Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Chāndogyopaniṣad
Gautamadharmasūtra
Jaiminīyabrāhmaṇa
Kauṣītakibrāhmaṇa
Kātyāyanaśrautasūtra
Maitrāyaṇīsaṃhitā
Muṇḍakopaniṣad
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vājasaneyisaṃhitā (Mādhyandina)
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni
Aṣṭasāhasrikā
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nyāyabhāṣya
Suśrutasaṃhitā
Viṣṇupurāṇa
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Rasahṛdayatantra
Rasaratnasamuccaya
Sarvadarśanasaṃgraha
Tantrasāra
Śyainikaśāstra
Caurapañcaśikā
Haribhaktivilāsa
Mugdhāvabodhinī
Rasaratnasamuccayaṭīkā

Aitareyabrāhmaṇa
AB, 1, 14, 5.0 devāsurā vā eṣu lokeṣu samayatanta ta etasyām prācyāṃ diśy ayatanta tāṃs tato 'surā ajayaṃs te dakṣiṇasyāṃ diśy ayatanta tāṃs tato 'surā ajayaṃs te pratīcyāṃ diśy ayatanta tāṃs tato 'surā ajayaṃs ta udīcyāṃ diśy ayatanta tāṃs tato 'surā ajayaṃs ta udīcyām prācyāṃ diśy ayatanta te tato na parājayanta saiṣā dig aparājitā tasmād etasyāṃ diśi yateta vā yātayed veśvaro hānṛṇākartoḥ //
AB, 1, 14, 5.0 devāsurā vā eṣu lokeṣu samayatanta ta etasyām prācyāṃ diśy ayatanta tāṃs tato 'surā ajayaṃs te dakṣiṇasyāṃ diśy ayatanta tāṃs tato 'surā ajayaṃs te pratīcyāṃ diśy ayatanta tāṃs tato 'surā ajayaṃs ta udīcyāṃ diśy ayatanta tāṃs tato 'surā ajayaṃs ta udīcyām prācyāṃ diśy ayatanta te tato na parājayanta saiṣā dig aparājitā tasmād etasyāṃ diśi yateta vā yātayed veśvaro hānṛṇākartoḥ //
AB, 1, 14, 5.0 devāsurā vā eṣu lokeṣu samayatanta ta etasyām prācyāṃ diśy ayatanta tāṃs tato 'surā ajayaṃs te dakṣiṇasyāṃ diśy ayatanta tāṃs tato 'surā ajayaṃs te pratīcyāṃ diśy ayatanta tāṃs tato 'surā ajayaṃs ta udīcyāṃ diśy ayatanta tāṃs tato 'surā ajayaṃs ta udīcyām prācyāṃ diśy ayatanta te tato na parājayanta saiṣā dig aparājitā tasmād etasyāṃ diśi yateta vā yātayed veśvaro hānṛṇākartoḥ //
AB, 1, 14, 5.0 devāsurā vā eṣu lokeṣu samayatanta ta etasyām prācyāṃ diśy ayatanta tāṃs tato 'surā ajayaṃs te dakṣiṇasyāṃ diśy ayatanta tāṃs tato 'surā ajayaṃs te pratīcyāṃ diśy ayatanta tāṃs tato 'surā ajayaṃs ta udīcyāṃ diśy ayatanta tāṃs tato 'surā ajayaṃs ta udīcyām prācyāṃ diśy ayatanta te tato na parājayanta saiṣā dig aparājitā tasmād etasyāṃ diśi yateta vā yātayed veśvaro hānṛṇākartoḥ //
AB, 1, 14, 5.0 devāsurā vā eṣu lokeṣu samayatanta ta etasyām prācyāṃ diśy ayatanta tāṃs tato 'surā ajayaṃs te dakṣiṇasyāṃ diśy ayatanta tāṃs tato 'surā ajayaṃs te pratīcyāṃ diśy ayatanta tāṃs tato 'surā ajayaṃs ta udīcyāṃ diśy ayatanta tāṃs tato 'surā ajayaṃs ta udīcyām prācyāṃ diśy ayatanta te tato na parājayanta saiṣā dig aparājitā tasmād etasyāṃ diśi yateta vā yātayed veśvaro hānṛṇākartoḥ //
AB, 1, 14, 5.0 devāsurā vā eṣu lokeṣu samayatanta ta etasyām prācyāṃ diśy ayatanta tāṃs tato 'surā ajayaṃs te dakṣiṇasyāṃ diśy ayatanta tāṃs tato 'surā ajayaṃs te pratīcyāṃ diśy ayatanta tāṃs tato 'surā ajayaṃs ta udīcyāṃ diśy ayatanta tāṃs tato 'surā ajayaṃs ta udīcyām prācyāṃ diśy ayatanta te tato na parājayanta saiṣā dig aparājitā tasmād etasyāṃ diśi yateta vā yātayed veśvaro hānṛṇākartoḥ //
AB, 1, 29, 5.0 yame iva yatamāne yad aitam iti yame iva hy ete yatamāne prabāhug itaḥ //
AB, 1, 29, 5.0 yame iva yatamāne yad aitam iti yame iva hy ete yatamāne prabāhug itaḥ //
AB, 8, 10, 1.0 devāsurā vā eṣu lokeṣu saṃyetire ta etasyām prācyāṃ diśi yetire tāṃs tato 'surā ajayaṃs te dakṣiṇasyāṃ diśi yetire tāṃs tato 'surā ajayaṃs te pratīcyāṃ diśi yetire tāṃs tato 'surā ajayaṃs ta udīcyāṃ diśi yetire tāṃs tato 'surā ajayaṃs ta etasminn avāntaradeśe yetire ya eṣa prāṅ udaṅ te ha tato jigyuḥ //
AB, 8, 10, 1.0 devāsurā vā eṣu lokeṣu saṃyetire ta etasyām prācyāṃ diśi yetire tāṃs tato 'surā ajayaṃs te dakṣiṇasyāṃ diśi yetire tāṃs tato 'surā ajayaṃs te pratīcyāṃ diśi yetire tāṃs tato 'surā ajayaṃs ta udīcyāṃ diśi yetire tāṃs tato 'surā ajayaṃs ta etasminn avāntaradeśe yetire ya eṣa prāṅ udaṅ te ha tato jigyuḥ //
AB, 8, 10, 1.0 devāsurā vā eṣu lokeṣu saṃyetire ta etasyām prācyāṃ diśi yetire tāṃs tato 'surā ajayaṃs te dakṣiṇasyāṃ diśi yetire tāṃs tato 'surā ajayaṃs te pratīcyāṃ diśi yetire tāṃs tato 'surā ajayaṃs ta udīcyāṃ diśi yetire tāṃs tato 'surā ajayaṃs ta etasminn avāntaradeśe yetire ya eṣa prāṅ udaṅ te ha tato jigyuḥ //
AB, 8, 10, 1.0 devāsurā vā eṣu lokeṣu saṃyetire ta etasyām prācyāṃ diśi yetire tāṃs tato 'surā ajayaṃs te dakṣiṇasyāṃ diśi yetire tāṃs tato 'surā ajayaṃs te pratīcyāṃ diśi yetire tāṃs tato 'surā ajayaṃs ta udīcyāṃ diśi yetire tāṃs tato 'surā ajayaṃs ta etasminn avāntaradeśe yetire ya eṣa prāṅ udaṅ te ha tato jigyuḥ //
AB, 8, 10, 1.0 devāsurā vā eṣu lokeṣu saṃyetire ta etasyām prācyāṃ diśi yetire tāṃs tato 'surā ajayaṃs te dakṣiṇasyāṃ diśi yetire tāṃs tato 'surā ajayaṃs te pratīcyāṃ diśi yetire tāṃs tato 'surā ajayaṃs ta udīcyāṃ diśi yetire tāṃs tato 'surā ajayaṃs ta etasminn avāntaradeśe yetire ya eṣa prāṅ udaṅ te ha tato jigyuḥ //
Atharvaveda (Śaunaka)
AVŚ, 2, 6, 4.1 kṣatreṇāgne svena saṃ rabhasva mitreṇāgne mitradhā yatasva /
AVŚ, 7, 57, 2.2 ubhe id asyobhe asya rājata ubhe yatete ubhe asya puṣyataḥ //
AVŚ, 12, 2, 24.1 ārohatāyur jarasaṃ vṛṇānā anupūrvaṃ yatamānā yati stha /
AVŚ, 18, 1, 17.1 trīṇi chandāṃsi kavayo vi yetire pururūpaṃ darśataṃ viśvacakṣaṇam /
AVŚ, 18, 3, 38.1 itaś ca māmutaś cāvatāṃ yame iva yatamāne yad aitam /
Baudhāyanadharmasūtra
BaudhDhS, 2, 3, 48.1 bhartṛhite yatamānāḥ svargaṃ lokaṃ jayeran //
BaudhDhS, 2, 6, 31.1 prabhūtaidhodakayavasasamitkuśamālyopaniṣkramaṇam āḍhyajanākulam analasasamṛddham āryajanabhūyiṣṭham adasyupraveśyaṃ grāmam āvasituṃ yateta dhārmikaḥ //
Chāndogyopaniṣad
ChU, 3, 19, 1.7 tat saṃvatsarasya mātrām aśayata /
Gautamadharmasūtra
GautDhS, 1, 9, 65.1 prabhūtaidhodakayavasakuśamālyopaniṣkramaṇam āryajanabhūyiṣṭham analasasamṛddhaṃ dhārmikādhiṣṭhitaṃ niketanam āvasituṃ yateta //
Jaiminīyabrāhmaṇa
JB, 1, 196, 6.0 ahno jaghanārdhe 'yatanta //
JB, 1, 196, 7.0 athāsurā rātryā udāsṛtya pūrvārdhe 'yatanta //
JB, 1, 196, 10.0 svāyām anye maryādāyām ayatanta svāyām anye //
JB, 1, 197, 3.0 saptākṣaraṃ ca navākṣaraṃ ca saṃnihite āstām īdhryañcy anyāni yattāny āsann īdhryañcy anyāni //
Kauṣītakibrāhmaṇa
KauṣB, 9, 3, 14.0 yame iva yatamāne yadā etam ity abhirūpayā havirdhāne anustauti //
Kātyāyanaśrautasūtra
KātyŚS, 10, 2, 18.0 prekṣate yatasva sadasyair iti sadasyān //
Maitrāyaṇīsaṃhitā
MS, 1, 3, 37, 7.2 yatasva sadasyaiḥ /
MS, 1, 6, 12, 56.0 sa devānt svargaṃ lokaṃ yatto 'nūdait //
MS, 1, 11, 5, 3.0 tasmin vā ayatanta //
MS, 2, 12, 5, 5.1 kṣatreṇāgne svena saṃrabhasva mitreṇāgne mitradheye yatasva /
MS, 2, 13, 1, 13.3 antarikṣe yatasva /
Muṇḍakopaniṣad
MuṇḍU, 3, 2, 4.2 etairupāyairyatate yastu vidvāṃs tasyaiṣa ātmā viśate brahma dhāma //
Mānavagṛhyasūtra
MānGS, 2, 11, 5.1 gartaṃ khātvā yattaiḥ pāṃsubhiḥ pratipūryeta tad vā //
Pañcaviṃśabrāhmaṇa
PB, 13, 2, 3.0 agneś cikitra uṣasām ivetaya itītānīva hyetarhyahānīty ā te yatante rathyo yathā pṛthag ity eva hyetarhyahāni yatante //
PB, 13, 2, 3.0 agneś cikitra uṣasām ivetaya itītānīva hyetarhyahānīty ā te yatante rathyo yathā pṛthag ity eva hyetarhyahāni yatante //
Taittirīyasaṃhitā
TS, 2, 2, 6, 1.9 devānām evāyatane yatate /
TS, 6, 6, 1, 33.0 yatasva sadasyair ity āha mitratvāya //
Taittirīyāraṇyaka
TĀ, 5, 6, 9.2 saṃ devo devena savitrāyatiṣṭa saṃ sūryeṇāruktety āha /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 7, 45.4 yatasva sadasyaiḥ //
VSM, 10, 29.2 svāhākṛtāḥ sūryasya raśmibhir yatadhvaṃ sajātānāṃ madhyameṣṭhyāya //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 9, 4.0 yuje vāṃ brahma pūrvyaṃ namobhiḥ pretāṃ yajñasya śambhuvā yuvāṃ yame iva yatamāne yadaitam adhi dvayor adadhā ukthyaṃ vaca ity āramed avyavastā ced rarāṭī //
Śatapathabrāhmaṇa
ŚBM, 5, 4, 4, 23.2 svāhākṛtāḥ sūryasya raśmibhiryatadhvaṃ sajātānām madhyameṣṭhyāyety eṣa vā agniḥ pṛthur yad adhidevanaṃ tasyaite 'ṅgārā yad akṣās tamevaitena prīṇāti tasya ha vā eṣānumatā gṛheṣu hanyate yo vā rājasūyena yajate yo vaitadevaṃ vedaiteṣvakṣeṣvāha gāṃ dīvyadhvamiti pūrvāgnivāhau dakṣiṇā //
Ṛgveda
ṚV, 1, 64, 4.1 citrair añjibhir vapuṣe vy añjate vakṣassu rukmāṁ adhi yetire śubhe /
ṚV, 1, 85, 8.1 śūrā ived yuyudhayo na jagmayaḥ śravasyavo na pṛtanāsu yetire /
ṚV, 1, 95, 7.1 ud yaṃyamīti saviteva bāhū ubhe sicau yatate bhīma ṛñjan /
ṚV, 1, 98, 1.2 ito jāto viśvam idaṃ vi caṣṭe vaiśvānaro yatate sūryeṇa //
ṚV, 1, 123, 12.1 aśvāvatīr gomatīr viśvavārā yatamānā raśmibhiḥ sūryasya /
ṚV, 1, 163, 10.2 haṃsā iva śreṇiśo yatante yad ākṣiṣur divyam ajmam aśvāḥ //
ṚV, 1, 169, 6.1 prati pra yāhīndra mīᄆhuṣo nṝn mahaḥ pārthive sadane yatasva /
ṚV, 1, 186, 11.2 ni yā deveṣu yatate vasūyur vidyāmeṣaṃ vṛjanaṃ jīradānum //
ṚV, 2, 24, 5.2 ayatantā carato anyad anyad id yā cakāra vayunā brahmaṇaspatiḥ //
ṚV, 3, 8, 9.1 haṃsā iva śreṇiśo yatānāḥ śukrā vasānāḥ svaravo na āguḥ /
ṚV, 3, 16, 4.2 ā deveṣu yatata ā suvīrya ā śaṃsa uta nṛṇām //
ṚV, 3, 58, 8.1 aśvinā pari vām iṣaḥ purūcīr īyur gīrbhir yatamānā amṛdhrāḥ /
ṚV, 5, 4, 4.1 juṣasvāgna iᄆayā sajoṣā yatamāno raśmibhiḥ sūryasya /
ṚV, 5, 33, 10.1 uta tye mā dhvanyasya juṣṭā lakṣmaṇyasya suruco yatānāḥ /
ṚV, 5, 37, 1.1 sam bhānunā yatate sūryasyājuhvāno ghṛtapṛṣṭhaḥ svañcāḥ /
ṚV, 5, 48, 5.1 sa jihvayā caturanīka ṛñjate cāru vasāno varuṇo yatann arim /
ṚV, 5, 59, 2.2 dūredṛśo ye citayanta emabhir antar mahe vidathe yetire naraḥ //
ṚV, 5, 59, 8.1 mimātu dyaur aditir vītaye naḥ saṃ dānucitrā uṣaso yatantām /
ṚV, 5, 65, 6.1 yuvam mitremaṃ janaṃ yatathaḥ saṃ ca nayathaḥ /
ṚV, 5, 66, 6.2 vyaciṣṭhe bahupāyye yatemahi svarājye //
ṚV, 5, 74, 2.2 kasminn ā yatatho jane ko vāṃ nadīnāṃ sacā //
ṚV, 6, 1, 10.2 vedī sūno sahaso gīrbhir ukthair ā te bhadrāyāṃ sumatau yatema //
ṚV, 6, 67, 3.2 saṃ yāv apnaḥstho apaseva janāñ chrudhīyataś cid yatatho mahitvā //
ṚV, 6, 67, 10.2 ād vām bravāma satyāny ukthā nakir devebhir yatatho mahitvā //
ṚV, 7, 36, 2.2 ino vām anyaḥ padavīr adabdho janaṃ ca mitro yatati bruvāṇaḥ //
ṚV, 7, 76, 5.1 samāna ūrve adhi saṃgatāsaḥ saṃ jānate na yatante mithas te /
ṚV, 7, 79, 2.1 vy añjate divo anteṣv aktūn viśo na yuktā uṣaso yatante /
ṚV, 7, 93, 5.1 saṃ yan mahī mithatī spardhamāne tanūrucā śūrasātā yataite /
ṚV, 8, 20, 12.1 ta ugrāso vṛṣaṇa ugrabāhavo nakiṣ ṭanūṣu yetire /
ṚV, 8, 35, 12.1 hataṃ ca śatrūn yatataṃ ca mitriṇaḥ prajāṃ ca dhattaṃ draviṇaṃ ca dhattam /
ṚV, 8, 43, 4.2 yatante vṛthag agnayaḥ //
ṚV, 9, 92, 3.2 bhuvad viśveṣu kāvyeṣu rantānu janān yatate pañca dhīraḥ //
ṚV, 9, 97, 30.2 pitur na putraḥ kratubhir yatāna ā pavasva viśe asyā ajītim //
ṚV, 9, 111, 3.1 pūrvām anu pradiśaṃ yāti cekitat saṃ raśmibhir yatate darśato ratho daivyo darśato rathaḥ /
ṚV, 10, 13, 2.1 yame iva yatamāne yad aitam pra vām bharan mānuṣā devayantaḥ /
ṚV, 10, 13, 5.2 ubhe id asyobhayasya rājata ubhe yatete ubhayasya puṣyataḥ //
ṚV, 10, 18, 6.1 ā rohatāyur jarasaṃ vṛṇānā anupūrvaṃ yatamānā yati ṣṭha /
ṚV, 10, 29, 8.1 vy ānaḍ indraḥ pṛtanāḥ svojā āsmai yatante sakhyāya pūrvīḥ /
ṚV, 10, 62, 11.1 sahasradā grāmaṇīr mā riṣan manuḥ sūryeṇāsya yatamānaitu dakṣiṇā /
ṚV, 10, 75, 3.1 divi svano yatate bhūmyopary anantaṃ śuṣmam ud iyarti bhānunā /
ṚV, 10, 77, 2.2 divas putrāsa etā na yetira ādityāsas te akrā na vāvṛdhuḥ //
ṚV, 10, 91, 7.2 ā te yatante rathyo yathā pṛthak chardhāṃsy agne ajarāṇi dhakṣataḥ //
ṚV, 10, 113, 7.1 yā vīryāṇi prathamāni kartvā mahitvebhir yatamānau samīyatuḥ /
Ṛgvedakhilāni
ṚVKh, 4, 4, 2.1 namas te pravato napād yattas tapaḥ samūhasi /
Aṣṭasāhasrikā
ASāh, 3, 8.2 tasya saṃgrāmamavatarato vā avatīrṇasya vā atikrāmato vā saṃgrāmamadhyagatasya vā tiṣṭhato vā niṣaṇṇasya vā asthānametatkauśika anavakāśo yattasya kulaputrasya vā kuladuhiturvā imāṃ prajñāpāramitāṃ manasi kurvato vā udgṛhṇato vā dhārayato vā vācayato vā paryavāpnuvato vā pravartayato vā deśayato vā upadiśato vā uddiśato vā svādhyāyato vā jīvitāntarāyo vā bhavet /
Buddhacarita
BCar, 12, 48.2 nigṛhṇannindriyagrāmaṃ yatate manasaḥ śame //
Carakasaṃhitā
Ca, Sū., 3, 9.1 taistakrapiṣṭaiḥ prathamaṃ śarīraṃ tailāktamudvartayituṃ yateta /
Ca, Sū., 11, 5.1 atha dvitīyāṃ dhanaiṣaṇāmāpadyeta prāṇebhyo hyanantaraṃ dhanameva paryeṣṭavyaṃ bhavati na hyataḥ pāpāt pāpīyo'sti yad anupakaraṇasya dīrghamāyuḥ tasmādupakaraṇāni paryeṣṭuṃ yateta /
Ca, Sū., 15, 8.1 tatastaṃ puruṣaṃ yathoktābhyāṃ snehasvedābhyāṃ yathārhamupapādayet taṃ cedasminnantare mānasaḥ śārīro vā vyādhiḥ kaścittīvrataraḥ sahasābhyāgacchet tameva tāvadasyopāvartayituṃ yateta tatastamupāvartya tāvantamevainaṃ kālaṃ tathāvidhenaiva karmaṇopācaret //
Ca, Vim., 8, 25.1 prāgeva tāvadidaṃ kartuṃ yateta saṃdhāya parṣadāyanabhūtamātmanaḥ prakaraṇam ādeśayitavyaṃ yadvā parasya bhṛśadurgaṃ syāt pakṣamathavā parasya bhṛśaṃ vimukhamānayet pariṣadi copasaṃhitāyāmaśakyamasmābhirvaktum eṣaiva te pariṣadyatheṣṭaṃ yathāyogaṃ yathābhiprāyaṃ vādaṃ vādamaryādāṃ ca sthāpayiṣyatītyuktvā tūṣṇīmāsīta //
Ca, Indr., 12, 6.2 yatamāno na śaknoti durlabhaṃ tasya jīvitam //
Ca, Cik., 3, 345.2 tasmādviśeṣatastasya yateta praśame bhiṣak //
Lalitavistara
LalVis, 4, 20.1 mā khalu parāvakāśaṃ svayaṃ yatadhvaṃ sadā prayatnena /
Mahābhārata
MBh, 1, 13, 20.3 yatasva yatnavāṃstāta saṃtānāya kulasya naḥ /
MBh, 1, 33, 3.3 tasya śāpasya mokṣārthaṃ mantrayitvā yatāmahe //
MBh, 1, 39, 2.1 paraṃ mantrabalaṃ yat te tad darśaya yatasva ca /
MBh, 1, 46, 12.4 śapto 'si mama putreṇa yatto bhava mahīpate /
MBh, 1, 46, 13.2 yatto 'bhavat paritrastastakṣakāt pannagottamāt //
MBh, 1, 46, 23.1 prāsādasthaṃ yattam api dagdhavān viṣavahninā /
MBh, 1, 51, 8.3 hotā ca yattaḥ sa juhāva mantrair atho indraḥ svayam evājagāma /
MBh, 1, 96, 12.2 te yatadhvaṃ paraṃ śaktyā vijayāyetarāya vā /
MBh, 1, 96, 58.1 suhṛdāṃ yatamānānām āptaiḥ saha cikitsakaiḥ /
MBh, 1, 111, 36.2 manniyogād yata kṣipram apatyotpādanaṃ prati //
MBh, 1, 129, 18.4 vayaṃ caiva yatiṣyāmo hyagādhe niraye 'śucau /
MBh, 1, 134, 18.33 sāntvavādena dānena bhedenāpi yatāmahe /
MBh, 1, 134, 19.2 iha yattair nirākārair vastavyam iti rocaye /
MBh, 1, 137, 18.2 yatamānā vanaṃ rājan gahanaṃ pratipedire //
MBh, 1, 142, 9.2 apanetuṃ ca yatito na caiva śakito mayā //
MBh, 1, 145, 26.1 yatitaṃ vai mayā pūrvaṃ yathā tvaṃ vettha brāhmaṇi /
MBh, 1, 148, 8.1 tadvimokṣāya ye cāpi yatante puruṣāḥ kvacit /
MBh, 1, 155, 4.3 pratikartuṃ nṛpaśreṣṭho yatamāno 'pi bhārata //
MBh, 1, 176, 29.32 janāpaharaṇe yattāḥ pratihāryaḥ puro yayuḥ /
MBh, 1, 190, 1.2 aśrutvaivaṃ vacanaṃ te maharṣe mayā pūrvaṃ yatitaṃ kāryam etat /
MBh, 1, 192, 7.53 amitraṃ yatate jetuṃ na roṣeṇeti me matiḥ /
MBh, 1, 193, 12.2 yatiṣyante na rājyāya sa hi teṣāṃ vyapāśrayaḥ //
MBh, 1, 194, 2.1 pūrvam eva hi te sūkṣmair upāyair yatitāstvayā /
MBh, 1, 196, 22.2 yatamāno 'pi tad rājyaṃ na śaśāketi naḥ śrutam //
MBh, 1, 196, 24.2 ato 'nyathā ced vihitaṃ yatamāno na lapsyase //
MBh, 1, 215, 3.2 kenānnena bhavāṃstṛpyet tasyānnasya yatāvahe //
MBh, 1, 220, 14.2 tasmād apatyasaṃtāne yatasva dvijasattama //
MBh, 2, 5, 89.2 puṇḍarīkāṃśca kārtsnyena yatase kartum ātmavān //
MBh, 2, 13, 66.2 yatasva teṣāṃ mokṣāya jarāsaṃdhavadhāya ca //
MBh, 2, 18, 18.2 vayam āśritya govindaṃ yatāmaḥ kāryasiddhaye //
MBh, 2, 50, 18.2 samucchraye yo yatate sa rājan paramo nayī //
MBh, 3, 34, 49.2 tejasaivārthalipsāyāṃ yatasva puruṣarṣabha //
MBh, 3, 64, 4.2 sarvaṃ yatiṣye tat kartum ṛtuparṇa bharasva mām //
MBh, 3, 67, 1.3 naravīrasya vai tasya nalasyānayane yata //
MBh, 3, 67, 6.2 prāsthāpayad diśaḥ sarvā yatadhvaṃ naladarśane //
MBh, 3, 79, 20.2 surāṇām api yattānāṃ pṛtanāsu na bibhyati //
MBh, 3, 103, 10.2 yatamānāḥ paraṃ śaktyā tridaśair viniṣūditāḥ //
MBh, 3, 127, 4.1 kadācit tasya vṛddhasya yatamānasya yatnataḥ /
MBh, 3, 127, 14.2 yatamānasya sarvāsu kiṃ nu duḥkham ataḥ param //
MBh, 3, 140, 9.2 taiḥ sameṣyāma kaunteya yatto vikramaṇe bhava //
MBh, 3, 140, 16.2 tato 'bravīd bhīmam udāravīryaṃ kṛṣṇāṃ yattaḥ pālaya bhīmasena /
MBh, 3, 164, 31.4 divyaṃ māyāmayaṃ puṇyaṃ yattaṃ mātalinā nṛpa //
MBh, 3, 167, 8.2 tadā mātalinā yattā vyacarann alpakā iva //
MBh, 3, 173, 3.2 cacāra dhanvī bahudhā narendraḥ so 'streṣu yattaḥ satataṃ kirīṭī //
MBh, 3, 180, 32.2 senā tavārtheṣu narendra yattā sasādipattyaśvarathā sanāgā //
MBh, 3, 181, 38.1 ye naiva vidyāṃ na tapo na dānaṃ na cāpi mūḍhāḥ prajane yatante /
MBh, 3, 200, 20.2 yatate ca yathāśakti na ca tad vartate tathā //
MBh, 3, 200, 39.2 tasmāt puṇyaṃ yatet kartuṃ varjayeta ca pātakam //
MBh, 3, 200, 49.1 sarvatyāge ca yatate dṛṣṭvā lokaṃ kṣayātmakam /
MBh, 3, 201, 3.1 tatas tadarthaṃ yatate karma cārabhate mahat /
MBh, 3, 213, 3.1 devāsurāḥ purā yattā vinighnantaḥ parasparam /
MBh, 3, 228, 15.1 athavā madvacaḥ śrutvā tatra yattā bhaviṣyatha /
MBh, 3, 232, 15.2 tathā sarvair upāyais tvaṃ yatethāḥ kurunandana //
MBh, 3, 238, 41.2 taiḥ saṃgamya nṛpārthāya yatitavyaṃ yathātatham //
MBh, 3, 259, 2.2 kuberas tatprasādārthaṃ yatate sma sadā nṛpa //
MBh, 3, 269, 12.1 tathaivendrajitaṃ yattaṃ lakṣmaṇo marmabhedibhiḥ /
MBh, 3, 288, 6.2 yatiṣyāmi tathā rājan vyetu te mānaso jvaraḥ //
MBh, 3, 295, 12.2 brāhmaṇārthe yatantas te śīghram anvagaman mṛgam //
MBh, 4, 4, 20.2 apramattaśca yattaśca hitaṃ kuryāt priyaṃ ca yat //
MBh, 4, 20, 26.1 tad dharme yatamānānāṃ mahān dharmo naśiṣyati /
MBh, 4, 37, 7.2 yattā bhavantastiṣṭhantu syād yuddhaṃ samupasthitam //
MBh, 4, 44, 22.1 vyūḍhānīkāni sainyāni yattāḥ paramadhanvinaḥ /
MBh, 4, 50, 16.2 yatto bhavethāḥ saṃgrāme spardhatyeṣa mayā sadā //
MBh, 4, 50, 22.2 etena yudhyamānasya yattaḥ saṃyaccha me hayān //
MBh, 4, 57, 1.3 arjunaṃ sahitā yattāḥ pratyayudhyanta bhārata //
MBh, 4, 59, 42.2 yatamānaṃ parākrāntaṃ kuntīputro dhanaṃjayaḥ //
MBh, 5, 1, 22.2 sametya sarve sahitāḥ suhṛdbhis teṣāṃ vināśāya yateyur eva //
MBh, 5, 2, 2.1 ardhaṃ hi rājyasya visṛjya vīrāḥ kuntīsutāstasya kṛte yatante /
MBh, 5, 9, 14.3 yatiṣyāmo vaśe kartuṃ vyapanetuṃ ca te bhayam //
MBh, 5, 10, 32.1 yattaḥ sadābhavaccāpi śakro 'marṣasamanvitaḥ /
MBh, 5, 39, 9.2 parasparavirodhe ca yatante satatotthitāḥ //
MBh, 5, 39, 13.1 yatate cāpavādāya yatnam ārabhate kṣaye /
MBh, 5, 51, 11.1 kṛṣṇāvekarathe yattāvadhijyaṃ gāṇḍivaṃ dhanuḥ /
MBh, 5, 52, 15.2 yadi tvayuddham iṣṭaṃ vo vayaṃ śāntyai yatāmahe //
MBh, 5, 67, 19.1 indriyāṇāṃ yame yatto bhava rājann atandritaḥ /
MBh, 5, 70, 41.2 atra no yatamānānāṃ vadhaśced api sādhu tat //
MBh, 5, 70, 58.2 sarvocchede ca yatate vairasyāntavidhitsayā //
MBh, 5, 70, 69.1 sarvathā yatamānānām ayuddham abhikāṅkṣatām /
MBh, 5, 71, 32.2 yatiṣye praśamaṃ kartuṃ lakṣayiṣye ca ceṣṭitam //
MBh, 5, 71, 36.2 yodhāśca sarve kṛtaniśramāste bhavantu hastyaśvaratheṣu yattāḥ /
MBh, 5, 75, 15.2 yatiṣye praśamaṃ kartuṃ yuṣmadartham ahāpayan //
MBh, 5, 89, 20.2 yatāmahe pūjayituṃ govinda na ca śaknumaḥ //
MBh, 5, 91, 6.1 dharmakāryaṃ yatañ śaktyā na cecchaknoti mānavaḥ /
MBh, 5, 91, 8.1 so 'haṃ yatiṣye praśamaṃ kṣattaḥ kartum amāyayā /
MBh, 5, 91, 13.2 pṛthivyāṃ kṣatriyāṇāṃ ca yatiṣye 'ham amāyayā //
MBh, 5, 93, 3.2 aprayatnena vīrāṇām etad yatitum āgataḥ //
MBh, 5, 122, 4.1 anunetuṃ mahābāho yatasva puruṣottama /
MBh, 5, 126, 15.1 viṣeṇa sarpabandhaiśca yatitāḥ pāṇḍavāstvayā /
MBh, 5, 126, 46.2 varuṇaḥ sāgare yatto nityaṃ rakṣati dānavān //
MBh, 5, 128, 21.1 ayam icchan hi tān sarvān yatamānāñ janārdanaḥ /
MBh, 5, 129, 26.1 kurūṇāṃ śamam icchantaṃ yatamānaṃ ca keśava /
MBh, 5, 154, 7.1 paryākrāmata sainyāni yattāstiṣṭhata daṃśitāḥ /
MBh, 5, 161, 12.2 jayāya pāṇḍuputrāṇāṃ yattastasthau raṇājire //
MBh, 5, 166, 8.2 upasthito vināśāya yatasva puruṣo bhava //
MBh, 5, 167, 9.2 yatiṣyete paraṃ śaktyā sthitau vīragate pathi //
MBh, 5, 168, 12.2 pāṇḍavānāṃ sahāyārthe paraṃ śaktyā yatiṣyataḥ /
MBh, 5, 170, 14.1 te yatadhvaṃ paraṃ śaktyā sarve mokṣāya pārthivāḥ /
MBh, 5, 180, 16.2 yudhyasva tvaṃ raṇe yatto dhairyam ālambya kaurava //
MBh, 6, 1, 23.2 kurukṣetre sthite yatte sāgarakṣubhitopame //
MBh, 6, 4, 31.2 upāyapūrvaṃ medhāvī yateta satatotthitaḥ //
MBh, 6, 10, 73.1 tasmāt parigrahe bhūmer yatante kurupāṇḍavāḥ /
MBh, 6, 16, 16.2 śikhaṇḍino vadhe yattāḥ sarve tiṣṭhantu māmakāḥ //
MBh, 6, 17, 21.1 aśvatthāmā yayau yattaḥ siṃhalāṅgūlaketanaḥ /
MBh, 6, 19, 22.2 yatto bhīṣmavināśāya prayayau bharatarṣabha //
MBh, 6, BhaGī 2, 60.1 yatato hyapi kaunteya puruṣasya vipaścitaḥ /
MBh, 6, BhaGī 6, 36.2 vaśyātmanā tu yatatā śakyo 'vāptumupāyataḥ //
MBh, 6, BhaGī 6, 43.2 yatate ca tato bhūyaḥ saṃsiddhau kurunandana //
MBh, 6, BhaGī 6, 45.1 prayatnādyatamānastu yogī saṃśuddhakilbiṣaḥ /
MBh, 6, BhaGī 7, 3.1 manuṣyāṇāṃ sahasreṣu kaścidyatati siddhaye /
MBh, 6, BhaGī 7, 3.2 yatatāmapi siddhānāṃ kaścinmāṃ vetti tattvataḥ //
MBh, 6, BhaGī 7, 29.1 jarāmaraṇamokṣāya māmāśritya yatanti ye /
MBh, 6, BhaGī 9, 14.1 satataṃ kīrtayanto māṃ yatantaśca dṛḍhavratāḥ /
MBh, 6, BhaGī 15, 11.1 yatanto yoginaścainaṃ paśyantyātmanyavasthitam /
MBh, 6, BhaGī 15, 11.2 yatanto 'pyakṛtātmāno nainaṃ paśyantyacetasaḥ //
MBh, 6, 41, 57.3 mamāśu nidhane rājan yatasva saha sodaraiḥ //
MBh, 6, 43, 23.2 vivyādha śaravarṣeṇa yatamānaṃ mahāhave //
MBh, 6, 43, 29.3 tridhā cicheda samare yatamānasya kārmukam //
MBh, 6, 43, 66.2 pratyudyayau raṇe yatto yattarūpataraṃ tataḥ //
MBh, 6, 43, 66.2 pratyudyayau raṇe yatto yattarūpataraṃ tataḥ //
MBh, 6, 45, 22.2 yatamānasya samare bhīṣmam ardayataḥ śaraiḥ //
MBh, 6, 48, 16.1 tam abravīd vāsudevo yatto bhava dhanaṃjaya /
MBh, 6, 48, 35.2 yatatāṃ sarvasainyānāṃ mūlaṃ naḥ parikṛntati /
MBh, 6, 48, 52.1 yatamānau tu tau vīrāvanyonyasya vadhaṃ prati /
MBh, 6, 49, 1.3 raṇe samīyatur yattau tanmamācakṣva saṃjaya //
MBh, 6, 50, 100.2 yatamānānmaheṣvāsāṃstribhistribhir ajihmagaiḥ //
MBh, 6, 53, 2.2 dhārtarāṣṭrā raṇe yattāḥ pāṇḍavān pratyayodhayan /
MBh, 6, 54, 10.1 droṇabhīṣmau raṇe yattau dharmarājasya vāhinīm /
MBh, 6, 55, 34.1 yatamānāpi te vīrā dravamāṇānmahārathān /
MBh, 6, 56, 9.1 sūpaskaraṃ sottarabandhureṣaṃ yattaṃ yadūnām ṛṣabheṇa saṃkhye /
MBh, 6, 57, 4.2 dṛṣṭvā pārtho raṇe yattaḥ siṃhanādam atho 'nadat //
MBh, 6, 58, 22.1 te yattā jātasaṃrambhāḥ sarve 'nyonyaṃ jighāṃsavaḥ /
MBh, 6, 60, 3.2 saumadattiṃ raṇe yattaḥ samantāt paryavārayat //
MBh, 6, 60, 10.2 tasmānmamāśvān saṃgrāme yattaḥ saṃyaccha sārathe //
MBh, 6, 62, 12.1 ajeyau samare yattau sahitāvamarair api /
MBh, 6, 70, 16.2 yudhyadhvaṃ sahitā yattā nihaniṣyāmi vo raṇe //
MBh, 6, 77, 26.2 bhīmaseno raṇe yatto hārdikyaṃ samavārayat //
MBh, 6, 77, 30.1 bhūriśravā raṇe yatto dhṛṣṭaketum ayodhayat /
MBh, 6, 77, 31.2 śeṣāḥ pratiyayur yattā bhīmam eva mahāratham //
MBh, 6, 79, 14.2 yatatāṃ śatrunāśāya kṛtapratikṛtaiṣiṇām //
MBh, 6, 80, 21.2 cekitānaṃ raṇe yattaṃ rājan vivyādha patribhiḥ //
MBh, 6, 83, 8.1 droṇād anantaraṃ yatto bhagadattaḥ pratāpavān /
MBh, 6, 84, 36.2 yatamānāstathānye 'pi hanyante sarvasainikāḥ //
MBh, 6, 91, 17.2 vārayasva raṇe yatto miṣatāṃ sarvadhanvinām /
MBh, 6, 95, 16.2 yattā rakṣantu gāṅgeyaṃ tasmin gupte dhruvo jayaḥ //
MBh, 6, 95, 39.1 tāvakāstu raṇe yattāḥ sahasenā narādhipāḥ /
MBh, 6, 98, 30.2 parivavrū raṇe yattā bhīmasenaṃ samantataḥ //
MBh, 6, 101, 4.2 nihanyāt samare yattān pāñcālān pāṇḍavaiḥ saha //
MBh, 6, 102, 24.1 yatamānāśca te vīrā dravamāṇānmahārathān /
MBh, 6, 103, 71.1 āttaśastro raṇe yatto gṛhītavarakārmukaḥ /
MBh, 6, 104, 30.2 āttaśastrān raṇe yattān vārayāmāsa sāyakaiḥ /
MBh, 6, 106, 9.2 tvaramāṇo raṇe yattaṃ kṛtavarmā nyavārayat //
MBh, 6, 106, 12.1 sahadevaṃ tathā yāntaṃ yattaṃ bhīṣmarathaṃ prati /
MBh, 6, 106, 16.2 bhāradvājo raṇe yatto dharmaputram avārayat //
MBh, 6, 106, 40.2 yatamānasya pārthasya tad adbhutam ivābhavat /
MBh, 6, 107, 23.2 yatamānaṃ maheṣvāsaṃ drauṇim āhavaśobhinam //
MBh, 6, 107, 35.1 ghaṭotkacaṃ raṇe yattaṃ nighnantaṃ tava vāhinīm /
MBh, 6, 107, 46.3 kṛtapratikṛte yattau yodhayāmāsatū raṇe //
MBh, 6, 107, 49.2 droṇena vāritā yattā na cacāla padāt padam //
MBh, 6, 109, 25.1 te hi yattā maheṣvāsāḥ pāṇḍavaṃ yuddhadurmadam /
MBh, 6, 110, 1.2 arjunastu raṇe śalyaṃ yatamānaṃ mahāratham /
MBh, 6, 111, 16.2 bhīṣmaṃ pratiyayau yattaḥ saṃgrāme saha sṛñjayaiḥ //
MBh, 6, 111, 30.2 droṇaṃ prati yayau yattaḥ pāñcālyaḥ saha somakaiḥ //
MBh, 6, 112, 20.2 vāśitāsaṃgame yattau siṃhāviva mahāvane //
MBh, 6, 112, 106.1 aham adya raṇe yatto yodhayiṣyāmi phalgunam /
MBh, 6, 112, 106.2 sahitaḥ sarvato yattair bhavadbhir vasudhādhipāḥ //
MBh, 6, 112, 137.1 taṃ śikhaṇḍī raṇe yattam abhyadhāvata daṃśitaḥ /
MBh, 6, 113, 33.1 yattaḥ saṃstambhayasvainaṃ yatraiṣā bhidyate camūḥ /
MBh, 7, 6, 4.2 duḥśāsanamukhā yattāḥ savyaṃ pārśvam apālayan //
MBh, 7, 7, 2.2 abravīt sarvato yattaiḥ kumbhayonir nivāryatām //
MBh, 7, 8, 5.2 kurvāṇaṃ dāruṇaṃ karma raṇe yattaṃ mahāratham //
MBh, 7, 12, 19.1 yatamānāḥ prayatnena droṇānīkaviśātane /
MBh, 7, 19, 23.2 droṇasya yatamānasya vaśaṃ naiṣyasi suvrata /
MBh, 7, 22, 62.1 te yattā bhīmasenena sahitāḥ kāñcanadhvajāḥ /
MBh, 7, 24, 10.2 ugradhanvā maheṣvāsaṃ yatto droṇād avārayat //
MBh, 7, 24, 13.1 yuyutsuṃ pāṇḍavārthāya yatamānaṃ mahāratham /
MBh, 7, 24, 13.2 subāhur bhrātaraṃ śūraṃ yatto droṇād avārayat //
MBh, 7, 35, 13.1 te viṃśatipade yattāḥ saṃprahāraṃ pracakrire /
MBh, 7, 42, 18.1 yatamānāstu te vīrā matsyapāñcālakekayāḥ /
MBh, 7, 42, 19.1 yo yo hi yatate bhettuṃ droṇānīkaṃ tavāhitaḥ /
MBh, 7, 50, 46.1 sa nūnaṃ bahubhir yattair yudhyamāno nararṣabhaiḥ /
MBh, 7, 51, 2.2 prativyūhya rathānīkaṃ yatamānaṃ tathā raṇe //
MBh, 7, 51, 11.2 yatamānaḥ paraṃ śaktyā bahubhir virathīkṛtaḥ //
MBh, 7, 52, 19.2 yattā yotsyanti mā bhaistvaṃ saindhava vyetu te bhayam //
MBh, 7, 53, 9.1 tair yatadbhir iyaṃ satyā śrutā satyavatastava /
MBh, 7, 56, 35.2 yuktvā vājivarān yattaḥ kavacī tiṣṭha dāruka //
MBh, 7, 56, 38.1 sarvopāyair yatiṣyāmi yathā bībhatsur āhave /
MBh, 7, 63, 16.3 varmibhiḥ sādibhir yattaiḥ prāsapāṇibhir āsthitaiḥ //
MBh, 7, 67, 10.2 yatamāno yuvā nainaṃ pratyavidhyad yad arjunaḥ //
MBh, 7, 67, 33.2 dhārtarāṣṭreṣvanīkeṣu yatamānau nararṣabhau //
MBh, 7, 68, 57.2 nyapātayaddhayāñ śīghraṃ yatamānasya māriṣa /
MBh, 7, 70, 20.1 tathā tu yatamānasya droṇasya yudhi bhārata /
MBh, 7, 75, 21.1 krośatāṃ yatamānānām asaṃsaktau paraṃtapau /
MBh, 7, 77, 15.2 pratighātāya kāryasya diṣṭyā ca yatate 'grataḥ //
MBh, 7, 82, 16.2 cikṣepa sahasā yatto vīradhanvarathaṃ prati //
MBh, 7, 82, 33.2 māgadhāḥ sarvato yattā yuyudhānam upādravan //
MBh, 7, 83, 4.1 tathetare raṇe yattāstribhistribhir ajihmagaiḥ /
MBh, 7, 85, 8.2 sātyakiṃ bahubhir bāṇair yatamānam avidhyata //
MBh, 7, 85, 17.2 tvayaiva sahitā yattā yuyudhānarathaṃ prati //
MBh, 7, 87, 44.2 yattā madarthaṃ tiṣṭhanti kuruvīrābhirakṣitāḥ //
MBh, 7, 87, 56.1 tān yattān rukmavarṇābhān vinītāñ śīghragāminaḥ /
MBh, 7, 88, 4.1 mahārathā hi bahavo yatiṣyantyasya nirjaye /
MBh, 7, 88, 29.2 yatto yāhi raṇe sūta śṛṇu cedaṃ vacaḥ param //
MBh, 7, 88, 55.2 anvadhāvad raṇe yatto yuyudhānaṃ yuyutsayā //
MBh, 7, 88, 58.1 yatamānāṃstu tān sarvān īṣad vigatacetasaḥ /
MBh, 7, 90, 27.1 tribhistribhir maheṣvāso yatamānānmahārathān /
MBh, 7, 91, 24.2 yattaḥ saṃprāpayannāgaṃ rajatāśvarathaṃ prati //
MBh, 7, 92, 1.2 te kirantaḥ śaravrātān sarve yattāḥ prahāriṇaḥ /
MBh, 7, 95, 11.1 śanair viśrambhayann aśvān yāhi yatto 'rivāhinīm /
MBh, 7, 96, 39.1 tān sarvān sahitāñ śūrān yatamānānmahārathān /
MBh, 7, 97, 9.1 kṛtavarmādibhiḥ śūrair yattair bahubhir āhave /
MBh, 7, 97, 38.1 pāṣāṇayodhinaḥ śūrān yatamānān avasthitān /
MBh, 7, 98, 20.1 sa yuddhe dhṛtim āsthāya yatto yudhyasva pāṇḍavaiḥ /
MBh, 7, 98, 23.2 āsādya ca raṇe yatto yuyudhānam ayodhayat //
MBh, 7, 101, 27.2 cicheda rājño balino yatamānasya saṃyuge //
MBh, 7, 101, 51.2 yatantaḥ puruṣavyāghrāḥ sarvaśaktyā mahādyutim /
MBh, 7, 101, 52.1 yatamānāṃstu tān vīrān bhāradvājaḥ śilīmukhaiḥ /
MBh, 7, 102, 19.2 śakto hyeṣa raṇe yattān pṛthivyāṃ sarvadhanvinaḥ /
MBh, 7, 102, 49.1 so 'dya yatto raṇe pārthaṃ parirakṣa yudhiṣṭhiram /
MBh, 7, 103, 23.2 rathena yattaḥ kaunteyo vegena prayayau tadā //
MBh, 7, 105, 20.1 yatra te parameṣvāsā yattā rakṣanti saindhavam /
MBh, 7, 106, 21.2 dvairathe daṃśitaṃ yattaṃ sarvaśastrabhṛtāṃ varam //
MBh, 7, 111, 16.3 tvaradhvaṃ sarvato yattā rādheyasya rathaṃ prati //
MBh, 7, 111, 19.2 sāśvasūtadhvajān yattān pātayāmāsa saṃyuge /
MBh, 7, 112, 19.2 te yatadhvaṃ maheṣvāsāḥ sūtaputrasya rakṣaṇe //
MBh, 7, 116, 4.1 ajayad rājaputrāṃstān yatamānānmahāraṇe /
MBh, 7, 120, 73.2 yattā rakṣata rādheyaṃ nāhatvā samare 'rjunam /
MBh, 7, 125, 22.2 yatamānāḥ paraṃ śaktyā vijetum ahitānmama //
MBh, 7, 127, 6.2 bhindyāt sudurbhidaṃ vyūhaṃ yatamāno 'pi saṃyuge //
MBh, 7, 127, 20.2 yatatastava teṣāṃ ca daivaṃ mārgeṇa yāsyati //
MBh, 7, 128, 7.2 anyonyam ārdayan rājan nityayattāḥ parākrame //
MBh, 7, 131, 11.2 tiṣṭhedānīṃ raṇe yattaḥ kauravo 'si viśeṣataḥ //
MBh, 7, 133, 30.1 so 'ham adya raṇe yattaḥ sahitau kṛṣṇapāṇḍavau /
MBh, 7, 133, 64.2 yatiṣye 'haṃ yathāśakti yoddhuṃ taiḥ saha saṃyuge /
MBh, 7, 134, 23.2 yad enaṃ samare yattā nāpnuvanta pare yudhi //
MBh, 7, 135, 41.2 parasparavadhe yattau parasparajayaiṣiṇau //
MBh, 7, 139, 18.1 droṇaṃ yattāḥ parākrāntāḥ sarve rakṣata pṛṣṭhataḥ /
MBh, 7, 139, 20.1 ācāryo hi susaṃyatto bhṛśaṃ yattāśca pāṇḍavāḥ /
MBh, 7, 139, 22.1 te yūyaṃ sahitāḥ sarve bhṛśaṃ yattā mahārathāḥ /
MBh, 7, 140, 11.2 duḥśāsano mahārāja yatto yattam avārayat //
MBh, 7, 140, 11.2 duḥśāsano mahārāja yatto yattam avārayat //
MBh, 7, 142, 15.2 eṣo 'rjuno raṇe yatto yudhyate kurubhiḥ saha /
MBh, 7, 143, 6.2 dhanuścaiva mahārāja yatamānasya saṃyuge //
MBh, 7, 144, 15.2 kṛpaḥ śāradvato yattaḥ pratyudgacchat suvegitaḥ //
MBh, 7, 144, 33.2 tasmin eva pade yattā nigṛhṇanti sma bhārata //
MBh, 7, 145, 4.2 putrāste sarvato yattā rarakṣur droṇam āhave //
MBh, 7, 149, 4.2 rakṣa karṇaṃ raṇe yatto vṛtaḥ sainyena mānada //
MBh, 7, 150, 28.2 nākampayetām anyonyaṃ yatamānau mahādyutī //
MBh, 7, 161, 11.2 parākrāntaṃ parākramya yatantaḥ kṣatriyarṣabhāḥ /
MBh, 7, 161, 40.2 yatamānāpi pāñcālā na śekuḥ prativīkṣitum //
MBh, 7, 162, 36.1 yatamānāḥ parākrāntāḥ parasparajigīṣavaḥ /
MBh, 7, 163, 33.2 yatamāno 'rjunaṃ prītyā pratyavārayad utsmayan //
MBh, 7, 165, 16.1 so 'tiṣṭhad āhave yatto vidhūma iva pāvakaḥ /
MBh, 7, 166, 28.1 sarvopāyair yatiṣyāmi pāñcālānām ahaṃ vadhe /
MBh, 7, 172, 14.1 sa tu yatto rathe sthitvā vāryupaspṛśya vīryavān /
MBh, 8, 4, 49.2 kālena mahatā yattāḥ kule ye ca vivardhitāḥ //
MBh, 8, 7, 40.1 tatra yattau susaṃrabdhau dṛṣṭvānyonyaṃ vyavasthitau /
MBh, 8, 11, 7.1 tato drauṇiṃ raṇe bhīmo yatamānaṃ parākramī /
MBh, 8, 19, 11.1 athetarān mahārāja yatamānān mahārathān /
MBh, 8, 22, 8.1 yatto dṛḍhaś ca dakṣaś ca dhṛtimān arjunaḥ sadā /
MBh, 8, 24, 93.2 āruroha tadā yattaḥ kampayann iva rodasī //
MBh, 8, 27, 33.2 tadvan mohād yatamāno rathasthas tvaṃ prārthayasy arjunam adya jetum //
MBh, 8, 32, 82.2 yattāḥ senāmaheṣvāsāḥ paryarakṣanta sarvaśaḥ //
MBh, 8, 34, 9.2 asya saṃrakṣaṇe sarve yatadhvaṃ vigatajvarāḥ //
MBh, 8, 39, 9.1 sātyakir yatamānas tu dharmarājaś ca pāṇḍavaḥ /
MBh, 8, 40, 45.1 teṣām ādhirathiḥ kruddho yatamānān manasvinaḥ /
MBh, 8, 42, 20.3 yatamānaṃ paraṃ śaktyā yatamāno mahārathaḥ //
MBh, 8, 42, 20.3 yatamānaṃ paraṃ śaktyā yatamāno mahārathaḥ //
MBh, 8, 42, 26.3 yenaiva te pitur dattaṃ yatamānasya saṃyuge //
MBh, 8, 42, 37.3 nātarad bharataśreṣṭha yatamāno mahārathaḥ //
MBh, 8, 44, 13.2 arjunaṃ ca raṇe yattaṃ droṇaputro mahārathaḥ //
MBh, 8, 46, 13.2 jitavān māṃ mahābāho yatamānaṃ mahāraṇe //
MBh, 8, 49, 82.1 yatāmi nityaṃ tava kartum iṣṭaṃ dāraiḥ sutair jīvitenātmanā ca /
MBh, 8, 50, 15.3 śaraiḥ kṛttā maheṣvāsa yatamānasya saṃyuge //
MBh, 8, 55, 18.1 teṣāṃ catuḥśatān vīrān yatamānān mahārathān /
MBh, 8, 56, 26.1 yatamānān paraṃ śaktyāyodhayat tāṃś ca dhanvinaḥ /
MBh, 8, 56, 42.2 saṃchāditā mahārāja yatamānā mahārathāḥ //
MBh, 8, 56, 43.2 abhajyanta mahārāja yatamānā mahārathāḥ //
MBh, 8, 63, 5.2 trailokyavijaye yattāv indravairocanāv iva //
MBh, 8, 67, 14.1 tataḥ kṣureṇādhiratheḥ kirīṭī suvarṇapuṅkhena śitena yattaḥ /
MBh, 8, 69, 8.1 parān abhimukhā yattās tiṣṭhadhvaṃ bhadram astu vaḥ /
MBh, 9, 9, 11.2 parasparavadhe yattau chidrānveṣaṇatatparau //
MBh, 9, 12, 6.1 sa tu śūro raṇe yattaḥ pīḍitastair mahārathaiḥ /
MBh, 9, 12, 43.1 sa tu tān sarvato yattāñ śaraiḥ saṃpīḍya māriṣa /
MBh, 9, 16, 42.2 sabrahmadaṇḍapratimām amoghāṃ sasarja yatto yudhi dharmarājaḥ //
MBh, 9, 20, 35.1 atiṣṭhad āhave yattaḥ putrastava mahābalaḥ /
MBh, 9, 24, 1.2 asyatāṃ yatamānānāṃ śūrāṇām anivartinām /
MBh, 9, 25, 16.1 tato yatantam aparam abhivīkṣya sutaṃ tava /
MBh, 9, 64, 32.1 yatitaṃ vijaye nityaṃ daivaṃ tu duratikramam //
MBh, 10, 8, 7.1 yattau bhavantau paryāptau sarvakṣatrasya nāśane /
MBh, 11, 8, 17.2 yatitaṃ sarvayatnena śamaṃ prati janeśvara //
MBh, 11, 8, 37.1 yatitaṃ dharmaputreṇa mayā guhye nivedite /
MBh, 11, 8, 47.2 dhārayiṣyāmyahaṃ prāṇān yatiṣye ca naśocitum //
MBh, 11, 23, 37.1 pretakṛtye ca yatate kṛpī kṛpaṇam āturā /
MBh, 12, 6, 5.1 yatitaḥ sa mayā pūrvaṃ bhrātryaṃ jñāpayituṃ tava /
MBh, 12, 14, 36.1 eteṣāṃ yatamānānām utpadyante tu saṃpadaḥ /
MBh, 12, 36, 18.2 karmabhyo vipramucyante yattāḥ saṃvatsaraṃ striyaḥ //
MBh, 12, 90, 21.1 etebhyaścāpramattaḥ syāt sadā yatto yudhiṣṭhira /
MBh, 12, 91, 29.1 etebhyo nityayattaḥ syānnaktaṃcaryāṃ ca varjayet /
MBh, 12, 104, 32.2 yateta yogam āsthāya mitrāmitrān avārayan //
MBh, 12, 107, 5.1 ubhayor eva vām arthe yatiṣye tava tasya ca /
MBh, 12, 109, 18.3 dharmāya yatamānānāṃ vidur devāḥ saharṣibhiḥ //
MBh, 12, 112, 23.1 sahāyān anuraktāṃstu yatetānupasaṃhitān /
MBh, 12, 120, 8.1 āpaddvāreṣu yattaḥ syājjalaprasravaṇeṣviva /
MBh, 12, 120, 43.2 brahma yattaṃ nivasati dehavatsu tasmād vidyād vyavasāyaṃ prabhūtam //
MBh, 12, 136, 5.2 bahavo 'pyekam uddhartuṃ yatante pūrvatāpitāḥ //
MBh, 12, 142, 13.2 kapotī lubdhakenātha yattā vacanam abravīt //
MBh, 12, 152, 32.1 sukhapriyaistān sumahāpratāpān yatto 'pramattaśca samarthayethāḥ /
MBh, 12, 164, 13.2 so 'haṃ tathā yatiṣyāmi bhaviṣyasi yathārthavān //
MBh, 12, 168, 5.2 ātmamokṣanimittaṃ vai yateta matimānnaraḥ //
MBh, 12, 215, 19.2 lakṣyate yatamānānāṃ puruṣārthastataḥ kutaḥ //
MBh, 12, 221, 19.3 mamātmabhāvam icchanto yatante paramātmanā //
MBh, 12, 226, 8.2 yateta tasmin prāmāṇyaṃ gantuṃ yaśasi cottame //
MBh, 12, 246, 5.2 gataḥ sa duḥkhayor antaṃ yatamānastayor dvayoḥ //
MBh, 12, 265, 4.1 tatastadarthaṃ yatate karma cārabhate punaḥ /
MBh, 12, 265, 20.1 sarvatyāge ca yatate dṛṣṭvā lokaṃ kṣayātmakam /
MBh, 12, 265, 20.2 tato mokṣāya yatate nānupāyād upāyataḥ //
MBh, 12, 289, 32.2 puruṣo yatta ārohet sopānaṃ yuktamānasaḥ //
MBh, 12, 309, 23.2 svādhyāye tapasi dame ca nityayuktaḥ kṣemārthī kuśalaparaḥ sadā yatasva //
MBh, 12, 309, 42.2 abhidravanti sarvato yatasva puṇyaśīlane //
MBh, 12, 318, 30.2 vedanāṃ nāpakarṣanti yatamānāścikitsakāḥ //
MBh, 12, 318, 38.2 yatate ca yathāśakti na ca tad vartate tathā //
MBh, 12, 339, 12.2 vicared yo yatir yattaḥ sa gacchet puruṣaṃ prabhum //
MBh, 13, 10, 54.2 purohitatvam utsṛjya yatasva tvaṃ punarbhave //
MBh, 13, 16, 15.1 jātīmaraṇabhīrūṇāṃ yatīnāṃ yatatāṃ vibho /
MBh, 13, 32, 15.1 guruprasāde svādhyāye yatante ye sthiravratāḥ /
MBh, 13, 105, 51.2 svayaṃbhubhavane puṇye hastinaṃ me yatiṣyati //
MBh, 13, 113, 24.1 yated brāhmaṇapūrvaṃ hi bhoktum annaṃ gṛhī sadā /
MBh, 14, 5, 14.2 yatamāno 'pi yaṃ śakro na viśeṣayati sma ha //
MBh, 14, 22, 17.1 kāṣṭhānīvārdraśuṣkāṇi yatamānair apīndriyaiḥ /
MBh, 14, 36, 28.1 saṃskāreṇordhvam āyānti yatamānāḥ salokatām /
MBh, 14, 63, 15.1 adyaiva nakṣatram ahaśca puṇyaṃ yatāmahe śreṣṭhatamaṃ kriyāsu /
MBh, 14, 64, 1.3 kṛtvopahāraṃ nṛpate tataḥ svārthe yatāmahe //
MBh, 14, 77, 4.1 yudhyadhvaṃ parayā śaktyā yatadhvaṃ ca vadhe mama /
Manusmṛti
ManuS, 9, 6.2 yatante rakṣituṃ bhāryāṃ bhartāro durbalā api //
ManuS, 9, 101.1 tathā nityaṃ yateyātāṃ strīpuṃsau tu kṛtakriyau /
Rāmāyaṇa
Rām, Bā, 29, 7.2 saumitram abravīd rāmo yatto bhava samāhitaḥ //
Rām, Bā, 62, 21.2 yatasva muniśārdūla ity uktvā tridivaṃ gataḥ //
Rām, Ay, 87, 25.1 yattā bhavantas tiṣṭhantu neto gantavyam agrataḥ /
Rām, Ay, 90, 8.2 rathāśvagajasambādhāṃ yattair yuktāṃ padātibhiḥ //
Rām, Ār, 59, 16.1 tasyā hy anveṣaṇe śrīman kṣipram eva yatāvahe /
Rām, Ār, 62, 19.2 ikṣvākuvṛṣabhāvekṣya yatasva dviṣatāṃ vadhe //
Rām, Ār, 64, 2.1 mamāyaṃ nūnam artheṣu yatamāno vihaṃgamaḥ /
Rām, Ki, 25, 15.1 kārttike samanuprāpte tvaṃ rāvaṇavadhe yata /
Rām, Yu, 37, 3.2 vyūḍhānīkāśca yattāśca drumān ādāya sarvataḥ //
Rām, Yu, 73, 2.1 asyānīkasya mahato bhedane yata lakṣmaṇa /
Rām, Utt, 10, 3.1 kumbhakarṇastadā yatto nityaṃ dharmaparāyaṇaḥ /
Rām, Utt, 29, 15.2 tad grahīṣyāmahe rakṣo yattā bhavata saṃyuge //
Saundarānanda
SaundĀ, 10, 43.1 doṣāṃśca kāyād bhiṣagujjihīrṣurbhūyo yathā kleśayituṃ yateta /
SaundĀ, 17, 12.2 guṇāśca mitrāṇyarayaśca doṣā bhūmirvimuktiryatate yadartham //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 4, 25.1 yateta ca yathākālaṃ malānāṃ śodhanaṃ prati /
AHS, Śār., 5, 124.1 yatamāno na śaknoti durlabhaṃ tasya jīvitam /
AHS, Nidānasthāna, 15, 3.1 tadaduṣṭau prayatnena yatitavyam ataḥ sadā /
AHS, Cikitsitasthāna, 15, 65.2 krameṇa dhruvam ātiṣṭhan yattaḥ pittodaraṃ jayet //
AHS, Cikitsitasthāna, 19, 66.1 tais takrapiṣṭaiḥ prathamaṃ śarīraṃ tailāktam udvartayituṃ yateta /
AHS, Cikitsitasthāna, 20, 1.4 śvitram atas tacchāntyai yateta dīpte yathā bhavane //
AHS, Utt., 24, 25.1 aśāntau śirasaḥ śuddhyai yateta vamanādibhiḥ /
AHS, Utt., 28, 33.1 yateta koṣṭhaśuddhau ca bhiṣak tasyāntarāntarā /
Bodhicaryāvatāra
BoCA, 4, 46.1 kvāsau yāyānmanaḥstho nirastaḥ sthitvā yasminmadvadhārthaṃ yateta /
BoCA, 7, 32.1 evaṃ vipakṣam unmūlya yatetotsāhavṛddhaye /
BoCA, 8, 147.1 samamātmānamālokya yateta svādhikyavṛddhaye /
BoCA, 9, 162.1 tatrāpi māro yatate mahāpāyaprapātane /
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 247.2 kiṃ tu prastāvam āsādya yatethāḥ kāryasiddhaye //
Daśakumāracarita
DKCar, 2, 2, 93.1 nijena dyumnenāsāveva veśyā yathā tvāṃ yojayiṣyati tathā yatiṣye //
DKCar, 2, 4, 69.0 tamevāntakapuramabhigamayituṃ yatasva iti //
DKCar, 2, 7, 24.0 yathā na kaścidetajjñāsyati tathā yatiṣyante iti //
DKCar, 2, 7, 58.0 na ca sa yakṣas tadadhiṣṭhāyī kenacinnarendreṇa tasyā līlāñcitanīlanīrajadarśanāyā darśanaṃ sahate tadatra sahyatāṃ trīṇyahāni yairahaṃ yatiṣye 'rthasyāsya sādhanāya iti //
DKCar, 2, 7, 83.0 yathārhajalena hṛdyagandhena snātaḥ sitasragaṅgarāgaḥ śaktisadṛśena dānenārādhitadharaṇitalataitilagaṇas tilasnehasiktayaṣṭyagragrathitavartikāgniśikhāsahasragrastanaiśāndhakārarāśirāgatyārthasiddhaye yatethāḥ iti //
DKCar, 2, 7, 94.0 nīte ca janākṣilakṣyatāṃ lākṣārasadigdhadhiggajaśiraḥsadṛkṣe śakradigaṅganāratnādarśe 'rkacakre kṛtakaraṇīyaḥ kiraṇajālakarālaratnarājirājitarājārhāsanādhyāsī yathāsadṛśācāradarśinaḥ śaṅkāyantritāṅgānsaṃnidhiniṣādinaḥ sahāyān agāhiṣam dṛśyatāṃ śaktirārṣī yattasya yaterajeyarayendriyāṇāṃ saṃskāreṇa nīrajasā nīrajasāṃnidhyaśālini saharṣālini sarasi sarasijadalasaṃnikāśachāyasyādhikataradarśanīyasyākārāntarasya siddhirāsīt //
DKCar, 2, 8, 124.0 sarvaśca samānadoṣatayā na kasyacicchidrānveṣaṇāyāyatiṣṭa //
Harivaṃśa
HV, 3, 4.1 yadāsya yatamānasya na vyavardhanta vai prajāḥ /
Kirātārjunīya
Kir, 11, 46.2 bhṛśam ārādhane yattaḥ svārādhyasya marutvataḥ //
Kumārasaṃbhava
KumSaṃ, 2, 59.2 śaṃbhor yatadhvam ākraṣṭum ayaskāntena lohavat //
KumSaṃ, 3, 16.1 tasmai himādreḥ prayatāṃ tanūjāṃ yatātmane rocayituṃ yatasva /
Kāmasūtra
KāSū, 5, 6, 9.10 tataḥ praveśane yateta //
KāSū, 6, 3, 2.22 pūrvayogināṃ ca lābhātiśayena punaḥ saṃdhāne yatamānānām āviṣkṛtaḥ pratiṣedhaḥ /
Kūrmapurāṇa
KūPur, 1, 2, 76.2 kuṭumbabharaṇe yattaḥ sādhako 'sau gṛhī bhavet //
KūPur, 1, 24, 30.1 tvāṃ na paśyanti munayo yatanto 'pi hi yoginaḥ /
KūPur, 2, 2, 1.3 yanna devā vijānanti yatanto 'pi dvijātayaḥ //
KūPur, 2, 29, 44.1 tasmād yateta niyataṃ yatiḥ saṃyatamānasaḥ /
KūPur, 2, 31, 16.2 yaṃ prapaśyanti yogeśaṃ yatanto yatayaḥ param /
KūPur, 2, 37, 61.1 kāṅkṣante yogino nityaṃ yatanto yatayo nidhim /
Liṅgapurāṇa
LiPur, 1, 10, 10.1 yatamāno yatiḥ sādhuḥ smṛto yogasya sādhanāt /
LiPur, 1, 101, 27.1 vibhoryatadhvamākraṣṭuṃ rudrasyāsya mano mahat /
Matsyapurāṇa
MPur, 145, 24.2 yatamāno yatiḥ sādhuḥ smṛto yogasya sādhanāt //
MPur, 150, 224.2 daśabhiścaiva yattāste jaghnuḥ sagaruḍaṃ raṇe //
MPur, 151, 6.1 apare dānavendrāstu yattā nānāstrapāṇayaḥ /
Nyāyabhāṣya
NyāBh zu NyāSū, 3, 2, 72, 17.1 yaś ca sādhananirvartanīyaṃ duḥkhaṃ buddhvā tajjihāsuḥ sādhanaparivarjanāya yatate sa ca duḥkhena tyajyate na viparītaḥ //
Suśrutasaṃhitā
Su, Sū., 34, 7.2 rakṣetāṃ nṛpatiṃ nityaṃ yattau vaidyapurohitau //
Su, Cik., 2, 66.1 vraṇaṃ saṃropayettena varṣamātraṃ yateta ca /
Su, Cik., 17, 46.1 saṃpacyamānam api taṃ tu vinopanāhaiḥ sambhojanena khalu pācayituṃ yateta /
Su, Ka., 3, 8.2 ṛcchanti teṣāmapahṛtya doṣān duṣṭaṃ jalaṃ śodhayituṃ yateta //
Su, Utt., 19, 12.1 syātpippalīlavaṇamākṣikasaṃyutair vā nainaṃ vamantam api vāmayituṃ yateta /
Su, Utt., 53, 9.1 yaḥ śvāsakāsavidhirādita eva coktastaṃ cāpyaśeṣamavatārayituṃ yateta /
Su, Utt., 64, 82.1 grāseṣu cūrṇamabalāgniṣu dīpanīyaṃ vājīkarāṇyapi tu yojayituṃ yateta /
Viṣṇupurāṇa
ViPur, 1, 11, 25.1 so 'haṃ tathā yatiṣyāmi yathā sarvottamottamam /
ViPur, 1, 17, 72.1 bālo 'haṃ tāvad icchāto yatiṣye śreyase yuvā /
ViPur, 1, 17, 76.1 tasmād bālye vivekātmā yateta śreyase sadā /
ViPur, 1, 19, 46.1 tasmād yateta puṇyeṣu ya icchenmahatīṃ śriyam /
ViPur, 1, 19, 46.2 yatitavyaṃ samatve ca nirvāṇam api cecchatā //
ViPur, 3, 11, 24.2 dhane yato manuṣyāṇāṃ yatetāto dhanārjane //
ViPur, 3, 11, 70.1 tasmādatithipūjāyāṃ yateta satataṃ naraḥ /
ViPur, 5, 4, 10.2 apakārāya daityendrā yatanīyaṃ durātmanām //
ViPur, 5, 7, 51.1 yatanto na vidurnityaṃ yatsvarūpam ayoginaḥ /
ViPur, 5, 15, 8.2 tathā tathā yatiṣyāmi yāsyete saṃkṣayaṃ yathā //
ViPur, 5, 15, 20.2 eteṣāṃ ca vadhāyāhaṃ yatiṣye 'nukramāttataḥ //
ViPur, 5, 38, 51.2 yatato mama nītāni dasyubhir laguḍāyudhaiḥ //
ViPur, 6, 3, 16.2 kṣayāya yatate kartum ātmasthāḥ sakalāḥ prajāḥ //
Yājñavalkyasmṛti
YāSmṛ, 1, 353.2 ato yateta tatprāptyai rakṣet satyaṃ samāhitaḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 6, 21.1 evaṃ yatantaṃ vijane mām āhāgocaro girām /
BhāgPur, 2, 2, 3.2 siddhe 'nyathārthe na yateta tatra pariśramaṃ tatra samīkṣamāṇaḥ //
BhāgPur, 3, 24, 28.2 draṣṭuṃ yatante yatayaḥ śūnyāgāreṣu yatpadam //
BhāgPur, 3, 25, 26.2 cittasya yatto grahaṇe yogayukto yatiṣyate ṛjubhir yogamārgaiḥ //
BhāgPur, 3, 25, 26.2 cittasya yatto grahaṇe yogayukto yatiṣyate ṛjubhir yogamārgaiḥ //
BhāgPur, 4, 8, 32.2 yatiṣyati bhavān kāle śreyasāṃ samupasthite //
BhāgPur, 4, 10, 22.1 iti bruvaṃścitrarathaḥ svasārathiṃ yattaḥ pareṣāṃ pratiyogaśaṅkitaḥ /
BhāgPur, 4, 23, 10.1 bhagavaddharmiṇaḥ sādhoḥ śraddhayā yatataḥ sadā /
BhāgPur, 8, 7, 2.1 ārebhire surā yattā amṛtārthe kurūdvaha /
BhāgPur, 8, 7, 5.2 mamanthuḥ paramaṃ yattā amṛtārthaṃ payonidhim //
BhāgPur, 11, 9, 29.2 tūrṇaṃ yateta na pated anumṛtyu yāvan niḥśreyasāya viṣayaḥ khalu sarvataḥ syāt //
Bhāratamañjarī
BhāMañj, 5, 379.1 āpo gāṇḍīvayatatā yatastadgāṇḍivaṃ dhanuḥ /
BhāMañj, 5, 536.2 yattā bhavantastiṣṭhantu śakyate na sa helayā //
Garuḍapurāṇa
GarPur, 1, 69, 25.1 cintyā na tasyākarajā viśeṣā rūpe pramāṇe ca yateta vidvān /
GarPur, 1, 166, 3.2 tadvaduktaṃ ca yatnena yatitavyamataḥ sadā //
Kathāsaritsāgara
KSS, 1, 5, 128.2 idānīṃ kṣīṇaśāpo 'haṃ yatiṣye dehamujhitum //
KSS, 3, 5, 51.1 ato yateta dharmeṇa dhanam arjayituṃ pumān /
KSS, 6, 1, 40.2 mṛtyubhīto hi yatate naro mokṣāya buddhimān //
Rasahṛdayatantra
RHT, 1, 10.1 iti dhanaśarīrabhogān matvānityān sadaiva yatanīyam /
Rasaratnasamuccaya
RRS, 1, 39.1 iti dhanaśarīrabhogānmatvānityānsadaiva yatanīyam /
RRS, 1, 59.1 brahmādayo yatante tasmindivyāṃ tanuṃ samāśritya /
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 6.2 iti dhanaśarīrabhogānmatvā nityān sadaiva yatanīyam /
Tantrasāra
TantraS, 11, 22.0 nanu so 'pi abruvan viparītaṃ vā bruvan kiṃ na tyājyaḥ naiva iti brūmaḥ tasya hi pūrṇajñānatvāt eva rāgādyabhāva iti avacanādikaṃ śiṣyagatenaiva kenacit ayogyatvānāśvastatvādinā nimittena syāt iti tadupāsane yatanīyaṃ śiṣyeṇa na tattyāge //
Śyainikaśāstra
Śyainikaśāstra, 2, 6.2 taducchedāya yatate tathaivottejito yataḥ //
Caurapañcaśikā
CauP, 1, 29.1 adyāpi tāṃ sunipuṇaṃ yatatā mayāpi dṛṣṭaṃ na yat sadṛśatovadanaṃ kadācit /
Haribhaktivilāsa
HBhVil, 1, 30.2 tūrṇaṃ yateta na pated anumṛtyu yāvan niḥśreyasāya viṣayaḥ khalu sarvataḥ syāt //
HBhVil, 1, 36.1 śrībhāgavate daśamaskandhe śrutistutau vijitahṛṣīkavāyubhir adāntamanasturagaṃ ya iha yatanti yantum atilolam upāyakhidaḥ /
Mugdhāvabodhinī
MuA zu RHT, 1, 10.2, 1.0 sarvasādhanaṃ śarīraṃ matvābhimataṃ diśati bho janāḥ sadā sarvasmin kāle aharniśaṃ yatanīyam kiṃ kṛtvā dhanaśarīrabhogān anityān naśvarān matvā yatanīyam iti //
MuA zu RHT, 1, 10.2, 1.0 sarvasādhanaṃ śarīraṃ matvābhimataṃ diśati bho janāḥ sadā sarvasmin kāle aharniśaṃ yatanīyam kiṃ kṛtvā dhanaśarīrabhogān anityān naśvarān matvā yatanīyam iti //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 51.2, 2.0 anuvarṇasuvarṇake hīnavarṇasuvarṇe hemakṛṣṭiṃ dattvā śatāṃśavidhinā raktapītavarṇotkarṣārthaṃ yatamānena sādhakena pramādātkāraṇāntareṇa vā yadā rūpyasya yo bhāgaḥ śāstra uktastaṃ vihāya pramāṇāpekṣayādhikaḥ kṣipyate tādṛśakṣepaṃ kṛtvā yadā varṇikāhrāse prāgavasthitapītavarṇasyāpi hrāsaḥ kṣayo bhavati //