Occurrences

Carakasaṃhitā

Carakasaṃhitā
Ca, Sū., 1, 43.1 tasyāyuṣaḥ puṇyatamo vedo vedavidāṃ mataḥ /
Ca, Sū., 1, 50.1 samavāyo 'pṛthagbhāvo bhūmyādīnāṃ guṇairmataḥ /
Ca, Sū., 1, 55.1 śarīraṃ sattvasaṃjñaṃ ca vyādhīnāmāśrayo mataḥ /
Ca, Sū., 1, 67.2 svasthavṛttau mataṃ kiṃcittrividhaṃ dravyamucyate //
Ca, Sū., 1, 107.1 prāyaśo madhuraṃ snigdhaṃ śītaṃ stanyaṃ payo matam /
Ca, Sū., 2, 25.1 siddhā varāhaniryūhe yavāgūrbṛṃhaṇī matā /
Ca, Sū., 2, 28.2 jambvāmrāsthidadhitthāmlabilvaiḥ sāṅgrāhikī matā //
Ca, Sū., 2, 29.1 kṣāracitrakahiṅgvamlavetasairbhedinī matā /
Ca, Sū., 5, 6.1 na caivamukte dravye gurulāghavamakāraṇaṃ manyeta laghūni hi dravyāṇi vāyvagniguṇabahulāni bhavanti pṛthvīsomaguṇabahulānītarāṇi tasmāt svaguṇādapi laghūnyagnisaṃdhukṣaṇasvabhāvānyalpadoṣāṇi cocyante 'pi sauhityopayuktāni gurūṇi punar nāgnisaṃdhukṣaṇasvabhāvānyasāmānyāt ataścātimātraṃ doṣavanti sauhityopayuktānyanyatra vyāyāmāgnibalāt saiṣā bhavatyagnibalāpekṣiṇī mātrā //
Ca, Sū., 10, 9.1 sukhasādhyaṃ mataṃ sādhyaṃ kṛcchrasādhyamathāpi ca /
Ca, Sū., 11, 6.3 mātaraṃ pitaraṃ caike manyante janmakāraṇam /
Ca, Sū., 13, 13.1 sarpistailaṃ vasā majjā sarvasnehottamā matāḥ /
Ca, Sū., 14, 6.2 dravyavān kalpito deśe svedaḥ kāryakaro mataḥ //
Ca, Sū., 14, 13.2 saṃjāte mārdave svede svedanādviratirmatā //
Ca, Sū., 16, 28.2 kecittatrāpi manyante hetuṃ hetoravartanam //
Ca, Sū., 17, 39.1 tudyamānaṃ sa hṛdayaṃ sūcībhiriva manyate /
Ca, Sū., 17, 85.2 ślakṣṇā kacchapapṛṣṭhābhā piḍakā kacchapī matā //
Ca, Sū., 17, 89.2 mahatī vinatā nīlā piḍakā vinatā matā //
Ca, Sū., 20, 13.0 taṃ madhurāmlalavaṇasnigdhoṣṇairupakramair upakrameta snehasvedāsthāpanānuvāsananastaḥkarmabhojanābhyaṅgotsādanapariṣekādibhir vātaharair mātrāṃ kālaṃ ca pramāṇīkṛtya tatrāsthāpanānuvāsanaṃ tu khalu sarvatropakramebhyo vāte pradhānatamaṃ manyante bhiṣajaḥ taddhyādita eva pakvāśayamanupraviśya kevalaṃ vaikārikaṃ vātamūlaṃ chinatti tatrāvajite'pi vāte śarīrāntargatā vātavikārāḥ praśāntimāpadyante yathā vanaspatermūle chinne skandhaśākhāprarohakusumaphalapalāśādīnāṃ niyato vināśastadvat //
Ca, Sū., 20, 16.0 taṃ madhuratiktakaṣāyaśītair upakramair upakrameta snehavirekapradehapariṣekābhyaṅgādibhiḥ pittaharair mātrāṃ kālaṃ ca pramāṇīkṛtya virecanaṃ tu sarvopakramebhyaḥ pitte pradhānatamaṃ manyante bhiṣajaḥ taddhyādita evāmāśayamanupraviśya kevalaṃ vaikārikaṃ pittamūlamapakarṣati tatrāvajite pitte'pi śarīrāntargatāḥ pittavikārāḥ praśāntim āpadyante yathāgnau vyapoḍhe kevalamagnigṛhaṃ śītībhavati tadvat //
Ca, Sū., 20, 19.0 taṃ kaṭukatiktakaṣāyatīkṣṇoṣṇarūkṣair upakramairupakrameta svedavamanaśirovirecanavyāyāmādibhiḥ śleṣmaharair mātrāṃ kālaṃ ca pramāṇīkṛtya vamanaṃ tu sarvopakramebhyaḥ śleṣmaṇi pradhānatamaṃ manyante bhiṣajaḥ taddhyādita evāmāśayam anupraviśyorogataṃ kevalaṃ vaikārikaṃ śleṣmamūlam ūrdhvamutkṣipati tatrāvajite śleṣmaṇyapi śarīrāntargatāḥ śleṣmavikārāḥ praśāntimāpadyante yathā bhinne kedārasetau śāliyavaṣaṣṭikādīny anabhiṣyandyamānānyambhasā praśoṣamāpadyante tadvaditi //
Ca, Sū., 21, 15.2 tvagasthiśeṣo 'tikṛśaḥ sthūlaparvā naro mataḥ //
Ca, Sū., 21, 19.2 samapaktā samajaraḥ samamāṃsacayo mataḥ //
Ca, Sū., 21, 51.1 dehavṛttau yathāhārastathā svapnaḥ sukho mataḥ /
Ca, Sū., 21, 59.1 rātrisvabhāvaprabhavā matā yā tāṃ bhūtadhātrīṃ pravadanti tajjñāḥ /
Ca, Sū., 22, 7.1 ke snehāḥ snehanīyāśca svedāḥ svedyāśca ke matāḥ /
Ca, Sū., 22, 15.3 prāyo mandaṃ mṛdu ca yaddravyaṃ tatsnehanaṃ matam //
Ca, Sū., 25, 19.1 karmajastu mato jantuḥ karmajāstasya cāmayāḥ /
Ca, Sū., 25, 51.2 śarīrarogaprakṛtau matāni tattvena cāhāraviniścayaṃ ca /
Ca, Sū., 26, 34.1 parimāṇaṃ punarmānaṃ saṃskāraḥ karaṇaṃ matam /
Ca, Sū., 26, 59.2 vātamūtrapurīṣāṇāṃ prāyo mokṣe sukhā matāḥ //
Ca, Sū., 26, 68.1 kaṭukaḥ kaṭukaḥ pāke vīryoṣṇaścitrako mataḥ /
Ca, Sū., 27, 20.2 medaḥkrimiviṣaghnaśca balyo veṇuyavo mataḥ //
Ca, Sū., 27, 23.2 viśadaḥ śleṣmapittaghno mudgaḥ sūpyottamo mataḥ //
Ca, Sū., 28, 35.1 sukhārthāḥ sarvabhūtānāṃ matāḥ sarvāḥ pravṛttayaḥ /
Ca, Sū., 30, 8.1 tena mūlena mahatā mahāmūlā matā daśa /
Ca, Sū., 30, 15.2 tatrāhiṃsā prāṇināṃ prāṇavardhanānām utkṛṣṭatamaṃ vīryaṃ balavardhanānāṃ vidyā bṛṃhaṇānām indriyajayo nandanānāṃ tattvāvabodho harṣaṇānāṃ brahmacaryam ayanānām iti evamāyurvedavido manyante //
Ca, Sū., 30, 16.1 tatrāyurvedavidas tantrasthānādhyāyapraśnānāṃ pṛthaktvena vākyaśo vākyārthaśo 'rthāvayavaśaśca pravaktāro mantavyāḥ /
Ca, Nid., 1, 40.2 yathā sarpirataḥ sarpiḥ sarvasnehottamaṃ matam //
Ca, Nid., 2, 14.2 tasmāt sādhyaṃ mataṃ raktaṃ yadūrdhvaṃ pratipadyate //
Ca, Nid., 2, 20.2 saṃsṛṣṭeṣu ca doṣeṣu sarvajicchamanaṃ matam //
Ca, Nid., 3, 7.0 sa prakupito vāyurmahāsroto 'nupraviśya raukṣyāt kaṭhinībhūtam āplutya piṇḍito 'vasthānaṃ karoti hṛdi bastau pārśvayornābhyāṃ vā sa śūlamupajanayati granthīṃścānekavidhān piṇḍitaścāvatiṣṭhate sa piṇḍitatvād gulma ityabhidhīyate sa muhurādhamati muhuralpatvamāpadyate aniyatavipulāṇuvedanaśca bhavati calatvādvāyoḥ muhuḥ pipīlikāsampracāra ivāṅgeṣu todabhedasphuraṇāyāmasaṅkocasuptiharṣapralayodayabahulaḥ tadāturaḥ sūcyeva śaṅkuneva cābhisaṃviddham ātmānaṃ manyate api ca divasānte jvaryate śuṣyati cāsyāsyam ucchvāsaścoparudhyate hṛṣyanti cāsya romāṇi vedanāyāḥ prādurbhāve plīhāṭopāntrakūjanāvipākodāvartāṅgamardamanyāśiraḥśaṅkhaśūlabradhnarogāś cainamupadravanti kṛṣṇāruṇaparuṣatvaṅnakhanayanavadanamūtrapurīṣaśca bhavati nidānoktāni cāsya nopaśerate viparītāni copaśerata iti vātagulmaḥ //
Ca, Nid., 3, 16.3 yaccānyadapyaviruddhaṃ manyeta tadapyavacārayedvibhajya gurulāghavamupadravāṇāṃ gurūnupadravāṃstvaramāṇaścikitsejjaghanyamitarān /
Ca, Nid., 6, 15.2 balavānupacito hi sahatvādvyādhyauṣadhabalasya kāmaṃ subahuliṅgo 'pyalpaliṅga eva mantavyaḥ //
Ca, Nid., 7, 22.1 ātmānameva manyeta kartāraṃ sukhaduḥkhayoḥ /
Ca, Nid., 8, 28.1 viṣamārambhamūlānāṃ liṅgamekaṃ jvaro mataḥ /
Ca, Vim., 3, 34.2 dṛṣṭvā yadeke manyante niyataṃ mānamāyuṣaḥ //
Ca, Vim., 3, 46.3 karmaṇastanna kartavyam etadbuddhimatāṃ matam //
Ca, Vim., 3, 48.2 anūpo bahudoṣaśca samaḥ sādhāraṇo mataḥ //
Ca, Vim., 7, 4.3 te yadā guruvyādhitaṃ laghuvyādhitarūpamāsādayanti tadā tamalpadoṣaṃ matvā saṃśodhanakāle 'smai mṛdu saṃśodhanaṃ prayacchanto bhūya evāsya doṣānudīrayanti /
Ca, Vim., 7, 4.4 yadā tu laghuvyādhitaṃ guruvyādhitarūpamāsādayanti tadā taṃ mahādoṣaṃ matvā saṃśodhanakāle 'smai tīkṣṇaṃ saṃśodhanaṃ prayacchanto doṣānatinirhṛtya śarīramasya kṣiṇvanti /
Ca, Vim., 7, 20.1 yadi punarasyātipravṛddhāñchīrṣādān krimīn manyeta śirasyaivābhisarpataḥ kadācit tataḥ snehasvedābhyāmasya śira upapādya virecayedapāmārgataṇḍulādinā śirovirecanena //
Ca, Vim., 7, 22.2 teṣāṃ tu khalu cūrṇānāṃ pāṇitalaṃ yāvadvā sādhu manyeta tat kṣaudreṇa saṃsṛjya krimikoṣṭhine leḍhuṃ prayacchet //
Ca, Vim., 8, 3.2 vividhāni hi śāstrāṇi bhiṣajāṃ pracaranti loke tatra yanmanyeta sumahadyaśasvidhīrapuruṣāsevitam arthabahulam āptajanapūjitaṃ trividhaśiṣyabuddhihitam apagatapunaruktadoṣam ārṣaṃ supraṇītasūtrabhāṣyasaṃgrahakramaṃ svādhāram anavapatitaśabdam akaṣṭaśabdaṃ puṣkalābhidhānaṃ kramāgatārtham arthatattvaviniścayapradhānaṃ saṃgatārtham asaṃkulaprakaraṇam āśuprabodhakaṃ lakṣaṇavaccodāharaṇavacca tadabhiprapadyeta śāstram /
Ca, Vim., 8, 21.1 pratyavareṇa tu saha samānābhimatena vā vigṛhya jalpatā suhṛtpariṣadi kathayitavyam athavāpyudāsīnapariṣady avadhānaśravaṇajñānavijñānopadhāraṇavacanaprativacanaśaktisampannāyāṃ kathayatā cāvahitena parasya sādguṇyadoṣabalamavekṣitavyaṃ samavekṣya ca yatrainaṃ śreṣṭhaṃ manyeta nāsya tatra jalpaṃ yojayedanāviṣkṛtamayogaṃ kurvan yatra tvenamavaraṃ manyeta tatraivainamāśu nigṛhṇīyāt /
Ca, Vim., 8, 21.1 pratyavareṇa tu saha samānābhimatena vā vigṛhya jalpatā suhṛtpariṣadi kathayitavyam athavāpyudāsīnapariṣady avadhānaśravaṇajñānavijñānopadhāraṇavacanaprativacanaśaktisampannāyāṃ kathayatā cāvahitena parasya sādguṇyadoṣabalamavekṣitavyaṃ samavekṣya ca yatrainaṃ śreṣṭhaṃ manyeta nāsya tatra jalpaṃ yojayedanāviṣkṛtamayogaṃ kurvan yatra tvenamavaraṃ manyeta tatraivainamāśu nigṛhṇīyāt /
Ca, Vim., 8, 82.1 sa yaduttaraṃ brūyāttat samīkṣyottaraṃ vācyaṃ syādyathoktaṃ ca prativacanavidhimavekṣya samyak yadi tu brūyānna cainaṃ mohayitumicchet prāptaṃ tu vacanakālaṃ manyeta kāmamasmai brūyādāptameva nikhilena //
Ca, Vim., 8, 149.1 tebhyo bhiṣagbuddhimān parisaṃkhyātamapi yadyaddravyamayaugikaṃ manyeta tattadapakarṣayet yadyaccānuktamapi yaugikaṃ manyeta tattadvidadhyāt vargamapi vargeṇopasaṃsṛjedekamekenānekena vā yuktiṃ pramāṇīkṛtya /
Ca, Vim., 8, 149.1 tebhyo bhiṣagbuddhimān parisaṃkhyātamapi yadyaddravyamayaugikaṃ manyeta tattadapakarṣayet yadyaccānuktamapi yaugikaṃ manyeta tattadvidadhyāt vargamapi vargeṇopasaṃsṛjedekamekenānekena vā yuktiṃ pramāṇīkṛtya /
Ca, Śār., 1, 51.1 mataṃ tattvavidāmetad yasmāt tasmāt sa kāraṇam /
Ca, Śār., 1, 66.1 jāyate buddhir avyaktād buddhyāhamiti manyate /
Ca, Śār., 1, 88.1 ebhiḥ prasiddhavacanairatītāgamanaṃ matam /
Ca, Śār., 5, 19.2 vidyā siddhirmatirmedhā prajñā jñānaṃ ca sā matā //
Ca, Śār., 6, 28.12 vāgvastumātram etadvādam ṛṣayo manyante nākāle mṛtyurastīti //
Ca, Śār., 8, 29.1 yasyāḥ punarudāvartavibandhaḥ syādaṣṭame māse na cānuvāsanasādhyaṃ manyeta tatastasyās tadvikārapraśamanam upakalpayennirūham /
Ca, Śār., 8, 34.0 tatra sarpistailamadhusaindhavasauvarcalakālaviḍlavaṇaviḍaṅgakuṣṭhakilimanāgarapippalīpippalīmūlahastipippalīmaṇḍūkaparṇyelālāṅgalīvacācavyacitrakacirabilvahiṅgusarṣapalaśunakatakakaṇakaṇikānīpātasībalvajabhūrjakulatthamaireyasurāsavāḥ saṃnihitāḥ syuḥ tathāśmānau dvau dve kuṇḍamusale dve udūkhale kharavṛṣabhaśca dvau ca tīkṣṇau sūcīpippalakau sauvarṇarājatau śastrāṇi ca tīkṣṇāyasāni dvau ca bilvamayau paryaṅkau taindukaiṅgudāni ca kāṣṭhānyagnisaṃdhukṣaṇāni striyaśca bahvyo bahuśaḥ prajātāḥ sauhārdayuktāḥ satatam anuraktāḥ pradakṣiṇācārāḥ pratipattikuśalāḥ prakṛtivatsalāstyaktaviṣādāḥ kleśasahinyo'bhimatāḥ brāhmaṇāścātharvavedavidaḥ yaccānyadapi tatra samarthaṃ manyeta yaccānyacca brāhmaṇā brūyuḥ striyaśca vṛddhāstat kāryam //
Ca, Śār., 8, 38.3 dāruṇavyāyāmavarjanaṃ hi garbhiṇyāḥ satatam upadiśyate viśeṣataśca prajananakāle pracalitasarvadhātudoṣāyāḥ sukumāryā nāryā musalavyāyāmasamīrito vāyurantaraṃ labdhvā prāṇān hiṃsyāt duṣpratīkāratamā hi tasmin kāle viśeṣeṇa bhavati garbhiṇī tasmānmusalagrahaṇaṃ parihāryamṛṣayo manyante jṛmbhaṇaṃ caṅkramaṇaṃ ca punaranuṣṭheyam iti /
Ca, Indr., 4, 23.2 spṛśyān spṛṣṭvā tato 'nyatvaṃ mumūrṣusteṣu manyate //
Ca, Indr., 5, 39.2 virāgamālyavasanā svapne kālaniśā matā //
Ca, Indr., 7, 12.1 śuddhavaidūryavimalā susnigdhā cāmbhasī matā /
Ca, Indr., 9, 15.2 saṃśayaprāptamātreyo jīvitaṃ tasya manyate //
Ca, Cik., 1, 6.1 prāyaḥ prāyeṇa rogāṇāṃ dvitīyaṃ praśame matam /
Ca, Cik., 1, 11.2 bhavatyarcyo bahumataḥ prajānāṃ subahuprajaḥ //
Ca, Cik., 3, 35.1 punarāśrayabhedena dhātūnāṃ saptadhā mataḥ /
Ca, Cik., 3, 97.2 hīnavāte pittamadhye liṅgaṃ śleṣmādhike matam //
Ca, Cik., 3, 98.2 hīnavāte madhyakaphe liṅgaṃ pittādhike matam //
Ca, Cik., 3, 101.2 kaphahīne pittamadhye liṅgaṃ vātādhike matam //
Ca, Cik., 4, 86.1 viśeṣato viṭpathasampravṛtte payo mataṃ mocarasena siddham /
Ca, Cik., 22, 13.1 pittaṃ matamāgneyaṃ kupitaṃ cet tāpayaty apāṃ dhātum /
Ca, Cik., 23, 127.2 niruddharaktaḥ kūrmābho vātavyādhikaro mataḥ //
Ca, Cik., 23, 131.2 striyā daṣṭo viparyastairetaiḥ puṃsā naro mataḥ //
Ca, Cik., 23, 140.2 dūṣīviṣāḥ prāṇaharā iti saṃkṣepato matāḥ //
Ca, Cik., 1, 3, 55.1 palamardhapalaṃ karṣo mātrā tasya tridhā matā /
Ca, Cik., 1, 4, 3.2 te sarvāsām itikartavyatānām asamarthāḥ santo grāmyavāsakṛtamātmadoṣaṃ matvā pūrvanivāsam apagatagrāmyadoṣaṃ śivaṃ puṇyam udāraṃ medhyam agamyam asukṛtibhir gaṅgāprabhavam amaragandharvakiṃnarānucaritam anekaratnanicayamacintyādbhutaprabhāvaṃ brahmarṣisiddhacāraṇānucaritaṃ divyatīrthauṣadhiprabhavam atiśaraṇyaṃ himavantam amarādhipatiguptaṃ jagmur bhṛgvaṅgiro'trivasiṣṭhakaśyapāgastyapulastyavāmadevāsitagautamaprabhṛtayo maharṣayaḥ //
Ca, Cik., 1, 4, 4.2 asti nanu vo glānir aprabhāvatvaṃ vaisvaryaṃ vaivarṇyaṃ ca grāmyavāsakṛtam asukham asukhānubandhaṃ ca grāmyo hi vāso mūlam aśastānāṃ tat kṛtaḥ puṇyakṛdbhir anugrahaḥ prajānāṃ svaśarīramavekṣituṃ kālaḥ kālaścāyamāyurvedopadeśasya brahmarṣīṇām ātmanaḥ prajānāṃ cānugrahārtham āyurvedamaśvinau mahyaṃ prāyacchatāṃ prajāpatiraśvibhyāṃ prajāpataye brahmā prajānām alpam āyur jarāvyādhibahulam asukham asukhānubandham alpatvād alpatapodamaniyamadānādhyayanasaṃcayaṃ matvā puṇyatamam āyuḥprakarṣakaraṃ jarāvyādhipraśamanam ūrjaskaram amṛtaṃ śivaṃ śaraṇyamudāraṃ bhavanto mattaḥ śrotumarhatāthopadhārayituṃ prakāśayituṃ ca prajānugrahārthamārṣaṃ brahma ca prati maitrīṃ kāruṇyam ātmanaś cānuttamaṃ puṇyamudāraṃ brāhmamakṣayaṃ karmeti //
Ca, Cik., 1, 4, 39.1 ye rasāyanasaṃyogā vṛṣyayogāśca ye matāḥ /
Ca, Cik., 1, 4, 62.1 paro bhūtadayā dharma iti matvā cikitsayā /
Ca, Cik., 2, 1, 8.1 yā vaśyā śikṣitā yā ca sā strī vṛṣyatamā matā /
Ca, Cik., 2, 1, 12.1 yayā viyukto nistrīkam aratir manyate jagat /
Ca, Cik., 2, 1, 18.1 niṣprajas tṛṇapūlīti mantavyaḥ puruṣākṛtiḥ /
Ca, Cik., 2, 1, 19.1 mantavyo niṣkriyaścaiva yasyāpatyaṃ na vidyate /
Ca, Cik., 2, 1, 41.2 śikhitittirihaṃsānāmevaṃ piṇḍaraso mataḥ /