Occurrences

Taittirīyasaṃhitā

Taittirīyasaṃhitā
TS, 1, 5, 4, 3.1 sarpā vai jīryanto 'manyanta //
TS, 1, 5, 9, 19.1 te devā hīnā amanyanta //
TS, 1, 5, 9, 30.1 so 'manyata //
TS, 1, 7, 3, 16.1 sa riricāno 'manyata //
TS, 1, 8, 10, 21.1 śucer mitrasya vratyā abhūmāmanmahi mahata ṛtasya nāma //
TS, 2, 1, 4, 4.2 te devā amanyanta /
TS, 2, 1, 4, 6.2 so 'manyata /
TS, 3, 1, 4, 1.2 tasmai prati pra vedaya cikitvāṁ anu manyatām //
TS, 3, 1, 4, 2.2 anu manyasva suyajā yajāma juṣṭaṃ devānām idam astu havyam //
TS, 5, 1, 8, 32.1 sa riricāno 'manyata //
TS, 5, 5, 6, 9.0 agne stomam manāmaha ity āha //
TS, 5, 5, 6, 10.0 manuta evainam //
TS, 6, 1, 3, 1.2 te 'manyanta /
TS, 6, 1, 3, 6.4 so 'manyata yo vā ito janiṣyate sa idam bhaviṣyatīti /
TS, 6, 1, 3, 6.7 so 'manyata /
TS, 6, 1, 4, 37.0 daivīṃ dhiyam manāmaha ity āha //
TS, 6, 1, 6, 38.0 dhītam iva hi manyante //
TS, 6, 1, 7, 58.0 anu tvā mātā manyatām anu pitety āha //
TS, 6, 2, 2, 9.0 te 'manyanta //
TS, 6, 2, 2, 40.0 anu me dīkṣāṃ dīkṣāpatir manyatām ity āha //
TS, 6, 2, 7, 2.0 te devā amanyanta yatarān vā iyam upāvartsyati ta idam bhaviṣyantīti //
TS, 6, 2, 8, 46.0 so 'manyatāsthanvanto me pūrve bhrātaraḥ prāmeṣatāsthāni śātayā iti //
TS, 6, 3, 4, 7.2 yajñena vai devāḥ suvargaṃ lokam āyan te 'manyanta manuṣyā no 'nvābhaviṣyantīti te yūpena yopayitvā suvargaṃ lokam āyan tam ṛṣayo yūpenaivānuprājānan tad yūpasya yūpatvam //
TS, 6, 3, 4, 9.2 devā vai saṃsthite some pra sruco 'haran pra yūpaṃ te 'manyanta yajñaveśasaṃ vā idaṃ kurma iti te prastaraṃ srucāṃ niṣkrayaṇam apaśyant svaruṃ yūpasya saṃsthite some pra prastaraṃ harati juhoti svaruṃ ayajñaveśasāya //
TS, 6, 3, 10, 2.2 paśunā vai devāḥ suvargaṃ lokam āyan te 'manyanta /
TS, 6, 4, 6, 11.0 te devā amanyantendro vā idam abhūd yad vayaṃ sma iti //
TS, 6, 4, 11, 16.0 sāmanyata vāg antar yanti vai meti //
TS, 6, 5, 3, 2.0 te 'manyanta manuṣyā no 'nvābhaviṣyantīti //
TS, 6, 5, 4, 10.0 tasmāt sarva eva manyate mām praty udagād iti //
TS, 6, 5, 5, 12.0 indro vṛtraṃ hatvā parām parāvatam agacchad apārādham iti manyamānaḥ //
TS, 6, 5, 6, 7.0 sāmanyatoccheṣaṇān ma ime 'jñata yad agre prāśiṣyāmīto me vasīyāṃso janiṣyanta iti //
TS, 6, 5, 9, 7.0 juhavānī3 mā hauṣā3m iti so 'manyata //
TS, 6, 6, 5, 2.0 sa riricāno 'manyata //
TS, 6, 6, 11, 2.0 sa riricāno 'manyata //