Occurrences

Rasārṇava

Rasārṇava
RArṇ, 2, 9.2 karairadhiṣṭhitā devi yojyās te nidhisādhane //
RArṇ, 3, 11.2 ekāśītipadairyuktaṃ pañcāvaraṇasaṃyutam //
RArṇ, 4, 9.1 mūṣāyāṃ rasayuktāyām anyasyāṃ tāṃ praveśayet /
RArṇ, 4, 53.1 pratīvāpaḥ purā yojyo niṣekas tadanantaram /
RArṇ, 6, 8.1 rase rasāyane caiva yojyaṃ vajrābhrakaṃ priye /
RArṇ, 6, 53.2 pūjitaṃ madyamāṃsaiśca yojyaṃ rasarasāyane //
RArṇ, 7, 94.1 anayā vajrapiṇḍyā tu pañcamāhiṣayuktayā /
RArṇ, 7, 151.2 haranti rogān sakalān rasayuktāni kiṃ punaḥ /
RArṇ, 8, 55.2 khasattvaṃ raviṇā yojyaṃ dvaṃdvitaṃ syādrasāyane //
RArṇ, 8, 72.3 śuklapuṣpagaṇaiḥ sekaṃ snehayuktaistu kārayet //
RArṇ, 8, 79.3 udghāṭe krāmaṇe yojyaṃ piṣṭīstambhe viśeṣataḥ //
RArṇ, 8, 84.2 vasayā caikayā yuktaṃ ṣoḍaśāṃśaiḥ supeṣitaiḥ //
RArṇ, 11, 26.3 rājikāvyoṣayuktena tridinaṃ svinnamabhrakam //
RArṇ, 12, 63.1 bhastrāphūtkārayuktena dhāmyamānena naśyati /
RArṇ, 12, 97.1 kṣīrayuktā bahuphalā granthiyuktā ca pārvati /
RArṇ, 12, 97.1 kṣīrayuktā bahuphalā granthiyuktā ca pārvati /
RArṇ, 12, 124.2 paśyecca tārakāyuktaṃ grahanakṣatramaṇḍalam /
RArṇ, 12, 125.2 manaḥśilātālayuktaṃ mākṣikeṇa samanvitam //
RArṇ, 12, 162.2 yuktaṃ lohamanenaiva jambīrarasasaṃyutam /
RArṇ, 12, 194.2 candrodakaṃ tu saṃgṛhya mantrayuktaṃ sumantritam /
RArṇ, 13, 25.2 trikaṭutriphalāyuktaṃ ghṛtena madhunā saha /
RArṇ, 14, 51.1 lāṅgalī jīvakaścaiva mustāyuktendravāruṇī /
RArṇ, 14, 153.1 etat sarvaṃ samaṃ yojyaṃ strīstanyena ca mardayet /
RArṇ, 15, 72.2 dvipadīrajasā yuktaṃ mardayeṭṭaṅkaṇānvitam //
RArṇ, 15, 75.2 dvipadīrajasā yuktaṃ mardayet ṭaṅkaṇānvitam //
RArṇ, 15, 184.3 snuhyarkapayasā yuktaṃ peṣayennigalottamam //
RArṇ, 16, 10.2 kṣīrakañcukayā yuktaṃ sveditaṃ ca drutaṃ rasam //
RArṇ, 16, 21.2 gandhakaḥ śilayā yuktaḥ khoṭānāṃ jāraṇe hitaḥ //
RArṇ, 16, 33.1 taccūrṇaṃ madhunā yuktaṃ śuddhatāraṃ tu rañjayet /
RArṇ, 16, 83.2 trikaṭutriphalāyuktaṃ madhvājyena tu bhakṣayet //
RArṇ, 17, 12.2 strīstanyaṃ caiva tair yukto lohe tu kramate rasaḥ //
RArṇ, 17, 58.1 tathā takre niśāyukte taptataptaṃ ca dāpayet /
RArṇ, 18, 35.2 mātrāyuktaṃ tataścaiva bhakṣayecca rasāyane //
RArṇ, 18, 174.2 vajrāyasādibhiryuktaḥ kriyate vādikaiḥ rasaḥ //