Occurrences

Taittirīyasaṃhitā

Taittirīyasaṃhitā
TS, 1, 1, 2, 2.6 indrasya tvā bāhubhyām ud yacche bṛhaspater mūrdhnā harāmi /
TS, 1, 1, 7, 1.1 dhṛṣṭir asi brahma yaccha /
TS, 1, 3, 4, 1.1 tvaṃ soma tanūkṛdbhyo dveṣobhyo 'nyakṛtebhya uru yantāsi varūthaṃ svāhā /
TS, 1, 3, 11, 1.3 mano me hārdi yaccha /
TS, 1, 3, 13, 1.2 ūrdhvam imam adhvaraṃ kṛdhi divi deveṣu hotrā yaccha /
TS, 1, 3, 13, 3.5 sa yantā śaśvatīr iṣaḥ //
TS, 1, 3, 14, 3.4 agne kāmāya yemire /
TS, 1, 6, 8, 27.0 tad uditvā vācaṃ yacchati yajñasya dhṛtyai //
TS, 1, 8, 6, 5.1 śarma me yaccha //
TS, 2, 2, 12, 13.2 vṛṣā yantāsi śavasas turasyāntar yaccha gṛṇate dhartraṃ dṛṃha //
TS, 2, 2, 12, 13.2 vṛṣā yantāsi śavasas turasyāntar yaccha gṛṇate dhartraṃ dṛṃha //
TS, 3, 4, 2, 1.2 upo te andho madyam ayāmi yasya deva dadhiṣe pūrvapeyam //
TS, 4, 4, 3, 3.3 parameṣṭhī tvā sādayatu divaḥ pṛṣṭhe vyacasvatīm prathasvatīṃ vibhūmatīm prabhūmatīm paribhūmatīṃ divaṃ yaccha divaṃ dṛṃha divam mā hiṃsīr viśvasmai prāṇāyāpānāya vyānāyodānāya pratiṣṭhāyai caritrāya sūryas tvābhi pātu mahyā svastyā chardiṣā śaṃtamena tayā devatayāṅgirasvad dhruvā sīda /
TS, 5, 1, 6, 39.1 prānyābhir yacchati anv anyair mantrayate //
TS, 5, 2, 1, 7.8 vācaṃ yacchati /
TS, 5, 2, 9, 13.1 sahasraṃ vai prati puruṣaḥ paśūnāṃ yacchati //
TS, 5, 2, 10, 64.1 yat saṃyata upadadhāti sam evainaṃ yacchati //
TS, 6, 1, 4, 24.0 vācaṃ yacchati yajñasya dhṛtyai //
TS, 6, 1, 7, 47.0 yad abaddhā syād ayatā syāt //
TS, 6, 3, 2, 2.6 uru yantāsi varūtham ity āha /
TS, 6, 3, 9, 3.3 yad upatṛndyād rudro 'sya paśūn ghātukaḥ syād yan nopatṛndyād ayatā syād anyayopatṛṇatty anyayā na dhṛtyai /
TS, 6, 4, 1, 37.0 mano me hārdi yacchety āha //
TS, 6, 5, 5, 8.0 yan marutvatīyā ud eva prathamena yacchati praharati dvitīyena stṛṇute tṛtīyena //