Occurrences

Ānandakanda

Ānandakanda
ĀK, 1, 3, 125.2 devītthameva mantavyaṃ durlabhaṃ samayeṣu ca //
ĀK, 1, 5, 3.1 śulbaṃ śuddhaṃ yadā jīrṇaṃ dvāviṃśatiguṇaṃ mate /
ĀK, 1, 15, 71.1 śvetā kṛṣṇā ca pītā ca devadālī tridhā matā /
ĀK, 1, 17, 62.2 nirgacchetsalilaṃ pītaṃ tadā svasthataro mataḥ //
ĀK, 1, 19, 83.1 śīthur ikṣurasājjātaḥ sevyāḥ pañca mayā matāḥ /
ĀK, 1, 20, 156.2 stambhanī pārthivī vidyā plāvanī vāruṇī matā //
ĀK, 1, 23, 610.1 pañcacatvāriṃśaguṇe saṅkalī navamī matā /
ĀK, 1, 23, 747.2 drutābhrasya rasenaiva melanaṃ paramaṃ matam //
ĀK, 1, 25, 7.1 peṣaṇātpiṣṭitāṃ yāti sā piṣṭīti matā paraiḥ /
ĀK, 1, 25, 32.1 tadā nirutthaṃ mantavyaṃ rajataṃ ca bhiṣagvaraiḥ /
ĀK, 1, 25, 37.2 mūṣākarṇam anuprāptair ekakolīśako mataḥ //
ĀK, 1, 25, 52.1 drutadravyasya nikṣepo drave tat ḍhālanaṃ matam /
ĀK, 1, 25, 73.1 dināni katicit sthitvā yātyasau phullikā matā /
ĀK, 1, 25, 75.1 sa āvāpaḥ pratīvāpastadevācchādanaṃ matam /
ĀK, 1, 25, 90.1 grāsārthaṃ tridinaṃ svedo dīpanaṃ tanmataṃ budhaiḥ /
ĀK, 1, 25, 93.1 samukhā nirmukhā ceti jāraṇā dvividhā matā /
ĀK, 1, 25, 97.2 rasasya jaṭhare grāsakṣepaṇaṃ cāraṇā matā //
ĀK, 1, 26, 8.3 kaṇṭhe dvyaṅgulavistaro'timasṛṇo droṇārdhacandrākṛtir gharṣaścaiva daśāṅgulaśca tadidaṃ khalvākhyayantraṃ matam //
ĀK, 1, 26, 180.2 śaṇatvak ca samāyuktā mūṣā vajropamā matā //
ĀK, 1, 26, 187.1 ādyā śreṣṭhā kaniṣṭhāntyā madhyame madhyame mate /
ĀK, 2, 1, 75.2 śyāmā raktā kharāṅgā ca bhārāḍhyā śyāmikā matā //
ĀK, 2, 1, 260.1 saurāṣṭradeśakhanijaḥ sa hi kampillako mataḥ /
ĀK, 2, 1, 264.2 śodhanaṃ pāṃśukāsīsaṃ śubhraṃ sattvāhvayaṃ matam //
ĀK, 2, 1, 352.2 śikhitrāḥ pāvakocchiṣṭā aṅgārāḥ koliśā matāḥ //
ĀK, 2, 3, 2.2 sahajaṃ khanisaṃjātaṃ kṛtrimaṃ ca tridhā matam //
ĀK, 2, 3, 9.2 dāhe chede ghane naṣṭaṃ madhyamaṃ rajataṃ matam //
ĀK, 2, 7, 2.2 saṃtaptā kāñjike kṣiptā tāmrābhā rītikā matā //
ĀK, 2, 7, 3.1 evaṃ yā jāyate kṛṣṇā kākatuṇḍīti sā matā /
ĀK, 2, 8, 161.1 snigdhagātraṃ guru svacchaṃ vaiḍūryaṃ guṇavanmatam /
ĀK, 2, 8, 198.1 sarveṣāṃ calarāgāṇāṃ rāgabandhanakṛnmataḥ /
ĀK, 2, 9, 43.1 saptapallavasampūrṇāṃ saptapattrītyasau matā /
ĀK, 2, 9, 46.2 sukṣīrā chattriṇī nāma rasabandhakarī matā //