Occurrences

Rājanighaṇṭu

Rājanighaṇṭu
RājNigh, Pipp., 19.1 vanādipippalyabhidhānayuktaṃ sūkṣmādipippalyabhidhānam etat /
RājNigh, Mūl., 218.1 śaśāṇḍulī tiktakaṭuś ca komalā kaṭvamlayuktā jaraṭhā kaphāpahā /
RājNigh, Prabh, 146.2 vātakaphājīrṇarujāśamanī śvetā ca tatra guṇayuktā //
RājNigh, Āmr, 15.2 pakvaṃ bhaven madhuram īṣad apāram amlaṃ paṭvādiyuktarucidīpanapuṣṭibalyam //
RājNigh, Āmr, 217.2 māṃsāṃśataś cāmlakaṣāyayuktā harītakī pañcarasā smṛteyam //
RājNigh, 13, 79.2 hrasvaṃ netrauṣadhaṃ yojyaṃ viśadaṃ nīlamṛttikā //
RājNigh, Pānīyādivarga, 62.2 divā ca naktaṃ ca nṛbhis tadātvataptaṃ jalaṃ yuktamato grahītum //
RājNigh, Kṣīrādivarga, 29.1 kṣīraṃ na yuñjīta kadāpyataptaṃ taptaṃ na caitallavaṇena sārdham /
RājNigh, Kṣīrādivarga, 60.1 yavānīsaindhavājājīvyoṣayuktaṃ kaphodare /
RājNigh, Śālyādivarga, 79.2 raktaprasādanam idaṃ yadi saindhavena yuktaṃ tadā bhavati sarvarujāpahāri //
RājNigh, Rogādivarga, 49.2 pañca vaidyā na yujyante dhanvantarisamā api //
RājNigh, Sattvādivarga, 48.0 sā jyautsnī candrikāyuktā tamisrā tu tamo'nvitā //
RājNigh, Miśrakādivarga, 32.2 yuktametadyathāyogaṃ pañcagavyamudāhṛtam //
RājNigh, Miśrakādivarga, 55.2 pāṣāṇino vodaraśṛṅgayuktānityaṣṭa sāmānyarasāni cāhuḥ //
RājNigh, Miśrakādivarga, 70.1 dvātriṃśatpalasammitaṃ dadhi palānyaṣṭau ca khaṇḍaṃ palasyārdhaṃ cenmaricasya tena tulitaṃ yuktaṃ tvagelāhvayam /