Occurrences

Maitrāyaṇīsaṃhitā

Maitrāyaṇīsaṃhitā
MS, 1, 1, 5, 1.9 yacchantu pañca /
MS, 1, 2, 1, 6.2 śarma me yacchorje tvā mahīnāṃ payo 'sy apām /
MS, 1, 2, 2, 4.5 śarma me yaccha /
MS, 1, 2, 13, 1.2 uru yantāsi varūtham svāhā //
MS, 1, 2, 18, 1.12 mano hārdiṃ yaccha /
MS, 1, 3, 1, 3.2 ūrdhvam imam adhvaraṃ divi deveṣu hotrā yaccha //
MS, 1, 3, 1, 6.2 sa yantā śaśvatīr iṣaḥ //
MS, 1, 3, 5, 2.1 antar yaccha maghavan pāhi somam uruṣya rāyaḥ sam iṣo yajasva //
MS, 1, 3, 6, 1.2 upo te andho madyam ayāmi yasya deva dadhiṣe pūrvapeyam //
MS, 1, 3, 12, 4.1 saṃjagmānau divā pṛthivyā śukrau śukraśociṣau tau devau śukrāmanthinā āyur yajñe dhattam āyur yajñapatau pumāṃsaṃ garbham ādhattaṃ gavīṇyoḥ prāṇān paśuṣu yacchataṃ śukrasyādhiṣṭhānam asi manthino 'dhiṣṭhānam asi nirastaḥ śaṇḍo nirasto markaḥ saha tena yaṃ dviṣmaḥ //
MS, 1, 4, 3, 12.1 nir dviṣantaṃ nir arātiṃ daha rudrās tvāyacchann ādityās tvāstṛṇan //
MS, 1, 4, 8, 35.0 veśān evāsmai tena yacchati //
MS, 1, 4, 10, 18.0 apaḥ praṇīya vācaṃ yacchati //
MS, 1, 4, 10, 20.0 aulūkhalayor udvaditor adhvaryuś ca yajamānaś ca vācaṃ yacchetām //
MS, 1, 5, 4, 3.1 te hi putrāso aditeś chardir yacchanty ajasram /
MS, 1, 5, 13, 8.0 tathā yataṃ kriyate //
MS, 1, 5, 13, 17.0 yatam utkriyate //
MS, 1, 6, 2, 10.1 samrāṭ ca svarāṭ cāgne ye te tanvau tābhyāṃ mā ūrjaṃ yaccha virāṭ ca prabhūś cāgne ye te tanvau tābhyāṃ mā ūrjaṃ yaccha vibhūś ca paribhūś cāgne ye te tanvau tābhyāṃ mā ūrjaṃ yaccha //
MS, 1, 6, 2, 10.1 samrāṭ ca svarāṭ cāgne ye te tanvau tābhyāṃ mā ūrjaṃ yaccha virāṭ ca prabhūś cāgne ye te tanvau tābhyāṃ mā ūrjaṃ yaccha vibhūś ca paribhūś cāgne ye te tanvau tābhyāṃ mā ūrjaṃ yaccha //
MS, 1, 6, 2, 10.1 samrāṭ ca svarāṭ cāgne ye te tanvau tābhyāṃ mā ūrjaṃ yaccha virāṭ ca prabhūś cāgne ye te tanvau tābhyāṃ mā ūrjaṃ yaccha vibhūś ca paribhūś cāgne ye te tanvau tābhyāṃ mā ūrjaṃ yaccha //
MS, 1, 6, 10, 18.0 ayataṃ tat kuṇḍyāgrīyam //
MS, 1, 8, 4, 3.0 sa vai sa vācam evāyacchat //
MS, 1, 8, 4, 4.0 tapo vā eṣa upaiti yo vācaṃ yacchati //
MS, 1, 8, 4, 7.0 nimrukte sūrye vāg yantavyātho duhyamānāyām atho adhiśritaḥ //
MS, 1, 8, 4, 8.0 unnīyamāna eva yantavyāḥ //
MS, 1, 8, 4, 46.0 āyur me yaccheti sādayati //
MS, 1, 8, 4, 47.0 āyur evāsmin yacchati //
MS, 1, 8, 4, 48.0 varco me yaccheti sādayati //
MS, 1, 8, 4, 49.0 varca evāsmin yacchati //
MS, 1, 8, 6, 34.0 sā hi yatā //
MS, 1, 8, 9, 13.0 yasyāhutam agnihotraṃ sūryo 'bhyudiyād agniṃ samādhāya vācaṃ yatvā daṃpatī sarvāhṇam upāsīyātām //
MS, 1, 10, 15, 7.0 tān etenāyacchan //
MS, 1, 10, 18, 31.0 prāṇyayā yacchati gamayaty anyayā //
MS, 1, 11, 4, 1.2 pra no yaccha viśaspate dhanadā asi nas tvam //
MS, 1, 11, 4, 2.1 pra no yacchatv aryamā pra bhagaḥ pra bṛhaspatiḥ /
MS, 2, 3, 4, 19.2 mātevāsmā adite śarma yaccha viśve devā jaradaṣṭir yathāsat //
MS, 2, 4, 4, 21.0 prāṇena paśavo yatāḥ //
MS, 2, 7, 15, 15.8 tejo me yaccha /
MS, 2, 7, 15, 15.9 pṛthivīṃ yaccha /
MS, 2, 7, 15, 15.14 jyotir me yaccha /
MS, 2, 7, 15, 15.15 antarikṣaṃ yaccha /
MS, 2, 7, 15, 15.20 svar me yaccha /
MS, 2, 7, 15, 15.21 divaṃ yaccha /
MS, 2, 7, 16, 3.13 viśvaṃ jyotir yaccha /
MS, 2, 7, 16, 3.17 viśvaṃ jyotir yaccha /
MS, 2, 7, 16, 3.21 viśvaṃ jyotir yaccha /
MS, 2, 8, 3, 2.15 jyotir me yaccha /
MS, 2, 8, 14, 1.22 pṛthivīṃ yaccha /
MS, 2, 8, 14, 1.28 antarikṣaṃ yaccha /
MS, 2, 8, 14, 1.35 divaṃ yaccha /
MS, 2, 12, 2, 21.0 sa no bhuvanasya pate yasya ta upari gṛhā virāṭpate 'smai brahmaṇe 'smai kṣatrāya mahi śarma yaccha //
MS, 3, 16, 3, 16.2 somo adhibravītu no 'ditiḥ śarma yacchatu //
MS, 3, 16, 3, 17.2 yatrā naraḥ saṃ ca vi ca dravanti tatrāsmabhyam iṣavaḥ śarma yaṃsan //
MS, 3, 16, 4, 7.2 mitrāvaruṇā śaradāhnā cikittam asme rāṣṭrāya mahi śarma yacchatam //