Occurrences

Rasendracūḍāmaṇi

Rasendracūḍāmaṇi
RCūM, 3, 13.1 kṣuraprāśca tathā pālyo yaccānyattatra yujyate /
RCūM, 3, 29.1 bhūtavigrahamantrajñāste yojyā nidhisādhane /
RCūM, 3, 30.1 bhūtatrāsanavidyāśca te yojyāḥ balisādhane /
RCūM, 3, 31.1 yaminaḥ pathyabhoktāro yojanīyā rasāyane /
RCūM, 4, 38.1 kṣārāmladrāvakairyuktaṃ dhmātamākarakoṣṭhake /
RCūM, 4, 88.1 jalasaindhavayuktasya rasasya divasatrayam /
RCūM, 4, 114.1 rasasyauṣadhayuktasya bhāṇḍaṃ ruddhvātiyatnataḥ /
RCūM, 5, 111.1 raktavargarajoyuktā raktavargāmbubhāvitā /
RCūM, 5, 120.1 mūṣā yā gostanākārā śikhāyuktapidhānakā /
RCūM, 8, 23.1 nāgavallīdalākārapatrayuktālpakandinī /
RCūM, 9, 14.1 dīpanaḥ pācano bhedī rase kvāpi ca yujyate /
RCūM, 10, 12.2 grāsitaścenna yojyo'sau lohe caiva rasāyane //
RCūM, 10, 13.2 sevitaṃ candrikāyuktaṃ mehaṃ mandānalaṃ caret //
RCūM, 10, 46.1 iti siddhaṃ bhavetsattvaṃ yojyaṃ rasarasāyane /
RCūM, 10, 60.3 etairyuktāḥ śilāśmānaḥ sattvaṃ muñcantyaśeṣataḥ //
RCūM, 10, 61.2 śuddhamiśritavarṇaiśca yukto vaikrānta ucyate //
RCūM, 10, 72.1 viṣeṇāmṛtayuktena girau ca marutāhvaye /
RCūM, 10, 73.3 hālāhalaṃ sudhāyuktaṃ sudhādhikaguṇaṃ tathā //
RCūM, 10, 90.2 sattvaṃ muñcati tadyukto rasaḥ syāttu rasāyanaḥ //
RCūM, 10, 94.1 līḍho vyoṣavarānvito vimalako yukto ghṛtaiḥ sevito hanyād durbhagakṛjjvarān śvayathukaṃ pāṇḍupramehārucim /
RCūM, 10, 105.1 bhasmībhūtaśilodbhavaṃ samatulaṃ kāntaṃ ca vaikrāntakaṃ yuktaśca triphalākaṭutrayaghṛtairvallena tulyaṃ bhajet /
RCūM, 10, 135.2 evaṃ mṛtaṃ rase yojyaṃ rasāyanavidhāvapi //
RCūM, 10, 140.2 svataḥ suśītaṃ paricūrṇya samyag vallonmitaṃ khaṇḍaviḍaṅgayuktam //
RCūM, 11, 44.1 yuktaṃ drāvaṇavargeṇa kācakūpyāṃ vinikṣipet /
RCūM, 12, 23.1 strīpuṃnapuṃsakaṃ vajraṃ yojyaṃ strīpuṃnapuṃsake /
RCūM, 12, 41.2 tulyasvarṇena taddhmātaṃ yojanīyaṃ rasādiṣu //
RCūM, 12, 61.2 sarvāmlayuktasaṃdhānaparipūrṇaghaṭodare //
RCūM, 12, 68.1 varṇalakṣasaṃjātiyuktaṃ ratnaṃ phalapradam /
RCūM, 13, 63.2 yojyaṃ sarveṣu rogeṣu tattadrogānupānataḥ //
RCūM, 13, 75.2 palārdhasitayā yuktamanyathā hanti rogiṇam //
RCūM, 13, 77.1 dhṛtāni vā tāni samarcitāni sujātiyuktāni ca saṃstutāni /
RCūM, 14, 13.1 karṣapramāṇaṃ tu suvarṇapatraṃ śarāvaruddhaṃ paṭudhātuyuktam /
RCūM, 14, 18.2 triṃśatpramāṇair apunarbhavaṃ syānniḥśeṣayogeṣu ca yojanīyam //
RCūM, 14, 20.1 kuṅkumābhaṃ bhavedbhasma yojyaṃ rasarasāyane /
RCūM, 14, 33.2 svacchaṃ saṃśodhitaṃ rūpyaṃ yojanīyaṃ rasādiṣu //
RCūM, 14, 39.1 bhasmībhūtaṃ rajatamamalaṃ tatsamau vyomabhānū sarvaistulyaṃ trikaṭukalitaṃ sāraghājyena yuktam /
RCūM, 14, 108.2 raktavarṇaṃ hi tadbhasma yojanīyaṃ yathāyatham //
RCūM, 14, 134.1 drāvayitvā niśāyukte kṣiptaṃ nirguṇḍikārase /
RCūM, 14, 167.2 rītirāyāti bhasmatvaṃ tato yojyā yathāyatham //
RCūM, 14, 170.1 dehalohakarī proktā yuktā rasarasāyane /
RCūM, 14, 183.1 teṣu teṣviha yogeṣu yojanīyaṃ yathāvidhi /
RCūM, 15, 56.1 sarvarogān haredeva śaktiyukto guṇādhikaḥ /
RCūM, 15, 61.1 svedito'ṣṭādaśāṃśena hemayukto hi pāradaḥ /
RCūM, 15, 62.2 yuktaṃ yuktaṃ hi cukreṇa cūlikālavaṇena ca //
RCūM, 15, 62.2 yuktaṃ yuktaṃ hi cukreṇa cūlikālavaṇena ca //
RCūM, 15, 66.1 sarvairyuktā vividhavidhibhiḥ saṃskṛtībhiḥ suramyaiḥ sūto muñcatyakhilavikṛtīn śvitrarogapramāthī /
RCūM, 15, 66.2 tāvacchuddhiṃ kṛtabahuguṇāṃ nandinoktāṃ susādhyāṃ pathyāyuktāṃ puravarapatiḥ somadevo'bhidhatte //
RCūM, 16, 10.1 tasmāllohāntaropetaṃ yuktaṃ ca dhātusattvakaiḥ /
RCūM, 16, 37.1 tena tena hi yogena yojanīyo mahārasaḥ /
RCūM, 16, 44.1 pariphalaghanayuktas triṃśatā tulyavārair grasati yadi rasendro yo jalaukākṛtiḥ saḥ /
RCūM, 16, 45.1 jātaḥ sūtas triguṇagaganagrāsasaṃpuṣṭamūrtir bhasmībhūtaṃ yavaparimitaṃ vajrabhasmādiyuktam /