Occurrences

Hitopadeśa

Hitopadeśa
Hitop, 1, 2.6 asādhanā vittahīnā buddhimantaḥ suhṛnmatāḥ /
Hitop, 1, 55.2 bhakṣyabhakṣayoḥ prītir vipatteḥ kāraṇaṃ matam /
Hitop, 1, 75.3 tad adya bhaṭṭārakavāre katham etān dantaiḥ spṛśāmi mitra yadi citte na anyathā manyase tadā prabhāte yat tvayā vaktavyaṃ tat kartavyam iti /
Hitop, 1, 159.6 sukhāny api tathā manye daivam atrātiricyate //
Hitop, 1, 162.3 tat te vittam ahaṃ manye śeṣaṃ kasyāpi rakṣasi //
Hitop, 1, 166.2 etad apy atikaṣṭaṃ tvayā na mantavyam /
Hitop, 2, 6.3 kṛtakṛtyo vidhir manye na vardhayati tasya tām //
Hitop, 2, 25.3 svāmino bahu manyante dṛṣṭiṃ tām api sevakāḥ //
Hitop, 2, 52.4 ātmānaṃ manyate prītaṃ bhūpālasya sa durmatiḥ //
Hitop, 2, 99.1 upakartādhikārasthaḥ svāparādhaṃ na manyate /
Hitop, 2, 124.21 tato damanakaḥ piṅgalakasamīpaṃ gatvā praṇamyovāca deva ātyantikaṃ kimapi mahābhayakāri kāryaṃ manyamānaḥ samāgato 'smi /
Hitop, 2, 127.4 etacchrutvā piṅgalakaḥ sabhayaṃ sāścaryaṃ matvā tūṣṇīṃ sthitaḥ /
Hitop, 2, 140.3 eṣa eva satāṃ dharmo viparīto 'satāṃ mataḥ //
Hitop, 2, 165.3 itthaṃ tad bhuvi nāsti yasya vidhinā nopāyacintā kṛtā manye durjanacittavṛttiharaṇe dhātāpi bhagnodyamaḥ //
Hitop, 2, 166.4 tayor vivādo mantavyo nottamādhamayoḥ kvacit //
Hitop, 3, 10.8 taṃ ca dūrād dṛṣṭvā gardabhaḥ puṣṭāṅgo yatheṣṭasasyabhakṣaṇajātabalo gardabho 'yam iti matvoccaiḥ śabdaṃ kurvāṇas tadabhimukhaṃ dhāvitaḥ /
Hitop, 3, 60.17 yato 'mī vyāghrādayo varṇamātravipralabdhāḥ śṛgālam ajñātvā rājānam imaṃ manyante /
Hitop, 3, 65.2 svāpakarṣaṃ parotkarṣaṃ dūtoktair manyate tu kaḥ /
Hitop, 4, 2.4 tan manye tasyaiva viceṣṭitam idam /
Hitop, 4, 9.2 tataḥ sā bandhakī satvaraṃ bhartuḥ samīpaṃ matvāha nātha etasya sevakasya mahatī nikṛtiḥ /
Hitop, 4, 17.2 deva sukaram idam iti na mantavyam /
Hitop, 4, 57.1 kintu deva yadyapi mahāmantriṇā gṛdhreṇa sandhānam upanyastaṃ tathāpi tena rājñā samprati bhūtajayadarpān na mantavyam /