīta śālitaṇḍuladugdhakam /
RMañj, 9, 57.2 bhuktaṃ tu labhate garbhaṃ nārīṇāṃ nātra saṃśayaḥ //
Rasaprakāśasudhākara
RPSudh, 1, 72.2 kṣālite kāṃjikenaiva vaktraṃ bhoktuṃ prajāyate //
RPSudh, 1, 164.2 anupānena bhuñjīta parṇakhaṇḍikayā saha //
RPSudh, 3, 52.2 apathyaṃ naiva bhuñjīyād doṣadūṣyādyapekṣayā //
RPSudh, 6, 71.2 māṃsādijāraṇaṃ samyak bhuktapākaṃ karoti tat //
RPSudh, 12, 6.1 madhvājyamiśritaṃ bhuñjyādekaikaṃ vaṭakaṃ prage /
Rasaratnasamuccaya
RRS, 2, 6.2 tadbhuktaṃ kurute kuṣṭhaṃ maṇḍalākhyaṃ na saṃśayaḥ //
RRS, 3, 39.2 takrabhaktaṃ ca bhuñjīta tṛtīye prahare khalu //
RRS, 5, 208.2 bhuktamārogyasukhadaṃ hitaṃ sātmyakaraṃ tathā //
RRS, 8, 71.1 iyanmānasya sūtasya bhojyadravyātmikā mitiḥ /
RRS, 8, 79.2 bhuñjītākhilalohādyaṃ yo 'sau rākṣasavaktravān //
RRS, 12, 9.2 vātajvarasyoktam idaṃ hi lakṣma bhuktottaraṃ syādyadi śaśvadeva //
RRS, 12, 19.2 jvaragajaharisaṃjñaṃ śṛṅgaverodakena prathamajanitadāhī kṣīrabhaktena bhojyaḥ //
RRS, 14, 50.1 nāḍīmārge nirgate cālpamalpaṃ pathyaṃ bhojyaṃ lokanāthopadiṣṭam /
RRS, 14, 66.2 ekamekaṃ dinaṃ bhuktvā varṣe varṣe mahārasam //
RRS, 15, 80.1 sarvatulyaṃ guḍaṃ yojyaṃ karṣaṃ bhuktvārśasāṃ jayet /
RRS, 16, 120.1 madhyaṃdine tato bhojyaṃ ghṛtatakropadaṃśayuk /
RRS, 16, 135.2 bhuktvā ca kaṃṭhaparyantaṃ caturvallamitaṃ rasam //
Rasaratnākara
RRĀ, R.kh., 10, 37.1 na dātavyaṃ na bhoktavyaṃ visaṃvāde kadācana /
RRĀ, R.kh., 10, 37.2 ācāryeṇa tu bhoktavyaṃ śiṣyapratyayakārakam //
RRĀ, R.kh., 10, 52.1 atimātraṃ yadā bhuṅkte tadārjya ṭaṅkaṇaṃ pibet /
RRĀ, Ras.kh., 1, 11.1 balānnaṃ vātha bhuñjīta śākaloṇavivarjitam /
RRĀ, Ras.kh., 3, 220.2 bhuñjānaḥ sarvabhogāṃśca yogināṃ sa priyo bhavet /
RRĀ, Ras.kh., 4, 47.2 bhāgaikaṃ bhakṣayennityaṃ bhuñjīta kāntabhājane //
RRĀ, Ras.kh., 6, 27.2 sitāmadhvājyasaṃyuktaṃ niṣkaṃ bhuktvā pibetpayaḥ //
RRĀ, Ras.kh., 6, 75.2 cūrṇaṃ madhvājyasaṃyuktaṃ niṣkaṃ bhuktvā pibetpayaḥ //
RRĀ, Ras.kh., 6, 89.2 bhuktottaraṃ sevitamāśu kāmināṃ vidagdharāmākulavaśyakārakam //
RRĀ, Ras.kh., 7, 25.1 ajākṣīreṇa taṃ piṣṭvā karṣaṃ bhuktvā tu vīryadhṛk /
RRĀ, Ras.kh., 8, 61.2 tṛtīyaṃ sādhako bhuktvā kṣaṇaṃ bhavati mūrchitaḥ //
RRĀ, Ras.kh., 8, 152.2 bhāgamātmani bhuñjīta jīvetkalpāyutaṃ naraḥ //
RRĀ, V.kh., 18, 133.2 bhuñjāno divyabhogāṃśca krīḍate bhairavo yathā //
Rasendracintāmaṇi
RCint, 3, 197.2 evaṃ bhuktvā daśapalaṃ tīkṣṇajīrṇasya mānavaḥ /
RCint, 3, 206.1 sakaṇāmamṛtāṃ bhuktvā male baddhe svapenniśi /
RCint, 3, 216.1 naivedyaṃ naiva bhuñjati karpūraṃ varjayetsadā /
RCint, 3, 224.1 kathamapi yadyajñānānnāgādikalaṅkito raso bhuktaḥ /
RCint, 7, 41.0 atimātraṃ yadā bhuktaṃ vamanaṃ kārayettadā //
RCint, 7, 46.1 na dātavyaṃ na bhoktavyaṃ viṣaṃ vāde kadācana /
RCint, 7, 46.2 ācāryeṇa tu bhoktavyaṃ śiṣyapratyayakārakam //
RCint, 8, 23.1 candrodayo'yaṃ kathito 'sya vallo bhukto'hivallo dalamadhyavartī /
RCint, 8, 98.1 jīrṇe lauhe tvapatati cūrṇaṃ bhuñjīta siddhisārākhyam /
RCint, 8, 177.2 ārtirbhavatu navāntre kūjati bhoktavyamavyājam //
RCint, 8, 196.1 dugdhaṃ khaṇḍaṃ vānupānaṃ vidadhyāt sājyaṃ bhojyaṃ gauḍyam amlena yuktam /
RCint, 8, 247.1 bhojyaṃ yojyaṃ yatheṣṭaṃ lalitalalanayā dīyamānaṃ mudā yacchṛṅgārābhreṇa kāmī yuvatijanaśatāṃ bhogayogādatuṣṭaḥ /
RCint, 8, 247.2 varjyaṃ śākāmlamādau dinakatipayacit svecchayā bhojyamanyad dīrghāyuḥ kāmamūrtir gatavalipalito mānavo'sya prasādāt //
Rasendracūḍāmaṇi
RCūM, 4, 97.2 bhuṅkte nikhilalohādyaṃ yo'sau rākṣasavaktravān //
RCūM, 5, 76.1 evaṃ hi ṣaḍguṇaṃ gandhaṃ bhuktvā sūto guṇī bhavet /
RCūM, 10, 6.2 tadbhuktaṃ kurute kuṣṭhaṃ maṇḍalākhyaṃ na saṃśayaḥ //
RCūM, 11, 28.1 takrabhaktaṃ ca bhuñjīta tṛtīye prahare khalu /
RCūM, 11, 97.2 gulmaplīhāsyaśoṣaghnaṃ bhuktamāṃsādijāraṇam /
RCūM, 13, 34.3 karoti kṣudhamatyarthaṃ bhuktaṃ jarayati kṣaṇāt //
RCūM, 14, 177.2 bhuktam ārogyasukhadaṃ hitaṃ sātmyakaraṃ tathā //
RCūM, 15, 61.2 kṣārairamlairadoṣaiśca bhoktumāsyaṃ prajāyate //
RCūM, 16, 33.1 vīthītulye gatamalarasaḥ pañcaśāṇapramāṇaṃ bhuktvā sattvaṃ gaganajanitaṃ ṣaṣṭikākṣāravahnau /
Rasendrasārasaṃgraha
RSS, 1, 277.2 guñjāmātram idaṃ tato dviguṇitaṃ tacchuddhakāyena ced bhuktaṃ sthaulyajarāpamṛtyuśamanaṃ pathyāśinā vatsarāt //
Rasādhyāya
RAdhy, 1, 142.1 tadgrāsaṃ rasarājo'sau sukhaṃ bhuṅkte vare mukhe /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 478.2, 5.0 tatra prārambhe māsaikādarvāk niṣpattisamaye'pi phalādarvāṅ māsamekaṃ brahmacaryapālanīyaṃ haviṣyānnaṃ paramānnaṃ ca ghṛtādimiśraṃ dugdhaṃ vā bhojanīyam //
Rasārṇava
RArṇ, 2, 125.2 parānnaṃ naiva bhuñjīta parāṃścaiva na viśvaset //
RArṇ, 7, 39.2 sudhāmapi tathāvāmat bhukta āśīviṣāmṛte /
RArṇ, 12, 276.3 bhuktvā jīvet kalpaśataṃ vaiṣṇavāyur bhavennaraḥ //
RArṇ, 12, 361.2 bhuñjīta sa ca divyānnaṃ jarāvairūpyavarjitaḥ //
RArṇ, 18, 5.2 tridinaṃ yāvakānnaṃ ca bhuñjīta ghṛtasaṃyutam //
RArṇ, 18, 15.3 bhuktvā gacchedamaratāṃ kṣetrīkaraṇamuttamam //
RArṇ, 18, 128.1 naivedyaṃ naiva bhuñjīta karpūraṃ varjayet sadā /
Rājanighaṇṭu
RājNigh, Pānīyādivarga, 3.1 pānīyaṃ madhuraṃ himaṃ ca rucidaṃ tṛṣṇāviśoṣāpahaṃ mohabhrāntimapākaroti kurute bhuktānnapaktiṃ parām /
RājNigh, Pānīyādivarga, 65.2 bhuktvā tūrdhvamidaṃ ca puṣṭijananaṃ prāk ced apuṣṭipradaṃ rucyaṃ jāṭharavahnipāṭavakaraṃ pathyaṃ ca bhuktyantare //
RājNigh, Pānīyādivarga, 95.1 abhukte pittahāś caite bhukte vātaprakopaṇāḥ /
RājNigh, Kṣīrādivarga, 77.2 vahnervṛddhikaraṃ vipākamadhuraṃ vṛṣyaṃ vapuḥsthairyadaṃ gavyaṃ havyatamaṃ ghṛtaṃ bahuguṇaṃ bhogyaṃ bhavedbhāgyataḥ //
RājNigh, Śālyādivarga, 164.1 yāni sadā bhujyante bhuñjānajanāśca yāni bhuñjante /
RājNigh, Śālyādivarga, 164.1 yāni sadā bhujyante bhuñjānajanāśca yāni bhuñjante /
RājNigh, Śālyādivarga, 164.1 yāni sadā bhujyante bhuñjānajanāśca yāni bhuñjante /
RājNigh, Māṃsādivarga, 87.2 vargaṃ vicārya bhiṣajā viniyujyamāno bhuktvāśanaṃ na vikṛtiṃ samupaiti martyaḥ //
RājNigh, Miśrakādivarga, 70.2 madhvājyaṃ ca yutaṃ tadardhamilitaṃ saṃśodhitair yojitā bhāṇḍe syāddhimavāsite śikhariṇī śrīkaṇṭhabhogyā guṇaiḥ //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 16, 19.2, 10.0 tadā ca snehopayoge rātryārambhe rātriyāmārdhe gate vā rasakaudanaprāyaṃ bhojanaṃ bhojyaṃ mātrayaiva //
SarvSund zu AHS, Utt., 39, 27.2, 3.0 etad ghṛtakumbhe nidhāya bhūmau ṣaṇmāsasthitaṃ samuddhṛtya pūrvāhṇe yathāgni bhuktvā sātmyāhāraḥ sadā syāt //
SarvSund zu AHS, Utt., 39, 98.1, 1.0 palāśakṣārabhāvitāḥ pippalyaḥ sarpiṣā bharjitā mākṣikānvitās tisraḥ pūrvāhṇe tisro bhuktvā tisro bhojanāgre prayojyāḥ rasāyanaguṇaṃ kāmayamānena //
Skandapurāṇa
SkPur, 16, 6.1 tvameva bhoktā bhojyaṃ ca kartā kāryaṃ tathā kriyā /
Smaradīpikā
Smaradīpikā, 1, 8.2 kiṃ saurabheyīśatamadhyavartī vṛṣo 'pi saṃbhogasukhaṃ na bhuṅkte //
Spandakārikā
SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.1 śabdarāśisamutthasya śaktivargasya bhogyatām /
SpandaKār, Tṛtīyo niḥṣyandaḥ, 18.1 bhuṅkte paravaśo bhogaṃ tadbhāvātsaṃsaredataḥ /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 11.2, 6.2 tattve niścalacittas tu bhuñjāno viṣayān api /
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 23.0 evaṃ śabdarāśeḥ samutthito varganavakarūpo yo brāhmyādidevatāvargaḥ śivasahitastasya bhogyatāṃ pāśyatāṃ gataḥ sansa eva śaṃkarātmā svabhāvaḥ paśuḥ smṛtaḥ āgameṣu tathoktaḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 27.0 bhavatvevaṃ bhogyatāṃ tu kathamasau śaktivargasya gataḥ ityatraitad evottaram //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 28.0 kalābhir akārādivargādhiṣṭhāyikābhir brāhmyādibhis tadvarṇabhaṭṭārakādhiṣṭhātṛbhūtābhiś ca śrīmālinīvijayoktadevatārūpābhiḥ kalābhir akārādivarṇair viluptavibhavaḥ saṃkucito'smi apūrṇo 'smi karavāṇi kiṃcididam upādade idaṃ jahāmi ityādivicitravikalpakāvikalpakapratipattikadambakāntaranupraviṣṭasthūlasūkṣmaśabdānuvedhakadarthito harṣaśokādirūpatāṃ nenīyamāna iva kṣaṇam api svarūpasthitiṃ na labhate yataḥ ato'sāv uktarūpaḥ śaktivargeṇa bhujyamānaḥ paśur uktaḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 14.2, 13.0 nanu yadi pratyayodbhavo 'pyasya parāmṛtarasāpāyaḥ tatkatham uktaṃ śaktivargasya bhogyatāṃ gata ityāśaṅkāṃ pariharati //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 18.2, 1.0 puryaṣṭakotthitaṃ bhogaṃ bhuṅkte //
Tantrasāra
TantraS, 8, 1.0 yad idaṃ vibhavātmakaṃ bhuvanajātam uktaṃ garbhīkṛtānantavicitrabhoktṛbhogyaṃ tatra yad anugataṃ mahāprakāśarūpaṃ tat mahāsāmānyakalpaṃ paramaśivarūpam //
TantraS, 8, 63.0 tritayam api etat bhogyarūpam //
TantraS, 9, 51.0 kiṃca yasya yad yadā rūpaṃ sphuṭaṃ sthiram anubandhi tat jāgrat tasyaiva tadviparyayaḥ svapnaḥ yaḥ layākalasya bhogaḥ sarvāvedanaṃ suṣuptaṃ yo vijñānākalasya bhogaḥ bhogyābhinnīkaraṇaṃ turyaṃ mantrādīnāṃ sa bhogaḥ bhāvānāṃ śivābhedas turyātītaṃ sarvātītam //
TantraS, 11, 13.0 tīvrās tridhā utkṛṣṭamadhyāt śaktipātāt kṛtadīkṣāko 'pi svātmanaḥ śivatāyāṃ na tathā dṛḍhapratipattiḥ bhavati pratipattiparipākakrameṇa tu dehānte śiva eva madhyamadhyāt tu śivatotsuko 'pi bhogaprepsuḥ bhavati iti tathaiva dīkṣāyāṃ jñānabhājanam sa ca yogābhyāsalabdham anenaiva dehena bhogaṃ bhuktvā dehānte śiva eva //
TantraS, 11, 14.0 nikṛṣṭamadhyāt tu dehāntareṇa bhogaṃ bhuktvā śivatvam eti iti //
TantraS, 19, 4.0 tatra homāntaṃ vidhiṃ kṛtvā naivedyam ekahaste kṛtvā tadīyāṃ vīryarūpāṃ śaktiṃ bhogyākārāṃ paśugatabhogyaśaktitādātmyapratipannāṃ dhyātvā parameśvare bhoktari arpayet ity evaṃ bhogyabhāve nivṛtte patir eva bhavati antyeṣṭimṛtoddharaṇaśrāddhadīkṣāṇām anyatamenāpi yadyapi kṛtārthatā tathāpi bubhukṣoḥ kriyābhūyastvaṃ phalabhūyastvāya iti sarvam ācaret //
TantraS, 19, 4.0 tatra homāntaṃ vidhiṃ kṛtvā naivedyam ekahaste kṛtvā tadīyāṃ vīryarūpāṃ śaktiṃ bhogyākārāṃ paśugatabhogyaśaktitādātmyapratipannāṃ dhyātvā parameśvare bhoktari arpayet ity evaṃ bhogyabhāve nivṛtte patir eva bhavati antyeṣṭimṛtoddharaṇaśrāddhadīkṣāṇām anyatamenāpi yadyapi kṛtārthatā tathāpi bubhukṣoḥ kriyābhūyastvaṃ phalabhūyastvāya iti sarvam ācaret //
TantraS, 21, 6.0 brahmahananatanniṣedhavat saṃskārabhedaḥ saṃskārātiśayaḥ tadabhāve kvacit anadhikṛtatvam iti samānam āśramabhedavat phalotkarṣācca utkarṣaḥ tatraiva upaniṣadbhāgavat bhinnakartṛkatve 'pi sarvasarvajñakṛtatvam atra saṃbhāvyate taduktatadatiriktayuktārthayogāt nityatve 'pi āgamānāṃ prasiddhiḥ tāvat avaśyopagamyā anvayavyatirekādhyakṣādīnāṃ tatprāmāṇyasya tanmūlatvāt satyaṃ rajataṃ paśyāmi iti hi sauvarṇikādiparaprasiddhyaiva prasiddhir eva āgamaḥ sā kācit dṛṣṭaphalā bubhukṣito bhuṅkte iti bālasya prasiddhita eva tatra tatra pravṛttiḥ nānvayavyatirekābhyāṃ tadā tayoḥ abhāvāt yauvanāvasthāyāṃ tadbhāvo 'pi akiṃcitkaraḥ prasiddhiṃ tu mūlīkṛtya so 'stu kasmaicit kāryāya kācit adṛṣṭavaidehyaprakṛtilayapuruṣakaivalyaphaladā kācit śivasamānatvaphaladā kācit aikyaparyavasāyinī sā ca pratyekam anekavidhā ity evaṃ bahutaraprasiddhipūrṇe jagati yo yādṛśo bhaviṣyan sa tādṛśīm eva prasiddhiṃ balād eva hṛdayaparyavasāyinīm abhimanyate //
Tantrāloka
TĀ, 3, 122.1 bhoktṛbhogyobhayātmaitadanyonyonmukhatāṃ gatam /
TĀ, 3, 186.2 candraśca nāma naivānyo bhogyaṃ bhoktuśca nāparam //
TĀ, 3, 187.2 ghaṭasya na hi bhogyatvaṃ svaṃ vapurmātṛgaṃ hi tat //
TĀ, 3, 188.1 ato mātari yā rūḍhiḥ sāsya bhogyatvamucyate /
TĀ, 3, 189.1 saṃghaṭṭarūpatāṃ prāptaṃ bhogyamicchādikaṃ tathā /
TĀ, 3, 189.2 anuttarānandabhuvāmicchādye bhogyatāṃ gate //
TĀ, 3, 191.1 icchādikaṃ bhogyameva tata evāsya śaktitā /
TĀ, 3, 191.2 bhogyaṃ bhoktari līnaṃ ced bhoktā tadvastutaḥ sphuṭaḥ //
TĀ, 3, 228.2 bhogyatvenānnarūpaṃ ca śabdasparśarasātmakam //
TĀ, 4, 159.1 itthaṃ bhogye 'pi saṃbhukte sati tatkaraṇānyapi /
TĀ, 4, 219.2 tattve niścalacittastu bhuñjāno viṣayānapi //
TĀ, 4, 269.1 bhuñjīta pūjayeccakraṃ parasaṃtāninā nahi /
TĀ, 6, 30.2 dvaitināṃ bhogyabhāvāttu prabuddhānāṃ yato 'dyate //
TĀ, 6, 115.1 saṃkrāntitritaye vṛtte bhukte cāṣṭādaśāṅgule /
TĀ, 12, 17.1 tadā tathā tena tatra tattadbhogyaṃ vidhiśca saḥ /
TĀ, 16, 30.2 śivopayuktaṃ hi havirna sarvo bhoktumarhati //
TĀ, 16, 48.1 tadeva tarpaṇaṃ mukhyaṃ bhogyabhoktrātmataiva sā /
TĀ, 16, 176.2 bhoktumiṣṭe kvacittattve sa bhoktā tadbalānvitaḥ //
TĀ, 16, 203.1 bhukte bhogānmokṣo naivaṃ nirbījadīkṣāyām /
TĀ, 16, 242.2 bhogyajñānaṃ nānyadeheṣvanusandhānamarhati //
TĀ, 16, 309.2 bhuñjānasyāsya satataṃ bhogānmāyālayāntataḥ //
TĀ, 16, 310.2 tato māyālaye bhuktasamastasukhabhogakaḥ //
Toḍalatantra
ToḍalT, Pañcamaḥ paṭalaḥ, 44.2 tasya pūjāphalaṃ caiva bhujyate yakṣarākṣasaiḥ //
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 4.1, 7.0 athavā pṛthivyapsvarūpau bhogyasvarūpāv avasthitau //
VNSūtraV zu VNSūtra, 4.1, 10.0 pṛthivyādivāyvantaṃ bhūtacatuṣṭayaṃ bhogyarūpam ākāśaṃ ca bhoktṛsvabhāvam iti vā //
Ānandakanda
ĀK, 1, 3, 117.2 yatra bhuṅkṣe 'nnakavalaṃ tatra trailokyamati hi //
ĀK, 1, 4, 388.1 śivaloke sukhaṃ bhuṅkte tāvatkalpasahasrakam /
ĀK, 1, 6, 7.2 ghṛtaudanaṃ chāgarasaṃ divā bhuñjīta mātrayā //
ĀK, 1, 11, 39.1 bhuñjānaḥ sarvabhogāṃśca kṣutpipāsāvivarjitaḥ /
ĀK, 1, 11, 39.2 yoginīśatasāhasraṃ bhoktā saṃcintayan sukham //
ĀK, 1, 12, 106.1 sā yakṣiṇī punarvakti yāvadbhuñje sutaṃ mama /
ĀK, 1, 15, 32.1 bhuñjīta śulbapātre ca lavaṇāmlādivarjitam /
ĀK, 1, 15, 67.1 tato bhuñjīta lavaṇatailāmlādivivarjitam /
ĀK, 1, 15, 127.1 pibed yathānalabalaṃ bhuñjītāgnau krameṇa ca /
ĀK, 1, 15, 464.2 dvādaśābdaṃ tu seveta bhuñjīta ghṛtasaṃyutam //
ĀK, 1, 15, 472.2 madhutrayeṇa sahitaṃ bhuñjīta ca yathābalam //
ĀK, 1, 15, 561.2 bhuñjīta nakharāstasya śukacañcunibhojjvalāḥ //
ĀK, 1, 17, 46.2 ghṛtakṣīrayutaṃ bhaktaṃ bhuñjītodakasevakaḥ //
ĀK, 1, 19, 184.1 bhuktamannaṃ ca sakalaṃ koṣṭhakaṃ prāṇavāyunā /
ĀK, 1, 19, 186.2 bhuktamātreṇa tatsarvaṃ ṣaḍrasaṃ madhurāyate //
ĀK, 1, 19, 202.2 bhuktamannaṃ divārātraṃ śuklavṛddhiṃ karoti tat //
ĀK, 1, 19, 209.1 asamyagbahu vā bhuktaṃ pacecchīghraṃ tu pittajān /
ĀK, 1, 19, 210.1 samyagbhuktaṃ mitaṃ vāpi hitaṃ cānnaṃ cirātpacet /
ĀK, 1, 19, 212.1 samyagbhuktaṃ pacetkāle tvārogyaphalado bhavet /
ĀK, 1, 20, 132.1 saumyasthānātsamāyātā dvābhyāṃ caikā tu bhujyate /
ĀK, 1, 23, 479.1 pācayetpāyasaṃ kāntapātre bhuktvā mahāyuṣaḥ /
ĀK, 1, 23, 561.1 bhuñjīta sa ca divyānnaṃ jarāvairūpyavarjitaḥ /
ĀK, 1, 25, 90.2 iyanmānasya sūtasya bhojyadravyātmikā mitiḥ //
ĀK, 1, 25, 97.1 bhuṅkte nikhilalohādyānyo'sau rākṣasavaktravān /
ĀK, 1, 26, 74.2 evaṃ ca ṣaḍguṇaṃ gandhaṃ bhuktvā sūto 'ruṇo bhavet //
ĀK, 2, 1, 314.1 gulmaplīhāsyaśoṣaghnaṃ bhuktamāṃsādijāraṇam /
ĀK, 2, 7, 17.1 bhuktamārogyasukhadaṃ hitaṃ sātmyakaraṃ tathā /
Āryāsaptaśatī
Āsapt, 2, 27.2 rahasi vyapadeśād ayam arthaḥ ivārājake bhogyaḥ //
Āsapt, 2, 486.2 ayam akhilanayanasubhago nu bhuktamuktāṃ punaḥ spṛśati //
Āsapt, 2, 491.2 bhuktam aviśadam avedanam idam adhikasarāgasābādham //
Āsapt, 2, 613.1 sucirāyāte gṛhiṇī niśi bhuktā dinamukhe vidagdheyam /
Āsapt, 2, 670.1 hṛtakāñcivallibandhottarajaghanād aparabhogabhuktāyāḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 44.2, 7.0 yato na sāmānyaṃ māṃsatvādijātirūpaṃ vṛddhau kāraṇaṃ bhavati tathāhi sati sāmānyaṃ bhāsatvarūpaṃ yathā vardhake bhojyarūpe māṃse'sti tathā śarīradhāturūpe vardhanīye'pyasti tataśca nityaṃ māṃsatvasambandhād amāṃsādānām api māṃsena vardhitavyaṃ tasmādvṛddhikāraṇalakṣaṇatvena sāmānyaṃ vṛddhikāraṇamityuktam //
ĀVDīp zu Ca, Sū., 26, 63.2, 26.0 etacca pākatrayaṃ dravyaniyataṃ tena grahaṇyadhyāye vakṣyamāṇāhārāvasthāpākādbhinnam eva tatra hy aviśeṣeṇa sarveṣāmeva rasānām avasthāvaśāt trayaḥ pākā vācyāḥ annasya bhuktamātrasya ṣaḍrasasya prapākataḥ ityādinā granthena //
ĀVDīp zu Ca, Sū., 27, 18.2, 2.0 koradūṣaḥ kodravaḥ koradūṣasya kevalasya śleṣmapittaghnatvaṃ tena yaduktaṃ raktapittanidāne yadā janturyavakoddālakakoradūṣaprāyāṇy annāni bhuṅkte ityādinā pittakartṛtvaṃ koradūṣasya tat tatraivoktaniṣpāvakāñjikādiyuktasya saṃyogamahimnā boddhavyam //
ĀVDīp zu Ca, Nid., 1, 12.7, 3.0 ṛtavaścāhorātrāhārayoḥ kālāśca ṛtvahorātrāhārakālāḥ teṣāṃ bhedo vidhiḥ tatra viśeṣeṇa niyato balakālaviśeṣaḥ ṛtvahorātrāhārakālavidhiviniyataḥ tatra ṛtuviniyato balakālaviśeṣo yathā śleṣmajvarasya vasantaḥ ahorātraviniyato yathā śleṣmajvarasya pūrvāhṇaḥ pradoṣaśca āhāraviniyato yathā śleṣmajvarasya bhuktamātrakālaḥ evamādyunneyam //
ĀVDīp zu Ca, Vim., 1, 24, 4.0 keṣāṃcidbhuñjānānām idam āhāravidhividhānaṃ hitatamaṃ bhavatīti yojanā //
ĀVDīp zu Ca, Vim., 1, 25.6, 2.0 tatheṣṭaiśca sarvopakaraṇair bhuñjāno manovighātaṃ na prāpnotīti yojanā aniṣṭabhojanāder manovighāto bhavati //
ĀVDīp zu Ca, Vim., 3, 35.2, 13.3 avaśyameva bhoktavyaṃ kṛtaṃ karma śubhāśubham /
ĀVDīp zu Ca, Śār., 1, 48.2, 2.0 teṣāṃ jñānasantānavādinām anyena kṛtasyaudanapākādeḥ phalamannādi anye bhuñjata iti prāpnoti //
ĀVDīp zu Ca, Śār., 1, 48.2, 3.0 etaccāsaṃgataṃ yataḥ phalaṃ bhokṣyāmīti kṛtvā bhāviphalapratyāśayā pravṛttiryuktā na tvanyasya bhogyatāṃ phalasya paśyan kaścit pravartate yo'pi sūpakārādiḥ parārthaṃ pravartate so 'parārthena svārthaṃ sādhayitukāma eveti bhāvaḥ //
ĀVDīp zu Ca, Śār., 1, 48.2, 3.0 etaccāsaṃgataṃ yataḥ phalaṃ bhokṣyāmīti kṛtvā bhāviphalapratyāśayā pravṛttiryuktā na tvanyasya bhogyatāṃ phalasya paśyan kaścit pravartate yo'pi sūpakārādiḥ parārthaṃ pravartate so 'parārthena svārthaṃ sādhayitukāma eveti bhāvaḥ //
ĀVDīp zu Ca, Śār., 1, 112.2, 10.0 teṣu kāleṣviti jīrṇānnakālādiṣu jīrṇe aparāhṇe rātriśeṣe ca vātikā gadāḥ bhuktamātre pūrvāhṇe pūrvarātre ca kaphajā gadāḥ prajīrṇe madhyāhne madhyarātre ca pittajā niyatā rogāḥ //
ĀVDīp zu Ca, Śār., 1, 112.2, 12.0 kiṃvā jīrṇabhuktaprajīrṇānnakālā iti chedaḥ tena jīrṇādyavasthāyuktānnakālāḥ pūrvavad eva jñeyāḥ tathā kālasthitiśca yā iti yojanā kālasthitiśabdena bālyādivayastraividhyam ucyate //
ĀVDīp zu Ca, Śār., 1, 142.2, 2.0 balavatkarmasaṃkṣayād iti avaśyabhoktavyaphalasya karmaṇaḥ kṣayāt //
ĀVDīp zu Ca, Cik., 2, 4, 16.2, 2.0 bhuktaḥ pītaśceti pūrvayogavad dhanabhāgasya bhojanaṃ dravasya ca pānaṃ jñeyam //
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 20.1 rāṣṭraṃ parasya svabalena hṛtvā bhuṅkte'thavā svaṃ pitureva diṣṭam /
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 10.1, 5.0 triṣu dhāmasu yad bhogyaṃ bhoktā yaś ca prakīrtitaḥ //
ŚSūtraV zu ŚSūtra, 1, 10.1, 6.0 vidyāt tad ubhayaṃ yas tu sa bhuñjāno na lipyate //
ŚSūtraV zu ŚSūtra, 1, 12.1, 7.0 kumārī nānyabhogyā ca bhoktraikātmyena tiṣṭhati //
Śukasaptati
Śusa, 3, 2.8 tadbhāryādvayaṃ bahumānadānādinā saṃtoṣya svecchayā bhuṅkte /
Śusa, 4, 6.3 viṣṇunā ca patyau vṛkṣāntaragate sā mohinī bhuktā ātmavaśīkṛtā /
Śusa, 4, 6.22 tato mantriṇā brāhmaṇau pṛthakpṛthakpṛṣṭau kimanayā kalye bhojanavelāyāṃ bhuktam /
Śusa, 4, 6.23 yacca tayā bhuktaṃ tadgovindo jānāti itarastu na /
Śusa, 5, 19.3 snāhi bhuṅkṣva /
Śusa, 6, 7.14 bhuṅkte bhojayate caiva ṣaḍvidhaṃ prītilakṣaṇam //
Śusa, 7, 2.3 tena kadāciditi cintitaṃ yadahaṃ pitṛdhanaṃ na bhokṣye /
Śusa, 7, 4.2 svayamarjayati svayaṃ bhuṅkte viralā jananī janayati //
Śusa, 8, 3.9 atrāntare 'haṃ taṃ svecchayā bhuktvā samupāgacchāmi /
Śusa, 11, 13.3 pitṛmātṛmayairbhūtvā bhoktavyā kāminī raiḥ //
Śusa, 11, 14.2 kāmārtāṃ svayamāyātāṃ yo na bhuṅkte nitambinīm /
Śusa, 13, 1.3 vraja devi sukhaṃ bhuṅkṣva ardhabhukte patau yathā /
Śusa, 13, 1.3 vraja devi sukhaṃ bhuṅkṣva ardhabhukte patau yathā /
Śusa, 14, 2.8 na snāti na ca sā bhuṅkte na jalpati sakhīsamam /
Śusa, 19, 2.10 sa ca hāvabhāvādyairanukūlito bhuktaḥ /
Śusa, 21, 2.12 rājā tu tasminmayūre samāgate bhuṅkte iti sthitiḥ /
Śusa, 22, 3.4 tāṃ ca bhaktahāriṇīṃ pathi gacchantīm eko bahiḥ sūrapālākhyo naro bhuṅkte /
Śyainikaśāstra
Śyainikaśāstra, 1, 24.2 bhuñjan bhogān muktipātramasaktistatra kāraṇam //
Śyainikaśāstra, 7, 5.1 bhuktapītān sukhacchāye baddhvā śyenān turaṃgamān /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 65.2 tasyopari ghṛtānnaṃ ca bhuñjīta kavalatrayam //
ŚdhSaṃh, 2, 12, 66.2 anamlamannaṃ saghṛtaṃ bhuñjīta madhuraṃ dadhi //
ŚdhSaṃh, 2, 12, 173.2 yāmaikaṃ vālukāyantre pācyaṃ bhojyaṃ dviguñjakam //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 1, 3, 1.2, 9.2 sadyaḥsnātasya bhuktasya kṣuttṛṣṇātapaśīlinaḥ /
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 21.0 tasyopari ghṛtānnamiti pūrvaṃ rasaṃ bhakṣayitvā paścāttadupari kavalatrayaṃ ghṛtānnaṃ bhuñjīta ghṛtena yuktamannaṃ ghṛtānnam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 174.2, 6.0 bhojyaṃ dviguñjakamiti bhojyaṃ bhakṣyaṃ dviguñjamityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 174.2, 6.0 bhojyaṃ dviguñjakamiti bhojyaṃ bhakṣyaṃ dviguñjamityarthaḥ //
Abhinavacintāmaṇi
ACint, 1, 70.1 yāmamadhyena bhoktavyaṃ yāmayugmaṃ na laghayet /
ACint, 1, 97.1 bhukte pathyābhukte pathyā bhuktābhukte pathyāpathyā /
ACint, 1, 97.1 bhukte pathyābhukte pathyā bhuktābhukte pathyāpathyā /
ACint, 1, 97.3 bhuktābhuktaṃ tu vamanaṃ jīrṇājīrṇaṃ virecanam //
Bhāvaprakāśa
BhPr, 6, 2, 262.1 bhuktaṃ sahasravedhi syādrasāmlaṃ śuklamityapi /
Gheraṇḍasaṃhitā
GherS, 2, 30.1 bahukadaśanabhuktaṃ bhasma kuryād aśeṣaṃ janayati jaṭharāgniṃ jārayet kālakūṭam /
GherS, 5, 21.2 bhujyate surasaṃprītyā mitāhāram imaṃ viduḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 2, 84.2 brāhmaṇān bhojayet paścāt svayaṃ bhuñjīta vāgyataḥ //
GokPurS, 2, 98.2 bhuktveha bhogān vividhān śivalokaṃ vrajed asau //
GokPurS, 3, 43.2 bhujyate vivaśeneha trātā nānyo 'sti kaścana //
GokPurS, 3, 46.2 avaśyam eva bhoktavyaṃ rājan karma śubhāśubham //
GokPurS, 3, 57.1 pūrvajanmārjitāt pāpād bhuṅkṣe rogādikaṃ tv iha /
GokPurS, 3, 68.2 tataḥ svarājyam āsādya bhuktvā bhogān yathepsitān //
GokPurS, 7, 58.1 bhuktvovāsa sukhaṃ rājā svarge sukṛtino yathā /
GokPurS, 11, 19.2 svayaṃ bhuñjan haviṣyānnaṃ pitṝṇāṃ muktaye nṛpa //
GokPurS, 12, 83.1 devaiḥ sākaṃ devapure bhuktvā bhogān anekaśaḥ /
GokPurS, 12, 89.2 bhuktvā bhogān yathākāmaṃ putrapautrādibhir yutaḥ //
GokPurS, 12, 94.1 bhogān bhuktvā devavat tatra labhyān kṣīṇe puṇye martyalokaṃ prapadya /
GokPurS, 12, 95.1 bhuktvā putre rājyabhāraṃ samarpya kṛtvā yāgān aśvamedhādikāṃś ca /
Gorakṣaśataka
GorŚ, 1, 54.2 bhujyate surasamprītyai mitāhāraḥ sa ucyate //
Haribhaktivilāsa
HBhVil, 1, 97.3 nānivedya guroḥ kiṃcid bhoktavyaṃ vā guros tathā //
HBhVil, 1, 99.2 samarpya gurave paścāt svayaṃ bhuñjīta pratyaham //
HBhVil, 1, 113.3 tyaktvāmṛtaṃ sa mūḍhātmā bhuṅkte halāhalaṃ viṣam //
HBhVil, 2, 148.1 kāṃsyapātre na bhuñjīta na plakṣavaṭapatrayoḥ /
HBhVil, 2, 186.2 tān anujñāpya gurvādīn bhuñjīta saha bandhubhiḥ //
HBhVil, 3, 195.2 bhuktvā pītvā ca suptvā ca snātvā rathyopasarpaṇe /
HBhVil, 3, 229.2 prakṣālya bhuktvā taj jahyāt śucau deśe samāhitaḥ //
HBhVil, 3, 231.3 bhuktvā gaṇḍūṣaṣaṭkaṃ dvir api kuśam ṛte deśinīm aṅgulībhir nandābhūtāṣṭaparvaṇy api na khalu navamyarkasaṅkrāntipāte //
HBhVil, 3, 243.2 snānaṃ vinā tu yo bhuṅkte malāśī sa sadā naraḥ /
HBhVil, 3, 244.2 asnāyī narakaṃ bhuṅkte puṃskīṭādiṣu jāyate //
HBhVil, 4, 13.1 tato bhuktvā sarvabhogān tīrtvā saṃsārasāgaram /
HBhVil, 4, 151.2 ekavastro na bhuñjīta na kuryād devanārcanam //
HBhVil, 4, 283.2 śaṅkhāṅkitatanur vipro bhuṅkte yasya ca veśmani /
Haṃsadūta
Haṃsadūta, 1, 14.1 piban jambuśyāmaṃ mihiraduhitar vāri madhuraṃ mṛṇālīr bhuñjāno himakarakalākomalarucaḥ /
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 34.1 bahu kadaśanabhuktaṃ bhasma kuryād aśeṣaṃ janayati jaṭharāgniṃ jārayet kālakūṭam /
HYP, Prathama upadeśaḥ, 62.2 bhujyate śivasamprītyai mitāhāraḥ sa ucyate //
HYP, Tṛtīya upadeshaḥ, 16.2 api bhuktaṃ viṣaṃ ghoraṃ pīyūṣam api jīryati //
HYP, Tṛtīya upadeshaḥ, 103.2 ayaṃ puṇyakaro yogo bhoge bhukte'pi muktidaḥ //
Janmamaraṇavicāra
JanMVic, 1, 18.0 sā ca kalā puruṣasya parimitaṃ kartṛtvaṃ prakāśya sukhaduḥkhamoharūpaṃ bhogyam avyaktatvaṃ sṛjati tato 'pi aṣṭaguṇaṃ buddhitattvam utpannaṃ tato 'pi sāttvikarājasatāmasabhedabhinnaṃ triskandham ahaṃkāratattvam tatra pūrvasmāt ahaṃkārāt mano jātam aparasmāt indriyāṇi tṛtīyāt tanmātrāṇi ebhyo bhūtāni ity evam ayam ekasyaiva ādidevasya svātantryamahimnā saṃsāre saṃsarataḥ parimitapramātṛtām avalambamānasya tattvaprasaraḥ uktaṃ ca bhūtāni tanmātragaṇendriyāṇi mūlaṃ pumān kañcukayuk suśuddham //
JanMVic, 1, 118.1 evam asau bhagavān svātantryaśaktimahimnā paśudaśām avalambamāno bhogopadānapravaṇaḥ sampūrṇadehaprāṇabalaḥ san uktena ṣaḍadhvajālakrameṇa prabuddhaḥ śarīraparigraham āsādayati krameṇa bhukteṣu karmasu ṣaḍbhir bhāvavikārair jarārogādibhiḥ kāyayantre vighaṭamāne dehastambho vepathur nāḍīcakrasaṃkocaḥ kvacid viparyayeṇa tadvikāso marmabhaṅgaḥ śoṣa ityādi pūrvasaṃsthāpanopamardakaṃ sarvam upapadyate yāvat vinaśyati vināśaś ca kṣaṇiko 'sya yady api tathāpi sthūlayā vṛttyā daśabhir daśabhir abhivyaktaḥ proktaḥ //
Kokilasaṃdeśa
KokSam, 1, 33.2 bhoktāsi tvaṃ kamapi samayaṃ tatra mākandavallīḥ kāntārāge sati vikasite kaḥ pumāṃstyaktumīṣṭe //
KokSam, 1, 49.1 kaṃcitkālaṃ dhutakisalayācchādanaṃ saprakampaṃ pratyākhyātabhramarataruṇā mañjarī bhujyamānā /
KokSam, 1, 93.1 bālodyānaiḥ samadamahilābhuktavallīnikuñjaiḥ kelīhaṃsakṣubhitanagarabhrāntabhṛṅgaiḥ sarobhiḥ /
KokSam, 2, 7.1 anyāmagre mama maṇigṛhe bhuktavānityavādīr mugdhe kānto dhṛtanakhapadā bhittilīnā kimeṣā /
Mugdhāvabodhinī
MuA zu RHT, 2, 21.1, 11.1 iyanmānasya sūtasya bhojyadravyātmikā mitiḥ /
MuA zu RHT, 3, 4.2, 3.3 viḍaprabhūtadānād vā bhuṅkte jīrṇādajīrṇagaḥ //
MuA zu RHT, 3, 17.2, 4.0 kva sati cārayanti āśitagrāse sati bhuktakavale sati punaś cāryam ityarthaḥ //
MuA zu RHT, 7, 1.2, 2.0 grāsaṃ na muñcati ca punastam evānyagrāsaṃ na vāñchati bhūyaḥ punaḥ bhuktavibhuktimātrāt kāṃścidguṇān nityaṃ bhajati dadhāti grāsagrasanamātrāt guṇaṃ karotītyarthaḥ //
MuA zu RHT, 18, 20.2, 2.0 tato'nantaraṃ arkacandralepena kanakaṃ rasakasamaṃ dhmātaṃ kuryāt punaretadauṣadhaṃ bhuktvā kanakaṃ syāt punarmākṣikasattvaṃ hemnā saha jīrṇaṃ rasaṃ śatāṃśena vidhyatītyarthaḥ //
MuA zu RHT, 18, 22.2, 2.0 kanakakariṇau samahemanāgau āvṛtya gālayitvā śilayā manohvayā prativāpitau tato'nantaraṃ dolāyantre kanakakariṇau bhuktvā gandhakajīrṇo yo rasaḥ sa tāre daśāṃśavedhī syāt daśāṃśena vidhyatītyarthaḥ //
MuA zu RHT, 19, 13.2, 2.0 devadārutailaṃ saghṛtaṃ sājyaṃ etadubhayaṃ pītvā sakṣīraṃ śālyodanaṃ bhuktvā ṣaṣṭikaudanam ityabhiprāyaḥ punarjīrṇāhāre pratidinaṃ dināntavīradvaye veditavyam //
MuA zu RHT, 19, 15.2, 1.0 rasāyane bhojyābhojyamāha varjitetyādi //
MuA zu RHT, 19, 15.2, 2.0 varjitakāñjikaśākaṃ varjitaṃ kāñjikaṃ sauvīraṃ śākaṃ vāstukādi ca yasmin tattathā payasā kṣīreṇa saha śālyodanaṃ bhuñjīta //
MuA zu RHT, 19, 20.2, 1.0 ityuktavidhānena kalkīkṛtaṃ sūtaṃ bhuktvā amaratāṃ devatvaṃ gacchet //
MuA zu RHT, 19, 22.2, 2.0 ghanaṃ niścandrikamapi śuddhaṃ candrikārahitamapi nirdoṣaṃ viḍaṅgatriphalājyamadhurasamāyuktaṃ kṛmighnaharītakīvibhītakāmalakaghṛtakṣaudramilitaṃ pratidivasaṃ pratidinaṃ ekapalapramāṇaṃ sarvaṃ bhuktvā vidhinā śuddhaśarīravidhānena kṣīrāśano bhavet kṣīreṇa saha śālyodanāśanaṃ samācaredityarthaḥ //
MuA zu RHT, 19, 33.2, 14.0 etanniṣpannauṣadhabhakṣaṇaṃ kurvan matimān puruṣaḥ gorasamastupradhānaṃ goraso godugdhaṃ mastu dadhimastu evaṃpradhānamannamaśnīyāt bhuñjīta //
MuA zu RHT, 19, 39.2, 2.0 viṣanāgavaṅgabaddho rasaḥ viṣaṃ saktukādikaṃ nāgaḥ sīsakaḥ vaṅgaṃ trapu etairbaddho bandhanamāptaḥ sa bhuktaḥ san hi niścitaṃ kuṣṭhādīn kuṣṭhajvarakṣayādīn //
MuA zu RHT, 19, 39.2, 3.0 uparasabaddhe rase uparasair gandhādibhiḥ aṣṭabhiḥ baddho bandhanam āpanno yo'sau rasaḥ tasmin bhukte sati bhokturaṅgāni hastapādādīni sphuṭanti //
MuA zu RHT, 19, 44.2, 4.0 kaiḥ saha mudgamāṃsarasaiḥ saha mudgāḥ pratītāḥ atra viśeṣāt māṃsāni bhojyāni gokṣīraṃ ca bhojyaṃ punarmastu gorasasaṃbhavaṃ viśeṣāt bhojyam //
MuA zu RHT, 19, 44.2, 4.0 kaiḥ saha mudgamāṃsarasaiḥ saha mudgāḥ pratītāḥ atra viśeṣāt māṃsāni bhojyāni gokṣīraṃ ca bhojyaṃ punarmastu gorasasaṃbhavaṃ viśeṣāt bhojyam //
MuA zu RHT, 19, 44.2, 4.0 kaiḥ saha mudgamāṃsarasaiḥ saha mudgāḥ pratītāḥ atra viśeṣāt māṃsāni bhojyāni gokṣīraṃ ca bhojyaṃ punarmastu gorasasaṃbhavaṃ viśeṣāt bhojyam //
MuA zu RHT, 19, 55.2, 1.0 nāgādiyuktarasabhuktopāyam āha katham apītyādi //
MuA zu RHT, 19, 55.2, 2.0 ca punaḥ yat yasmāt nāgādikalaṅkito rasaḥ nāgavaṅgasahito raso'jñānātkathamapi bhuktaḥ tannodanāya tasya nāgavaṅgāṅkitarasasya nodanāya gojalakaṭukāravalliśiphāḥ gojalaṃ gomūtraṃ kaṭutiktā kāravallīśiphā kāravallīlatāyāḥ śiphā jaṭā etadauṣadhaṃ pibet tena nāgavaṅgādidoṣo vinaśyati //
MuA zu RHT, 19, 57.2, 3.0 punarapi madhuraiḥ ikṣurasādibhiḥ satatabhuktaiḥ jaṭharavahniḥ koṣṭhāgniḥ vinaśyati abhyāśrayo vinaśyatītyabhiprāyaḥ //
MuA zu RHT, 19, 60.2, 3.0 balisahitaṃ piṣṭaṃ rasaṃ bhuñjīta balinā gandhakena sahitam śatādārabhya sahasralakṣakoṭyarbudānāṃ krameṇa daśaguṇottaraṃ saṃkhyā jñātavyā //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 38.2 hutaśeṣaṃ tu bhuñjāno brāhmaṇo nāvasīdati //
ParDhSmṛti, 1, 51.2 tayor annam adattvā tu bhuktvā cāndrāyaṇaṃ caret //
ParDhSmṛti, 1, 56.1 akṛtvā vaiśvadevaṃ tu bhuñjate ye dvijādhamāḥ /
ParDhSmṛti, 1, 59.1 yo veṣṭitaśirā bhuṅkte yo bhuṅkte dakṣiṇāmukhaḥ /
ParDhSmṛti, 1, 59.1 yo veṣṭitaśirā bhuṅkte yo bhuṅkte dakṣiṇāmukhaḥ /
ParDhSmṛti, 1, 59.2 vāmapāde karaṃ nyasya tad vai rakṣāṃsi bhuñjate //
ParDhSmṛti, 6, 32.1 bhuṅkte 'jñānād dvijaśreṣṭhaś caṇḍālānnaṃ kathaṃcana /
ParDhSmṛti, 6, 36.2 bhuñjīta saha sarvaiś ca trisaṃdhyam avagāhanam //
ParDhSmṛti, 6, 37.1 tryahaṃ bhuñjīta dadhnā ca tryahaṃ bhuñjīta sarpiṣā /
ParDhSmṛti, 6, 37.1 tryahaṃ bhuñjīta dadhnā ca tryahaṃ bhuñjīta sarpiṣā /
ParDhSmṛti, 6, 37.2 tryahaṃ kṣīreṇa bhuñjīta ekaikena dinatrayam //
ParDhSmṛti, 6, 38.1 bhāvaduṣṭaṃ na bhuñjīta nocchiṣṭaṃ kṛmidūṣitam /
ParDhSmṛti, 6, 65.2 bhuñjānaś caiva yo vipraḥ pādaṃ hastena saṃspṛśet //
ParDhSmṛti, 6, 66.1 svam ucchiṣṭam asau bhuṅkte pāṇinā muktabhājane /
ParDhSmṛti, 6, 66.2 pādukāstho na bhuñjīta paryaṅke saṃsthito 'pi vā //
ParDhSmṛti, 6, 74.1 viprāṇāṃ brahmaghoṣeṇa bhojyaṃ bhavati tatkṣaṇāt /
ParDhSmṛti, 10, 2.2 amāvāsyāṃ na bhuñjīta hy eṣa cāndrāyaṇo vidhiḥ //
ParDhSmṛti, 10, 19.1 saśikhaṃ vapanaṃ kṛtvā bhuñjīyād yāvakaudanam /
ParDhSmṛti, 10, 24.1 bandigrāheṇa yā bhuktā hatvā baddhvā balād bhayāt /
ParDhSmṛti, 10, 25.1 sakṛd bhuktā tu yā nārī necchantī pāpakarmabhiḥ /
ParDhSmṛti, 10, 34.1 teṣāṃ bhuktvā ca pītvā ca ahorātreṇa śudhyati /
ParDhSmṛti, 11, 1.2 yadi bhuktaṃ tu vipreṇa kṛcchraṃ cāndrāyaṇaṃ caret //
ParDhSmṛti, 11, 2.2 śūdro 'pyevaṃ yadā bhuṅkte prājāpatyaṃ samācaret //
ParDhSmṛti, 11, 5.1 yadi bhuktaṃ tu vipreṇa ajñānād āpadāpi vā /
ParDhSmṛti, 11, 8.1 mohād bhuñjīta yas tatra paṅktāvucchiṣṭabhojane /
ParDhSmṛti, 11, 10.1 uṣṭrīkṣīram avikṣīram ajñānād bhuñjate dvijaḥ /
ParDhSmṛti, 11, 12.2 tadgṛhe tu dvijair bhojyaṃ havyakavyeṣu nityaśaḥ //
ParDhSmṛti, 11, 13.2 gatvā nadītaṭe vipro bhuñjīyācchūdrabhojanam //
ParDhSmṛti, 11, 16.1 ajñānād bhuñjate viprāḥ sūtake mṛtake 'pi vā /
ParDhSmṛti, 11, 18.1 brāhmaṇasya yadā bhuṅkte dve sahasre tu dāpayet /
ParDhSmṛti, 11, 19.2 pakvaṃ vipragṛhe bhuktaṃ bhojyaṃ tan manur abravīt //
ParDhSmṛti, 11, 19.2 pakvaṃ vipragṛhe bhuktaṃ bhojyaṃ tan manur abravīt //
ParDhSmṛti, 11, 20.1 āpatkāleṣu vipreṇa bhuktaṃ śūdragṛhe yadi /
ParDhSmṛti, 11, 21.2 ete śūdreṣu bhojyānnā yaś cātmānaṃ nivedayet //
ParDhSmṛti, 11, 23.2 sa gopāla iti jñeyo bhojyo viprair na saṃśayaḥ //
ParDhSmṛti, 11, 24.2 sa hy ārdhika iti jñeyo bhojyo viprair na saṃśayaḥ //
ParDhSmṛti, 11, 25.2 akāmatas tu yo bhuṅkte prāyaścittaṃ kathaṃ bhavet //
ParDhSmṛti, 11, 46.1 apacasya ca bhuktvānnaṃ dvijaś cāndrāyaṇaṃ caret /
ParDhSmṛti, 12, 18.1 snātvā pītvā kṣute supte bhuktvā rathyopasarpaṇe /
ParDhSmṛti, 12, 40.2 bhuñjāno hi vaded yas tu tad annaṃ parivarjayet //
ParDhSmṛti, 12, 60.2 annaṃ bhuktvā dvijaḥ kuryād dinam ekam abhojanam //
ParDhSmṛti, 12, 61.2 bhuktvānnaṃ mucyate pāpād ahorātrāntarān naraḥ //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 8, 71.2, 2.0 iyanmānasya etāvatparimāṇasya sūtasya saṃbandhavivakṣayā ṣaṣṭhī iyanmite sūte ityarthaḥ yā iyatī mitiḥ etāvatparimāṇaṃ bhojyadravyāṇām iti śeṣaḥ iti ucyate bhojyadravyātmikā grasanīyasvarṇādidravyāṇāṃ mānanirdeśarūpā asau uktiḥ grāsamānaṃ samīritam iyanmānaḥ sūtaḥ iyanmānaṃ svarṇādidravyaṃ grasituṃ samarthaḥ evaṃrūpamānanirdeśaḥ grāsamānaṃ jñeyam //
RRSBoṬ zu RRS, 8, 71.2, 2.0 iyanmānasya etāvatparimāṇasya sūtasya saṃbandhavivakṣayā ṣaṣṭhī iyanmite sūte ityarthaḥ yā iyatī mitiḥ etāvatparimāṇaṃ bhojyadravyāṇām iti śeṣaḥ iti ucyate bhojyadravyātmikā grasanīyasvarṇādidravyāṇāṃ mānanirdeśarūpā asau uktiḥ grāsamānaṃ samīritam iyanmānaḥ sūtaḥ iyanmānaṃ svarṇādidravyaṃ grasituṃ samarthaḥ evaṃrūpamānanirdeśaḥ grāsamānaṃ jñeyam //
RRSBoṬ zu RRS, 8, 79.2, 4.0 bhuñjīta graset //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 7, 15, 3.0 pāvakena vahninā bhuktvā ucchiṣṭāḥ parityaktā aṅgārāḥ śikhitrāḥ kokilāśca matāḥ //
RRSṬīkā zu RRS, 7, 15, 4.0 viśeṣastvittham vahninā bhuktvā svayaṃ tyaktāḥ śikhitrā haṭhāt pratikūlavāyudhūlikṣepamṛttikādinipīḍanādinā yatnena vahnito viyojitā aṅgārāḥ kokilā matā iti ceti //
RRSṬīkā zu RRS, 8, 79.2, 3.0 tena prakāśamūṣāsvapi sthito'gnisahaḥ pārado dhmānena kaṭhinaṃ mṛdu sarvaṃ lohādi yadā bhunakti asau mahāmukhavān ityucyate //
Rasasaṃketakalikā
RSK, 2, 4.2 etat svarṇatrayaṃ devabhojyaṃ ṣoḍaśavarṇakam //
RSK, 3, 5.2 atimātraṃ yadā bhuktaṃ tadājyaṭaṅkaṇe pibet //
RSK, 4, 97.1 evaṃ niṣevya sūtendraṃ bhuñjīta madhuraṃ sadā /
Rasārṇavakalpa
RAK, 1, 244.2 bhuñjīta ṣaṣṭikopetaṃ kṣīraṃ mudgarasaṃ tathā //
RAK, 1, 333.1 yavānmudgāṃśca bhuñjīta kṣīraṃ madhu tathā ghṛtam /
Saddharmapuṇḍarīkasūtra
SDhPS, 6, 28.2 duṣkālabhuktasattvā vā buddhajñānaṃ labhāmahe //
SDhPS, 6, 29.2 yathā hastasmi prakṣiptaṃ na tadbhuñjīta bhojanam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 8.1 yajñabhūmau kulapate dīyatāṃ bhujyatām iti /
SkPur (Rkh), Revākhaṇḍa, 26, 80.1 na me kāryaṃ hi bhogena bhuṅkṣva rājyamanāmayam /
SkPur (Rkh), Revākhaṇḍa, 26, 157.1 bhuktotthitau tu viśrāmya śayyāsu ca kṣamāpayet /
SkPur (Rkh), Revākhaṇḍa, 26, 167.1 kalpakoṭiśataṃ sāgraṃ bhuktvā bhogān yathepsitān /
SkPur (Rkh), Revākhaṇḍa, 28, 76.2 ātmanā ca kṛtaṃ pāpamātmanaiva tu bhujyate //
SkPur (Rkh), Revākhaṇḍa, 28, 128.1 pṛthivīmekacchatreṇa bhunakti lokapūjitaḥ /
SkPur (Rkh), Revākhaṇḍa, 45, 26.1 martyeṣu vividhān bhogān bhokṣyasi tvaṃ yathepsitān /
SkPur (Rkh), Revākhaṇḍa, 53, 5.2 kṣatradharmaṃ samāśritya bhogānbhuṅkte sa kāmataḥ //
SkPur (Rkh), Revākhaṇḍa, 55, 5.1 svasthānaṃ gaccha śīghraṃ tvaṃ bhuktvā bhogānyathepsitān /
SkPur (Rkh), Revākhaṇḍa, 56, 78.2 kamalāni yathālābhaṃ dattvā bhuṅkṣva hi satvaram //
SkPur (Rkh), Revākhaṇḍa, 56, 79.1 mamaiṣā vartate buddhir na bhoktavyaṃ mayā dhruvam /
SkPur (Rkh), Revākhaṇḍa, 56, 80.2 na pūrvaṃ tu mayā bhuktaṃ kasmiṃścaiva tu vāsare /
SkPur (Rkh), Revākhaṇḍa, 56, 80.3 bhuktaśeṣaṃ mayā bhuktaṃ yāvatkālaṃ smarāmyaham //
SkPur (Rkh), Revākhaṇḍa, 56, 134.1 sarvadevānnamaskṛtya bhukto 'pi ca tayā saha /
SkPur (Rkh), Revākhaṇḍa, 57, 1.2 bhānumatī dvijānbhojya bubhuje bhuktaśeṣataḥ /
SkPur (Rkh), Revākhaṇḍa, 57, 1.3 bhuktvā susukhamāsthāya tadannaṃ pariṇāmya ca //
SkPur (Rkh), Revākhaṇḍa, 58, 21.1 ya idaṃ śrāvayecchrāddhe viprāṇāṃ bhuñjatāṃ nṛpa /
SkPur (Rkh), Revākhaṇḍa, 67, 91.1 pariṇīya tu māṃ tvaṃ hi bhuṅkṣva bhogānmayā saha /
SkPur (Rkh), Revākhaṇḍa, 82, 12.1 sarvarogavinirmukto bhunakti sacarācaram /
SkPur (Rkh), Revākhaṇḍa, 90, 6.2 yajñabhāgān svayaṃ bhuṅkte ahaṃ viṣṇurna saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 97, 172.2 bhunakti svecchayā rājanvyāsatīrthaprabhāvataḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 97.1 bhuñjan paragṛhe mūḍho dadedabdakṛtaṃ śubham /
SkPur (Rkh), Revākhaṇḍa, 103, 150.2 yāvadbhokṣyāmyahaṃ svāminmahiṣīstvaṃ ca rakṣase //
SkPur (Rkh), Revākhaṇḍa, 103, 154.2 bhuktvā duḥkhānvito rātrau govindaḥ śayanaṃ yayau //
SkPur (Rkh), Revākhaṇḍa, 103, 202.1 jale trīṇi sahasrāṇyanāśake ṣaṣṭiṃ bhuñjate /
SkPur (Rkh), Revākhaṇḍa, 106, 18.1 śaṅkareṇa samaṃ tasmādbhogaṃ bhuṅkte hyanuttamam /
SkPur (Rkh), Revākhaṇḍa, 118, 11.2 phalaṃ dharmasya bhuñjeti suhṛtsvajanabāndhavāḥ //
SkPur (Rkh), Revākhaṇḍa, 118, 12.1 paśyatāṃ sarvam eteṣāṃ pāpamekena bhujyate /
SkPur (Rkh), Revākhaṇḍa, 121, 16.2 akṣayaṃ cāvyayaṃ yasmātkālaṃ bhuñjanti mānavāḥ //
SkPur (Rkh), Revākhaṇḍa, 133, 38.2 bhuñjate sakalaṃ kālamityevaṃ śaṅkaro 'bravīt //
SkPur (Rkh), Revākhaṇḍa, 139, 11.2 saṃkrāntau ca vyatīpāte yogī bhojyo viśeṣataḥ //
SkPur (Rkh), Revākhaṇḍa, 146, 8.2 dvādaśābdāni rājendra yogaṃ bhuktvā suśobhanam //
SkPur (Rkh), Revākhaṇḍa, 146, 13.2 ekakālaṃ tu bhuñjāno māsaṃ tīrthasya sannidhau //
SkPur (Rkh), Revākhaṇḍa, 146, 34.1 eko hi bhuṅkte sukṛtameka eva hi duṣkṛtam //
SkPur (Rkh), Revākhaṇḍa, 148, 11.2 tato bhuñjīta maunena kṣāratilāmlavarjitam //
SkPur (Rkh), Revākhaṇḍa, 149, 13.2 śīghraṃ prapaśya bhuñjāno mantrahīnaṃ samudgiret //
SkPur (Rkh), Revākhaṇḍa, 151, 20.2 bhokṣyase pṛthivīṃ sarvāṃ bhrātṛbhiḥ saha saṃbhṛtām //
SkPur (Rkh), Revākhaṇḍa, 155, 25.3 cāṇakyo nāma rājarṣir bubhuje pṛthivīmimām //
SkPur (Rkh), Revākhaṇḍa, 155, 64.1 dvādaśāhe mṛtasyāsya bhuktvā prāptau yamālayam /
SkPur (Rkh), Revākhaṇḍa, 155, 85.1 bhuktvā samāgatā hyatra te yāsyantyantyajāṃ gatim /
SkPur (Rkh), Revākhaṇḍa, 155, 91.2 pitṛdevadvijebhyo 'nnam adattvā ye 'tra bhuñjate //
SkPur (Rkh), Revākhaṇḍa, 155, 92.2 tataḥ prasūtikāle hi kṛmibhuktaśca savraṇaḥ //
SkPur (Rkh), Revākhaṇḍa, 155, 105.2 evamādīni pāpāni bhuñjante yamaśāsanāt //
SkPur (Rkh), Revākhaṇḍa, 155, 106.2 tathā dānaphalaṃ cānye bhuñjānā yamamandire //
SkPur (Rkh), Revākhaṇḍa, 158, 16.2 yeṣāṃ gṛheṣu bhuñjanti śivabhaktiratā narāḥ //
SkPur (Rkh), Revākhaṇḍa, 158, 19.1 yatra bhuñjati bhasmāṅgī mūrkho vā yadi paṇḍitaḥ /
SkPur (Rkh), Revākhaṇḍa, 158, 19.2 tatra bhuñjati deveśaḥ sapatnīko vṛṣadhvajaḥ //
SkPur (Rkh), Revākhaṇḍa, 159, 3.2 śubhāśubhaphalaistāta bhuktabhogā narāstviha /
SkPur (Rkh), Revākhaṇḍa, 159, 23.1 mṛtasyaikādaśāhe tu bhuñjānaḥ śvopajāyate /
SkPur (Rkh), Revākhaṇḍa, 159, 98.2 bhunakti vividhānbhogānuktakālaṃ na saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 159, 102.1 tatra bhuktvā mahābhogāndivyaiśvaryasamanvitān /
SkPur (Rkh), Revākhaṇḍa, 161, 4.2 bhuñjanti vividhānbhogānkrīḍanti ca yathāsukham //
SkPur (Rkh), Revākhaṇḍa, 171, 16.2 mā viṣādaṃ kurudhvaṃ bhoḥ kṛtaṃ pāpaṃ tu bhujyate //
SkPur (Rkh), Revākhaṇḍa, 171, 25.3 sukṛtaṃ duṣkṛtaṃ pūrve nānye bhuñjanti karhicit //
SkPur (Rkh), Revākhaṇḍa, 171, 32.1 imām avasthāṃ bhuktvāhaṃ kaṃcicchape na coccare /
SkPur (Rkh), Revākhaṇḍa, 171, 33.1 prāktanaṃ karma bhuñjāmi yanmayā saṃcitaṃ dvijāḥ /
SkPur (Rkh), Revākhaṇḍa, 178, 18.2 svagotrāṃ paragotrāṃ vā ye bhuñjanti dvijādhamāḥ //
SkPur (Rkh), Revākhaṇḍa, 180, 18.1 tvayi bhukte dvijaśreṣṭha prasīda tvaṃ dhruvaṃ mama /
SkPur (Rkh), Revākhaṇḍa, 180, 37.1 tato bhukte mahādeve sarvadevamaye śive /
SkPur (Rkh), Revākhaṇḍa, 184, 31.2 tatra bhuktākhilānbhogāñjāyate bhuvi bhūpatiḥ //
SkPur (Rkh), Revākhaṇḍa, 189, 19.1 haviṣyamannaṃ bhuñjīyāl laghusāyaṃ gate ravau /
SkPur (Rkh), Revākhaṇḍa, 196, 4.1 tatra bhuktvā yathākāmaṃ sarvān bhogān yathepsitān /
SkPur (Rkh), Revākhaṇḍa, 198, 31.1 svakarmaṇo 'nurūpaṃ hi phalaṃ bhuñjanti jantavaḥ /
SkPur (Rkh), Revākhaṇḍa, 198, 41.1 duṣkṛtaṃ pūrvajaṃ bhoktuṃ dhruvaṃ tadupaśāmyati //
SkPur (Rkh), Revākhaṇḍa, 209, 34.2 ṣaḍrasena nṛpaśreṣṭha bhuktvā hutvā pṛthakpṛthak //
SkPur (Rkh), Revākhaṇḍa, 209, 158.1 sa svayaṃ bubhuje paścāt parivārasamanvitaḥ /
SkPur (Rkh), Revākhaṇḍa, 211, 9.1 bhuñjate 'sma dvijā rājanyāvat pātre pṛthakpṛthak /
SkPur (Rkh), Revākhaṇḍa, 211, 21.2 bhuñjantu viprāḥ saha bandhubhṛtyair arcantu nityaṃ mama maṇḍalaṃ ca //
Sātvatatantra
SātT, 7, 19.1 manasaḥ prītirāhitye indriyair evaṃ bhujyate /
SātT, 7, 30.2 aśauce sparśanaṃ sākṣād bhuktā pādodakagrahaḥ vā //
SātT, 7, 34.1 bhojanaṃ bhagavadvāre abhuktvā ca viṣādatā /
SātT, 8, 25.2 daivopalabdhaṃ bhuñjāno nātiyatnaṃ caret sukhe //
Uḍḍāmareśvaratantra
UḍḍT, 14, 1.2 anena mantreṇa bhojanakāle saptagrāsān saptavārābhimantritān bhuñjīta /